________________
-७७६ ]
उपासकाध्ययन
श्रमेयं सर्वसत्त्वानामादौ दद्यात्सुधीः सदा । तद्धीने हि वृथा सर्वः परलोकोचितो विधिः । ७७३ || दानमन्यद्भवेन्मा वा नरश्वेदभयप्रदः । सर्वेषामेव दानानां यतस्तद्दानमुत्तमम् ॥७७४॥ तेनाधीतं श्रुतं सर्व तेन तप्तं तपः परम् । तेन कृत्स्नं कृतं दानं यः स्यादभयदानवान् ॥७७५॥ नवोपचारसंपन्नः समेतः सप्तभिर्गुणैः ।
नैश्चतुर्विधैः शुद्धेः साधूनां कल्पयेत्स्थितिम् ॥ ७७६ ॥ प्रतिग्रहोच्चासनपादपूजाप्रणामवाक्कायमनः प्रसादाः ।
२६५
अभयदानकी श्रेष्ठता
सबसे प्रथम सब प्राणियोंको अभयदान देना चाहिए। क्योंकि जो अभयदान नहीं दे सकता उस मनुष्यकी समस्त पारलौकिक क्रियाएँ व्यर्थ हैं || ७७३ || और कोई दान दो या न दो, किन्तु अभयदान जरूर देना चाहिए; क्योंकि सब दानोंमें अभयदान श्रेष्ठ है || ७७४|| जो अभयदान देता है, वह सब शास्त्रोंका ज्ञाता है, परम तपस्वी है और सब दानोंका कर्ता है ।। ७७५ ॥
भावार्थ - प्राणीमात्रका भय दूर करके उनके जीवनकी रक्षा करना अभयदान है । जो इस दानको करता है वह सब दानोंको करता है; क्योंकि जीवनकी रक्षा सब चाहते हैं । सबको अपना-अपना जीवन प्रिय है । यदि जीवनपर ही संकट हो तो आहारदान या औषधदान या शास्त्रदान किस कामका । जो मनुष्य अपनेसे दूसरोंकी रक्षा नहीं कर सकता अर्थात् जो अहिंसा धर्मका पालन नहीं करता वह यदि परलोक के लिए धर्मकर्म करे भी तो वह सब व्यर्थ है । क्योंकि धर्मका मूल जीवरक्षा है । यदि मूल ही नहीं तो धर्म कहाँ से हो सकता है । अतः प्राणिमात्रको यथाशक्ति जीवनदान देना ही सर्वोत्तम दान है ।
[ अब हारदानको कहते हैं- ]
सात गुणोंसे युक्त दाताको नवधा भक्तिपूर्वक साधुजनोंको अन्न, पान, खाद्य, लेाके भेदसे चार प्रकारका शुद्ध आहार देना चाहिए || ७७६ ॥
[ अब नवधा भक्ति बतलाते हैं - ]
गृहस्थको मुनियोंकी नवधा भक्ति करनी चाहिए। सबसे पहले अपने द्वारपर मुनिको
१. " धर्मार्थकाममोक्षाणां जीवितव्ये यतः स्थितिः । तद्दानतस्ततो दत्तास्ते सर्वे सन्ति देहिनाम् ॥८४॥ देवैरुक्तो वृणीष्वंकं त्रैलोक्यप्राणितव्ययोः । त्रैलोक्यं वृणुते कोऽपि न परित्यज्य जीवितम् ॥ ८५ ॥ त्रैलोक्यं न यतो मूल्यं जीवितव्यस्य जायते । तद्रक्षता ततो दत्तं प्राणिनां किं च कांक्षितम् । नाभीतिदानतो दानं समस्ताधारकारणम् । महीयो निर्मलं नित्यं गगनादिव विद्यते ॥ ८७॥ " - अमित० श्रा०, ९ परि० । “जं कीरइ परिरक्खा णिच्चं मरणभयभीरुजीवाणं । तं जाण अभयदाणं सिहामणि सम्बदाणाणं ॥ २३८ ॥ " - वसुनन्दिश्रा० । २. अन्नपानखाद्यले ह्यभेदः । " नवपुण्यैः प्रतिपत्तिः सत्तगुणसमाहितेन शुद्धेन । अपसूनारम्भाणामार्याणामिष्यते दानम् ॥ ११३ ॥ " - रत्नकरण्ड० । ३. " प्रतिग्रह उच्चदेशस्थापनं पादप्रक्षालनम् अर्चनं प्रणमनमित्येवमादिक्रियाविशेषाणां क्रमो विधिः । " तत्त्वार्थवार्तिक, पृ० ५५९ । “प्रतिग्रहणमत्युच्चैः स्थानेऽस्य विनिवेशमम् । पादप्रधावनञ्चाच नतिः शुद्धिश्च सा त्रयी ॥ ८६ ॥ विशुद्धिश्चाशनस्येति नवपुण्यानि दानिनाम् ।" - महापुराण ।