Book Title: Upasakadhyayan
Author(s): Somdevsuri, Kailashchandra Shastri
Publisher: Bharatiya Gyanpith
View full book text
________________
पं० जिनदासविरचिता
[ पृ० १०६
बुद्धिपूर्वापेक्षा पायात् तत्र पुरुषकारस्य प्रयत्नस्य अप्राधान्यात् । तद्विपरीतं पौरुषापादितं तत्र दैवस्य गुणभावात् पौरुषस्य प्रधानभावात् । अधिगमजसम्यग्दर्शनं पौरुषात् भवति । निसर्गजसम्यग्दर्शनं दैवाज्जायते
इत्यर्थः ॥ २२५ ॥
४००
[ पृ० १०६ - १०६ ] सम्यक्त्वभेदानाहुः सूरयः - द्विविधमिति - आत्महितमतयः आत्महिते मतिर्येषां ते आत्महितमतयः सम्यग्ज्ञानिनः । सम्यक्त्वं द्विविधम् आहुः, निसर्गजमधिगमजं चेति । त्रिविधम्औपशमितकम्, क्षायोपशमिकम्, क्षायिकं चेति । दशविधं च तत् पुरस्ताद्वक्ष्यते - तत्त्वश्रद्धानविधिः सम्यक्त्वम् । सर्वत्र च जीवादिषु समवृत्तिः रागद्वेषाभावः उपेक्षावृत्तिः ॥ २२६ ॥ पुनरपि सम्यक्त्वस्य द्वैविध्यमन्येन प्रकारेण निगदति — सरागेति — सरागः आत्मा विषयो यस्य तत् सरागसम्यक्त्वं स्मृतम् । वीतराग आत्मा विषयो यस्म तत् वीतरागसम्यक्त्वं मतम् । सरागसम्यक्त्वं प्रशमादिगुणं प्रशमादयो गुणा यस्य तत् प्रशम- संवेग- अनुकम्पा - आस्तिक्यगुणचतुष्टययुतम् ! तत् पूर्वं प्रथमं कथ्यते । आत्मविशुद्धिमात्रत्वं द्वितीयं वीतरागसम्यक्त्वं भवति । तत्तु उपशान्तकषायादिगुणस्थानवति भवति तत्र हि चारित्रमोहस्य सहकारिणोऽपायान्न प्रशमाद्यभिव्यक्ति: स्यात्केवलं स्वसंवेदनेनैव तद्वेद्येत ॥ २२७॥ यथा हि पुरुषस्य पुरुषशक्तिरियम् अतीन्द्रियापि अनाजनाङ्गसभोगेन अपत्योत्पादनेन च । विपदि धैर्यावलम्बनेन वा । प्रारब्धवस्तुनिर्वहणेन वा । यत्कार्यम् आरब्धं तस्यान्तगमनेन वा निश्चेतुं शक्यते, तथा आत्मस्वभावतया अतिसूक्ष्मयत्नमपि सम्यक्त्वरत्नं प्रसमसंवेगानुकम्पास्तिक्यैरेव वाक्यै कलयितुं शक्यम् । नरस्य पौरुषं यथा नेत्रादिभिर्द्रष्टुं नालं तथापि नारीसंभोगादिकार्यैः निश्चेयं भवति तथा सम्यक्त्वमिदम् आत्मस्वभावत्वात् अतीन्द्रियमपि प्रशामदिभिरेव ज्ञातुं सुशकं भवति ।
[ पृष्ठ ११०-१११] १. प्रशमलक्षणम् - यद्रागादिष्विति – रागद्वेषादिदोषेषु मनोवृत्तेः निबर्हणं निवर्तनं तेभ्यः दूरतः स्थापनम् प्राज्ञाः तं प्रशमं ब्रुवन्ति । एनं प्रशमं विना सकलव्रतानां पालनम् अशक्यम् । अत एनेन सर्वव्रतानि भूष्यन्ते ॥ २२७ ॥ २. संवेगलक्षणम् - शारीरेति - शारीरदुःखं ज्वरादिकम् । मानसं दुःखम् अपमानादिकम् । आगन्तुकं च दुःखं विद्युदादिना जायते । एतद्दुःखत्रयं वंदनाशब्देनात्र ज्ञेयम् । एतासां वेदनानां प्रभवात् उत्पादकात् भवति संसारात् भीतिः संवेगः कथ्यते । अयं च भवः संसार: स्वप्नेन इन्द्रजालेन च संकल्पः सदृशो वर्तते ॥ २२९ ॥। ३. अनुकम्पालक्षणम् - सत्त्वे इति — सर्वस्मिन् सत्वे प्राणिनि चित्तस्य दयार्द्रत्वं दयालवः कृपावन्तो नराः धर्मस्य परमं मूलं वृक्षस्य मूलमिव अनुकम्पां करुणाम् दयाम् कृपां च प्रचक्षते आख्यान्ति ॥ २३० ॥ ४. आस्तिक्यमाह - आप्ते इति — सर्वज्ञे भगवति जिने । श्रुते द्वादशाङ्गेषु । व्रते अहिंसादिषु । यस्य चित्तं मनः अस्तित्वपरिचितं भवति तत् आस्तिक्यम् । उक्तिः वचनं युक्ति: प्रमाणनयात्मिका ते धरतीति उक्तिमुक्तिधरः तस्मिन्नरे उक्तम् । अथत्रा मोक्षसंयोगधरे मुक्तिगामिनि नरे आस्तिक्यम् उक्तम् ॥ २३१ ।। ५. निर्दयस्य संसारदीर्घता - रागेति - रागद्वेषवति नित्यं निर्व्रते सततम् अहिंसादितरहिते । निर्दयात्मनि निर्दय आत्मा यस्य तादृशे निष्कृपे नास्तिक नीतियुक्ते नरे संसारो दीर्घसारः स्यात् दीर्घभ्रमणरूपः भवेत् । नास्तिको निर्दयश्च नरः दीर्घकालं संसारे परिभ्रमेत् इति भावः ॥ २३२ ॥
[ पृष्ठ ११२ - ११५ ] ६. सम्यक्त्वस्य उत्पत्तिः प्रकाराश्च - अनन्तानुबन्धिचतुष्टयस्म, मम्यक्त्व प्रकृतेः सम्यङ् मिध्यात्वस्य, मिथ्यात्वस्य च समूलात्क्षयात् जीवादिवस्तुनि यच्छ्रद्धानं भवति तत्क्षायिकं सम्यक्त्वम् । एतासां सप्तप्रकृतीनां शान्तेः उपशमात् औपशमिकम् । एतासु सप्तसु सम्यक्त्वस्य उदयेन अन्यासाम् उपशमनेन क्षयेण च जायमानं श्रद्धानं क्षायोपशमिकं ज्ञेयम्, एतत्त्रिविधं सम्यक्त्वं सर्वत्र गतिषु नारकतिर्यङ्नरदेवगतिषु संज्ञि-पञ्चेन्द्रियजन्तुषु बोध्यं ज्ञेयम् ।। २३३ ।। दशविधं सम्यक्त्वम् - आज्ञेति – अस्थायमर्थः ॥ २३४ ॥ १. आज्ञा सम्यक्त्वम् - भगवता अर्हता सर्वज्ञेन रचितागमे जीवादिपदार्थवर्णने यथार्थम् अनुज्ञायाः आदेशस्य स्वीकरणात् जायमाना संज्ञा सम्यग्ज्ञानम् आज्ञासम्यक्त्वम् । २. मार्गसम्यक्त्वम् - रत्नत्रयं मोक्षमार्गः तस्य विचारात् सम्यग्दर्शनस्य विमर्शात् सर्ग उत्पत्तिर्यस्य तन्मार्गसम्यक्त्वम् । ३. उपदेशसम्यक्त्वम् - तीर्थंकर-चक्रवर्त-नारायण-प्रतिनारायण - बलभद्राः पुराणपुरुषास्त्रिषष्टिः, तेषां चरितानां श्रवणाज्जायमानः अभिनिवेशः श्रद्धाविशेषः उपदेशसम्यक्त्वम् । ४. सूत्रसम्यक्त्वम् — यतिजनानां महाव्रतादिचारित्रनिरूपणभाजनप्रायं सूत्र

Page Navigation
1 ... 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664