________________
१७४
सोमदेव विरचित [कल्प २७, श्लो० ३७५दुर्गन्धगोर्वरोद्गर्वितमध्याशयं शालाजिरत्रयमशितव्यम् , नो चेदशरोलबलोत्कुलगलानां मलानां त्रयस्त्रिंशदपहस्तप्रहतानि सहितव्यानि । ध्रुवमन्यथा तव सर्वस्वापहारः।'
प्रणाशावकाशविभूतिः श्रीभूतिराद्यनयं दण्डवयं क्रमेणातितिक्षमाणः 'पर्याप्तसमस्तद्रविणः क्रिमिकिर्मोरपरिषत्परिकल्पितमाष्टिः , कृतकलशकपालमालावासिकसृष्टिरुत्सृष्टंसरावनपरिष्कृतः पुरोदवालवालेयकमारोह्य सनिकारं निष्कासितः पापविपाकोपपन्नाप्रतिष्कुष्टो दुष्परिणामकनिष्टः शुभाशयारण्यविनाशमहसि "हिरण्यरेतसि तनुविसर्गादतिरौद्रसर्गादाहेयेऽम्वेवाये प्रादुर्भूय चिरायापराध्ये च प्राणिषु जातजीवितावधिरधःप्रधाननिधिर्बभूव । भवति चात्र श्लोकः
श्रीभूतिः स्तेयदोषेण पत्युः प्राप्य पराभवम् । .
रोहिदश्व प्रवेशेन दंशेरः सन्नधोगतः ॥३७५॥ इत्युपासकाध्ययने स्तेयफलप्रलपनो नाम सप्तविंशतितमः कल्पः।
अत्युक्तिमन्यदोषोक्तिमसभ्योक्तिं च वर्जयेत् । भाषेत वचनं नित्यमभिजातं' हितं मितम् ॥३७६॥
तत्सत्यमपि नो वाच्यं यत्स्यात्परविपत्तये । खूब मोटे ताजे बलशाली पहलवानोंके हाथके तेतीस प्रहार सहने चाहिएँ। नहीं तो अवश्य ही तुम्हारा सर्वस्व हर लिया जायेगा।'
विनाशसे बचावको विभूति माननेवाला श्रीभूति पहलके दो दण्ड तो क्रमसे नहीं सह सका । अतः उसका सब धन हर लिया गया और समस्त बदनपर चितकबरे रंगसे चित्रकारी करके तथा घड़ेके खप्परोंकी और फूटे हुए शकोरोंकी माला पहना कर गधेपर बैठाकर उसे तिरस्कारपूर्वक नगरसे निकाल दिया। पापकर्मका उदय आनेसे उसे कोढ़ हो गया और वह अत्यन्त नीच परिणामोंसे आगमें जलकर मर गया। तथा साँपोंके वंशमें उत्पन्न हुआ। वहाँ उसने अनेक प्राणियोंको ईसा और आयु पूरी करके नरकमें गया।
इसके सम्बन्धमें एक श्लोक है जिसका भाव इस प्रकार है
'चोरीके दोषके कारण श्रीभूति राजाके द्वारा तिरस्कृत हुआ। और आगमें जलकर मर गया । फिर सर्पयोनिमें जन्म लेकर नरकगामी हुआ' ॥३७॥
इस प्रकार उपासकाध्ययनमें चोरीका फल बतलानेवाला सत्ताईसवाँ कल्प समाप्त हुआ। [ अब सत्य व्रतका वर्णन करते हैं-]
सत्याणुव्रत किसी बातको बढ़ाकर नहीं कहना चाहिए, न दूसरेके दोषोंको ही कहना चाहिए और न असभ्य वचन ही बोलना चाहिए । किन्तु सदा हित-मित और सभ्य वचन ही बोलना चाहिए ॥ ३७६ ॥ किन्तु ऐसा सत्य भी नहीं बोलना चाहिए, जिससे दूसरोंपर विपत्ति आती हो
१. भतमध्यदेशम् । २. सरावं भाजनं। ३. बहुबल। ४. कोहणी। ५. असहमान । ६. गृहीत । ७. क्रमिभिविचित्रः । ८. विलेपन । ९. उच्छिष्ट । १०. सरावमालालंकृतः । ११. नगरात् । १२. बृहत् रासभम् । १३. अशोभमान । १४. जघन्यः । १५. अग्नौ । १६. सर्पवंशे । १७. उत्पद्य । १८. प्राणिषु अपराध कृत्वा । १९. अग्नि । २०. सर्पः । २१. अभिजातस्तु कुलजे बुधे सुकुमारे न्याय्ये चोपचारात् । २२. 'स्थूलमलोकं न वदति न परान् वादयति सत्यमपि विपदे । यत्तद्वदन्ति सन्तः स्थूलमषावादवैरमणम् ॥ ५५॥' -रत्न० श्रा० । पुरुषार्थसि० श्लो० ९१-९८ । अमित० श्राव० अ०६ श्लो० ४५-५८ । 'तत्सत्यमपि नो भाष्यं यत्स्यात्स्वपरविपत्तये । वर्तन्ते येन वा स्वस्य व्यापदस्तु दुरुत्तराः ॥७५॥'-प्रबोधसार ।