________________
-४६५ ]
उपासकाध्ययन
अन्तःशुद्धि बहिःशुद्धिं विदध्याद्देवतार्चने । श्राद्या' दौचित्यनिर्मोक्षादन्या स्नानाद्यथाविधिः ||४६२ || संभोगाय विशुद्ध स्नानं धर्माय व स्मृतम् । धर्माय तद्भवेत् स्नानं यत्रामुत्रोचितो विधिः ॥४६३॥ नित्यस्नानं गृहस्थस्य देवाचनपरिग्रहे । यतेस्तु दुर्जनस्पर्शात्स्नानमन्यद्विगर्हितम् ||४६४|| वातातपादिसंसृष्टे भूरितोये जलाशये । अवगाह्याचरेत्स्नानमतोऽन्यद्गालितं भजेत् ||४६५।।
२१३
देवपूजन करनेके लिए अन्तरङ्गशुद्धि और बहिरंगशुद्धि करनी चाहिए । चित्तसे बुरे विचारोंको दूर करनेसे अन्तरङ्गशुद्धि होती है और विधिपूर्वक स्नान करनेसे बहिरङ्गशुद्धि होती है ॥ ४६२ ॥
स्नानविधिका विधान
संभोग के लिए, विशुद्धि के लिए और धर्मके लिए स्नान करना बतलाया है । जिसमें परलोकके योग्य विधि की जाती है वह स्नान धर्मके लिए होता है ॥ ४६३ ॥
देवपूजा करने के लिए गृहस्थको सदा स्नान करना चाहिए। और मुनिको दुर्जनसे छू जानेपर ही स्नान करना चाहिए । अन्य स्नान मुनिके लिए वर्जित है ॥ ४६४ ॥
जिस जलाशय में खूब पानी हो और वायु, धूप वगैरह उसे खूब लगती हो उसमें घुस करके स्नान करना उचित है, किन्तु अन्य जलाशयोंका पानी छानकर ही स्नानके काम में लाना चाहिए ॥ ४६५ ॥
भावार्थ-यों तो गृहस्थको पानी छानकर ही काममें लाना चाहिए । किन्तु यदि कोई
१. अन्तः शुद्धिः । ' अन्तरङ्ग बहिरङ्ग विशुद्धिर्देवतार्चनविधौ विदधीत । आर्तरौद्रविरहात् प्रथमा स्यात् स्नानतः किल यथाविधितो ज्ञः ।।' -- धर्मरत्ना० १० १०३ उ० । 'मध्यशुद्धि बहिः शुद्धि, विदया - तदुपासने । पूर्वा स्यात् स्वान्तनैर्मल्यात्परा स्नानाद्यथाविधिः ॥ २२३ ॥ - प्रबोधसार । " शोचं च द्विविधं प्रोक्तं बाह्यमाभ्यन्तरं तथा । मृज्जलाभ्यां स्मृतं बाह्यं भावशुद्धिस्तथान्तरम् ॥ " -- दक्ष और व्याघ्रपाद । २. आतंरौद्रध्यान । ३. बहिः शुद्धि: । ४. चाण्डाल । ५. 'धर्मवायुकलिते वहत्यगाधवारिभरिते जलाशये । संविगाह्य तदिहाचरेदतो वस्त्रपूतमपरं समाचरेत् ॥ १४ ॥ -- धर्मरत्ना०, १० १०३ । पाषाणोत्स्फुटितं तोयं प्रासुकं प्रहरद्वम् । सद्यः संतप्तवापीनां प्रासुकं जलमुच्यते || ६३ || देवर्षीणां प्रशौचाय स्नानाय च गृहाथिनाम् । अप्राकं परं वारि महातीर्थजमप्यदः ॥ ६४ ॥ - रत्नमाला । गालिर्तनिर्मलै नीरैः सन्मन्त्रेण पवित्रितैः । प्रत्यहं जिनपूजार्थं स्नानं कुर्याद् यथाविधिः || १ || सरितां सरसां वारि यदगाधं भवेत् क्वचित् । सुवातातपसंस्पृष्टं स्नानार्हं तदपि स्मृतम् ॥२॥ नभस्वतादृतं प्रावघटीयन्त्रादिताड़ितम् । तप्तं सूर्याशुभिर्वाप्यां मुनयः प्रासुकं विदुः ॥ ३ ॥ -- धर्मसं० श्रा० पृ० २१८ । 'नदीषु देवखातेषु तडागेषु सरःसु च । स्नानं समाचरेन्नित्यं गर्तप्रस्रवणेषु च ॥ २०३ ॥ - ' मनुस्मृति । 'अपोऽवगाहनं स्नानं विहितं सार्ववणिकम् । मन्त्रवत् प्रोक्षणं चापि द्विजातीनां विशिष्यते ॥ - बौद्धायनधर्मसूत्र २-४-४ । 'स्नानं च सर्ववर्णानां कार्यं शौचपुरःसरम् । समन्त्रकद्विजानां स्यात् स्त्रीशूद्राणाममन्त्रकम् ॥ - स्मृत्यर्थसार पृ० २६ ॥