________________
१३१
-४०७ ]
उपासकाध्ययन भवति चात्र श्लोकः
मृषोद्यादीनवोद्योगात्पर्वतेन समं वसुः ।
जगाम जगतीमूलं ज्वलदातकपावकम् ॥४०४॥ इत्युपासकाध्ययने असत्यफलसूचनो नाम त्रिंशत्तमः कल्पः। वधूवित्तस्त्रियौ मुक्त्वा सर्वत्रान्यत्र तजने । माता स्वसा तनूजेति मतिर्भ गृहाश्रमे ॥४०५॥ "धर्मभूमौ स्वभावेन मनुष्यो नियंतस्मरः। 'यजात्यैव पैराजातिबन्धुलिङ्गिस्त्रियस्त्यजेत् ॥४०६॥ रक्ष्यमाणे हि बृंहन्ति यत्राहिंसादयो गुणाः ।
उदाहरन्ति तद्ब्रह्म ब्रह्मविद्याविशारदाः ॥४०७॥ . इसके विषयमें एक श्लोक है जिसका भाव इस प्रकार है
'झूठ बोलनेके दोषके कारण पर्वतके साथ वसु भी सातवें नरकको गया, जहाँ सदा संतापरूपी अग्नि जलती रहती है ॥४०४॥
इस प्रकार उपासकाध्ययनमें असत्यके फलका सूचक तीसवाँ कल्प समाप्त हुआ । [अब ब्रह्मचर्याणुव्रतका वर्णन करते हैं-]
अपनी विवाहिता स्त्री और वेश्याके सिवा अन्य सब स्त्रियोंको अपनी माता बहिन और पुत्री मानना ब्रह्मचर्याणुव्रत है ॥४०॥
विशेषार्थ-सब श्रावकाचारोंमें विवाहिताके सिवा स्त्री मात्रके त्यागीको ब्रह्मचर्याणुव्रती बतलाया है। परनारी और वेश्या ये दोनों ही त्याज्य हैं। किन्तु पं० सोमदेवजीने अणुव्रतीके लिए वेश्याकी भी छूट दे दी है। न जाने यह छूट किस आधारसे दी गई है ?
धर्मभूमि आर्यखण्डमें स्वभावसे ही मनुष्य कम कामी होते हैं। अतः अपनी जातिकी विवाहित स्त्रीसे ही सम्बन्ध करना चाहिए और अन्य कुजातियोंकी तथा बन्धु-बान्धवोंकी स्त्रियोंसे और व्रती स्त्रियोंसे सम्बन्ध नहीं करना चाहिए ॥४०६॥
जिसकी रक्षा करने पर अहिंसा आदि गुणोंमें वृद्धि होती है उसे ब्रह्मविद्यामें निष्णात विद्वान् ब्रह्म कहते हैं ॥४०७॥
१. आदीनवं दोषः । २. परिणीता अवधूता च । ३. स्त्री जने। ४. 'न तु परदारान् गच्छति न परान् गमयति च पापभीतेर्यत् । सा परदारनिवृत्तिः स्वदारसन्तोषनामाऽपि ॥५९॥' -रत्नकरण्ड श्रा० । 'उपात्ताया अनुपात्तायाश्च पराङ्गनायाः सङ्गानिवृत्तरतिर्गहीति चतुर्थमणुव्रतम् ।'-सर्वार्थसिद्धि ७, २० । 'ये निजकलत्रमात्रं परिहतुं शक्नुवन्ति न हि मोहात् । निशेषशेषयोषिनिषेवणं तैरपि न कार्यम ॥११०॥' -परुषार्थसि० विवाहितां वा यदि वा विरुद्धां भजेदुदोणे मदनेऽथ वेश्याम् । विवर्जयेत् स्वामपि किन्त्वकाले स्वदारसन्तोषपरः सदैव ॥२१॥ -धर्मर०, प० ९२ उ० । स्वसृमातृदुहितसदृशीः दृष्ट्वा परकामिनीः पटीयांसः । दूरं विवर्जयन्ते भुजगीमिव घोरदृष्टिविषाम् ॥६४॥ -अमित. श्रा०, ६५०। 'सोऽस्ति स्वदारसन्तोषी योऽन्यस्त्रीप्रकटस्त्रियो। न गच्छत्यंहसो भीत्या नान्यैर्गमयति त्रिधा ॥५२॥' -सागारधर्मा०, ४ अ० । ५. आर्यखण्डे । ६. अल्पकामः । ७. यस्मात् । स्वजात्या परिणीतया संह संभोगः कार्यः। ८. परा चासो अजातिः पराजातिः परकीयजातिस्त्री। ९. 'अहिंसादयो धर्मा यस्मिन् परिपाल्यमाने बहन्ति वृद्धिमुपयान्ति तद् ब्रह्म।' -सर्वार्थसि०७-१६ ।