________________
-३६२] उपासकाभ्ययन
१६५ भावस्य, निकेतनमवदानकर्मणः, क्षेत्र मैत्रेयिकायाः, स्वप्नेऽपि न स्वजनस्याजनि मनोमतः कन्तुरिव च कामिनीलोकस्य । तदस्य भदन्त, 'प्रापणिकपरिषत्प्रवणस्य निःशेषशास्त्रप्रवीणान्तःकरणस्य निसर्गादेव निखिलपरिजनालापनसक्तस्य विनेयजनमनःकुवलयानन्दिकथावतारामृत तः सुकीर्तेर्धनकीर्तेः पुरोपार्जितं सुकृतं कथयितुमर्हसि ।'
भगवान्-'श्रेष्ठिन् , श्रूयताम् ।' तत्संबन्धसक्तं पूर्वोक्तं वृत्तान्तमचकथत्-'या चास्य पूर्वभवनिकटा घण्टा वधूटी सा कृतनिदानादनसिप्रवेशादियं संप्रति श्रीमतिः संजाता। यश्च स मीनः स कालक्रमेण व्यतिक्रम्य पूर्वपर्यायपर्वेयमनङ्गसेनाभूत्। अतोऽस्य महाभागस्यैकदिवसाऽहिंसाफलमेतद्विज़म्भते । धनकीर्तिरेतद्वचत्रपवित्रश्रोत्रवा तथा श्रीमतिरनङ्गसेना च पुराभवं भवं संभाल्योन्मूल्य च तमःसंतानतरुनिवेशमिव केशपाशं तस्यैव दोषेशंस्यान्तिके यथायोग्यताविकल्पं तपःकल्पमादाय जिनमार्गोंचितेनाचरितेन चिरायाराध्य रत्नत्रयं विधाय च विधिवन्निरजन्यमनोवर्तनं प्रायोपवेशनम् । तदनु धनकीर्तिः सर्वार्थसिद्धिसाधनकीर्तिबभूव । श्रीमतिरनङ्गसेना च'कल्पान्तरसंयोज्यं देवसायुज्यमभजत् ।
भवति चात्र श्लोकःहै, प्रियवादी है, सत्कर्म करता है, मित्रताके उपयुक्त है, स्वप्नमें भी स्वजनोंके मनको कष्ट नहीं पहुँचाता और स्त्रियोंके लिए तो मानो कामदेव ही है। इसलिए भगवन् ! समस्त शास्त्रोंमें प्रवीण
और स्वभावसे ही समस्त कुटुम्बीजनोंसे मीठे वचन बोलनेवाले इस वैश्यपति धनकीर्तिके पूर्वोपार्जित पुण्यको कथा कहें । इसकी कथा सुनकर सबके मन प्रफुल्लित होंगे।'
मुनिराजने धनकीर्तिके पूर्व जन्मकी कथा कह सुनायी और बोले-'इसके पूर्वभवकी पत्नी घण्टा यह निदान करके कि 'जो इसका व्रत है वही मेरा भी व्रत है और मैं दूसरे भवमें भी इसकी पत्नी होऊँ' अग्निमें जल मरी थी। वही मरकर श्रीमती हुई है। और जो मछली थी जिसे मृगसेन धीवरने जलमें छोड़ दिया था, वह पूर्व पर्यायको छोड़कर अनङ्गसेना हुई है। अतः एक दिन हिंसा न करनेका यह फल इस महाभागको मिला है।'
पूर्वभवके इस वृत्तान्तको सुनकर धनकीर्ति, श्रीमती और अनंगसेनाने केशलोंच करके उन्हीं मुनिराजके पासमें जिनदीक्षा ले ली। और अपनी अपनी शक्तिके अनुसार तप ग्रहण करके जैनमार्गके अनुसार चिरकाल तक रत्नत्रयका आराधन किया। तथा अन्तमें विधिपूर्वक निर्विघ्न समाधिमरण करके धनकीर्ति तो सर्वार्थसिद्धि में देव हुआ और श्रीमती तथा अनंगसेना स्वर्गलोकमें उत्पन्न हुई।
इस कथाके विषयमें एक श्लोक है जिसका भाव इस प्रकार है
१. अवदानं शत्रखण्डनं, सर्वपालनम् साहसम् । २. मित्रयुर्व्यवहारवेदी तस्य भावो मैत्रेयिका। ३. विप्रियम् । ४. कामः । ५.हे मुने। ६. वणिक् । ७. चन्द्रस्य । ८. अग्नी। ९. वचन। १०. अती. न्द्रियज्ञस्य विदुषः । ११. निर्विघ्नं । १२. संन्यासविधिम् । १३. स्वर्गलोक ।
२. चित्रपट_बहारवेदी तस्य चभावो मैने बिका।