________________
१६६
सोमदेव विरचित
पञ्चकृत्वः किलैकस्य मत्स्यस्याहिंसनात्पुरा । श्रभूत्पश्चापदोऽतीत्य धनकीर्तिः पतिः श्रियः ॥ ३६३॥ इत्युपासकाध्ययने अहिंसाफलावलोकनो नाम षड्विंशः कल्पः । श्रदत्तस्य परस्वेस्य ग्रहणं स्तेयमुच्यते । सर्वभोग्यात्तदन्यत्र भावात्तोयतृणादितः ॥ ३६४ ॥ ज्ञातीनामत्यये वित्तमदत्तमपि संगतम् । जीवतां तु निदेशेन व्रतक्षतितोऽन्यथा ॥ ३६५॥ "संक्लेशाभिनिवेशेन प्रवृत्तिर्यत्र जायते ।
तत्सर्वं रायि विज्ञेयं स्तेयं स्वान्यजनाश्रये ॥ ३६६ ॥ रिक्थं निधिनिधानोत्थं न राशोऽन्यस्य युज्यते । यत्स्वस्यास्वामिकस्येह दायादो मेदिनीपतिः ॥ ३६७॥
[ कल्प २६, श्लो० ३६३
" पूर्व जन्म में पाँच बार एक मछलीको न मारनेसे धनकीर्ति पाँच बार आपत्ति से बचकर लक्ष्मीका स्वामी बना" ॥३६३॥
इस प्रकार उपासकाध्ययनमें अहिंसाका फल बतलानेवाला छब्बीसवाँ कल्प समाप्त हुआ । अब चोरी न करनेका उपदेश करते हैं
अचौर्याणुव्रत
पानी, घास वगैरह जो वस्तु सबके भोगने के लिए हैं उनके सिवा शेष सब बिना दी हुई परवस्तुओं को ले लेना चोरी है || ३६४ ॥ यदि कोई ऐसे कुटुम्बी मर जायें जिनका उत्तराधिकार हमें प्राप्त है तो उनका धन बिना दिये हुए भी लिया जा सकता है । किन्तु यदि वह जीवित हों तो उनकी आज्ञा से ही उनका धन लिया जा सकता है । उनकी जीवित अवस्था में ही उनसे पूछे बिना उनका धुन ले लेनेसे अचौर्याणुत्रतकी क्षति होती है ॥ ३६५॥
अपना धन हो या दूसरोंका हो, जिसमें चोरीके भावसे प्रवृत्ति की जाती है तो वह सब चोरी ही समझना चाहिए॥ ३६६ || जमीन वगैरह में गड़ा हुआ धन राजाका होता है किसी दूसरेका
नहीं | क्योंकि जिस धनका कोई स्वामी नहीं है उसका स्वामी राजा होता है || ३६७|| अपने द्वारा
1
१. धनस्य । 'अदत्तादानं स्तेयम्' । तत्त्वा० सू० ७-१५ । 'निहितं वा पतितं वा सुविस्मृतं वा परस्वमविसृष्टम् । न हरति यन्न च दत्ते तदकृशचौर्यादुपारणम् ॥५७॥ - रत्नकरण्डश्रा० । 'अवितीर्णस्य ग्रहणं परिग्रहस्य प्रमत्तयोगाद्यत् । तत्प्रत्येयं स्तेयं ॥ १०२ ॥ 'असमर्था ये कर्तुं निपानतोयादिहरणविनिवृत्तिम् । तैरपि समस्तमपरं नित्यमदत्तं परित्याज्यम् ॥ १०६ ॥' – पुरुषार्थसि० । 'परस्वस्याप्रदत्तस्यादानं स्तेयमुदाहृतम् । सर्वस्वाधीनतोयादेरन्यत्र तन्मतं सताम् ॥ ६१ ॥ प्रबोध० । २. मरणे सति । ३. आदेशेन ग्राह्यम् । ४. विनाश: । ' वंश्यानामत्यये वित्तमदत्तमपि सम्मतम् । समर्पितं निदेशेन व्रतहानिरतोऽन्यथा ॥ ६६ ॥ ' - प्रबोधसार । ५. ‘संक्लेशाभिनिवेशेन तृणमप्यन्यभर्तृ कम् । अदत्तमाददानो वा ददानस्तस्करो ध्रुवम् ॥४७॥ ' सागारधर्मा०, ४ अ० । ६. यो व्ययीकृतः क्षयं न याति स निधिः । यद् व्ययीकृतं सत् क्षयं याति तन्निधानम् । ७. धनस्य । 'नास्वामिकमिति ग्राह्यं निधानादि धनं यतः । धनस्यास्वामिकस्येह दायादो मेदनीपतिः ॥४८॥ - सागारधर्मा, ४ अ० । 'प्रणष्टस्वामिकं रिक्थं राजा त्र्यब्दं निधापयेत् । अर्वाक् त्र्यब्दाद्धरेत्स्वामी परेण नृपतिर्हरेत् ॥३०॥ - मनुस्मृति ८ अ० । 'द्रव्यं निधिनिधानोत्थं भूपादन्यस्य नो भवेत् । निरोशस्य यतः स्वस्य दायादो मेदिनीपतिः ॥ ६७॥ ' - प्रबोधसार ।