________________
२७४-]
उपासकाध्ययन
१२६
णात् । तत्र
मद्यमांसमधुत्यागः सहोदुम्बरपञ्चकैः। अष्टावेते गृहस्थानामुक्ता मूलगुणाः श्रुते ॥२७०॥ सर्वदोषोदयो मद्यान्महामोहकृतेमतः । सर्वेषां पातकानां च पुरःसरतया स्थितम् ॥२७१॥ हिताहितविमोहेन देहिनः किं न पातकम् । कुर्युः संसारकान्तारपरिभ्रमणकारणम् ॥२७२।। मद्यन यादवा नष्टा नष्टा द्यतेन पाण्डवाः। इति सर्वत्र लोकेऽस्मिन्सुप्रसिद्ध कथानकम् ॥२७३|| समुत्पद्य विपद्येह देहिनोऽनेकशः किल । मद्यीभवन्ति कालेन मनोमोहाय देहिनाम् ॥२७४॥
मूल गुण और उत्तर गुणके भेदसे दो प्रकारके होते हैं ।
__ अष्ट मूल गुण आगममें पाँच उदुम्बर और मद्य, मांस तथा मधुका त्याग ये आठ मूल गुण गृहस्थोंके बतलाये हैं ॥२७०॥
शरावकी बुराइयाँ मद्य अर्थात् शराब महा मोहको करनेवाला है। सब बुराइयोंका मूल है और सब पापों का अगुआ है ॥२७१॥ इसके पीनेसे मनुष्यको हित और अहितका ज्ञान नहीं रहता । और हितअहितका ज्ञान न रहनेसे प्राणी संसाररूपी जंगलमें भटकानेवाला कौन पाप नहीं करते ? ॥२७२।।
___ सब लोकमें यह कथा प्रसिद्ध है कि शराब पीनेके कारण यादव बरबाद हो गये और जुआ खेलनेके कारण पाण्डव बस्वाद हो गये ॥२७३॥ जन्तु अनेक बार जन्म-मरण करके कालके द्वारा प्राणियोंका मन मोहित करनेके लिए मद्यका रूप धारण करते हैं ॥२७४॥ मद्यकी एक बूंदमें
१. त्यागाः सहोदुम्बरपञ्चकः, अ० ज० मु० । त्यागः सहोदुम्बरपञ्चकैः-सागारधर्मामृत पृ० ४०
'मद्यसमधुत्यामैः सहाणुव्रतपञ्चकम् । अष्टौ मूलगुणानाहुगुं हिणां श्रमणोत्तमाः ॥६६॥ -रत्नकरण्ड० । हिंसासस्यस्तेयादब्रह्मपरिग्रहाच्च बादरभेदात् । द्यूतानमांसान्मद्याद्विरतिर्गहिणोऽष्ट सन्त्यमी मूलगुणाः ॥ -महापुराण (?) मद्यं मांसं श्रौद्रं पञ्चोदुम्बरफलानि यत्नेन । हिंसाव्युपरतिकामैर्मोक्तव्यानि प्रथममेव ॥६१॥-पुरुषार्थसि । मद्यमांसमधुरात्रिभोजनं क्षीरवृक्षफलवर्जनं त्रिधा । कुर्वते व्रतजिघृक्षया बुधास्तत्र पुष्यति निपेविते व्रतम् ॥१॥-अमित० श्रावका० । त्याज्यं मांस च मद्यञ्च मधूदुम्बरपञ्चकम् ।
अष्टो मूलगुणाः प्रोक्ता गृहिणो दृष्टिपूर्वकाः ॥२३॥ -पद्म० पञ्चवि०, पृ० १९६ । २.-मते:-अ० ज० मु० । ३. मत्वा । ४. बहुवारम् । ५. मद्ये भवन्ति- सागारधर्मा० पृ० ४२ ।