________________
-८०४]
३०१
उपासकाध्ययन यत्र तत्रयं नास्ति तदपात्र विदुर्घषाः । उतं तत्र वृथा सर्वमूषरायां हिताविव ||७६६॥ पात्रे दत्तं भवेदनं पुण्याय गृहमेधिनाम् । शुक्तावेव हि मेघानां जलं मुक्ताफलं भवेत् ॥८००॥ मिोत्वग्रस्तचित्तेषु चारित्राभासभागिषु। दोषायैव भवेहानं पयःपानमिवाहिषु ॥८०१॥ कारुण्यादथवौचित्यात्तेषां किञ्चिदिशन्नपि । दिशेदुद्ध तमेवान्नं गृहे भुक्तिं न कारयेत् ॥८०२॥ सत्कारादिविधावेषां दर्शनं दूषितं भवेत् । यथा विशुद्धमप्यम्बु विषभाजनसंगमात् ॥८०३।। शाक्यनास्तिकयागर्जाटलाजीवकादिभिः। सहावासं सहालापं तत्सेवां च विवर्जयेत ॥८०४॥
श्रावक मध्यमपात्र है और असंयत सम्यग्दृष्टि जघन्यपात्र है ॥७९८॥ जिस मनुष्यमें न सम्यग्दर्शन है, न सम्यग्ज्ञान है और न सम्यकचारित्र है उसे विद्वज्जन अपात्र समझते हैं। जैसे ऊसर भूमिमें कुछ भी बोना व्यर्थ होता है वैसे ही अपात्रको दान देना भी व्यर्थ है ॥७६६॥ पात्रको आहार दान देनेसे गृहस्थोंको पुण्य फल प्राप्त होता है; क्योंकि मेघका पानी सीपमें ही जानेसे मोती बनता है, अन्यत्र नहीं ॥८००॥ जिनका चित्त मिथ्यात्वमें फँसा है और जो मिथ्या चारित्रको पालते हैं, उनको दान देना बुराईका ही कारण होता है, जैसे साँपको दूध पिलानेसे वह जहर ही उगलता है ॥८०१॥ ऐसे लोगोंको दयाभावसे अथवा उचित समझकर यदि कुछ दिया भी जाये तो भोजनसे जो अवशिष्ट रहे वही देना चाहिए। किन्तु घरपर नहीं जिमाना चाहिए ॥८०२॥ जैसे विषैले बरतनके सम्बन्धसे विशुद्ध जल भी दूषित हो जाता है वैसे ही इन मिथ्यादृष्टि साधुवेषियोंका आदर-सत्कार करनेसे श्रद्धान दूषित हो जाता है ।।८०३॥ अतः बौद्ध, नास्तिक, याज्ञिक, जटाधारी तपस्वी और आजीवक आदि सम्प्रदायके साधुओंके साथ निवास, बातचीत और उनकी
निःशीलवतभावनः ।।१४०॥ सष्टिः शोलसम्पन्नः पात्रमुत्तममिष्यते । कुदृष्टियों विशीलश्च नैव पात्रमसो मतः ॥१४१।। कुमानुषत्वमाप्नोति जन्तुर्दददपात्रके । अशोधितमिवालाम्बु तद्धि दानं प्रदूषयेत् ॥१४२।। आमपात्रे यथाक्षिप्तं मङ्क्ष क्षीरादि नश्यति । अपाऽपि तथा दत्तं तद्धि स्वं तच्च नाशयेत् ॥१४३॥"-महापुराण, २० पर्व । “पात्रं त्रिभेदमुक्तं संयोगो मोक्षकारणगुणानाम् । अविरत सम्यग्दृष्टिविरताविरतश्च सकलविरतश्च ॥१७१॥"-पुरुषार्थसि० । अमितगतिश्रावकाचार परि० १०।
१. "काले ददाति योऽपात्रे वितीर्ण तस्य नश्यति । निक्षिप्तमूषिरे बीजं किं कदाचिदवाप्यते ॥३६॥" -अमि० श्रा०,९परि० । “जस्स ण तओ ण चरणं ण चावि जस्सत्थि वरगुणो कोई। तं जाणेह अपत्तं अफलं दाणं कयं तस्स ॥५३१॥ ऊसरखिते बीयं सुक्खे रुक्खे यणीरहिसेओ। जह तह दाणमवते दिण्णं खु निरत्थयं होई ॥५३२॥"-भावसंग्रह। २. "मिथ्यात्ववासितमनस्सु तथा चरित्राभासप्रचारिषु कुदर्शिनिषु प्रदानम् । प्रायो ह्यनर्थजननप्रतिघातिहेतुः क्षीरप्रयाणमिव वियनिलाशनेषु ॥६६॥"-धर्मरत्ना० ५० १२६ । ३. स्वभोजनानन्तरमुद्धृतं अधिकं स्थितं तदेव न तु पूर्वं समीचीनम् । ४. कुदृशाम् । ५. "पाषण्डिनो विकर्मस्थान् वैडालप्रतिकाञ्छठान् । हैतुकान् बकवृत्तींश्च वाङ्मात्रेणापि नार्चयेत् ॥३०॥"- मनुस्मृति अ० ४।