Book Title: Upasakadhyayan
Author(s): Somdevsuri, Kailashchandra Shastri
Publisher: Bharatiya Gyanpith
View full book text
________________
- पृ० २४६ ]
उपासकाध्ययनटीका
४७७
उशन्ति ब्रुवन्ति ।।५८४|| अद्वैतम् इति - कोऽपि ब्रह्माद्वैतवादी अद्वैतं तस्वं वदति । सोऽपि सुधियां सुष्ठु धीः बुद्धिः येषां ते सुधियः तेषां सुधियां विदुषाम् । धियं बुद्धिम् । न आतनुते न विस्तारयति । अद्वैतिनो मतं सुधीभ्यो न रोचते इति भावः । यतः यस्मात् । हे शिवशर्मसदन मुक्तिसुखानां गृहीभूत जिनेश्वर । अत्र अद्वैतमते पक्षस्य हेतोः, दृष्टान्तस्य वचनस्य संस्था स्थितिः कुतो भवेत् ? द्वैते एव पक्षहेतुदृष्टान्तानां संभवः । नास्ति तत्संभवोऽद्वैते ॥ ५८५ ॥ हेताविति - हेती सति कारणहेती कार्यहेतो विद्यमाने अनेकधर्मसिद्धिः भवति । कार्याणि दृष्ट्वा कारणान्यनुमीयन्ते । समर्थकारणे सति कार्यम् अवश्यं भवति । जिनेश्वर एवम् अनेकधर्मप्रवृद्धिः जीवादिसप्ततत्त्वानां सिद्धिम् आख्याति कथयति । विशिष्टधर्मलक्षणसद्भावात् पृथक्-पृथक् तस्वसिद्धिः भवति । यथा ज्ञानधर्मः जीवतस्वं निश्चिनोति । स्पर्शादयो धर्माः पुद्गलतत्त्वम् । अन्यत् पुनः कथंचित् नित्यम् कथंचित् अनित्यम्, कथंचित् भिन्नम् कथंचित् अभिन्नम् । अखिलमतव्यतीतं नित्याद्येकान्तमतभिन्नम् । हे उरुनयनिकेत उरवो महान्तः ते च ते नयाश्च नैगमादयः । तेषां निकेत गृहभूत हे जिन तव मतम् उद्भाति प्रकर्षेण शोभते ॥ ५८६ ॥
[ पृष्ठ २४७-२४९ ] मनुजत्वमिति मनुजत्वं पूर्वम् आदौ यस्य एतादृशः । नयनायकस्य सकल नैगमादिनयानाम् अधीशस्य सकलनयचक्रस्य जातुः । गुणोत्तमस्य गुणानां केवलज्ञानदर्शनशक्ति सुखानाम् अनन्तानां प्राप्तेरुत्तमस्य श्रेष्ठत्वं प्राप्तस्य । भवतीति भवन् तस्य भवतः सतः भवतः पूज्यस्य । ये द्वेषकलुषधिषणा : वैरमलिनमतयः भवन्ति ते भवन्तं रहन्ति त्यजन्ति । ते जडजं मौक्तिकमपि रहन्ति । जलजं मौक्तिकं मत्वा रहन्ति त्यजन्ति । यथा कश्चित् मूर्खः जलान्मौक्तिकं जातं वीक्ष्य जलवत्तत्यजति तथा भवान् आदी मनुष्य आसीत् तदनन्तरं घ्रातिकर्मक्षयं कृत्वा नयनायको जातः परं द्वेषिणः मनुष्योऽयमिति मत्वा अवमत्य भवतः अवमाननं कुर्वन्ति । अहो मूढत्वं तेषाम् ||५८७ ॥ नाप्तेषु इति - यः एकम् ईश्वरं एव आप्तं मन्यते स आप्तेषु बहुत्वं न सहेत । पर्यायविभूतिष्वपि न महेत । पर्याया ईश्वरस्य वराहाद्यवतारास्तेषां विभूतिषु वैभवेषु सन महेत पूजयेत ? अपि तु न पूजयेत् । यतः स एकम् ईश्वरं विना अन्यान् तदवतारानपि आप्तरूपान् अमन्यमानः कथं पूजयेत् । नूनं द्रुहिणादिषु तथाविधेषु दैवतेपु तस्य कं स्फुटति । तथाविधेषु ईश्वरावतारेषु देवतेषु देवं मन्येषु तस्य एकमेवाप्तं मन्यमानस्य नुः कं मस्तकं कथं स्फुटति कथं नमति नैव नमेत् ॥ ५८८ ॥ दीक्षास्विति है इन हे प्रभो, सकलगुणैः व्रततपः समित्यादिगुणैः रत्नत्रयरूपैः श्रहीन न होनः न अपूर्ण : तत्संबोधनं हे अहीन, दीक्षासु महाव्रतदीक्षासु, अणुव्रतदोक्षासु च । तपसि अनशनादिके द्वादशविधे, वचसि च पूर्वापरविरोधानवकाशे यत् यस्मात् इह ऐक्यम् एकरूपता अविरोधता वर्तते । तस्मात् बुधोचितपादसेव बुधेरुचिता कर्तुं योग्या पादयोः सेवा यस्य स तत्संबोधनम्, बुधोचितपादसेव । त्वमेव जगतां नाथोऽसि इति ब्रवोमि । अन्येषां हरिहरादीनां दीक्षातपोवचःसु ऐक्यं नैवातस्ते त्रैलोक्यस्वामित्वानही एव ॥५८९ ॥ देवेति - हे देव दीव्यति क्रीडति परमानन्दपदे इति देवः परमाराध्यः तत्संबोधनं हे देव । तथापि कोऽपि नरः त्वयि विमुखचित्तः पराङ्मुखमनाः भवति तर्हि स एव निन्द्यो भवति । विदलितेति - विदलिताः विनाशिताः मदनस्य विशिखा बाणा येन सः तत्संबोधनम्, हे जिन, घूके दिवापि विदृशि नेत्ररहिते यथा निन्द्यः तथा त्वयि विमुखचित्तो नरः निन्द्य एव । परं यः विदृशोन : ( ? ) अन्धानां स्वामी तं न कोऽपि उपालभते दूषणं ददाति । दिवा दिने घूके विदृशि अन्धेऽपि इनं सूर्यं स उपलभते परं अन्यः कोऽपि सूर्यं न निन्दति ॥ ५९० ॥ निष्किचन इतिं निष्किचनोऽपि न किंचन धनधान्यादिपरिग्रहो यस्य । निर्गतः किचनात् असौ निष्किचनः निष्परि ग्रहोऽपि त्वं जिन जगते त्रिलोकाय कामितानि अभिलषितानि निकामं यथेष्टं न दिशसि न ददासि । भक्तानाम् अभिलषितानि त्वं निष्परिग्रहोऽपि पूरयस्येव । अत्र चित्रं विस्मयो नैव । अथवा इह खात् आकाशात् शून्यस्वरूपादपि वृष्टिः किमु नो समस्ति नो चकास्ति न शोभते अपितु शोभते एव । पद्धतिकाछन्दः ।। ५९९१ || इति - एवं तदमृतनाथ तत्तस्मात् अमृतनाथ अमृतस्य मोक्षस्य नाथ स्वामिन् । स्मरशरमाथ, स्मरस्य कामस्य शरान् उन्मादमोहनसन्तापनादीन् बाणान् मथ्नाति पीडयतीति स्मरशरमाथः तत्संबोधनं हे स्मरशरमाथ । त्रिभुवनपतिमतिकेतन त्रिभुवनस्य पतयः स्वामिनः घरणेन्द्रादयः तेषां मतेः मान्यतायाः निकेतनं गृहम् तत्संबो

Page Navigation
1 ... 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664