Book Title: Upasakadhyayan
Author(s): Somdevsuri, Kailashchandra Shastri
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 568
________________ पं० जिनदासविरचिता [पृ० १६८ अभिलाषाणां समर्थनकथा फलदानकथा तस्यां स्मायें स्मरणयोग्ये आयें पज्ये, तज्जीवितामतनिषेकाय तस्य मदपत्यस्य जीवितार्थम अमतनिषेकाय सघासेचनाय मज्जीवितोचितविवेकाय च मदीयं जीवितं मत्प्राणाः तस्य उचितो योग्यो यो विवेकः तस्मै तत्र भवती पुज्या त्वमेव प्रभवति समर्था भवति । धात्री-अथ किम् । अभ्युपगतं भवद्वचः । तथापि अबलेति-अबलाजनानां नारीजनानां मनसो अतिरिक्ता अधिका या प्रतिभा सा अस्ति यस्य स प्रतिभावान तेन प्रतिभावता। हे अमात्य, नारीजनप्रतिभाया अपि भवतः प्रतिभा अधिका अस्ति अतो भवतापि अस्मिन् कर्मणि प्रयत्नः करणीयः इत्यभिधाय धृतकात्यायनीप्रतिकर्मा धृतकात्यायनीषा या अर्धवृद्धा काषायवसना अधवा च सा दूती कात्यायनीत्युच्यते । करतलेति-हस्ततलधृतस्फटिकमणिरिव विज्ञातसकलस्त्रीस्वभावा तैस्तैः अन्यमनोहरणमन्त्रः वचनः, नयनमनोमोदजनकपदार्थश्च । अतिदीर्घकालं विहितादरा. परिप्राप्तेति-परिप्राप्तः लब्धः प्रणयस्व प्रीत्या प्रार्थनस्य प्रसरावतारः अवतारोद्भवः यया सा तथाभूता सा दूती एकदा मुदा आनन्देन, रहसि विजने तां पुष्यपुरोहितभार्याम् उद्दिश्य इमं वक्ष्यमाणम् प्रस्तुतेति-प्रसंगप्राप्तकार्यरचनायाः अनुकूलमर्यादोपेतं श्लोकं पद्यम् उदाहार्षीत् उक्तवती-स्त्रीषु इतिअत्र जगति स्त्रीषु नारीषु गङ्गव जाह्रव्येव धन्या पुण्यवती, या परभोगोपगापि परेषां समीपं भोगदानाय उपगच्छन्त्यपि शंभुना शिवेन मूनि मस्तके मणिमालेव रत्नस्रगिव सोल्लासं सानन्दं ध्रियते स्थाप्यते ॥४२५॥ भट्टिनी-(स्वगतम् ) इत्वरीति-परपुरुषानेति गच्छति इत्येवं शीला इत्वरी कुलटा पुंश्चली स चासो जनश्च इत्वरोजनः तस्याचरणम् असत्प्रवृत्तिः तदेव हयं धनिनां वासः तस्य निर्माणाय प्रथमसूत्रपात इव प्रथमत एव भूमिमापनार्थ सूत्राङ्कनमिव अयं वाक्यप्रस्ताव उपलक्ष्यते। तथा चाह या इयं तावत् आकृतपरिपाकम् स्वाभिप्रायस्य परिपाकं निश्च्योतं सारम् । (प्रकाशं) आर्ये, किमस्य सुभाषितस्य ऐदंपर्यं तात्पर्यम् । धात्री-परमसौभाग्यभागिनि भट्टिनि, उत्तमसौभाग्यवति, भट्टिनि, भट्ट स्वामित्वम् अस्याः अस्तीति भट्टिनी तत्संबोधनं हे भट्टिनि, हे ब्राह्मणभार्ये, जानासि एवास्य सुभाषितस्य कैम्पर्यम् तात्पर्यम् । यदि न वज्रघटितहृदयासि चेद्वज्रेण निर्मितचित्ता न भवसि । भट्टिनी-( स्वगतम् ) सत्यं वज्रघटितहृदयाहम् । यदि चेत् भवत्प्रयुक्तोपघातघुणजर्जरितकाया न भविष्यामि । भवत्या प्रयुक्तः यः उपघातः अपकारः स एव घुणः कीटकः तेन जर्जरितः कायः उत्कीर्ण: देहो यस्याः तथाभूताहं न भविष्यामि । मार्ये, हृदयेऽभिनिविष्टम् अर्थ मनसि निश्चयेन प्रविष्टम् अर्थम अभिप्राय श्रोतुमिच्छामि । धात्री-वत्से, कथयामि कि तु चित्तं द्वयोरिति-ज्ञानम् अभिमानः चित्तोन्नतिः तदुभयम् एव धनं तेन धन्या धीः बुद्धिः यस्य, तेन नरेण । द्वयोः पुरतः अग्रतः एव चित्तं निजाभिप्रायः निवेदनीयं कथनीयम् । को तो द्वौ नरो ययोः पुरतः चित्त निवेद्यते इत्याह-यः प्रार्थितम् इति यः नरः अभियुज्यमानः संबध्यमानः प्रार्थितं मित्रस्य याचनादिकं न रहयति न स्फोटयति 'यो वा जनो निजस्य मनसः अनुकुल: भवति, सोऽपि रहस्यं न भिनत्ति । अतः इमो द्वो एव नरो रहस्यकथनयोग्यौ निश्चेयौ ॥४२६॥ भट्टिनी-(स्वगतम्) अहो नभःप्रकृतिम् अपि इयं नभसः आकाशस्य स्वभावम् अपि नैर्मल्यमपि पडूः कर्दमैः उपलेप्तुं म्रक्षितुम् इच्छति आकाशवन्निर्मलस्वभावां मां पतिव्रताम् इयं घात्री असतीजनदोषकर्दमः म्रक्षितुमिच्छति । इति स्वगतं पद्मा व्यमृशत् । (प्रकाशम्) आर्ये, उभयत्रापि समर्थाहम्, अहं रहस्यभेदिका न भवामि । त्वन्मनसोऽनुकूला च भवामि। चित्तं द्वयोरिति न मदुपज्ञम् न ममाद्यज्ञानम् । न भवदुपक्रम वा न भवत्या प्रथमं कार्यम् प्रारब्धमिति । न हि मदीय उपाधिन च भवदीय उद्यमः किं तु पुरैव ईदृशी गतिरस्ति।धात्री-(स्वगतम्) अनुगुणेयं खलु कार्यपरिणतिः इयं खलु निश्चयेन कार्यपरिणतिः कर्मणः परिणमनम् अनुगुणा मदभिप्रायानुकूला भवति । यदि चेत् निकटतटतन्त्रस्य समीपतीरप्राप्तस्य बहिषपात्रस्येव नौकाशरीरस्येव दुर्वातालीसंनिपातो न भवेत् । दुष्टो वातः दुर्वातः तस्य आली पङ्क्तिः दुर्वातालो तस्याः संनिपातः वेगेन आगमनं न भवेत् । मम कायं तु अधुना सम्यक् अनुकूलप्रायमेव जाने इति धात्री वदति यदि कोऽपि नान्तरायोऽत्र स्यात् । (प्रकाशम् ) अत एव भद्रे, वदन्ति पुराणविदः। [पृष्ठ १९८] विधुरिति-गुरोः बृहस्पतेः कलत्रेण भार्यया सह विधुश्चन्द्रः समगस्त मैथुनं चकार । गोतमस्य ऋषेः भार्ययाहल्यया सह अमरेश्वरः इन्द्रः । शन्तनोनृपस्य च भार्यया गङ्गया सह दुश्चर्मा शंकरः पुरा किल समगस्त संभोगं चकार ॥४२७॥ भट्रिनी-आर्ये, एवमेव सत्यमेतत् । यतः । स्त्रीणामिति-स्त्रीणां

Loading...

Page Navigation
1 ... 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664