Book Title: Upasakadhyayan
Author(s): Somdevsuri, Kailashchandra Shastri
Publisher: Bharatiya Gyanpith
View full book text
________________
४८० पं० जिनदासविरचिता
[पृ० २५२ अन्यमन्त्रे जनः कथं सज्जतु कथमासक्तो भवतु ॥६१०॥ इत्थमिति-मनसि स्वचित्ते बाह्यं मनः बहिः पुद्गलादो प्रवर्तमानं मनः बाह्यम् उच्यते तत् अबाह्यवृत्ति अन्तरुन्मुखं कृत्वा आत्मस्वरूपरतं विधाय । हृषीकनगरम् इन्द्रियपुरम् । मरुता वायुना नियम्य नियन्त्र्य । सम्यग्जपं प्रयत्नात् विदधतः कुर्वतः सुधियः विदुषः अस्य कृतिनः पुण्यवतः किम् असाध्यं अस्ति न किमप्यसाध्यम् ॥६११॥
इत्युपासकाध्ययने जपविधिर्नामाष्टत्रिंशत्तमः कल्पः ।।३।।
३९. ध्यानविधिर्नामैकोनचत्वारिंशः कल्पः। [पृष्ठ २५२-२५७ ] आदिध्यासुरिति-परं ज्योतिः आदिध्यासुः परम् उत्तमं ज्योतिः निरावरणज्ञानं यस्य तम् अर्हन्तम् आदिध्यासुः ध्यानविषयं कर्तुम् इच्छन् । शाश्वतं तद्धाम ईप्सुः शाश्वतम् अविनश्वरं तदाम तस्य अर्हतः धाम स्थानं मुक्तिपुरम् ईप्सुः वाञ्छन् समाहितः सम्यक् प्रणिधानं गतः उपासकः । इमं ध्यानविधि यत्नादम्यस्यतु ॥६१२॥ तत्त्वेति-तत्त्वस्य अहंदादिपरमेष्ठिस्वरूपस्य जीवादितत्त्वस्य वा या चिन्ता ध्यानं सा एव अमृताम्भोधिः सुधासमुद्रः तस्मिन् दृढमग्नतया दृढं निःसंदेहं मग्नतया बुडितत्वात् । मनः बहियाप्ती बाह्ये योषित्कनकादिवस्तुनि जडं कृत्वा ततस्तदाकृष्येत्यर्थः । द्वयमासनं पद्मासनम् अर्धपल्यङ्कासनं च आचरेत् । तदासनेन स्थित्वा ध्यानं क्रियतामित्यर्थः ॥६१३॥ सूक्ष्मेति:-सूक्ष्मः उच्छ्वासनिःश्वासः तस्य यमः प्रवेशः आयामो निर्गमः । सन्नेति-सन्नः नष्टः सर्वाङ्गानां सञ्चर: चलनं यस्य सः स्थिरीभूतसर्वाङ्गः । ग्रावोत्कीर्णः इव ग्रावणि पाषाणे उत्कीर्ण इव उट्टङ्कित इव आसीत उपविशेत । किं कुर्वन ध्यानेति-ध्यानानन्दसुधां लिहन आत्मस्वरूपैकाग्रतयोत्पन्नात्मानुभवसुखपीयूषमास्वदमानः ॥६१४॥ यदेन्टियाणीति-यदा यस्मिन समये पञ्चापि इन्द्रियाणि स्पर्शनादीनि पञ्चभावेन्द्रियाणि । आत्मस्थानि आत्मन्येव तिष्ठन्ति स्पर्शरसादिविषयान् विमुच्य आत्मनि ज्ञानदर्शनलक्षणे स्थिरीभवन्ति । तदा तस्मिन्काले। अन्तश्चित्ते ज्योतिः निरावरणं ज्ञानं स्फुरति उद्गच्छति तथा चित्ते स्वस्वरूपे एव निमज्जति। बाह्ये वस्तुनि ज्योती रागद्वेषमोहाकुलं न भवतीति भावः ॥६१५॥ ध्यानध्यातृध्येयतत्फलान्याह-चित्तस्येति-चित्तस्य मनसः एकाग्रता एकस्मिन् अग्रे वस्तुनि गुणे पर्याये वा स्थिरीकरणं ध्यानमुच्यते । आत्मा ध्याता कथ्यते, ध्याने कृते सति ततो यत् फलं लभ्यते तेन स ध्याता ध्यानफलस्वामी ध्यातेत्युच्यते । ध्येयम् आगमज्योतिः आत्मा आगमज्ञानसंपन्नः जीवः ध्येयम् । देहयातना तद्विधि: कायक्लेशः। एवं ध्यानादीनां चतुर्णा स्वरूपमुक्तम् ॥६१६॥ तैरश्चमिति-तिरश्चामिदं तैरश्चं पशुभिः कृतम् । अमरैर्देवैः कृतम् । मायं मयैर्मनुजैः कृतम् । नाभसं नभसो जातम् वज्रादिकृतमित्यर्थः, भौमं भूमेर्जातम् भूकम्पादिकम् । अङ्गजम् अङ्गात् जायते इति अङ्कजं रोगादिकम् । एतत्सर्वम् अन्तरायं सहेत । एतेभ्यो जातानाम् अन्तरायाणां सहनं कुर्यात् । कथंभूतः ध्याता द्वयातिगः द्वयं रागद्वेषो अतिगच्छति इति द्वयातिगः रागद्वेषरहितः सन् । रागद्वेषयोरुभृत्या आध्यानं रौद्रध्यानं चोद्भवेत् । अतः तो विमुच्य उपसर्गाश्च सोढ्वा, धर्म्य ध्यानं ध्यायेत् ॥६१७॥ नाक्षमित्वमिति - अक्षमित्वं क्षमारहितत्वम् अविघ्नाय विघ्ननाशाय न भवति । क्लीबत्वं कातरत्वं अमत्यवे मरणरहितत्वाय न भवति । तस्मात् ततः अक्लिश्यमानात्मा संक्लेशपरिणामरहितः परं ब्रह्मव शुद्धमात्मस्वरूपमेव चिन्तयेत् विमृशेत् ॥६१८॥ यत्रेति - यत्र यस्मिन् स्थाने ग्रामनगरादो। इन्द्रियग्रामः इन्द्रियशब्देन अत्र स्पर्शादिविषयाः गृह्यन्ते विषयेषु विषयिणामपचारात । तेषां ग्रामः समहः, इन्द्रियग्रामः, यत्र इन्द्रियविषयाः स्पर्शादयः सन्ति तत्र ध्याता न तिष्ठेत् । यत्र इन्द्रियाणां व्यासंगः आसक्तिः संभवेत तत्र ध्याता न तिष्ठेत् । विशेषेण आसंगः आसक्तिः व्यासंगः विषयलोलता। तेन व्यासंगेन यत्र ध्येयचिन्तने विप्लवं विघ्नं ध्याता नाश्नुवीत न प्राप्नुयात् तमुद्देशं तत्स्थानं ध्याता अध्यात्मसिद्धये स्वस्वरूपलाभाय भजेत् आश्रयेत् ॥६१९॥ देहस्य रक्षा कर्तव्या, किमर्थम् । फल्गुजन्मेति - फल्गुजन्मा फल्गु व्यर्थं विफलं जन्म

Page Navigation
1 ... 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664