Book Title: Upasakadhyayan
Author(s): Somdevsuri, Kailashchandra Shastri
Publisher: Bharatiya Gyanpith
View full book text
________________
- पृ० २६१ ]
उपासकाध्ययनटीका
४८१
यस्य तथाभूतः अपि अयं देहः । यत् यस्मात्कारणात् अलाबुफलायते तुम्बीफलसदृशो भवति । कस्मिन् विषये संसारसागरोत्तारे भवसमुद्रतरणे । तस्मात् ततः प्रयत्नात् रक्ष्यः । अलाबुफलं कटुत्वाद्भक्षणानर्हम् अतस्तस्य फल्गुजन्म तथापि तेन नरः नदीसमुद्रादिकं तरति तथा अयं नरदेहः पश्वादिदेहवत् नोपयुज्यते अतो फलस्तथापि अनेनैव संसारसागरस्तरीतुं शक्यते न पशुदेहेन देवदेहेन वा । अतः नृदेहोऽयं प्रयत्नेन रक्षणीयः || ६२० || नरे इति - यथा अधीरे धैर्यरहिते पुरुषे वर्म तनुत्रं कवचो वृथा विफलम् । असस्ये क्षेत्रे सस्यं धान्यं तद्यत्र न तत्क्षेत्रम् असस्यं धान्यरहितम् । तत्र वृतिः आसमन्तात् कण्टकादिभिः परिवरणं व्यर्था । तथा ध्यानशून्यस्य तद्विधिः वृथा अनैकाग्र्यवतः नरस्य आसनादिकम् विविक्तस्थानं च वृथा स्यात् ॥ ६२१॥ बहिरन्तरिति - यथा वातैः अस्पन्दो निश्चलो दीप: आलोकनेन बहिःप्रकाशेन उल्लासी शोभमानो भवति । तथा अन्तस्तमोवातैः अन्तः आत्मनि स्थितानि यानि तमांसि अज्ञानानि तान्येव वाताः वायवस्तैः अस्पन्दं निश्चलं मनश्चित्तं यत् यस्मात् तत्वावलोकनोल्लासि जीवादिसप्ततत्त्वदर्शनेन उल्लासि शोभमानं भवति । तदा तत् ध्यानं सबीजं कारणं बीजं तेन सहितं भवति । सालम्बनं तद्द्ध्यानं भवति इति ज्ञेयम् ॥ ६२२ || निर्वि चारेति - चेतः स्रोतः प्रवृत्तिषु चेतसः मनसः स्रोतांसि प्रवाहाः तेषां प्रवृत्तयः व्यापाराः तासु । कथंभूतासु निविचारावतारासु । विचार : एकस्माद्धयेयात् अन्यस्मिन् ध्येये मनसः प्रवृत्तिः विचारः तस्य अवतार आगमनं तद् यत्र न ताः निर्विचारावताराः । स्वस्मिन् विषये एव मनःप्रवृत्तिषु स्थिरासु जातासु आत्मनि एव स्फुरन् आत्मा ज्ञानदर्शनवति स्वरूपे एव विजृम्भमाणः जीव: । अबीजकं ध्यानं भवेत् । एकत्ववितर्कावीचाराख्यं ध्यानं भवेत् । इति भावः ।। ६२३ || चित्ते इति - अनन्तप्रभावे न अन्तः विनाशः यस्य स अनन्त: स प्रभावः सामर्थ्यं यस्य तत् अनन्तप्रभाव तस्मिन् चित्ते मनसि । पुनः कथंभूते प्रकृत्या स्वभावेन रसवत् पारदवत् चले चञ्चले सति । तत् मनः तेजसि आत्मनि ज्ञाने च स्थिरे जाते सति । जगत्त्रये किं न सिद्धं भवेत् आत्मनि ज्ञानेच मनसि स्थिरे भूते सर्वा अभ्युदयनिःश्रेयससंपदो लभ्यन्ते यथा पारदे तेजसि अग्नी निश्चलीभूय सिद्धे सति सुवर्णादिसिद्धिर्भवति ॥ ६२४ || निर्मनस्के - मनोहंसे निर्मनस्के निर्विचारे सति । हंसे आरमहंसे सर्वतः स्थिरे सति । संकल्पविकल्पमुक्ते सति । बोधहंसः ज्ञानहंस: अखिलालोक्यस रोहंसः अखिलानि सर्वाणि तानि आलोक्यानि विलोकितुं ज्ञातुं योग्यानि जीवादिवस्तूनि तान्येव सरः सरोवरं तत्रत्यः हंसः जायते भवति । चित्ते रागद्वेषविहीने सति आत्मा आत्मन्येव स्थिरो भवति ततश्च स ज्ञानावृत्त्यादिघातिकर्मक्षयात् अखिलज्ञो भवति || ६२५ || यद्यप्यस्मिन् इति - यद्यपि अस्मिन्मनः क्षेत्रे अस्मिन् चित्तस्थाने । तां तां क्रियां जीवादिध्येयेषु मनस एकाग्रीकरणरूपां तां तां प्रवृत्ति समादधत् सम्यक् कुर्वाणः । किंचिद्भावं किचिज्जीवादितत्त्वानां स्वरूपं वेदयते विशेषतया जानाति, स्वात्मानुभवसुखं चानुभवति । तथापि अत्र न विभ्रमेत् न मुह्येत् । मया आत्मानुभवो लब्धः इति विमर्शेन न हृष्येत् । हेयम् उपादेयं च वस्तु यथावत्पश्येत् इत्यर्थः, अन्यथा रागादिभिः अभिभूतः स्यात् ॥ ६२६ ॥ विपक्षे इति - क्लेशराशीनां दुःखसमूहानां विपक्षे शत्रुभूते अस्मिन् स्वात्मानुभवे अयं विभ्रमः मोहो हर्षो वा यस्मान्न एष विधिर्भवेत् । तस्मात् परं ब्रह्म परमात्मस्वरूपम् अश्रितः ध्याता अस्मिन् विधौ न विस्मयेत नाश्चयं गच्छेत् न दर्प गच्छेत् । दर्पं गते सति आत्मानुभवात् च्युतिर्भवेत् ।। ६२७|| प्रभावेति - प्रभावः अनुभावः । ऐश्वर्यं विभवः । विज्ञानं, देवतासंगमादयः देवतायाः संगमः प्रसन्नताभाव:, आदो येषां ते सर्वे व्यापाराः एतानि सर्वाणि कार्याणि । योगोन्मेषात् ध्यानस्योदयात् ध्यानस्य प्रभावात् भवन्तोऽपि अमी तत्त्वविदां जीवादिस्वरूपज्ञानिनां मुदे आनन्दाय न भवन्ति ॥ ६२८॥
[ पृष्ठ २५८-२६१ ] भूमाविति - यथा रत्नानां जन्म उत्पत्तिः भूमौ भवति इति सत्यं एतावता यत्र कुत्रापि भूमी रत्नजन्म न भवतीति ज्ञातव्यम् । तथा आत्मजं आत्मनो जायते इति आत्मजं ध्यानं नाचेतनेभ्यः पुद्गलादिभ्यस्तज्जन्म इति सत्यं तथापि आत्मजं ध्यानं सिद्धमपि सर्वत्राङ्गिनि सर्वजीवराशी तद्भवेदिति न ग्राह्यम् ।।६२९।। तस्येति — तस्य ध्यानस्य परमम् उत्कृष्टं कालं समयं मुनयः अन्तर्मुहूर्त वदन्ति तावत्कालं मनः अपरिस्पन्दमानं निश्चलम् तत्परं ध्येये स्थिरं भवति । ततः परं मनः दुर्धरं भवति ।। ६३० ॥ तत्कालमपि 'इति - सः अन्तर्मुहूर्तावधिकः कालो यस्य तद्धघानम् आत्मनि एकाग्रम् आत्मविषये स्फुरत् जृम्भमाणं उच्चैः महान्तं
६१

Page Navigation
1 ... 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664