Book Title: Upasakadhyayan
Author(s): Somdevsuri, Kailashchandra Shastri
Publisher: Bharatiya Gyanpith
View full book text
________________
-पृ० २४४]
उपासकाम्ययनटीका
४७५
मिच्छति । हे भगवन्, तव गुणानां स्तवं कर्तुं वाञ्छन् जनः तत्पारं न कदापि प्राप्नोतीति ज्ञेयम् ॥५६८॥ स्तोत्रे इति-यत्र स्तोत्रे अनवधिबोधाः न अवधिर्बोधे ज्ञाने येषां ते अनवधिबोधाः अमितज्ञानिनः । चिन्तां स्तोत्रं भगवतो विधास्यामः इति संकल्पं मुमुचुः त्यक्तवन्तः । पुनः कथंभूताः । सकलैतिह्येति-ऐतिह्यं नाम आप्तोपदेशः श्रुतज्ञानं वा, स एव अम्बुधि: समुद्रः तस्य विधिः स्वाध्यायः तस्मिन् दक्षाश्चतुराः। महामुनिपक्ष्याः महामुनयो गणधरदेवादयः तत् पक्षम् अवलम्बमानाः तत्सदृशाः। चिन्तां तत्यजुस्तत्र तस्मिन् प्रभुस्तोत्रे मादग्वधाः मत्सदृशः विद्वान् कथं चिन्तां न त्यजेत् ॥५६९॥ तदपीति-तदपि च तथापि च यद्यपि अहं गणधरादिसदशमति स्मि । मयि तथा स्तवनशक्ति स्ति। तथापि हे जिन, त्वयि विषये अहं किमपि वदेयं वच्मि । यत् यतः इयं भक्तिः मां कामम् अतिशयेन स्वस्थं तूष्णीं न कुरुते । त्वयि विषये मद्भक्तिर्हे देव, किमपि स्तवनं कुरु इति मां प्रेरयत्येवेति भावः । अतोऽहं त्वां स्तोतुमद्यतोऽस्मीति ॥५७०॥ सुरपतिविरचितेति-हे जिन, कः तव गुणं प्रवितनुतां स्तुतिपथं नयतु न कोऽपि । सुरपतिर्देवेन्द्रः तेन विरचितो विहितः संस्तवः स्तुतिः यस्य तत्संबोधनं हे सुरपतिविरचितसंस्तव दलितेति-दलितो विनाशितः अखिलो भवः संसारो येन तत्संबोधनम्, परमेति-परमम् अत्युत्तमं धाम वीर्यम् अनन्तशक्तिः तेन लब्धः उदयः प्रातिहार्यादिवैभवं येन । अति-अघं पापं तस्य हरणे नाशने चरणं चारित्रं यस्य तत्संबोधनम् । हे हतनतभय हतं नतानां भक्तानां भयं येन तत्संबोधनम् हे हतनतभय ! ॥५७१॥
[पृष्ठ २४३-२४४] जयेति-जयति सर्वोत्कर्षेण वर्तस्व । कथंभूतस्त्वम्। निखिलेति निखिलाः सकलाः निलिम्माः देवाः तेषाम् आलापः गुणस्तुतिः तत्र कल्पः योग्यः । जगतीति जगत्या विश्वन विश्वेन, स्तुता चासो कीर्तिश्च सैव कलत्रं भार्या सा तल्पे शय्यायां यस्य । जय सर्वोत्कर्षेण तथाभूतस्त्वं वर्तस्व । परमेति-परमश्चासौधर्मश्च तदेव हम्यं प्रासादः तत्र अवतारः जन्म यस्य । लोकेति-लोकानां त्रितयं लोकत्रितयं जगत्त्रयं तस्योधरणे कूगतेरुद्धरणे सारो रत्नत्रयबलं यस्य सः । अत्र कल्प, तल्प, अवतार, सारेति शब्दानां संबोधनकवचनानि ज्ञेयानि ॥५७२।। जयेति-लक्ष्मीति लक्षम्याः प्रातिहार्यलक्ष्म्याः समवसरणरमायाश्च करौ हस्तो तावेव कमले ताभ्याम् अचितं पूजितम् अङ्गं शरीरं यस्य तत्संबोधनम् । सारस्वतेति-सरस्वत्या अयं सारस्वतः स चासो रसः तेन नटने नर्तने आद्यरङ्गः प्रथमा नर्तनभूमिः तत्संबोधनम् । केवलबोधे जाते सति द्वादशाङ्गश्रुतदेव्या जिनवदनं आद्यरङ्गभमिर्जातमिति भावः । हे जिन जय सर्वोत्कर्षेण वर्तस्व । कथंभूतं जिनसंबोधनम । बोधेतिबोधस्य केवलज्ञानस्य मध्ये सिद्धाः ज्ञाता: अखिलार्थाः सकलजीवादिवस्तुनिवहाः यस्य तत्संबोधनम् । मुक्तिश्रीति-मोक्षलक्ष्मीरमण्या रत्या संभोगेन कृतार्थः कृतकृत्यः तत्संबोधनम् हे जिन त्वं जय ॥५७३।। नमदिति-नमन्तश्च ते अमराश्च नमदमरा: नम्रीभूताः सुराः तेषां मौलयः किरीटानि तान्येव मन्दरस्य मेरो। तटान्ताः तत्र राजन्तः शोभमानाः पदयोः ये नखा त एव नक्षत्रकान्तः चन्द्रो यस्य तत्संबोधनं हे राजत्पदनखनक्षत्रकान्त । विबुधेति-विबुधानां देवानां स्त्रियः तासां नेत्राण्येव अम्बुजानि कमलानि तानि विबोधयतीति विकासयतीति विबोधः तत्संबोधनम् । मकरेति-मकरः ध्वजे यस्य मकरध्वजः कामः तस्य धनुः कोदण्डं तस्य उद्धवस्य उत्सवस्य निरोधः प्रतिबन्धः तत्संबोधनम् । हे जिन त्वं जय सर्वोत्कर्षेण वर्तस्व । कामविनाशक जिन त्वं सदा जयेति ॥५७४|| बोधत्रयेति-बोधानां मतिश्रुतावधीनां त्रयं बोधत्रयं तेन विदितं ज्ञातं विधेयतवं कार्यपद्धतिर्येन तत्संबोधनम् । तव परत्र अन्यस्मिन् पुरुषे का नाम अपेक्षा । अन्यस्मात्पुरुषात् कार्यस्वरूपज्ञानस्य नापेक्षा भवत्यस्तीति भावः । अत्र निदर्शनम्-असुभृज्जनस्य प्राणिसमूहस्य प्रबोधं व्यपगतनिद्रावस्थां दधतः तन्वतः, अरुणस्य सूर्यसूतस्य कोऽपि गुरुः अस्ति किम् । नव विद्यते स्वयं प्रकाशशील एव सः ॥५७५।। निजबीजेति-महति महापुरुषे निजबीजबलात् निजं बीजं कारणं तस्य बलात् प्रभावात् सामर्थ्यात् मलिनापि धीः दोषवत्यपि मतिः हे अभव हे संसाररहित । परमां शुद्धि भजति आश्रयते । अत्र निदर्शनम्युक्तेः अग्न्यादिकारणसामग्र्याः कनकाश्मा सुवर्णपाषाणः हेम सुवर्ण संपद्यते । किं कोऽपि तत्र सुवर्णे विवदेत नाम, नेदं सुवर्णम् इति विप्रतिपत्ति कुर्यात् किं कोऽपि । यस्मिन्नासन्नभव्यात्मनि मलिनापि धी रत्नत्रयकारणानि संप्राप्य निर्मला भवति विधिज्ञत्वं प्राप्नोति ॥५७६।। परिमाणमिवेति-यथा परिमाणं परमाणोः

Page Navigation
1 ... 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664