Book Title: Upasakadhyayan
Author(s): Somdevsuri, Kailashchandra Shastri
Publisher: Bharatiya Gyanpith
View full book text
________________
पं० जिनदासविरचिता
[ पृ० २१६
निरतिशया नितराम् अतिशयो माहात्म्यं यासु ताः सपर्या पूजाः तासां परंपराः पञ्चकल्याणपूजा यस्य स तस्येति भावः । परानपेक्षेति - पराणि इन्द्रियाणि, आलोकः ज्ञानाद्यावरणक्षयोपशमश्च पराणि तेषाम् अनपेक्षश्वासौ पर्यायश्च पूर्ण परमात्मावस्था तस्याः प्रवृत्तं जातं सकलवस्तुसमूहवीक्षणाय लोचनमिव नेत्रमिव यत् केवल . ज्ञानं तदेव साम्राज्यं तस्य लाञ्छनरूपाणि अभिज्ञानरूपाणि यानि पञ्चमहाकल्याणानि गर्भ जन्म-दीक्षा केवल - निर्वाणान्तानि । अष्टमहाप्रातिहार्याणि च अशोकतरुपुष्पवृष्टि- दिव्यध्वनि चामर - रत्नासन - भामण्डल - दुन्दुभि - छत्रत्रयाणि जन्मजातदशातिशयाः । देवकृताश्चतुर्दशातिशयाः । केवलज्ञानसंजाता दशातिशयाश्च एतैश्चतुस्त्रिंशदतिशयविराजितस्य एतेऽतिशयास्तीर्थकृतो विमुच्य अन्यत्र चक्रवर्त्यादिष्वपि नोपलभ्यन्ते । पुनः कथंभूतस्य अर्हतः । षोडशार्धेति षोडशस्य अर्धम् अष्टो लक्षणानां सहस्रं लक्षणसहस्रं षोडशार्धेन सहितं लक्षणसहस्रं तेन अङ्कितम् उपलक्षितं दिव्यदेहस्य माहात्म्यं प्रभावो यस्य तस्य । अर्हन्तो हि विषाग्निशस्त्रादिभिरप्रतिहतशरीराः धातुवैषम्यादिविरहितदेहा अत एव तेषां दिव्यदेहत्वम् । द्वादशेति - शिक्षकत्रादिविक्रियद्धिमुन्यादयो द्वादशगणाः तेषां प्रमुखाः श्रेष्ठाः गणधरदेवा महामुनयः तेषां मनः प्रणिधानं चित्तैकाग्र्यं तेन संनिधीयमानम् आरोप्यमाणं परमेश्वर इति परमसर्वज्ञ इति नाम्नां सहस्रं यस्य । पुनः कथंभूतस्य - विरहितेति - अरिर्मोहनीयं कर्म । रजसी ज्ञानदर्शनावरणे । रहः अन्तरायं कर्म । एभ्यो जाता ये मोहाज्ञानादयः कुहकभावा: मिथ्याभावाः ते विरहिताः नष्टाः अरिरजोरहः कुह्कभात्रा यस्य तस्य । पुनः कथंभूतस्य समवसरणेति -- समवसरणं केवलज्ञानिजिनवैभवम् उद्योतयन्ती इन्द्रनिर्मिता रत्नसभा समवसरणम्, तदेव सरः तत्र अवतीर्णम् उद्भूतम् आगतं जगत्त्रयमेव पुण्डरीकखण्डः कमलवृन्दं तस्य ( विकासने ) मार्तण्डमण्डलस्येव सूर्यस्येव । पुनः कथंभूतस्य दुष्पारेति — दुष्प्राप्यं पारं परतीरं यस्य स आजवंजवीभावः संसारभात्रः स एव जलनिधिः तत्र निमज्जन्तो डन्तो ये जन्तवः तेषां जातं समूहः तस्य हस्तावलम्ब इव परमागमः यस्य तस्य । पुनः कथंभूतस्ये भक्तिभरेति - भक्तेर्गुणानुरागस्य भरो भारः तेन विनता नम्राः विष्टपत्रयीं पालयन्तीति विष्टपत्रयोपालाः ये इन्द्रधरणेन्द्रचक्रवर्तिनः तेषां मौलयः किरीटानि तेषां मणयः रत्नानि तेषां प्रभा कान्तिः तस्या आभोगो विस्तारः स एव नमः तत्र विजृम्भमाणाः चरणयोः पादयोः नखाः एव नक्षत्राणि तेषां निकुरुम्बं समूहो यस्य । पुनः कथंभूतस्य सरस्वतीति — सरस्वत्याः शारदायाः सकाशात् वरस्य वाञ्छितफलस्य प्रसादः दानानुग्रहः तत्करणे चिन्तामणेः चिन्तारत्नस्येव । पुनः कथंभूतस्य । लक्ष्मीति - लक्ष्मीरेव श्रीरेव लता तस्या निकेतो गृहम् आश्रयरूपस्तस्य कल्पवृक्षस्येव, पुनः कथंभूतस्य । कीर्तीति — कीर्तिरेव पोतिका अल्वा पोता पोतिका वत्सिका तस्याः प्रवर्धने कामधेनोरिव । अवीचीति — अवीचिर्न रक विशेषः तस्य परिचयः संगतिः तस्य खलीकारकरणम् अपकारकरणं विनाशकरणं तस्मिन् अभिधानमात्रमन्त्रस्य णमो अरिहन्ताणं इति मन्त्रस्य प्रभावो यस्येति । सौभाग्येतिसौभाग्यस्य शुभभाग्यवत्ताया: सौरभस्य सुगन्धस्य संपादने लाभे पारिजातपुष्पगुच्छसदृशस्य । पुनः कथंभूतस्य । सौरूप्येति - सौरूप्यस्य सातिशयं सौन्दर्यं तस्य उत्पत्तिः येषु ते च ते मणयश्च तेषां या मकरिका तस्या घटने रचनायां विकटाकारस्य विस्तृताकृतियुतस्य रत्नत्रयेण अग्रणित्वं प्राप्तस्य भगवतोऽर्हतो जिनस्य परमेष्ठिनः अष्टतयीम् अष्टविधाम् इष्टि पूजां करोमीति स्वाहा ॥ २५ ॥ अपि च- नरोरगेति – नराः मनुष्याः, उरगा नागासुराः सुराः अमराः एते एव अम्भोजानि कमलानि तेषां विकासने विरोचनस्य सूर्यस्य रुचेः इव श्रीः यस्य तम्, जिनाधीशम् अर्चनगोचरं पूजनविषयं करोमि । किमर्थम् आरोग्याय जातिजरामरणरोगाभावाय ।।४८५ ।।
४५८
[ पृष्ठ २१९ ] अधुना सिद्धपरमेष्ठिनः पूजनं क्रियते — ॐ सहचरेति - आत्मना सह चरतीति सहचरम् आत्मना सहैव विद्यमानम् । समीचीनं निर्दोषं सत्यं परमार्थभूतम् । चार्वीत्रयं सुन्दरत्रयं यत् आत्मना सहैव जातम्, यत्सत्यं यत् सुन्दरं च एतादृशं सम्यग्दर्शनम्, सम्यग्ज्ञानम् सम्यक्चारित्रं च चार्वीत्रयं तस्य विचारः मनसा चिन्तनं तस्य गोचरो विषयः यद् उचितं हिताहितं तस्य प्रविभागो यस्य । अत एव परनिरपेक्षतया स्वयंभुवः स्वयं परोपदेशानपेक्षतया भवति रत्नत्रयरूपेण परिणतो भवतीति स्वयंभूः तस्मात् सलिलात् मुक्ताफलमिव मौक्तिकं यथा । उपलादिव च पाषाणाद्यथा काञ्चनम् । अस्मादेवात्मनः पूर्वं संसारिणः कारणविशेषोपसर्पणात् सर्वसंगत्यागाजस्रश्रुतभावनेन्द्रियमनः संयमनशुद्धात्मध्यानविशेषात् आविर्भूतम् उत्पन्नम्,

Page Navigation
1 ... 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664