Book Title: Upasakadhyayan
Author(s): Somdevsuri, Kailashchandra Shastri
Publisher: Bharatiya Gyanpith
View full book text
________________
-पृष्ठ २१५]
उपासकाभ्ययनटीका
३४. स्नानविधिर्नाम चतुस्त्रिंशत्तमः कल्पः [पृष्ठ २१२-२१३ ] गुणव्रतवर्णनानन्तरं शिक्षाप्रतानि वर्ण्यन्ते प्रथमं तेषामभिधानानि कोय॑न्तेआदाविति-आदी सामायिक कर्म, द्वितीया प्रोषधोपासनक्रिया, सेव्यार्थनियमस्तृतीयं शिक्षाव्रतम्, दानं चतुर्थ शिक्षाव्रतम । शिक्षाय अभ्यासाय व्रतानि शिक्षाप्रतानि, प्रतिदिवसाभ्यसनीयत्वात् । गणव्रतं हि प्रायो यावज्जोविकमाहः । अथवा शिक्षा विद्योपादानम्, शिक्षाप्रधानं व्रतं शिक्षावतम् । सामायिकादेविशिष्टश्रुतज्ञानपरिणतत्वेनैव निर्वाह्यत्वात् ॥४५९॥ सामायिकमाह-आप्तसेवेति-आप्तसेवोपदेशः समयः स्यात् तत्र समयार्थिनां आप्तसेवोपदेशाभिलाषिणां श्रावकाणां नियुक्तं यत्कर्म तत्सामायिकम ऊचिरे। यः सर्वज्ञः सर्व. लोकेशः सर्वदोषविवर्जितः सर्वसत्त्वहितश्च तम् आप्तमाहुः इति आप्तस्य लक्षणं पूर्वमुक्तम् । तस्याप्तस्य सेवा पूजा तत्र नियुक्तं यत्कर्म जिनस्नपना स्तुतिजपाः तत्सामायिकमूचिरे उक्तवन्तः ॥४६०॥ आप्ताभावेऽपि तदाकारपूजा पुण्योत्पादिकेति दर्शयति । आप्तेति-आप्तस्य अर्हत्परमेष्ठिनः असन्निधानेऽपि अविद्यमानेऽपि, तदाकृतिपूजनं पुण्याय पुण्यप्राप्तये भवति । दृष्टान्तमाह-तार्क्ष्य मुद्रा गरुडमुद्रा यस्यां गरुडस्य सांनिध्ये अविद्यमानेऽपि विषसामध्यस्य मूर्छामृत्यादेः सूदनं विनाशनं किं न कुर्यात् अपि तु कुर्यादेव । अहंदाकृति शान्ताम् आत्मध्यानमुद्राप्रदर्शिनी दृष्ट्वा भक्तिरुत्पद्यते ततश्च पुण्यं प्राप्यते पापलोपश्च भवति ॥४६१॥ देवतार्चने शुद्धिद्वयस्यावश्यकता-अन्तःशुद्धिमिति-अन्तःशुदि विधाय अशुभसंकल्पान्मुक्त्वेत्यर्थः, बहिःशुद्धि विधाय, विधिवत् शौच-स्नान-दन्तषावनादिक्रियाः बहिःशुद्धिं च विषाय देवतार्चनं विदध्यात् कुर्यात् । आद्या अन्तःशुद्धिः दौश्चित्यनिर्मोक्षात् पापसंकल्पत्यागात् । अन्या बहिःशुद्धिः स्नानाद् भवति । स्नानभेदान् अग्रे वक्ष्यति ॥४६२।। स्नानं किमयं करणीयमित्यनुयोगस्य उत्तरमाह-संभोगायेति-अन्नादिभक्षणं संभोगः तदर्थः स्नानं कर्तव्यम् । विशवयं शरीरनिर्मलत्वाय परिणामविशघथं च स्नानं मतम् । यत्र यस्मिन् स्नाने । अमुत्र परलोके स्वर्गादौ उचितो विधिः दानव्रतपूजाभिषेकादिकं क्रियते तत्स्नानं धर्माय स्मृतम् । गृहस्थयत्योः स्नानकालनिर्णयः ॥४६३॥ नित्यमिति-गृहस्थस्य देवार्चनपरिग्रहे देवपूजास्वीकारे नित्यं स्नानम्, अकृतस्नानो गृही देवपूजां न कुर्यात् बहि:शुद्धरभावात् । सा च अन्तःशुढेरपि निमित्तम् । यतेस्तु दुर्जनस्पर्शात्स्नानम्, दुर्जनाः कापालिकात्रेयोचाण्डालशबरादयः तेषां स्पर्शात यतेः स्नानं भवति । एषां स्पर्शाभावे तस्य स्नानं विहितं निन्द्यं भवति ॥४६४॥ कुत्र कथं स्नानं कर्तव्यमिति कथयति-वातातपादीति-भूरितोये विपुलजले वातातपादिसंस्पृष्टे प्रवहता वायुना सर्वतः स्पृष्टे । मातपेन सूर्यकिरणः सर्वतः स्पृष्टे । अपनीतशैत्ये जलाशये तडागादो। अवगाह्य अन्तःप्रविश्य स्नानम् माचरेत् । उपर्युक्तविशिष्टजलाशयाभावे अन्यस्य कूपादेर्जलं गालितं भजेत् जलं गालयित्वा दृढेन निर्मलेन वाससा तेन स्नानमाचरेत् । अगालितकूपजलेन स्नानं न कुर्यात् कृतेऽपि तेन स्नाने बहिःशुदिनं भवति । परं वातातपादिसंस्पृष्टं जलाशयजलं गालितजलवन्छु८ मतम् अतस्तेन स्नानं बहिःशुदिविधायकं ज्ञातव्यम् ।।४६५॥ स्नानस्य पञ्चविधत्वम्
[पृष्ठ २१४-२१५ ] पादजानु इति-पादो चरणो, जानुनी ऊरुपर्वणो, कटिः श्रोणिः, ग्रोवा कण्ठः, शिरो मस्तकम्, एषां पञ्चानां पर्यन्तस्य संधयः अवलम्बनं यत्र तत् स्नानं पञ्चविधं पञ्चप्रकारं तवयादोषम् । दोषमनुसृत्य । शरीरिणां नराणां ज्ञेयं ज्ञातव्यम् ॥४६६।। स्नानाधिकारिणो विशिनष्टिप्रमोपपनस्येति-ब्रह्मवर्येण स्त्रीसंभोगवर्जनेन उपपन्नस्य युक्तस्य ब्रह्मचारिणः । पुनः कथंभूतस्य । निवत्तारम्भकर्मणः सेवोद्योगकृष्यादिकर्मविरतस्य । यद्वा तद्वा स्नानं भवेत् पादस्नानं कटिस्नानं विष्वेकेन केनापि स्नानेन आचरितेन स ब्रह्मचारी देवार्चनाधिकारी भवेत् । अन्यस्य स्त्र्यारम्भसेवासंक्लिष्टस्य गहिणः अन्त्यं तद्वयं स्नानं मतं प्रोवास्नानं शिरःस्नानं च ताभ्यां स शुद्धः देवपूजां कुर्यात् ।।४६७।। आरम्भादि
श्रीमन्नेमिदेवभगवतः शिष्येण सद्योऽनवद्यगद्यपद्यविद्याधरचक्रवतिशिखण्डमण्डनीभवच्चरणकमलेन श्रोसोमदेवसुरिणा विरंचिते यशोधरमहाराजचरिते यशस्तिलकापरनाम्नि महाकाव्ये सच्चरित्रचिन्तामणि म सप्तम माश्वासः"

Page Navigation
1 ... 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664