________________
-१५६ ]
उपासकाध्ययन धरसेनः-'कल्याणवन्धो, महाभागवृत्तस्य जिनदत्तस्य विदितपुष्पबटुनियोगसंबन्धोऽहमेतदुपदेशादाकाशविहारव्यवहारनिषद्यां विद्यां सिसाधयिषुरत्रायाशिषम् ।'
अञ्जनचोरः-'कथमियं साध्यते।'
धरसेनः-कथयामि । पूजोपचारनिषेक्ये ऽस्मिन्निःशङ्कमुपविश्य विद्यामिमामकुण्ठकण्ठं पठन्नेकैकं शरप्रवेकं स्वच्छधीश्छिन्द्यादवसाने गगनगमनेन युज्यते ।
_ 'यद्येवमपसरापसर । 'त्वं हि तलोन्मुखनिखातनिशितशस्त्रसंजातभीतमतिर्न खलु भवस्यैतत्साधने यज्ञोपवीतदर्शनेनार्थावर्जनकृतार्थः समर्थः । तत्कथय मे यथार्थवादहृद्यां विद्याम् । एनां साधयामि' । ____ततस्तेनात्महितकटुना पुष्पवटुना साधुसमर्पितविद्यः सम्यग्विदितवेद्यः संत्रीत्याss. सन्नशिवागारोऽअनचौरः स्वप्नेऽप्यपरवञ्चनाचारनिवृत्तचित्तो जिनदत्तः । स खलु महतामपि महान्प्रति पन्नदेशयतिव्रततन्त्री जन्तुमात्रस्याप्यन्यथा न चिन्तयति, किं पुनश्चिराय समाचरितोपचारस्य तनूद्भवनिर्विशेषं पोषितस्यास्य धरसेनस्यान्यथा चिन्तयेत्' इति निश्चित्य निविश्य च सौत्सुक्यं सिक्ये निःशङ्कशेमुषीकः स्वकीयसाहसव्यवसायसंतोषितसुरासुरानीकः सकृदेव तच्छरप्रसरं चिच्छेद, आससाद च खेचरपदम् । पुनर्यत्र जिनदत्तस्तत्र मे गमनं भूयादिति विहिताशंसनः काञ्चनाचलमेखलानिलयिनि सौमनसवनोदयिनि
धरसेन-मेरे हितैषी मित्र ! महाभाग जिनदत्तके उपदेशसे आकाशविहारिणी विद्याको सिद्ध करनेकी इच्छासे मैं यहाँ आया हूँ ।
अञ्जनचोर-यह कैसे साधी जाती है ?
धरसेन-पूजाके द्वारा सिञ्चित इस छीकेपर निःशङ्क बैठकर इस विद्याको मन्दस्वरसे पढ़ते हुए निर्मल मनसे छीकेकी एक-एक डोरको काटना चाहिए। ऐसा करनेसे अन्तमें आकाशगामिनी विद्या सिद्ध हो जायगी ।
अञ्जनचोर-हटो हटो, छीकेके नीचे खड़े किये गये तीक्ष्ण शस्त्रोंसे तुम भयभीत हो गये हो, इसलिए जनेऊ दिखाकर ही अपना काम निकालनेवाले तुम इस विद्याको सिद्ध नहीं कर सकते । अतः इस सच्ची विद्याको मुझे बतलाओ । मैं इसको साधता हूँ।
यह सुनकर आत्महितके वैरी उस धरसेनने अजनचोरको भले प्रकारसे विद्या अर्पित कर दी। सब बातोंको जानकर उसी भवसे मोक्ष जानेवाला अञ्जनचोर विचारने लगा-'जिनदत्त सेठ स्वप्नमें भी दूसरोंको ठगनेका विचार नहीं कर सकता। फिर चिरकालसे अपने पुत्रकी तरह जिसका लालन-पालन किया है उस धरसेनके विषयमें तो वह ऐसा सोच ही कैसे सकता है ?' ऐसा निश्चित करके वह बड़ी उत्कण्ठाके साथ उस छीकेपर बैठ गया और निःशंक होकर अपने साहससे सुर और असुरोंके समूहको सन्तुष्ट करनेवाले उस अञ्जनचोरने एक साथ ही सब धागोंको काट दिया और विद्याधर बन गया। फिर उसने यह इच्छा की कि जहाँ जिनदत्त है
१. आगतः । २. -क्ये शिक्येऽस्मि-आ० । ३. प्रपठ-आ०। ४. ऊर्ध्वमुख । ५. -द्भवतिनि-अ०, ज०, मु०। ६. एकवारम् । ७. प्राप्तवान् । ८. -ताशासनः आ० । ९. -लयितसौमनसदयिनि-आ०।