Book Title: Upasakadhyayan
Author(s): Somdevsuri, Kailashchandra Shastri
Publisher: Bharatiya Gyanpith
View full book text
________________
-पृ०६४] उपासकाध्ययनटीका
३६६ कश्चिदुत्पद्यते विशेषः स विलासः तत्प्रसंगे विगलिता निलिम्पललनानां देवस्त्रीणां मेखलानां काग्रीनां मणयो रत्नानि यत्र तस्यां दक्षिणश्रेणी मेघकूटपट्टनाधिपत्योपान्तः मेघकूटनगरस्म आधिपत्यं स्वामित्वम् उपान्त्ये समीपे यस्य सः, सोमन्तिनी नामवेया कान्ता यस्य सः। संसारसुखेमः पराङ्मुखा प्रतिभा बुद्धिर्यस्य स चन्द्रप्रभः खगेशः चन्द्रशेखराय पुत्राय निजश्वयं वितीयं दत्वा पर्यवसितेति-र्यवसितेन निश्चयेनाधिगतक्षुल्लकवतिरूपः सकला चासो अम्बरचरविद्या आकाशगामिनी विद्या तस्याः परिग्रहः स्वीकृतिः समीपे यस्य, सप्रश्रयं सविनयं अभिवन्द्य प्रणम्य अनवद्येति-अनवद्या निर्दोषा मुक्तिदातृत्वात् या विद्या अध्यात्मज्ञानं तया महन श्रेष्ठ, भगवन् अहम् उत्तरमथुरायां जिनमन्दिराणि वन्दितुकानोऽस्मि । कथंभूतायाम् उत्तरमथुरायाम् । पौराङ्गनेतिनागरस्त्रीणां शृङ्गारयुक्ता उत्तरङ्गा तरङ्गवत् उन्नति प्राप्ता ये अपाङ्गाः नेत्रान्तास्तैः पुनरुक्ताः स्मरशराः मदनबाणा यत्र तस्याम् उत्तरमथुरायाम् । जिनेन्द्र मन्दिराणि वन्दते स्तौति अभिवादयते इति बन्दारु वन्दनशीलं तच्च तद्धदयं च तस्य दोहदः इच्छा वतते यस्य प अहं वर्ते । अतस्तन्न गरोगमनाय भगवतानुज्ञातोऽस्मि । किं च कस्य तस्यां पुरि कथयितव्यम् इति । अपृच्छत् ।
[पृष्ठ ६३ ] मुनिसतमः-प्रियतम यथा ते मनोरथस्तथा अभिमतपथः इष्टमार्गः समस्तु भवतु । संदेष्टव्यं पुतस्तत्रतावदेव कथितव्यं पुनस्तत्र इदमेव, यदुत तत्पुरोपुरन्दरस्य उत्तरमथुरापुर्याः इन्द्रस्य स्वामिन इत्यर्थः, वरुणधरणोश्वरस्य वरुणभूमिपतेः शचीदृशः इन्द्राणीतुल्यायाः सुदृशः सुदृष्टेः सम्यग्दर्शनधारिण्याः, जिनपतेः चरणयोः चित्तेन मनसा य उपवारः सेवा तस्य पदव्याः मार्गभूतायाः महादेव्याः रेवतोतिनामधेयायाः मदोया आशोः आशीर्वादो वाच्यः वक्तव्यः । तथा आवश्यकविशेषवशचितवत: आवश्यकानि सामायिकादीनि तेषां विशेषे वश्यं चित्तम् अस्ति यस्य तस्य सुव्रतभगवतः वन्दना च वाच्या। देशयतिवरः-किम् अपरस्तत्र भगवन जैनो जनो नास्ति । भगवान-देशवतिन, अलं विकल्पेन विचारणेन पर्याप्तम । तत्र गतस्य भविष्यति समस्ताप्याहतेतरशरोरिसपक्षासमक्षा स्थितिः। ये जिनानयायिनो ये चान्ये जनाः तेषां स्थिति: अस्तित्वं तत्रास्ति न वेति सर्वमेव तव गतस्य व्यक्तीभविष्यति । ये जैना जना ये च तत्सदशाः तेषां अस्तित्वं समक्षं प्रत्यक्षं भवति । खचरविद्याबीजमल्लकः क्षुल्लको यथादिशति दिव्यज्ञानसंगवान् भगवान् । नभश्चरविद्याबीजवपने मृत्पात्रसदशः क्षुल्लको देशयतिरब्रवीदेवं भगवान् खल दिव्यज्ञानस्य अतीन्द्रियज्ञानस्य संगेन युक्तः । अतः यदादिशति तत्र भवान् तत्सर्वं सत्यमेव । इति निगोर्य एवं भाषित्वा। गगनचर्यया आकाशगमनेन अवतीयं उत्तरमथुरायां परीक्षेय परोक्षां कुर्वीय तावत्प्रथमम् एकादशाङ्गनिधानम् आचाराधेकादशाङ्गानां निधीभूतस्य भव्यसेनमुनेः । तदनु भत्र्यसेनपरीक्षणात्पश्चात् सम्यक्त्वरलवती सम्यग्दर्शनमणिभूषितां रेवती परीक्षेय इति कृतकुतूहल: (क्षुल्लक: बटुवंषेण भव्यसेनस्य मुनेराश्रममगच्छत् ।) कथंभूतं कपटबटुवेषम् आश्लिष्य तदाश्रममगच्छत् । कलमेति-शालिविशेषशस्यमञ्जरीणाम् अग्रसदृशकेशमनोहरविपुलचूडम् । उत्तप्तेति-अग्नितप्तसुवर्णकान्तिमनोज्ञदेहगौरतामनुसृत्य कमलमधुरजोवत् कपिशलोचनम्, अतिस्पष्टेति-अतिविशदविस्तराक्षरवर्णनाय उदीर्णमुखं मुखं व्यादाय ब्रुवन्तमिति भावः । एकादशवर्षजातकुमारसदृशम् अत्याश्चर्यविषयभूतम्, कपटेन विद्यासामर्थ्येन कुमारवेषं गृहीत्वा भव्यसेनस्य उदवसितम् आश्रमम् अयासीत् प्राविशत् । वेषमुनिः वेषेण द्रव्यलिङ्गेन मुनिः भव्यसेनः तम ईक्षणकमनीयं नेत्रप्रियतामावहन्तं द्विजेति-विप्रतनयसमानं तम आलोक्य किलवं स्नेहाधिक्यं स्नेहातिशयेन अलोलपत अब्रवीत् । “हहो बटो हे कुमार निखिलेति-निखिलाः सकलाश्च ते द्विजाः विप्रास्तेषां वंशस्तस्मात् अव्यतिरिक्तम् अभिन्नं च तत् सुकृतं पुण्यं तेन कृतं यत्कल्याणं हितं तत्प्रकृतितया तत्स्वभावतया । समस्तेति-समस्ताश्च ते लोकाश्च सकलजनाश्च तेषां लोचनानि नेत्राणि तेषाम् आनन्दस्य प्रमोदस्य उत्पादने निर्मापणे पटश्चतुरः तत्संबोधनं हे बटो इति । कुतः खलु समागतोऽसि । वटुराह
[पृष्ठ ६४] अभिनवेति-अभिनवा नूतनाश्च ते जनाश्च तेषां मनसाम् आह्लादनानि तानि वचनानि तान्येवागदा औषधानि तेषां प्रयोगे चरकभट्रारक इव तत्संबोधनम् । सकलेति-सकलकलानां विलासगहरूपा ये विद्वज्जनास्तैः पवित्रात्पाटलिपुत्रात् तन्नामधेयात् नगरात् । किमर्थ समागतोऽसि । अध्ययनार्थम् । काधिजिगांसति-क्व कस्मिन्विषये अधिजिगांसा ज्ञातुमिच्छा तस्या अधिकरणम् आधारभूतं भवतः अन्तःकरणं

Page Navigation
1 ... 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664