Book Title: Upasakadhyayan
Author(s): Somdevsuri, Kailashchandra Shastri
Publisher: Bharatiya Gyanpith
View full book text
________________
पं० जिनदासविरचिता
३३. गुणत्रतत्रयसूत्रणो नाम त्रयस्त्रिंशत्तमः कल्पः
[ पृष्ठ २१० ] दिगिति - सद्भिः सज्जनैः गणधर देवादिभिः सागारयतिषु मगारेण सहिताः रा: तेच ते यतयश्च सागारयतयः, गृहे स्थित्वा अहिंसादिषु एकदेशेन यतनत्वात् श्रावकाः सागारयतयः प्रोच्यन्ते । तेषु दिशां विरतिः, देशानां विरतिः, अनर्थदण्डानां च विरतिः इति त्रितयाश्रयं दिग्देशानर्थदण्डानां त्रितयस्य आश्रयम् आधारभूतं गुणव्रतत्रयं स्मृतम् दिग्भ्यो विरतिः दिग्ग्रतम्, देशेभ्यो विरतिः देशव्रतम्, अनर्थदण्डेभ्यो विरतिः अनर्थदण्डव्रतम् ||४४८ || दिग्व्रतदेशव्रते व्याचष्टे - सर्वासु दिक्षु पूर्वादिषु दशसु दिक्षु एतस्यां कस्यां - चिद्दिशि मम इयत्येव इयद्योजन क्रोशादिपरिमाणा गतिर्गमनम् इति मर्यादां कृत्वा ततो बाह्ये गमनं नैवेति दिग्व्रतम् । तथा च निखिलेषु सर्वेषु अधःप्रोर्ध्व देशेषु निम्नोन्नतेषु देशेषु गुहादिषु पर्वत शिखरेषु च मम इयत्प्रमाणा गतिरिति देशव्रतम् ||४४९ ॥ दिग्देशेति - एवं पूर्वोक्तप्रमाणेन दिशां देशानां च नियमात् अवधेः ततो बाह्येषु वस्तुषु भोगोपभोगादिषु वस्तुषु हिंसानिवृत्ते: लोभनिवृत्तेः, भोगादिनिवृत्तेश्च चित्तयन्त्रणा मनोनिग्रहः भवति ॥ ४५० ॥
४ ४
[ पृ० २१०
[ पृष्ठ २११-२१२ ] रक्षन्निति - इदं गुणव्रतत्रयं प्रयत्नेन अहिंसाद्यणुव्रतपालनपूर्वकं रक्षन् गृही गृहस्यः यत्र यत्र भूतले स्वर्गादो वा उपजायते उत्पद्यते तत्र तत्र आज्ञेश्वयं लभेत प्राप्नुयात् ॥४५१ ॥ आशेतिगृहीतस्य देवगुरुसमक्षं स्वीकृतस्य आशाप्रमाणस्य आशानां पूर्वादीनां दशानां दिशां प्रमाणस्य इयत्तायाः व्यतिक्रमात् उल्लङ्घनात् देशव्रती अणुव्रती गृहस्थः प्रायश्चित्तसमाश्रयः प्रायश्चित्तस्य विषयः प्रजायेत भवेत् । यदा लोभादिना गृहीतदिग्व्रतस्य गृहीतदेशगुणव्रतस्य गृहिणः तन्मर्यादाया उल्लंघनं स्यात् तदा प्रमादपरिहानये तद्व्रतनैर्मल्याय प्रायश्चित्तं तेन समाचर्यम् । तथा कृते सति दोषपरिहारो भवेत् व्रतोत्कर्षश्च जायेत ॥४५२ ॥ शिखण्डीति - शिखण्डी मयूरः, कुक्कुटस्ताम्रचूडः, श्येनः शशादनः बिडालो मार्जार:, व्यालः सर्पः, बभ्रुः नकुलः, विषं गरलम्, कण्टकानि शस्त्रम् अग्निः कषा प्रतोदः, पाशको जालं रज्जुः || ४५३|| पापाख्यानेति - पापाख्यानं पापोपदेशः हिसाकृष्यादिसंश्रयः, अशुभध्यानम् आर्तरौद्रविकल्पम्, हिंसा हिसादानं विषास्त्रादिहिंसाकारणानां दानम्, क्रीडा जलक्रीडादिकम् । वृथा क्रियाः पृथ्वीखननम्, वातव्याघातः, अग्निविध्यापनम्, जलसेचनादिकम् । वनस्पतीनां छेदादिकम् एते सर्वे अनर्थदण्डास्त्याज्याः । परोपतापः परेषाम् उपतापः पीडनम, पैशुन्यं परोक्षं निन्दाकरणम्, शोकः अनुग्राहक संबन्धविच्छेदे वैक्लव्यविशेषः शोकः, आक्रन्दः परितापजातपातप्रचुरविलापादिभिर्व्यक्तक्रन्दनमाक्रन्दनम् । अन्यैः एतेषां करणम् एते अनर्थदण्ड हेतवो भवन्ति ॥ ४५४ || वधेति - वधः दण्डकशावेत्रादिभिः अभिघातः प्राणिनाम् । बन्धनम् — रज्ज्वादिभिर्बन्धनं येनाभिमतगतिविरोधः । संरोधः — रोधनम् एते अन्येऽपि च ईदृशाः अनर्थदण्डाख्याः भवन्ति, सांपरायः संसारः तस्य प्रवर्ध - कत्वात् ॥ ४५५ ।। पोषणमिति - क्रूरसत्वानां जीवघ्नजीवानां मार्जारादीनाम् पोषणम् । हिंसोपकरणक्रियाम् हिंसायाः उपकरणानां विषशस्त्रादीनां क्रिया करणम् । देशव्रती गुणव्रतपालकः श्रावकः कथंभूतः, स्वकीयेति स्वकीयाश्च ते आचाराः अहिंसाद्युपेताः श्रावकाचाराः तैः चार्वी सुन्दरा तथा युक्ता घोर्बुद्धिर्यस्य ||४५६ || अनर्थदण्डत्यागस्य फलम् - अनर्थदण्डनिर्मोक्षात् स्वस्य स्वकीयजनानां वा शरीरवाङ्मनः प्रयोजनाद्विना अन्यः अर्थः अनर्थः तद्विषयकाः अशुभमनोवाक्कायाः परपीडाकरत्वाद्दण्डा इव दण्डाः तेषां निर्मोक्षात् त्यागात् । देशतो यतिः श्रावकः सर्वभूतेषु सुहृत्तां मित्रत्वं तेषां भूतानां दुःखानुत्पत्त्यभिलाषम् । स्वामित्वं च प्रपद्यते लभते ||४५७ ॥ अनर्थदण्डत्यागनाशाय काः क्रियाः आह - वञ्चनेति - वञ्चना परप्रतारणम्, आरम्भो जीवपीडाहेतुव्यापारः । हिंसा च एतेषाम् उपदेशं कृत्वा एतेषु वञ्चनादिषु अन्येषां प्रवर्तनम् । भाराधिक्यं प्रमाणातिरिक्तभारारोपणम् । अधिकक्लेशः तिरश्चां येन क्लेशः स्यात्तत्कार्यकरणं रज्ज्वादिना बन्धनम् अन्नाद्यदानम् आदिकम् एताः क्रियाः तृतीयगुणहान ये भवन्ति ॥ ४५८ ।।
" इत्युपासकाध्ययने गुणवतत्रयसूत्रणो नाम त्रयस्त्रिंशत्तमः कलाः ||३३||
१. अत्र यशस्तिलक चम्पूकाव्यस्य सप्तम आश्वासः समाप्यते; यथा - " इति सकलता किक लोक चूडामणेः

Page Navigation
1 ... 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664