________________
२०३
-४३४ ]
तङ्गः कडारपिङ्गस्तथा प्रजाप्रत्यक्षमाक्षारितः सुचिरमेतदेनः फलमनुभूय 'दशमीस्थः सन् श्वभ्रप्रभवभाजनं जनमभजत । भवति चात्र श्लोकः
उपासकाध्ययन
मन्मथोन्माथितस्वान्तः परस्त्रीरतिजातधीः । कडारपिङ्गः संकल्पान्निपपात रसातले ||४३१ ॥
इत्युपासकाध्ययनेऽब्रह्मफल सारणो नामैकत्रिंशत्तमः कल्पः ।
ममेदमिति संकल्पो बाह्याभ्यन्तरवस्तुषु । * परिग्रहो मतस्तत्र कुर्याच्चेतोनिकुञ्चनम् ||४३२|| क्षेत्रं" धान्यं धनं वास्तु कुप्यं शयनमासनम् । द्विपदाः पशवो भाण्डं बाह्या दश परिग्रहाः || ४३३॥ 'समिथ्यात्वास्त्रयो वेदा हास्यप्रभृतयोऽपि षट् । चत्वारश्च कषायाः स्युरन्तर्ग्रन्थाश्चतुर्दश ॥४३४॥
इस प्रकार व्यभिचार के लिए प्रजाके सामने तिरस्कृत होकर कामी कडारपिङ्ग बहुत समय तक इस पापका फल भोगता रहा। फिर मरकर नरकमें चला गया ।
इस विषय में एक श्लोक है, जिसका भाव इस प्रकार है
'कामसे पीड़ित और परस्त्री सम्भोगके लिए उत्सुक कडा रपिङ्ग परस्त्रीगमन के संकल्पसे नरक में गया ।' ।। ४३१ ॥
इस प्रकार उपासकाध्ययनमें दुराचारके फलको बतलानेवाला एकतीसवाँ कल्प समाप्त हुआ । [ अब परिग्रह परिमाण व्रतको कहते हैं - ]
बाह्य और अभ्यन्तर वस्तुओंमें 'यह मेरी है' इस प्रकारके संकल्पको परिग्रह कहते हैं । उसके विषयमें चित्तवृत्तिको संकुचित करना चाहिए अर्थात् संकल्पको घटाकर परिग्रहका परिमाण करना चाहिए ॥ ४३२ ॥
खेत, अनाज, धन, मकान, ताँबा - पीतल आदि धातु, शय्या, आसन, दास-दासी, पशु और भाजन ये दस बाह्य परिग्रह हैं ॥ ४३३ ॥
मिथ्यात्व, पुरुषवेद, स्त्रीवेद, नपुंसकवेद, हास्य, शोक, रति, अरति, भय, जुगुप्सा, क्रोध, मान, माया और लोभ ये चौदह अन्तरङ्ग परिग्रह हैं ॥ ४३४ ॥
1
भावार्थ - बाह्य वस्तुओंको बाह्य परिग्रह कहते हैं । और आत्माके कर्मजन्य क्रोधादि भावोंको अन्तरंग परिग्रह कहते हैं ।
१. मृतः । २. स्यानं नारक लोकं श्रित इत्यर्थः । ३. साधारणो मु० । ४. 'मूर्च्छा परिग्रहः ॥ १७ ॥' -तत्त्वा० सू० ७ अ० । 'ममेदमिति सङ्कल्पश्चिदचिन्मिश्रवस्तुषु । ग्रन्थस्तत्कर्शनात्तेषां कर्शनं तत्प्रमाव्रतम् ॥ ५९ ॥ ' - सागारधर्मा० । ५. 'वास्तु क्षेत्रं धनं धान्यं दासी दासं चतुष्पदं भाण्डम् । परिमेयं कर्त्तव्यं सर्व सन्तोषकुशलेन ॥ ७३ ॥ ' -अमित० श्रा० ६ । ६. 'मिध्यात्ववेदरागास्तथैव हास्यादयश्च षड् दोषाः । चत्वारश्च कषायाश्चतुर्दशाऽभ्यन्तरा ग्रन्थाः ॥ ११६ ॥ - पुरुषार्थसि० ।