________________
३२८
सोमदेव विरचित [कल्प ४६, श्लो० ९१६गृही यतः स्वसिद्धान्तं साधु बुध्येत धर्मधीः। प्रथमः सोऽनुयोगः स्यात्पुराणचरिताश्रयः ॥१६॥ अधोमध्योर्ध्वलोकेषु चतुर्गतिविचारणम् । शास्त्रं करणमित्याहुरनुयोगपरीक्षणम् ॥९१७।। ममेदं स्यादनुष्ठानं तस्यायं रक्षणक्रमः। इत्थमात्मचरित्रार्थोऽनुयोगश्चरणाश्रितः ॥१८॥ जीवाजीवपरिशानं धर्माधर्मावबोधनम् । बन्धमोक्षक्षता चेति फलं द्रव्यानुयोगतः ॥९१६॥ जीवस्थानगुणस्थानमार्गणास्थानगो विधिः ।
प्रथमानुयोगका स्वरूप धर्मात्मा गृहस्थ जिससे अपने सिद्धान्तोंको अच्छी तरह समझ सकता है वह प्रथमानुयोग है। उसमें त्रेसठ शलाकापुरुषोंका वृतान्त या प्रसिद्ध पुरुषोंका चरित्र पाया जाता है ॥ ९१६ ॥
करणानुयोगका स्वरूप अधोलोक, मध्यलोक और ऊर्ध्वलोकमें चारों गतियोंका विचार जिसमें किया गया हो उसको करणानुयोग कहते हैं । यह करणानुयोग अन्य अनुयोगोंकी परीक्षा करनेकी कसौटी है। अर्थात् इसीपरसे अन्य सबके प्रामाण्यकी परीक्षा की जाती है ।। ९१७ ॥
चरणानुयोगका स्वरूप ___ यह मेरा अनुष्ठान-कर्तव्यकर्म है और उसके पालनका यह क्रम है । इस प्रकार आत्माके चरित्रका वर्णन जिसमें किया गया हो उसे चरणानुयोग कहते हैं ॥ ९१८ ॥
द्रव्यानुयोगका स्वरूप द्रव्यानुयोगसे जीव और अजीव द्रव्यका ज्ञान होता है, धर्म और अधर्म द्रव्यका ज्ञान होता है तथा बन्ध और मोक्षका ज्ञान होता है ॥ ९१९ ॥
जीवसमास, गुणस्थान और मार्गणा प्रत्येक चौदह-चौदह प्रकारके होते हैं। इनका स्वरूप
१. "पुराणचरितादिकः"- धर्मरत्ना० ५० १४० । "प्रथमानुयोगमाख्यानं चरितं पुराणमपि पुण्यम् । बोधिसमाधिनिधानं बोधति बोधः समीचीनः ॥४३॥"-रत्नकरंडश्रा०। २. "लोकालोकविभक्ते. युगपरिवृत्तेश्चतुर्गतीनां च । आदर्शमिव तथामतिरवैति करणानुयोगं च ॥४४॥"-रत्नकरंड० । ३. "इत्थमात्मा चरित्रार्थेऽनयोगश्चरणाभिधः।"-धर्मरत्ना० ५० १४०। "गहमेध्यनगाराणां चारित्रोत्पत्तिवतिरक्षाङ्गम् । चरणानुयोगसमयं सम्यग्ज्ञानं विजानाति ।।४५॥"-रत्नकरंड० । ४."जीवाजीवसुतत्त्वे पुण्यापुण्ये च बन्धमोक्षौ च । द्रव्यानुयोगदीपः श्रुतविद्यालोकमातनुते ॥४६॥"-रत्नकरंड० । ५. "बायरसुहुमेगिदिय विति चउरिदिय असण्णी सण्णी य। पज्जतापज्जत्ता एवं ते चोदसा होति ॥३४॥-प्रा. पंचसंग्रहः। ६. 'मिच्छो सासण मिस्सो अविरद सम्मो य देसविरदो य । विरदो पमत्तइयरो अपुव्व अणियट्रि सुहमो य ॥४॥ उवसंत खोणमोहो सयोगिकेवलिजिणो अजोगी य। चोइस गुणठाणाणि य कमेण सिद्धा य णायव्वा ॥५॥-प्रा० पंचसंग्रहः । ७. 'गइ इंदियं च काए जोए वेए कसास णाणे य । संजम दंसण लेस्सा भविया सम्मत्त सण्णि आहार" ॥५७॥--प्रा. पञ्चसंग्रह।