________________
२३७
.-५४६]
उपासकाभ्ययन जन्मस्नेहच्छिदपि जगतः स्नेहहेतुनिसर्गा:
त्पुण्योपाय मृदुगुणमपि स्तब्ध लब्धात्मवृत्तिः । चेतोजाड्यं हरदपि दधि प्राप्तजा ड्यस्वभावं
'जैनस्नानानुभवनविधौ मङ्गलं वस्तनोतु ॥५४४॥ एलालवङ्गकङ्कोलमालयागरुमिश्रितः। पिष्टः कल्क कषायै जिनदेहमुपास्महे ॥५४५॥ नन्धोवर्तस्वस्तिकफलप्रसूनाक्षताम्बुकुशपूलैः।।
अवतारयामि देवं जिनेश्वरं वर्धमानैश्च ॥५४६।। ॐ भक्तिभरविनतोरगनरसुरासुरेश्वरशिरःकिरीटकोटिकल्पतरुपल्लवायमानचरणयुगलम्, अमृताशनाङ्गनाकरविकीर्यमाणमन्दारनमेरुपारिजातसंतानकवनप्रसूनस्यन्दमानमकरन्द
दही जगत्के जन्म स्नेहका छेद करनेवाला होनेपर भी स्वभावसे ही स्नेह (घी) का कारण है, पुण्यके साधनमें कोमलता युक्त होते हुए भी स्थिर होकर ही वह आत्मलाभ करता है, अर्थात् दही कोमल होता है और स्थिर होनेपर ही वह जमता है तथा चित्तकी जड़ताको हरनेवाला होते हुए भी स्वयं जडस्वभाव या जलस्वभाव है, ऐसा दही जिन भगवान्की अभिषेक विधिमें आपका मंगलकारक हो ॥५४४॥ इलायची, लौंग, कङ्कोल, चन्दन और अगुरु मिले हुए चूर्णसे
और पकाकर तैयार किये गये काढ़ेसे जिनदेवके शरीरकी उपासना करता हूँ ॥५४५॥ नन्द्यावर्तक, स्वस्तिक, फल, फूल, अक्षत, जल और कुशसमूहसे तथा सकोरोंसे जिनेश्वरदेवकी अवतारणा करता हूँ ॥५४६॥
भक्तिके भारसे नमस्कार करते हुए नागेन्द्र, नरेन्द्र, देवेन्द्र और असुरेन्द्रोंके सिरोंपर स्थित मुकुटोंके अग्रभागमें जिनके चरणयुगल कल्पवृक्षोंके नये पत्तोंके समान प्रतीत होते हैं, देवांगनाओंके द्वारा बरसाये गये मन्दार, नमेरु, पारिजात और सन्तानक नामक देववृक्षोंके फूलोंसे
१. सदपं न किन्तु कठिनं वर्तते । २. मूर्खत्वं न किन्तु सघनम् । ३. चूर्णः । ४. क्वाथैः । ५. आश्रुत्य स्नपनं विशोध्य तदिलां पोठ्यां चतुष्कुम्भयुक्
कोणायां सकुशधियां जिनपति न्यस्यान्तमाप्येष्टदिक । नोराज्याम्बुरसाज्यदुग्धदधिभिः सिक्त्वा कृतोद्वर्तनम्
सिक्तं कुम्भजलश्च गन्धसलिल: सम्पूज्य नुत्वा स्मरेत् ॥२२॥ टोका-स्नपनमभिषेकम्, आश्रुत्य प्रतिज्ञाय, तदिलां स्नपन भूमि विशोध्य रत्नाम्बुकुशाग्निना सन्तर्पणविधिभिः शोधयित्वा, चतुष्कुम्भयुक्कोणायाम्-चत्वारः कुम्भयुजः पूर्णकलशोपेताः कोणा यस्याः सा तस्याम्, सकुशश्रियाम्-दर्भश्चन्दननिर्मितश्रोकाराक्षरेण च सहितायां श्रियामित्युपलक्षणं तेन होकारोऽपि लेख्यः । पीठचाम्-स्नपनपीठस्योपरि, जिनपति-जिनेन्द्र, न्यस्य स्थापयित्वा, अन्तमाप्य, इष्टदिक-इष्टा यज्ञांशं प्रापिता दिशस्तत्स्था दिक्पाला दश इन्द्रादयो यत्र नोराजनकर्मणि तदिष्टदिक् । नोराज्य-पूजापुरस्सरं मृत्स्नागोमयभूतिपिण्डदूर्वादर्भपुष्पाक्षतसचन्दनोदकर्नीराजनं प्रापय्य अम्बुरसाज्यदुग्धदधिभिः सिक्त्वा-अम्बूनि च रसाश्च आज्यानि च दुग्धानि च दधीनि च अम्बुरसाशनि पञ्च स्नानीयद्रवद्रव्याणि तैः क्रमेण । जिनपतिमभिषिच्य । कृतोद्वर्तनम्-एलादिचूर्णकल्ककषायैरुद्वर्त्य कृतनन्द्यावर्ताद्यवतारणम् । गन्धसलिलै:-सुरभिद्रव्यमिश्रोदकः कुम्भजलैः-पूर्वस्थापितकलशाम्भोभिः, च सिक्तं-अभिषिक्तं सम्पूज्य नुत्वा स्मरेत् ॥-सागार धर्मामृत अ. ६ । ६. शरावपुटैः ।