Book Title: Upasakadhyayan
Author(s): Somdevsuri, Kailashchandra Shastri
Publisher: Bharatiya Gyanpith
View full book text
________________
पं० जिनदासविरचिता
[ पृ० २३९नभःसदोधेनुपयोधराभैः नभसि सोदन्ति इति नभः सदसः देवाः तेषां धेनुः कामधेनुरित्यर्थः तस्याः पयोधराभैः पयसां धराः पयोधराः स्तना: तेषामिव आभा शोभा येषां ते पयोधराभाः तैः ||५४७॥ इति चतुःकोणकलश (भिषेकः । मन्त्रः - ॐ ह्रां ह्रीं ह्रूं ह्रौं ह्रः असि आ उ सा नमोऽर्हते भगवते मङ्गललोकोत्तमशरणा कोणकलशाभिषेकं करोमि नमोऽर्हते स्वाहा । गन्धोदकाभिषेकः लक्ष्मीकल्पलते इति — त्रैलोक्य प्रमदाहै : लोकत्रयं प्रति प्रमदं आह्लादम् आवहन्ति आनयन्ति इति त्रैलोक्यप्रमदावहाः तैः लोकत्रयाह्लादकैः गन्धोदकैः । जिनपतेः स्नापनात् अभिषेचनात् लक्ष्मोकल्पलते त्वं जनानन्दैः लोकाह्लादरूपैः परम् उत्तमं यथा स्यात्तथा पल्लवैः किसलयैः समुल्लस भूषिता भव । तथा हे धर्माराम, श्रीजिनोक्तः उत्तमक्षमादिरूपः धर्म एव आराम: कृत्रिमम् उपवनं तस्य संबोधनैकवचनं हे धर्माराम, फलैः प्रकामसुभगस्त्वं भव्यसेव्यो भव प्रकामं नितरां सुभगः सुन्दरः त्वं भव्यसेव्यो भव्यजनैराराध्यः भव । हे बोधाधीश हे ज्ञानपते, आत्मन् त्वं संप्रति अधुना मुहुः पुनः दुष्कर्माणि मादीनि ततो जातः धर्मक्लमः संतापक्लान्तिः तं विमुञ्च परित्यज । यतः लोकत्रयानन्ददायको जिनपतेः गन्धोदकरभिषेको जातः ||५४८॥ [ गन्धोदकाभिषेकमन्त्रः - ॐ नमोऽर्हते भगवते प्रक्षीणाशेषदोषकल्मषाय दिव्यतेजोमूर्तये नमः श्रीशान्तिनाथाय शान्तिकराय सर्वविघ्नप्रणाशनाय सर्वरोगापमृत्युविनाशनाय सर्वपरकृतक्षुद्रोपद्रव विनाशनाय सर्वश्याम डामर विनाशनाय, ॐ ह्रां ह्रीं ह्रूं ह्रौं ह्रः असि आ उ सा नमः मम सर्वशान्ति कुरु मम सर्वपुष्टि कुरु स्वाहा स्वधा । ] आत्मपवित्रीकरणम् । शुद्धैरिति – विशुद्धबोधस्य निर्मलकेवलज्ञानिनः जिनेशस्य शुद्धः निर्मलैः उत्तरोदकैः तडागाद्यानीतः गन्धोदकाभिषेकानन्तरं केवलजलैः उत्तरोत्तरसंपदे उत्तम उत्तमतर उत्तमतमसंपत्त्याप्तये अवभृथस्नानम् अभिषेकावसानस्नानं करोमि || ५४९ ॥ । [ तन्मन्त्रः- ॐ नमोऽर्हत्परमेष्ठिभ्यः मम सर्वशान्तिर्भवतु स्वाहा । स्वमस्तके गन्धोदकप्रक्षेपणम् ।] अधुना जिनपूजने जिनस्याह्वानविधानं क्रियते तद्यथा - अमृतेति — अस्य पद्यस्याभिप्रायो यथार्थतया न ज्ञायते परम् अस्मिन् पद्ये अर्हत्परमेष्ठिनं कमले संस्थाप्य विधिनाहं तं पूजये इत्युपासकः कथयति । अहं त्रिभुवनवरदं त्रैलोक्यस्थितभव्येभ्योऽभीष्टफलदं जिनं विधिना आगमोक्तपूजाप्रकारेण पूजयेयं यजेय । कथं पूजयेयं कमले संस्थाप्य । कथंभूते कमले कलादले कला एव दलं यस्य तस्मिन् । पुनः कथंभूते निजाङ्कबीजे निजस्य चन्द्रस्य अङ्कः लक्ष्म तदेव बीजं यस्य तस्मिन् । पुनः कथंभूते अमृतकृतकणिके अमृतेन प्रकारेण कृता कणिका कमलकोषो यस्य तस्मिन् । अमृतेन प्रकारेण कणिका क्रियते तन्मध्ये स्वकीयं नाम निक्षिप्यते, कलादले षोडशदलेषु अकारादयः स्वरा लिख्यन्ते ॥ ५५० ॥ [ मन्त्रः- ॐ ह्रीं ध्य। तृभिरभीप्सितफलदेभ्यः स्वाहा । इति पुष्पाञ्जलिः ।] जलपूजनम् पुण्योपार्जनशरणमिति - अहं पुरुदेवं तोयेन पूजयामि इति संबन्धः । कथंभूतं पुरुदेवम् । पुण्योपार्जनशरणं पुण्यप्राप्तेः शरणं गृहम् । पुराणपुरुषं पुराणश्चिरंतनः पुरुषः आत्मा यस्य तम् । स्तवेति - स्तवस्य गुणस्तुतेः उचितम् आचरणं महाव्रतादिकं यस्य तम् । पुनः कथंभूतम् । पुरुहूतविहितसेवम्- पुरुहूतेन इन्द्रेण विहिता कृता सेवा यस्य तं पुरुदेवं पुरुर्महान्, इन्द्रादीनामाराध्यः देवः पुरुदेवस्तम् जिनराजं पूजयामि तोयेन जलेन ॥५५१ ॥
।
मन्देति- - मन्दः प्रचुरः मदो
[ मन्त्रः- ॐ ह्रीं अर्हन् नमः परमेष्ठिभ्यः स्वाहा । जलम् । चन्दनपूजनम् गर्व:, मदनः कामः एतौ दमयति इति दमनस्तम् । पुनः कथंभूतं जिनम् । मन्दरेति - -- मन्दरः सुमेरुः स चासो गिरिश्च तस्य शिखरे शृङ्गे मज्जनावसरे स्नानसमये, पुनः कथंभूतं जिनम् । उमेति — उमा लक्ष्मीः अभ्युदयनिःश्रेयसरूपा सा कीर्तिश्च एव लतिका वल्ली तस्याः कन्दम् उत्पत्त्याधारम्, जिनं चन्दनचर्चाचितं कुर्वे ।।५५२।। [ मन्त्रः- ॐ ह्रीं अर्हन् नमः परात्मकेभ्यः स्वाहा गन्धम् । ] तण्डुलपूजा । अवमेति - अवमानि निन्द्यकार्याणि दोषा वा तान्येव तरवः वृक्षास्तेषां गहनं वनं तस्य दहनम् अग्निम् जिनम् । पुनः कथंभूतम् । निकामेति — निकामम् अत्यर्थं सुखं तस्य संभवे उत्पत्ती अमृतस्थानम् मोक्षस्थानमिव पुनः कथंभूतम् । आगमदीपालोकम् आगम एव दीपः तस्य आलोकमिव प्रकाशमिव जिनं कलम भवैः शाल्युत्पन्नः तण्डुलैः यजामि ।।५५३।। [ मन्त्रः—ॐ ह्रीं अर्हन् नमोऽनादिनिधनेभ्यः स्वाहा । अक्षतान् ] पुष्पपूजा । स्मरेतिकुसुमशरैः जिननाथम् अर्चयामि । कथंभूतं जिनम् । स्मररसेन शृङ्गाररसेन विमुक्ता रहिता सूक्तिः वचनम् उपदेश: यस्य सः तम् । विज्ञानेति - विज्ञानं केवलज्ञानम् एव समुद्रः तेन मुद्रितं व्याप्तम् अशेषं वस्तु
४७२

Page Navigation
1 ... 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664