Book Title: Upasakadhyayan
Author(s): Somdevsuri, Kailashchandra Shastri
Publisher: Bharatiya Gyanpith
View full book text
________________
उपासकाध्ययनटीका
- पृ० १७७ ]
४३१
मादिवचनं केवलिष्ववर्णवादः । मांसभक्षणाद्यभिधानं श्रुतावर्णवादः । शूद्रत्वाशुचित्वाद्याविर्भावना संघावर्णवादः । सुरामांसोपसेवाद्यषघोषणं देवावर्णवादः । अनशनादितपश्चरणं केवलम् आत्मक्लेशहेतुः न ततः सुखलाभः कश्चित् इति तपसोऽवर्णवादः || ३७९ || मोक्षमार्गेति - यः मोक्षमार्ग रत्नत्रयरूपं स्वयं जानन् विदन् अर्थिने प्रार्थनायां कृतायाम् ' उपदिश मम मोक्षमार्गमिति' अहं तं ज्ञातुमिच्छामीति प्रार्थनां कुर्वते मदापह्नवमात्सर्यैः तस्य तं न भाषते न ब्रूते स आवरणद्वयी ज्ञानदर्शनावरणद्वयास्रववान् जायते । न मत्समानो ज्ञानी कश्चित् इति स्वस्योत्कर्षतावहनं मदः । कुतश्चित्कारणान्नास्ति, न वेद्मि इत्यादि ज्ञानस्य दर्शनस्य च व्यवलपनं निह्नवः । कुतश्चित्कारणाद्भावितमपि मोक्षमार्गज्ञानं दानार्हमपि यतो न दीयते तन्मात्सर्यम् । इति मदापह्नत्र मात्सर्याणां लक्षणानि ॥ ३८० ॥ सत्याणुव्रतस्य दोषाः - मन्त्रभेद इति मन्त्रभेदः, परीवादः, पैशुन्यम्, कूटलेखनम्, मुधा साक्षिपदोक्तिश्च एते सत्यस्य विघातकाः सन्ति । मन्त्रभेदः - अर्थप्रकरणाङ्गविकार भ्रूनिक्षेपणादिभिः पराकूतमुपलभ्य तदाविष्करणम् असूयादिभिः । परीवादः मिथ्योपदेशः अभ्युदयनिःश्रेयसार्थेषु क्रियाविशेषेषु अन्यस्यान्यथा प्रवर्तनम् । पैशुन्यं परस्परभेदशीलत्वम्, अप्रकाशेन अनुचितं कथयित्वा अन्योन्यस्नेहदूषकत्वम् । कूटलेखत्तम् अन्येन अनुक्तम् अननुष्ठितं च यत्किचिदेव तेनोक्तमनुष्ठितं चेति वञ्चनानिमित्तं लेखनं कूटलेखनम् । मुधा साक्षिपदोक्तिः अहं तत्र साक्षी आसम् । इति व्यवहारनिर्णये मुधा असत्यं भाषणम् एते सत्यव्रतस्य विघातका नाशकाः सन्ति ।। ३८१ ॥ परस्त्रीति - परस्त्रीसंश्रयां कथां बुधो न कथयेत् अमुकस्य स्त्रीसौन्दर्यादिगुणैरुपेता चतुरा च वर्तते इत्यादिकथनम् । राजविद्विष्टसंश्रयां कथाम् अस्माकं राज्ञः प्रतिपक्षी हीनबलोऽधिकबलो वेति राजविरुद्धं कथनम् । लोकविद्विष्टसंश्रयां कथां लोकेषु विद्विष्टानां शत्रूणां संबन्धिनीं कथां लोकविरुद्धां न कथयेत् । अनायकसमारम्भां कथानायकं विना यस्य कस्यापि कथनं यद्वा तद्वासंबद्ध कपोलकल्पितं प्रलपनं न कुर्याद् बुधः । अभिजातं हितं मितं वदेदित्यर्थः ॥ ३८२॥ असत्यमिति - अस्यैदंपर्यम् । असत्यमपि किचित्सत्यमेव यथान्धांसि रन्धयति, वयति वासांसि इति । अन्धोयोग्यतण्डुलादिषु अन्धः शब्दप्रयोगादसत्यत्वम् । लोके तथा व्यवहारात् सत्यगं असत्यमेतत् । सत्यमपि असत्यं किचित् यथा अर्धमासत मे दिवसे तवेदं देयमित्यास्थाय मासत मे 'संवत्सरतमे वा दिवसे ददातीति अत्र दानाव्यभिचारात्सत्यत्वम् । प्रतिपन्नकालव्यभिचाराच्चासत्यत्वम् । सत्यसत्यं किचिद्यद्वस्तु यद्देशकालाकारप्रमाणं प्रतिपन्नं तत्र तथैव अविसंवादः । यद्वस्तु यद्देशं यस्मिन् देशे तिष्ठति तथा तद्देशस्थस्य वर्णनम् । तद्वस्तुपरिमाणम्, तद्वर्णः, तदाकारश्च सर्वं यथार्थं वर्ण्यते तत् वचः सत्यसत्यम् । तथैव तदविसंवादिस्वरूपकथनम् । असत्यासत्यं किंचित्स्वस्यासत्संगिरते कल्ये दास्यामीति । यद्वस्तु स्वस्य संबन्धि न भवति तत् तुभ्यं कल्ये प्रातः वितरिष्यामि इत्यादि प्रतिज्ञया कथनम् असत्यासत्यं नालपेत् ||३८३|| तुरीयमिति - लोकयात्रात्रये स्थितः लोकव्यवहाराविसंवादित्वात् सत्यसत्यादिवाक्त्रये स्थितः पुरुषः व्रती तुरीयं चतुर्थम् असत्यासत्यं भाषणं नित्यं वर्जयेत् न ब्रूयादित्यर्थः । या गुर्वादिप्रसादिनी या यद्वचः गुर्वादेः मातापित्रुपाध्यायादेः प्रसन्नतां जनयति सा गीः तद्वचः मिथ्यापि असत्यापि न मिथ्येति मन्यताम् । यतस्तत्र स्वस्य गुर्वादेश्चाहिता - भावात् ॥ ३८४॥ न स्तुयादिति - आत्मना स्वेन आत्मानं स्वं न स्तुयात् न प्रशंसेत् । न परम् अन्यं जनं परिवादयेत् न निन्देत् सतः विद्यमानान् अन्यगुणान् अन्येषां गुणान् न हिंस्यात् न नाशयेत् गुणेषु दोषारोपणं हिंसा तां न कुर्यात् । असत: अविद्यमानान् स्वस्य गुणान् न वर्णयेत् ॥ ३८५ ॥ तथेति-स्वस्याविद्यमानान् गुणांस्तुवन् अन्यगुणान् विनाशयंश्च पुमान्नरः नीचैर्गोत्रोचितः नीचगोत्रे जननयोग्यो भवेत् । गहितेषु कुलेषु जन्म लभेतेत्यर्थः । परं विपरीतकृतेः अन्येषां गुणानां वर्णनात् स्वस्य सतोऽपि उत्कृष्टान् गुणान् वर्णयन् कृतो विद्वान् उच्चैर्गोत्रं लोकपूजितं कुलम् अवाप्नोति लभते ।। ३८६ ॥ यत्परस्येति परस्य अन्यस्य यत् प्रियं प्रीत्युत्पादकं कार्यमुपकारादिकं कुर्यात् तत् आत्मनः स्वस्य हि यस्मात् प्रियं भवेत् अतः अयं लोकः जनः पराप्रियपरायणः किमिति । परस्य अप्रियकरणे अनुपकृतिकरणे किमिति प्रवृत्तो भवति । तेन तथा करणे प्रवृत्तेन न भवितव्यम् ॥ ३८७॥ यथा यथेति - यथायथा एतच्चेतः मनः परेषु अन्यजीवेषु तमः वितनुते पापं विस्तारयति । तथा तथा आत्मनाडीषु आत्मनः निजस्य नाडीषु तच्चेतः तमोधाराः पापोदकधाराः निषिञ्चति । अशुभ परिणामः आत्मनालीसु आत्मनः प्रदेशनलिकासु तमोधाराः पापधाराः प्रविशन्ति || ३८८ ||

Page Navigation
1 ... 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664