________________
१२
सोमदेव विरचित
कल्प १८, श्लो० २१०तेन सोमदत्तेन भगवता तन्मनोरथसमर्थनार्थमवलोकितवक्रेण वज्रकुमारेण साधुना साधु संबोधिता 'मातः, सम्यग्देशा मेणीदृशामवाप्तप्रथमकथे, अलमलमावेगेन । यतो न खलु मयि तव समये सवित्र्याश्चिन्तके पुत्रके सति भवितार्हतामर्हणीयाः प्रत्यवायः । तत्स्वस्थं पूर्वस्थित्यात्मस्थाने स्थातव्यम्' इति हृद्यमनवद्यममृषोद्यं च निगद्य, आसद्य च द्युतिविद्याधरपुरं महामुनितया बान्धवधिषणतया च निखिलेन भास्करदेवमुख्येनाम्बरचरचक्रेण क्रमशः कृताभ्युत्थानादिक्रियः सप्रश्रयमागमनायर्तनमा पृष्टः स्पष्टमाचष्ट ।
तदनन्तरमानन्ददुन्दुभिनादोत्तालक्ष्वेलितमुखर मुख मण्डलैः, सामयिकालंकारसारसजितगजवाजिविमानगमन प्रचलत्कर्णकुण्डलैः, श्रनेकानणुमणिकिङ्किणीजालजटिलदुकूल कल्पितपालिध्वं जराजिविराजितभुजपअरैः, करिमकरसिंहशार्दूलशर भकु म्भीरशफर शकुन्तेश्वरपुरःसराकारपताकासन्तानस्तिमितकरैः, मानस्तम्भस्तूपतोरणमणिवितानदर्पणसितातपत्रचामरविरोचनॅचन्द्रभद्र" कुम्भसंभृतशयैः, ६ अतुच्छदेवच्छन्दाविच्छिन्नकर्णीरर्थे स्यन्दनद्विपतुरगनरनिकीर्णसैन्यनिचयैः, सजयघण्टापटुपटहकरटामृदङ्गशङ्खकाहलत्रिविलताल झल्लरीभेरिभम्भादिवाद्यानुगतगीत संगताङ्गनाभोगे सुभगसंचारैः कुब्जवामनकिरातकितवनटनर्तक बन्दिवाग्जीवन विनोदानन्दितदिविजमनस्कारैः, से खेलखेवर सहचरी हस्तविन्यस्तस्वस्तिक प्रदीपधूपनिषे 'प्रभृतिविचित्रार्चनोपकरणरमणीयप्रसरः पिष्टातक पटवासप्रसूनोपहाराभिरामरमणीनिकरैः, अपरैश्च तैस्तैर्विधृतपूजापर्यायपरिवारैर्विहायोविहारैः सह तं वज्रकुमार भगवन्तमम्बरादवतरन्तमुत्प्रेक्ष्य “भिक्षुदीक्षापटीयसी पुण्यभूयसी खलु बुद्धदासी, यस्याः सुगतर्स - माता ! इतनी क्यों घबराती हो ? अपनी धर्ममाताकी चिन्ता करनेवाले मुझ पुत्रके होते हुए जिनभगवान् की पूजा में विघ्न नहीं हो सकता । अतः निश्चिन्त होकर अपने महलों में जाकर बैठो ।'
२
इस प्रकार अपने हृदयकी सच्ची बातको कहकर वज्रकुमार मुनि विद्याधर भास्कर देवके नगर में पहुँचे । एक तो महामुनि होनेसे दूसरे बन्धुभाव होनेसे भास्करदेव वगैरह सभी विद्याधरों ने उनका सत्कार किया और विनयपूर्वक उनके आनेका कारण पूछा। वज्रकुमारने सब समाचार कहा । सुनते ही सब विद्याधर उनके साथ मथुरा चलने को तैयार हो गये । खूब जोर-जोर से बाजे बजने लगे। हाथी, घोड़े और विमान सामयिक अलंकारोंसे सजा दिये गये । विद्याधरोंने बड़ी-बड़ी मणियोंकी घंटियोंसे सुशोभित ध्वजाएँ अपने हाथों में ले लीं । कुछके हाथोंमें हाथी, मगर, सिंह आदिके आकारोंसे चित्रित पताकाएँ थीं कुछके हाथोंमें मानस्तम्भ, स्तूप, तोरण, दर्पण, छत्र, चमर, शृङ्गार आदि थे। जय-जयकार के साथ घण्टा, नगारा, मृदंग, शंख, वीणा, झाँझ आदि बाजे बजने लगे और उनके स्वरके साथ स्त्रियाँ गाने लगीं । नट लोग कुबड़े, बौने आदिका रूप बनाकर नाचने लगे, भाटोंने स्तुति गान करना प्रारम्भ कर दिया । विनोदकी लहरें उठ पड़ीं । विद्याधरोंने अपनी-अपनी स्त्रियोंके साथ हाथोंमें स्वस्तिक, दीप, धूपघट आदि पूजनकी सामग्री ले ली | स्त्रियोंके हाथ केशरका चूर्ण, पुष्प आदि उपहारोंसे अलंकृत थे । इस प्रकार पूजनकी विविध सामग्री लेकर सब विद्याधर बड़े उत्सवके साथ वज्रकुमार मुनिके पीछे-पीछे चल दिये ।
।
१. सम्यक्त्वसहितानां स्त्रीणां मध्ये धुरि वर्णनीये । २. जैनजनमातुः । ३. भविष्यति कोऽपि विघ्नः पूजायाः । ४. प्राप्य । ५. द्युगत्या आकाशगमनेन । ६. कारणं । ७ हस्तमुखसंयोगजो ध्वनिः । ८. यात्रोचित । ९. रचित । १०. लघुध्वज । ११. जलचरविशेषः । १२. मत्स्य । १३. गरुड । १४. सूर्य । १५. पूर्णकुम्भ । १६. हस्तैः । १७. निरन्तर । १८. शिविका । १९. शरीर । २०. सक्रीडा । २१. घट । २२. विद्याधरैः । २३. बौद्ध । २४. बुद्धपूजा ।