Book Title: Upasakadhyayan
Author(s): Somdevsuri, Kailashchandra Shastri
Publisher: Bharatiya Gyanpith
View full book text
________________
पं० जिनदासविरचिता
३२. परिग्रहाग्रहफलफुल्लनो नाम द्वात्रिंशत्तमः कल्पः
[ पृष्ठ २०३-२०४ ] ममेदमिति – बाह्याभ्यन्तरवस्तुषु गोमहिषमणिमुक्तादिषु बाह्यवस्तुषु रागादिषु च अभ्यन्तरवस्तुषु मम इदम् इति संकल्पः संरक्षणार्जन संस्कारादिरूपः परिग्रहः मतः तत्र चेतसः मनसः निकुञ्चनं सङ्कोचनं कुर्यात् तेषु मनोऽभिलाषं कर्शयेदित्यर्थः ॥ ४३२ ॥ बाह्यपरिग्रहान् व्याचष्टे - क्षेत्रं सस्योत्पत्तिस्थानम्, धान्यं शालिब्रीह्यादिकम् धनं हिरण्यरूप्यादि, वास्तु गृहं, कुप्यं क्षौम- कार्पास- कौशेय चन्दनादि । शयनं शय्या, आसनं पीठमञ्चादिकम्, द्विपदाः दासोदासम्, पशत्रः गोमहिषादयः, भाण्डं भाजनानि । इति बाह्या दश परिग्रहाः ॥४३३॥ अभ्यन्तरपरिग्रहाः समिध्यात्वा इति - मिथ्यात्वेन अतस्त्वश्रद्धानेन सहिताः त्रयो वेदाः स्त्रीवेदः पुरुषेण सह रमणाभिलाषः नार्यामुत्पद्यते । पुरुषवेद: नार्या सह रमणाभिलाषः पुरुषे । नपुंसक वेदः उभाभ्यां रमणाभिलाषः । हास्यादयः षट् हास्यं, रतिः, अरतिः, शोक, भयम् जुगुप्सा । चत्वारश्च कषायाः क्रोध- मान-माया-लोभाः । इति अन्तःपरिग्रहाः चतुर्दश । अन्तर्ग्रन्था अपि कथ्यन्ते । अन्तः आत्मनि यैः संसारः ग्रध्यते बध्यते ते ग्रन्थाः राग-द्वेष- लोभ-मोहादयः परिणामविशेषाः ते चात्मन्येव संभवन्ति ॥ ४३४ ॥ बाह्यान्तरङ्गपरिग्रहवर्णनम् — चेतनेति – बाह्येषु स्वस्माद् भिन्नेषु चेतनेषु गो-महिष पुत्र - कलत्रादिषु आसक्तिः एकः बाह्यश्चेतनपरिग्रहः मणिमुक्तायगृहादिषु अचेतनेषु आसक्तिः द्वितीयः अचेतनः बाह्यः परिग्रहः इति बाह्यचेत. नाचेतनपदार्थासक्तेः बाह्यपरिग्रहद्वैविध्यम् । परं भवहेत्वाशयाश्रयः संसारकारणा ये मिथ्यात्वाविरत्यादयः आशया: चैतन्यरूपाः परिणामाः ते आश्रयः आधारः यस्य स अन्तःपरिग्रहः एक एव । उपाधिभेदाद् द्विविधत्वम् अन्तःपरिग्रहस्य निगदन्त्याचार्याः शिष्यावबोधार्थम् ||४३५ || धनायेति - घनाया धनाभिलाषा तथा आविद्धबुद्धीनां व्याकुलमतीनां नराणां मनोरथाः अघनाः धनरहिता भवन्ति । हि यस्मात्कारणात् अनर्थक्रियारम्भा : तदर्थषु कामधुक् न भवति । अर्थः प्रयोजनं यस्याः सिध्यति सा क्रिया अर्थक्रिया न अर्थक्रिया अनर्थक्रिया अनर्थक्रियाया आरम्भो यस्यां सा धीः मतिः तदर्थषु अर्थार्थिषु धनार्थिषु कामधुक् न भवति कामान् इष्टाभिलषितान् न दुग्धे । इच्छया मनोरथैर्वा धनानि न लभ्यन्ते । धनप्राप्तिकारणम् अन्तरायकर्मणां क्षयोपशमोऽभाणि इति मत्वा आर्तध्यानं न कर्तव्यम् ||४३६ ॥ सहेति - सह युगपत् समकालीना संभूति: आत्मना सह जन्म यस्य स एष देहोऽपि यत्र शाश्वतः नित्यः न तत्र द्रव्यदारकदारेषु द्रव्यं धनम्, दारकः सुतः दारा पत्नी, एतेषु महात्मनां निःस्पृहाणां का आस्था कः प्रयत्नः ॥४३७॥ स इति यः धर्माय दानपूजनादिकार्याय धनागमं धनप्राप्ति न विनयेत नोपयुङ्क्ते, तथा भोगाय यः धनागमं नोपयुङ्क्ते तस्य स विफल एवाजागलस्तनवत् ॥४३८ ।। प्राप्ते इति-ये घने प्राप्ते लब्धे न माद्यन्ति न गविणो भवन्ति । ये प्राप्तिस्पृहयालवः न भवन्ति । धनप्राप्त्यै न स्पृहयन्ति च त एव महात्मानः लोकद्वयाश्रितां इहपरलोकयुगलाश्रितानां लक्ष्मीणां परमेश्वरा भवन्ति । उपर्युक्त एव महात्मानः इहलोके चक्रवर्तिश्रियं लभन्ते परलोके स्वर्गादो इन्द्रविभूति च प्राप्नुवन्ति । ॥ ४३९ || चित्तस्येति । हे चित्त हे मनः, वित्तस्य धनस्य चिन्तायाम् अभिलाषायाम् एनसः पापात् परम् अन्यत् फलं लाभो न । हि यतः उचितमेवैतत् अस्थाने अविषये क्लिश्यमानस्य प्रयतमानस्य नरस्य चित्तस्य वा क्लेशादुःखात्परम् अन्यत् फलं न भवति ॥ ४४० ॥ निःसंगस्य सुखं भवतीति निश्चिनोति - अन्तरिति - अन्तः संगे अन्तरङ्गे । परिग्रहे रागादी । बहिर्गते परिग्रहे मणिमुक्तादिके । यस्य मानसं निःसंगम् अनासक्तं भवति । स अगण्यपुण्यसंपन्नः असंख्यसुकृतपूर्णः नरः सर्वत्र सुखम् अश्नुते लभते ||४४१||
४५०
[ पृ० २०३
[ पृष्ठ २०५ ] बाह्येति बाह्ये मणिमुक्तादिषु पुत्रकलत्रादिके च । संगे परिग्रहे । रते आसक्ते । पुंसि पुरुषे । चित्तविशुद्धता मनोनैर्मल्यं कुतः कथं स्यात् । बहिः सतुषे धान्ये बाह्ये सत्वचि सस्ये अन्तः विशुद्धता अन्तनिर्मलता दुर्लभा भवति ॥ ४४२ ॥ सत्पात्रेति- त - यः पुरुषः सत्पात्रे रत्नत्रयवति मुनौ श्रावके च विनियोगेन धनार्पणेन अर्थसंग्रहतत्परः धनार्जने तत्परः प्रवणो भवति स लुब्धेषु महालुब्धः यतः लुब्धः यावज्जीवं धनं न त्यजति परं मृतः स्वेन सह अमुत्र परस्मिल्लोके धनं नेतुमसमर्थः । परं सत्पात्रे धनं विनियुञ्जानः परलोकेऽपि धनं नयति अतः स एव लुब्धेषु महालुब्धः ज्ञेयः ॥ ४४३ ॥ परिग्रहप्रमाणाणुव्रतहानिः प्रदर्श्यते - कृतेति - कृतं प्रमाणं परिमाणं यस्य तस्मात् घनात् । लोभेन अधिकसंग्रहः अधिकधनसंग्रहः यस्य भवति स गृहमेधिनां पञ्च

Page Navigation
1 ... 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664