________________
सोमदेव विरचित [कल्प २६, श्लो० -३६२ भगवान्-'ननु कथमस्य 'पयःपतङ्गस्येव सदैव शकुलिविनाशनिःसंकाशयवशस्य व्रतग्रहणोपदेशे प्रवीणमन्तःकरणमभूत् । अस्ति हि लोके प्रवादः, न खलु प्रायेण प्राणिनां प्रकृतेर्विकृतिरायत्त्यां शुभमशुभं वा विना भवति' इत्युपयुक्तावधिः सम्यगवबुद्धसैविद्युतज्जीवितावर्धिस्तमेवमवादीत-'अहो शुभाशयायतन, अद्यतनाहनि यस्तवादावेवानाये मीनः समापतति स त्वया न प्रमायितव्यः। यावश्चात्म वृत्तिविषयमामिषं न प्राप्नोषि तावत्तव तन्निवृत्तिः'। अयं पुनः पश्चत्रिंशदक्षरपवित्रो मन्त्रः सर्वदा सुस्थितेन दुःस्थितेन च त्वया ध्यातव्यः' इति ।
मृगसेनः-'यथादिशति बहुमानस्तथास्तु' इत्यभिनिविश्य तां शैवलिनीमनुसृत्य जनितजालक्षेपोऽ कॉलक्षेपमत करणं वैसारिणमासाद्य स्मृतव्रतस्तस्य "श्रवसि चिह्नाय" चीरचीरी" निबध्यात्याक्षीत्" । पुनरपरावकाशे' तीरिणीप्रदेशे तथैवादूरतरशर्मा समाचरितकर्मा तमेवाषडक्षीणमक्षीणायुषमवाप्यामुञ्चत । तदेवमेतस्मिन्ननणिष्ठे पाठीनवरिष्ठे पञ्चकृत्वो लग्ने विपदमग्ने मुच्यमाने सति, "अस्तमस्तकमध्यास्त घेनघुसृणरसारुणितवरुणपुरपुरन्ध्रीकपोलकान्तिशाली गभस्तिमाली । तदनु तं गृहीतव्रतापरित्यागमोदमानचेतनं मृगसेनमधार्मिकलोकव्यतिरिक्त रिक्तमगिच्छन्तं परिच्छिंचे, अतुच्छकोपापरिहार्या तद्भार्या घण्टाख्या यमघण्टेव किमपि कर्णकटु क्वणन्ती कुटीरान्तःश्रितशरीरा निर्विवरमररं
यह सुनकर मुनिराज सोचने लगे-'बगुलेकी तरह सदैव मछलियोंके मारनेमें निःशङ्कचित्त इस धीवरका मन व्रतग्रहण करनेके लिए कैसे हुआ ? लोकमें किंवदन्ती है कि प्रायः उत्तर कालमें होनेवाले शुभाशुभके बिना प्राणियोंका स्वभाव नहीं बदलता' यह सोचकर उन्होंने अवधिज्ञानका उपयोग किया और उसे अल्पायु जानकर बोले-'हे सदाशय ! आज तुम्हारे जालमें जो पहली मछली आये उसे मत मारना । तथा जब तक अपनी जीविकारूप मांस तुम्हें प्राप्त न हो तब तकके लिए. तुम्हारे मांसका त्याग है। और यह पैंतीस अक्षरका पवित्र नमस्कार मन्त्र है, सदा सुख-दुःखमें इसका ध्यान करना ।'
- मृगसेनने 'जो आज्ञा' कहकर व्रत ग्रहण कर लिये और नदीपर जाकर जाल डाल दिया। जल्दी ही उसके जालमें एक बड़ी मछली आ गयी । उसने अपने व्रतको स्मरण करके पहचानके लिए उसके कानमें कपड़ेकी चिन्दी बाँधकर जलमें छोड़ दिया। फिर उसने दूसरे स्थानसे नदीमें जाल डाला किन्तु वही मछली जालमें फिर आ गयी। अतः उसे अबध्य जानकर छोड़ दिया। इस प्रकार पाँच बार वही मछली जालमें आयी और पाँचों बार उसने उसे जलमें छोड़ दिया । इतने में प्रचुर केसरसे युक्त स्त्रीके कपोलकी तरह कान्तिवाला सूर्य अस्त हो गया । और मृगसेन स्वीकार किये हुए व्रतका पालन करनेसे प्रसन्नचित्त होता हुआ खाली हाथ घर लौटा।।
उसे खाली हाथ आता देखकर उसकी पत्नी घण्टा बड़ी क्रुद्ध हुई और यमराजके घण्टेकी -
१. वकस्य । २. मत्स्य विनाशे । ३. निर्दयस्य। ४. उत्तरकाले। ५. समीप। ६. मर्यादः। ७. प्रथमतः । ८. जाले । ९. न मारणीयः । १०. स्वकरमानीतम् । ११. मांसस्य नियमः। १२. अभिप्रायं कृत्वा । १३. सिप्रां नदीम् । १४. शीघ्रम् । १५. बृहच्छरीरम् । १६. मत्स्यम् । १७. मत्स्यस्य । १८. कर्णे । १९. अभिज्ञानाय । २०. वस्त्रम् । २१. त्यजति स्म । २२. स्थाने । २३. मत्स्यम् । २४. अस्तपर्वते । २५. आश्रितः । २६. प्रचुरकुङ्कमयुक्तकपोलवत् शोभमानः । २७. सूर्यः । २८. पृथग्भूतम् । २९. ज्ञात्वा । ३०. निश्छिद्रं कपाटं ।