Book Title: Upasakadhyayan
Author(s): Somdevsuri, Kailashchandra Shastri
Publisher: Bharatiya Gyanpith
View full book text
________________
पं० जिनदासविरचिता
[पृ०१६शाक्येति-शाक्यः सुगतस्तस्य वाक्यम् उपदेशः तदेव वारिधिः समुद्रः तस्मिन् क्रान्तिः प्रवेशः यस्य तथाभूतेन नक्रेणेव शक्रेण । चार्वाकलोकानां नास्तिकानां दिवस्पतिना इन्द्रेण बहस्पतिना मन्त्रिणा। रुद्रस्य महादेवस्य मुद्रा चिह्न तेन अनुद्रिक्तो अनष्टो विवेको यस्य तेन प्रह्लादकेन मन्त्रिणा, अनुगतेन अनुसृतेन । वेदविद्याबलिना सचिवेन चिन्त्यमानराज्यस्थितिः चिन्त्यमाना विचार्यमाणा राज्यस्थितिः राज्यपालनं यस्य । एकदा एकस्मिन् समये, समस्तेति-सकलशास्त्राभ्यास एव वर्षः वृष्टिः तेन विस्फारिता प्रवृद्धि गता सरस्वती शारदा.एव नदो तस्यास्तरङ्गाः वीचयः नानाश्रुतज्ञानविषयाः तेषां परम्परा तस्यां प्लावनेन स्नानेन पवित्रिता: पता ये विनेयजनाः शिष्यास्तेषां मनांस्येव नलिनानि कमलानि तेषां निकुरुम्बं समूहो येन तस्य । पुनः कंथभूतस्य । परमेतिपरमाणि निर्दोषाणि तानि तपश्चरणानि तेषां गणः समहः तस्य ग्रहणे अजिह्म जहाति परित्यजति सारल्यमिति । जिह्म न जिह्मम् अजिह्यं तच्च तद्ब्रह्म च स एव स्तम्बः भुवनत्रयं यस्य, निष्कपटं यथा स्यात्तथा कृतेन तपसा संप्राप्तात्मस्वरूपस्य, महामुनिसप्तशतीवर्यस्य महामुनीनां सप्तशती तस्यां वर्यस्य श्रेष्ठस्य, भगवतोऽकम्पनाचार्यस्य महद्धिजुषः महर्डीः जुषते सेवते धारयते इति महद्धिजुट् तस्य महद्धि जुषः महर्डीः धारयतः । सर्वजनानन्दनं नाम नगरोपवनम् अधितस्थुषः कृतनिवासस्य, तस्य चरणार्चनोपचाराय पादपूजनविधये राजमार्गेष महोत्सवस्य उत्साहः आनन्दः तस्य उत्सेक: अभिमानो यस्य स चासो परिजनः परिवारः यस्य तथाभूतं पौरजनं नागरिकलोकम्, अभ्रंलिहगेहाग्रभागावसरे अभ्रं मेघं लेढि इति अभ्रंलिहं तत् गेहम अभ्रंलिहगेहं मेघस्पशिगहमित्यर्थः तस्य अग्रभागः तस्य अवसरः प्रदेशः तत्र । दिग्विलोकानन्दमन्दिरे दिशां विलोकनस्य आनन्दो यत्र तथाभूते मन्दिरे स्थितः जयवर्मन्पः समवलोक्य, 'कोऽयमकाण्डे प्रचण्डः पौराणामुद्यावोद्योग नियोगः' 'कोऽयम् अनवसरे प्रचण्ड: महान् पौराणां नगरनिवासिनाम् उद्यावः उत्सवः तस्मिन् उद्योगः प्रवृत्तिः तस्मिन् नियोगः निश्चयः' इति वितर्कयन् [नमः वनपालेन आगत्य ससंघः अकम्पनसूरिः समायातः इति अकथ्यत] सकलसमयसंभविप्रसूनस्तिमितहस्तपल्लवान्तराद्वनपालात् सकलसमयाः सकलर्तवः तेषु संभवीनि च तानि प्रसूनानि पुष्पाणि तैः स्तिमिती पूर्णो हस्ती तावेव पल्लवान्तरालं यस्य तस्मात् वनपालात् 'देव, भवदर्शनोत्सुकवनदेवतालोचने तवावलोकनोत्कण्ठितानि वनदेवतानयनानि यत्र तथाभूते । भगवत्तपःप्रभावप्रवृत्तसमस्तत मादितमेदिनीनन्दने भगवतो मुनेस्तपसां माहात्म्यादुद्भूतसकलतन्मादितपृथिवीनन्दने । निजलक्ष्मीविलक्ष्मीकृतगन्धमादने स्वस्य लक्ष्म्या शोभया विलक्ष्मीकृतो निःश्रीकृतो गन्धमादनो येन तस्मिन् पुरोपबने नगरोद्याने। सद्गुणश्रीसंपादितसमूहेन सदगुणानां सम्यक्त्वादिगुणानां श्रिया लक्ष्म्या संपादितः लब्धः सम्यक् ऊहः येन तथाभूतेन महता मुनिसमूहेन अकम्पमसूरिः समायातः । कथंभूतः । सर्वसत्त्वेति-सर्वे च ते सत्त्वा आत्मानः तेषाम् आनन्दस्य प्रदाने उदाराभिषा महोपदेशः सा एव सुधा अमतं तस्याः प्रबन्धेन अवधीरितं तिरस्कृतम् अमृतमरीचिमण्डलम् अमृतमया मरीचयः किरणा यस्य स अमतमरीचिरिन्दुः तस्य मण्डलं बिम्बं येन । निखिलेति-सकलदिपालमुकुटरत्ननायकदर्पणीभवच्चरणनखमण्डलः, पुण्येति-पुण्यान्येव द्विपाः गजाः तेषा यूथं समूहः तस्य बन्धनवारिः बन्धनरज्जुः अकम्पनसूरिः समायातः । तदुपासनाय चास्य तस्य सूरेः उपासनाय पूजनाय च अस्य उज्जयिनीजनस्य महामहावहः महांश्चासौ महः महोत्सवः तम् आवहति इति महामहावहः चित्तोत्साहः। इत्याकर्ण्य प्रतुणं शीघ्रम् एतत्पादवन्दनोद्यतहृदयः एतस्य अकम्पनसूरेः पादयोर्वन्दने उद्यतं हृदयं यस्य स नपः तत्र गमनाय मिथ्यात्वप्रबलतालताश्रयकलिं त बलिम् अपृच्छत् । मिथ्यात्वस्य प्रबलता प्राचुर्य स एव लता तस्याः आश्रयकलिम् आधारभूतं बिभीतकवृक्षं बलिम् अपृच्छत् पृष्टवान् ।
[पृष्ठ ६६] सद्धर्मधुरोद्धरणगलिबलिः, देव-सद्धर्मः अहिंसाधर्मस्तस्य धूयुगं तस्या उद्धरणं निराकरणं तत्र गलि: शक्तोऽप्यपूर्वहो बलीवर्दः । बलिः एवमवदत् । देव-नेति-न वेदादपरम् अन्यत्तत्त्वम् । न श्राद्धादपरो विधिः अन्यत् धर्मकार्य न विद्यते । यज्ञात् प्राणिहिंसनात्मकात् अपरः अन्यः धर्मो न विद्यते । तथा द्विजाद ब्राह्मणादपरोऽन्यः यतिन विद्यते ॥२१८॥ सन्मार्गसर्गोच्छेदक: प्रह्लादक:-रत्नत्रयात्मको मोक्षमार्ग एव सन्मार्गः तस्य सर्ग उत्पत्तिः तस्य उच्छेदकः प्रह्लादकः एवम् अवदत्-अद्वैतेति-अद्वैतात् न । परं तस्वम् । अद्वैतम् एकमेवाद्वितीयं ब्रह्म इत्येवं तत्त्वम् । परं द्वैतादिकं मायारूपत्वात् तत्त्वं न भवति ।

Page Navigation
1 ... 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664