________________
७४
सोमदेव विरचित [कल्प १२, श्लो० १८६'वाग्विद्राणनिद्रस्तदैव मृषामुनिमुद्रमवसाय स्वभावतः शुद्धाप्तागमपदार्थसमाचारनयस्य निशेषान्यदर्शनव्यतिरिक्तान्वयस्य समयस्याविदितपरमार्थजनापेक्षया दुरपवादो माभूदिति
चः विचिन्त्य समस्तमप्यारतिकलोकमेवमभणीत्-'अहो दुर्वाणीकाः, किमित्येनं संयमिनमभैल्लेन संभावयन्ति भवन्तः, यदेष खलु महातपस्विनामपि महातपस्वी परमंनिःस्पृहाणामपि परमनिःस्पृहः प्रकृत्यैव महापुरुषो मायामोषरहितचित्तवृत्तिरस्मदभिमतेन मणिमेनमान यत्कथं नाम स्तेनभावेन भवद्भिः संभावनीयः। तत्प्रतूर्णमभ्यर्णीभूय प्रसन्नवपुषः सदाचारकैरवार्जुनज्योतिषमेनं क्षमयत स्तुत नमस्यत वरिवस्यत च। ... भवति चात्र श्लोकः
मायासंयमनोत्सू सूर्प रत्नापहारिणि । . --- दोषं निषूदयामास जिनेन्द्रो भक्तवाक्परः ॥१८॥
इत्युपासकाध्ययने धर्मोपहणार्हणो नाम द्वादशः कल्पः । परीष व्रतोद्विग्नमजातागमसङ्गमम्।
स्थापयेद्भस्यदात्मानं समयी समयस्थितम् ॥१०॥ लिया और वे उसके पीछे दौड़े। अपनेको भागनेमें असमर्थ देख वह चोर उसी मकानमें घुस गया जिसमें प्रस्थानके लिए सेठ ठहरा हुआ था। कोलाहल सुनकर सेठकी नींद खुल गई और उसने उस कपटी मुनिको पहचानकर सब मामला समझ लिया। किन्तु अनजान आदमीके कारण सच्चे देव, सच्चे शास्त्र और सत्य पदार्थोंके अनुगामी जिन-शासनकी बदनामी न हो इस विचारसे वह सब रक्षकोंसे बोला-'अरे बकवादियो ! इस साधुका क्यों तिरस्कार करते हो ? यह महातपस्वियोंमें भी महातपस्वी और अत्यन्त निस्पृहोंमें भी अत्यन्त निस्पृह है। इसका चित्त माया
और मोहसे रहित है। तथा यह प्रकृतिसे ही महापुरुष है । यह मेरे कहनेसे ही मणि लाया है । तुम्हें इसके साथ चोरका-सा बर्ताव नहीं.करना चाहिए। अतः शीघ्र पास जाकर प्रसन्न मनसे सदाचाररूपी कुमुदके लिए चन्द्रमाके तुल्य उस साधुसे क्षमा माँगो, उसकी स्तुति करो, और उसे नमस्कार करो।'
इस विषयमें एक श्लोक है जिसका भाव इस प्रकार है
'मायाके नियंत्रणमें प्रवीण रत्नको चुरानेवाले सूर्पके दोषको जिनेन्द्र भक्त सेटने छिपाया' ॥१८॥ इस प्रकार उपासकाध्ययनमें उपबृंहण गुणका वर्णन करनेवाला बारहवाँ कल्प समाप्त हुआ। [अब स्थितिकरण अंगको कहते हैं-] परीषह और व्रतसे घबराया हुआ तथा आगमके ज्ञानसे शून्य कोई साधर्मी भाई यदि
१. शीघ्रं । २. ज्ञात्वा । ३. अभणत्-ब० । ४. असमोचीनेन परिणामेन । ५. मायामोह-मु० । ६. चौरभावेन । ७. निर्मलान्तःकरणबहिकरणाः सन्तः। ८. करवं-कमलं, तस्य विकासने चन्द्रं । ९. पूजयत ययं। १०. शोघ्रगामिनि (?) । ११. जिनेन्द्रभक्त इत्यर्थः । १२. 'परिषहाद् व्रताद् भीतमप्राप्तश्रुतसम्पदम् । धर्माद् भुस्यन्मति साधु पुनस्तं तत्र रोपयेत् ॥४५।। भ्रस्यन्तं तपसो देवात् यो न पातीह संयतम् । सद्दर्शनबहि तः शासनस्थितिलोपनात् ॥४६॥ शिष्यैः संदेहनिर्वाहैरपि संवर्द्धयेन्मतम् । बहुमध्ये भवेन्नूनं रत्नत्रयधरोऽपरः ॥४७॥ यतः शासनसाध्योऽर्थो नानाशिष्यसमाश्रयः । ततः संबोध्य यो यत्र साधुस्तं तत्र रोपयेत् ॥४८॥ बालः शिष्योज्यथा नूनं तथा दूरतरोपयेत् । ततस्तस्य भवोऽनन्तः समयोऽपि निहीयते ॥४९॥-प्रबोधसार ।