Book Title: Nyayamanjari Part 03
Author(s): Jayant Bhatt, Chakradhar, Gaurinath Shastri
Publisher: Sampurnand Sanskrit Vishva Vidyalay
Catalog link: https://jainqq.org/explore/002347/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ म० म० शिवकुमारशास्त्रि-ग्रन्थमाला [पञ्चमं पुष्पम्] जयन्तभट्टप्रणीता न्यायमञ्जरी [ तृतीयो भागः] श्रीचक्रधरविरचितया ग्रन्थिभङ्ग व्याख्यया संवलिता Galo सन्द-संस्था alob ilpipe सम्पूर्णानन्दसंस्कृतविश्वविद्यालयः Page #2 -------------------------------------------------------------------------- ________________ M. M. ŠIVAKUMĀRAŚĀSTRI-GRANTHAMĀLĀ [Vol. 5] NYÁYAMANJARI OF OF JAYANTA BHATTA [PART THREE] WITH THE COMMENTARY "GRANTHIBHANGA' By CAKRADHARA EDITED BY GAURINATH SASTRI FERITO Good olellabels acel तमम गोपाय VARA NASI 1984 Page #3 -------------------------------------------------------------------------- ________________ Published byDirector, Research Institute, Sampurnanand Sanskrit Vishvavidyalaya, Varanasi. Available at Sales Department, Sampurnanand Sanskrit University Varanasi - 221002. First Edition : 1100 Copies Price Rs. 38.00 Printed byRatna Printing Works, B 21/42 A, Kamachha, Varanasi - 221001. Page #4 -------------------------------------------------------------------------- ________________ म० म० शिवकुमारशास्त्रि-ग्रन्थमाला [पञ्चमं पुष्पम्] जयन्तभट्टप्रणीता न्यायमञ्जरी [तृतीयो भागः] चक्रधरविरचितया ग्रन्थिभङ्गव्याख्यया संवलिता सम्पादकः श्रीगौरीनाथशास्त्री सस्त निन्द-सा विद्यालयः भतम गपाय वाराणस्याम २०४० तमे वैक्रमाब्दे १९०५ तमे शकाब्दे १९८४ तमे खैस्ताब्दे Page #5 -------------------------------------------------------------------------- ________________ प्रकाशक :- . निदेशकः, अनुसन्धानसंस्थानस्य, सम्पूर्णानन्दसंस्कृतविश्वविद्यालयस्य वाराणसी। प्राप्तिस्थानम् :विक्रयविभागः, सम्पूर्णानन्दसंस्कृतविश्वविद्यालयस्य वाराणसो - २२१००२। L प्रथमं संस्करणम्, ११०० प्रतिरूपाणि मूल्यम्-३८.०० रूप्यकाणि मुद्रकःरत्ना प्रिंटिंग वर्क्स बी २१/४२ ए, कमच्छा, वाराणसी - २२१००१ । Page #6 -------------------------------------------------------------------------- ________________ PREFACE As announced earlier, we have much satisfaction in bringing out the third part of Nyāya-mañjari of Jayanta Bhațța with the commentary ‘Granthibhanga' by Cakradhara. This part contains four Āhnikas (ix-xii). Among the topics taken up in these four sections the discussion on ‘Apavarga' is particularly striking. II The conception of apavarga (or, mokşa) according to Gotama, the author of the Nyāya-sūtras, is recorded in the aphorism, 'tadatyantavimokso' pavargah', where 'tat' does not stand for pain (duḥkha) only but for all the eight-fold special qualities (viseșaguna) of the self (ātman), viz., knowledge, pleasure, pain, desire, aversion, effort, merit (dharma) and demerit (adharma) and the latent impressions (saṁskāras) as well. Merit and demerit stand as the two main pillars on which rests the structure of our empirical life and so long as they are not destroyed, we can hardly expect to reach the state of apavarga. And, this is because so long as they exist, continuity of birth cannot be stopped and emancipation eludes realization. The emergence of the body is occasioned by merit and demerit springing from desire or aversion that is brought about by error (adhyāsa). Error recedes in the background only when the knowledge of the reality (which is atman) dawns. Ātman is different from the body, the senses, the vital breaths and the like. It is claimed that for the attainment of the said knowledge the Nyāya Šāstra is a most suitable medium. Page #7 -------------------------------------------------------------------------- ________________ : ( 2 ) Ordinarily any one of the special qualities of the self such as pleasure, pain, etc., is subject to destruction in the event of any other such quality following upon it. As such, these qualities cannot claim any permanence. Now, if pain by nature is not a permanent entity and one such is amenable to destruction with the appearance of any other, one may enquire, and rightly so, what Gotama has in his mind when he speaks of atyantikatva in connection with its destruction. The answer is that Gotama's intention is that the destruction of pain will be such (i. e., atyantika) when once destroyed it will cease to recur at any time in future. The number of pain is counted as twenty-one, relating to the body, the six senses, the six objects of the six senses, the six cognitions brought about by the six senses, pleasure and pain. Jayanta Bhasta does not agree with the Vedāntins, who assert that atman is eternal knowledge and bliss. For, if this view of the Vedāntins be accepted, it needs to be explained why that bliss is not experienced in the state of samsāra. Further, he enquires of them, why they hesitate to accept eternal body and eternal senses in the state of apavargą so that they can function in the way of affording bliss to the liberated soul. He thinks that in the absence of a body and the senses, there is hardly any possibility of eternal bliss in apavarga. However, if bliss be accepted as the nature of atman, it is not understood why a spiritual aspirant should strive for its attainment. If it be urged that the association of a body and the senses does not necessarily create a situation for the enjoyment of the bliss which atman is, it may be pointed out that senses etc. were created by God only to enable the individual selves to enjoy bliss and not to prevent them from enjoying it. Further, Jayanta does not agree with the teachers of Monistic Vedānta when they describe avidya as a veil that shuts out the manifestation Page #8 -------------------------------------------------------------------------- ________________ ( 3 ) of bliss inasmuch as vairāgya which is a non-entity can in no manner stand in the way of the functioning of an identity which to all intents and purposes is real. The example of clouds hiding the sun, according to him, cannot be cited in this context as it relates to identities that are both real. Continuing Jayanta asks : desirelessness ( vairāgya ) is declared to be a must for an aspirant in his quest for apavarga. It cannot be held that happiness exists in that state, for the same being necessarily an object of desire will strike at the very root of vairāgya as a condition for the attainment of apavarga. Proceeding further Jayanta discusses another point. It cannot be argued against the Naiyāyikas that if destruction of pain be the goal of human life one must learn to hate it first and then proceed to remove it to enable oneself to be rewarded with apavarga. It is pointed out by him that when one is fed up with samsāra one wants to get out of it. One does not seek apavarga out of hatred towards saṁsāra. One must discard both desire and hatred as they are opposed to mokşa. Jayanta repudiates the charge that if there is no pleasure in the state of apavarga it cannot be the goal of life to be aspired for. He thinks that there is hardly any proof for the admission of pleasure in apavarga. To the contrary, pleasure being invariably associated with pain cannot be separately enjoyed and, consequently, it can hardly be an object to be sought after. Jayanta demurs to accept a view associated with the name of Bhartphari that in ordinary life pleasure is not a positive entity, but it is only the negation of pain. Jayanta points out that since we are told about different grades of pleasure for man, god and souls in brahmaloka, pleasure should be accepted as a positive entity. Page #9 -------------------------------------------------------------------------- ________________ ( 4 ) Moreover, Jayanta urges that the discussion whether there is pleasure or not in apavarga is irrelevant, since the state of apavarga is one of resting in one's own nature, i. e., atman. By nature, atman is not bliss at all. He derives pleasure from enjoyment of the various objects presented by the senses. His original nature is inert. III In the fitness of things we express our deep sense of gratitude to Pandita Vibhutibhuṣaṇa Nyāyācārya, Cūdāmaņi Professor, for the care he has taken in the preparation of the press copy as well as seeing this book through the press. Thanks are due to Paṇḍitaraja S. Subrahmanya Sastrin for offering valuable suggestions for improvement of readings of the abstruse text. Gaurinath Page #10 -------------------------------------------------------------------------- ________________ न्यायमञ्जर्याम् उपोद्घातः न्यायमतसिद्धापवर्गः "दुःखजन्मप्रवृत्तिदोषमिथ्याज्ञानानामुत्तरोत्तरापाये तदनन्तरापायादपवर्ग:" इति गौतमसूत्रेण तत्त्वज्ञानेन शरीरादौ आत्मत्वभ्रमस्य निवृत्तेः रागद्वेषादिहानपूर्वकं जन्मापायादपवर्गः । तदनन्तरमपवर्गो मोक्ष इति सूत्रेण तच्छब्दस्योपलक्षणतया बुद्धयादिनवविशेषगुणानां संस्कारस्य च नाश उक्तः । तथा च मोक्षे आत्मनि संङ्ख्यादिपञ्चकव्यतिरिक्तं न किञ्चित्तिष्ठति । यद्यपि मनो नित्यं तथापि पुरीतद्व्यतिरिक्तशरीरदेशावच्छिन्नात्मनस्संयोगाभावान्न ज्ञानाद्यन्यतमगुणोत्पत्तिर्मोक्षकाले । आत्यन्तिकत्वञ्च स्वसमानाधिकरणदुःखप्रागभावासमानकालीनत्वमिति प्रकरणेषु परिष्कृतं विद्यते । ___ न्यायमते पाषाणकल्पस्य जडावस्थात्मकस्य मोक्षस्य चेतनेनाकाम्यत्वान् न पुरुषार्थत्वमित्येतन्मञ्जरीकृता समाधीयते, स्वरूपावस्थानमेव हि मोक्ष उच्यते । स्वरूपञ्च सुषुप्तयादौ प्रसिद्ध ज्ञानादिशून्यमात्मतत्त्वम्, तच्च जडम, तद्भावो मोक्ष इति न विरुध्यते । माण्डूक्योक्ता तुर्यावस्था तु संवित्तिशून्या आत्मस्थितिरेव, न तु चैतन्यं वा सुखं वा, येन मोक्षे नित्यसुखनयः स्यादिति वेदान्तिमतं खण्डयति । भासर्वज्ञस्तु न्यायसारे ( पृ० ५९५ )कुतो मुक्तस्य सुखोपभोगसिद्धिरिति चेत्, आगमात् "सुखमात्यन्तिकं यत्तद्बुद्धिग्राह्यमतीन्द्रियम् ।। तं वै मोक्षं विजानीयात् दुष्प्रापमकृतात्मभिः ॥” इति च । तथा “आनन्दं ब्रह्मणो विद्वान् न बिभेति कुतश्चन", "विज्ञानमानन्द ब्रह्म' इत्यादिश्रुतिभ्यश्च । दुःखाभावमात्रे गौणमिदमिति चेन्न; विषयविशेषादानन्दविशेषानुभवस्य भावरूपं सुखं विनोपपादयितुमशक्यत्वात् । मुख्यार्थे बाधकाभावात् । निवृत्तभारस्यापि वातादिसम्पर्कादेव सुखोत्पत्तिदर्शनात् । Page #11 -------------------------------------------------------------------------- ________________ ( २ ) न च सुखतत्संवेदनयोरुभयोरपि नित्यत्वान् मुक्तिसंसारयोरविशेष इति वाच्यम्, सुखतत्संवेदनयोः संसारावस्थायां विषयविषयिभावसम्बन्धप्रत्यनीकदुःखसद्भावान् न सुखसंवेदनम्; मुक्तौ तु भवति तत्संवेदनम् । न च सम्बन्धस्य जन्यत्वान् नाशः शङ्कनीयो ध्वंसवन्नित्यत्वात् । न च सादिभावस्य कथं नित्यता ? तादृशसम्बन्धस्य द्रव्यादिष्वनन्तर्भावाद् भावत्वासिद्धेः । कृतस्यापि विनाशकारणाभावान्नित्यत्वमेवेति ।। मोक्षस्तत्त्वज्ञानेन कर्मदाहात्साक्षादेव भवति "ज्ञानाग्निः सर्वकर्माणि भस्मसात्कुरुतेऽर्जुन' इति गीता, तथा "क्षीयन्ते चास्य कर्माणि तस्मिन 'दष्टे परावरे'' इति श्रुतिश्च न यथाश्रुतार्थिन्यौ इति मञ्जरीकारः । यदाह, विना फलोपभोगेन नहि नाशोऽस्ति कर्मणाम् । तेषां ज्ञानाग्निना दाह इति श्रद्धाविजृम्भितम् ॥ कार्यकारणभावो हि शास्त्रादेवावगम्यते । कर्मणाञ्च फलानाञ्च स कथं विनिवर्तताम् ॥ इति । तदिदं निराकरोति, न तावद् ऋणप्रतिबन्धः, जायमानस्य तत्काले ऋणादानाभावाद् औपचारिकमिदं अवश्यकर्त्तव्यतासूचकोऽर्थवाद इत्याह । ज्ञानात्कर्मदाहवचनं भागवतमेवं व्याख्येयम् । न कर्मणां ज्ञानेन स्वरूपदाहः, अपि तु भृष्टानामिव बीजानां अङ्करकरणकौशलहानिः । कर्माणि मिथ्याज्ञानेन दोषैश्च सहितानि फलं जनयन्ति । तत्त्वज्ञानेन मिथ्याज्ञाने नष्टे, तेन च रागद्वेषमोहाभावे न शरीरमारभत इत्यर्थः । तदुक्तम्, अविद्यातृष्णे धर्माधर्मी च जन्मकारणमिति । शरीरव्यतिरिक्तात्मज्ञानस्योपयोगः षोडशपदार्थनिरूपणस्य किं प्रयोजनमित्याकाङ्क्षायामक्षपादसूत्रं षोडशपदार्थज्ञानान्निःश्रेयसाधिगम इति । अत्र निःश्रेयसं मोक्षः, तस्य पदार्थज्ञानात् कथं प्राप्तिरित्यनुयोगे सूत्रं दुःखजन्मप्रवृत्तिदोषमिथ्याज्ञानानामुत्तरोत्तरापाये तदनन्तरापायादपंवर्ग इति । तत्त्वज्ञानञ्च आत्मनः शरीरादिभिन्नत्वेन ज्ञानं तेन शरीरमेवात्मेति ज्ञाननाशस्तेन रागादिनाशपरम्परया जन्मनाशरूपोऽपवर्ग इत्युक्तं भवति । Page #12 -------------------------------------------------------------------------- ________________ अत्र मीमांसकैरपि परलोकसाधनभूतेषु कर्मसु प्रवृत्तये शरीरादिभिन्नः परलोकगमनसमर्थः कश्चिदात्मा अपेक्षितः । स च न वेदान्तसंवेद्यः, तस्य निर्गुणत्वात् कर्माधिकारोच्छेदापत्तेः । तथा च बादरायणीयं सूत्रम् "उपमर्द चे''ति । ___ नैयायिकसमर्थित आत्मा कर्तृत्वादिधर्मकत्त्वात् पारलौकिकफलककर्मसु प्रवृत्तये आवश्यकः, ताकिकात्मज्ञानस्योपयोगेन तत्रैव क्षीणत्वात् कथं तस्य * मोक्षहेतुता इत्याक्षेपे प्राप्ते जयन्तभट्टः, तदिदमनुपपन्नम्, ततोऽन्यत एव सिद्धत्वात् प्रत्यभिज्ञाप्रत्यक्षेण जैमिनीयः अनुमानेन च तादृशात्मा सिद्धयत्येव; तेनैव कर्मसु प्रवृत्तेरुपपत्तौ आत्मा ज्ञातव्य इति विधिः आत्मज्ञानान्मोक्ष इति गौतमवचनञ्च निरर्थकं स्यात् । अत आत्मज्ञानस्य तार्किकोक्तस्य मोक्षसाधनत्वमेव, न तु कर्मसु प्रवर्तकत्वमिति तस्य अर्थवादसमर्पितापुनरावृत्तिसाधकत्वमेव । ___ अन्ये तु य आत्मा अपहतपाप्मा विजरो विमृत्युविशोको विजिघत्सोऽपिपासः सत्यकामः सत्यसङ्कल्पः सोऽन्वेष्टव्य इति विधिरेव तादृशात्मस्वरूपज्ञानस्य परमपुरुषार्थतामवगमयन्नस्य पूर्वोक्तार्थवादनिरपेक्षतामापादयतीत्याहुः । अपि च आधानविधिः अध्ययनविधिश्च न कामप्रयुक्तौ; अपि तु संस्कारविधायकौ । संस्कृताग्नेः संस्कृतस्वाध्यायस्य च कर्मणि अर्थज्ञाने वा उपयोग इष्यते, एवमेव अपहतपाप्मस्वरूपात्मज्ञानविधिस्तथाविधात्मस्वरूपेणावस्थानमपवर्ग इति बोधयति, न तत्र फलाकाङ्क्षा । आत्मैव परोपजनितधर्मरहितोऽपवर्ग इति ततोऽवगमादित्याहुः । ___ अत्राद्वैतवादः श्रीमण्डनमिश्रविरचितब्रह्मसिद्धयनुसारेणोपपाद्य सङ्ग्रहेणैवं खण्ड्यते । अविद्या सती उतासती ? तत्राद्ये मोक्षकालेऽपि मोक्षाभावः । असत्त्वे सर्वव्यवहारानुपपत्तिरिति । अद्वैतिनस्तु व्यवहारोऽपि काल्पनिकोऽविद्यानिवर्तकज्ञानमप्याविद्यकं निवृत्तिरपि काल्पनिकीत्याहुः । __वाक्यपदीये हरिणा प्रोक्तः शब्दाद्वैतवादोऽप्यत्र निरस्यते । तदित्थम् । . यदि शब्दादभिन्नोऽर्थः अपरोक्षतया प्रतिभाति, कोऽर्थः अध्यासेन ? कस्त्वया Page #13 -------------------------------------------------------------------------- ________________ ( ४ ) दृष्टोऽर्थः ? गौरिति कीदृशं ते ज्ञानं ? गौरिति कीदृशोऽर्थः ? गौरिति कीदृशं शब्दं प्रयुक्तवानसि ? गौरिति इति सर्वेषां प्रश्नानामेकरूपसमाधानेन तेषामैक्यभ्रान्तिः । वस्तुतस्तु गवि सास्नादिमद्रूपा गादिरूपाऽभिधायके । निराकारोभयज्ञाने संवित्तिः परमार्थतः ॥ इति । यदि शब्दः स्वरूपेणार्थं प्रत्याययति अक्षशब्दस्यैक्याद् देवनविभीतकाक्षेषु तुल्या प्रतीतिः स्यात्, न च दृश्यते । तस्मादिदमयुक्तमिति । अपि च शब्दस्य सिद्धरूपत्वाद् अर्थस्य तत्राध्यासाश्रयणे यजेत दद्यात् जुहुयात् इत्यादौ साध्यार्थानां यागादीनां शब्दोच्चारणकाले असत्त्वान् न किञ्चिदवगम्येत । पर्यायेषु हस्तः करः पाणिः इत्यादिषु शब्दस्वरूपविशेषेष्वध्यासेऽर्यबुद्धिभेदः स्यात् । । __ अपि च शब्देऽर्थाध्यासे स्वसामर्थ्यादेव जायमाने शब्दार्थसम्बन्धज्ञानानपेक्षाप्रसङ्गः । अपि च अध्यासो लोके सादृश्यरागाद्यधीनो दृश्यते शब्देषु अर्थाध्यासे तदभावादध्यासानुपपत्तिः । प्रतिबिम्बवर्णनमप्ययुक्तं दूरस्थयोः शब्दार्थयोस्तदसम्भवात् । शब्दविवर्तवादः सोऽप्ययुक्तः शुक्तिरजताध्यासे चाकचक्यादिदोषाद् रजतावभासः शब्दे तु न तादृशं सादृश्यादि । अतः शब्दाद्वैतवादोऽप्ययुक्तः । अवयवसंख्यायां विप्रतिपत्तिः __कुमारिलभट्टैः "उदाहरणान्तं वा यद्वोदाहरणादिकम्' इत्युक्तेः प्रतिज्ञाहेतूदाहरणानि । अथवा उदाहरणोपनयनिगमनानि इति पक्षद्वयं व्यवयवं परार्थानुमानमुक्तम् । तार्किकैरपि इदं क्वचिदनुस्रियत एव यथा सिद्धान्तलक्षणदीधितौ यदा गोत्वं तदा गौरित्यत्रातिव्याप्तिः, यदा स्पन्दस्तदा द्वयणुकम्, यदा यस्यादृष्टं तदा तदीयं ज्ञानमित्यादावतिव्याप्तिरिति । प्रतिज्ञाहेतू विना उदाहरणं प्रथमत उच्यमानं त्र्यवयवपक्षं सूचयति । वेदान्तेऽपि ब्रह्मसूत्रभाष्ये शास्त्रयोनित्वाधिकरणे यद्यद्विस्तरार्थं शास्त्रं यस्मात् पुरुषविशेषात् Page #14 -------------------------------------------------------------------------- ________________ ( ५ ) सम्भवति यथा व्याकरणादि पाणिन्यादेः, स ततोऽप्यधिकतरविज्ञान इति । प्रसिद्ध लोके इति । संशयविचारः अत्र विप्रतिपत्तिवाक्यद्वयात् कथं संशयः प्रत्यक्षातिरिक्तप्रमाणानां निश्चयमात्रजनकत्वस्वाभाव्यादिति प्रश्ने न्यायमञ्जरीकारः प्राचीनसम्मतरोत्या कोटिद्वयोपस्थापकं विप्रतिपत्तिवाक्यद्वयम्, उपस्थित्या संशयोत्पत्तिरित्येवं मन्यते । गदाधरभट्टाचार्यास्तु पर्वतो वह्निमान् न वेत्यादिविप्रतिपत्तितः साक्षादेव संशयो जायत इति मतान्तरमनुक्रम्य वह्नितदभावविषयकसंशयः वह्निमान् न वेति वाक्यादेव जायते मतुपः सार्थक्यमतेऽपीत्याहुः । आह च दीधितिकारः--आहत्यैव विप्रतिपत्तिवाक्यजन्मानं संशयमाहुरिति । केवलव्यतिरेको केवलव्यतिरेकी नास्ति अर्थापत्तेरेव तत्कार्यकारित्वसम्भवेन वैयर्थ्यादिति वेदान्तपरिभाषा। साध्याभावनिष्ठा हेत्वभावव्याप्तिः कथं साध्यसाधिका स्यात् । अतो हेतुनिष्ठत्वाभावान्न व्यतिरेकव्याप्तिरिति च वदन्ति । भट्टश्च श्लोकवात्तिके व्यतिरेकव्याप्ति साध्यासाधकत्वेन निराकरोति । भट्टजयन्तस्तु इत्थं व्यतिरेकव्याप्ति समर्थयते । न वयं शुष्कमेव केवलव्यतिरेकिणं क्वचित् साध्यविशेषे विशेषणविशेषवत् हेतुमुपगच्छामः । अपि तु अन्वयव्यतिरेकिहेतुरेव क्वचित् केवलव्यतिरेकतामवलम्बित इति ब्रूमः । यत्र केवलपरोक्षस्यात्मनः सिद्धौ यथा ज्ञानादिकमष्टद्रव्यातिरिक्तद्रव्याश्रितम्, अष्टद्रव्यानाश्रितत्वे सति गुणत्वादित्यादौ यत्रातिरिक्तद्रव्याप्रसिद्धिस्तत्र इतरेषां जडत्वेन ज्ञानानाश्रयत्वनिश्चयात् तदतिरिक्तात्माश्रयत्वानुमानम् । वेदान्तिनश्च व्यतिरेकव्याप्ति बाहुल्येनोपयुञ्जते । तथा हि तत्त्वप्रदीपिकायाम् , अनुभूतिः स्वप्रकाशा अनुभूतित्वात्, यन्नैवं तन्नैवं यथा घटः । विवादपदमनिर्वाच्यम्, भ्रमविषयत्वात्, यन्नैवं तन्नैवं यथा आत्मा । अयं चन्द्र इति व्यवहर्तव्यः प्रकृष्टत्वे सति प्रकाशत्वात्, यन्नवं न तदेवं यथा नक्षत्रादि, इत्यादि । Page #15 -------------------------------------------------------------------------- ________________ ( ६ ) तस्माच्छास्त्रकारैरनुमतमेव व्यतिरेक्यनुमानम् । व्यतिरेकव्याप्तेः प्रकृतहेतुनिष्ठत्वमेवं व्युत्पादयन्ति, साध्याभावव्यापकाभावप्रतियोगित्वं व्यतिरेकव्याप्तिरित्युक्तौ तस्या उक्तरूपत्वेन यद्वा साध्याभावनिष्ठायास्तस्याः स्वाश्रयव्यापकीभूताभावप्रतियोगित्वसम्बन्धेन प्रकृतहेतुनिष्ठत्वमिति । तस्मात् व्यतिरेक्यनुमानाभ्युपगमे न कश्चिद्दोषः । जातिः , साधर्म्यवैधर्म्याभ्यां प्रत्यवस्थानं जातिः इति सूत्रम् । तत्र प्रत्यवस्थानं. नाम प्रातिकूल्येनावस्थानम् स चाक्षेप एव । जातिपदेन जन्मोच्यते । परप्रयुक्तहेतौ श्रवणमात्रेण जायमानमसदुत्तरं जातिरिति यावत् । असदुत्तरं जातिरिति संक्षिप्तं लक्षणम् । तत्र उत्तरस्यासत्त्वं स्वपरासाधकत्वम् । श्रीवर्धमानोपाध्याया: स्वीये अन्वीक्षानयतत्त्वबोधे स्वासाधकताप्रयोजकरूपवता परासाधकतासाधकमुत्तरं जातिरित्यूचुः । तथाहि जात्युत्तरं येन रूपेण परकीयां स्थापनां व्याहन्ति, तेनैव रूपेण स्वानुमानमपि इति स्वव्याघातकमुत्तरं जाति: । अत एव बौद्धप्रयोगः घटादिप्रत्यया निरालम्बनाः प्रत्ययत्वात् स्वप्नप्रत्ययवत् इत्यनुमानं जाति:, स्वस्यापि निरालम्बनत्वेन स्वपरव्याघातकत्वात् । , ननु हेत्वाभासानामसाधकतासाधकत्वेन 'हदो वह्निमान् धूमात्' इति न्यायप्रयोज्यमनुमानं बाधनिश्चयेनासाधकं भवति असदुत्तरत्वज्ञानस्य कथमसाधकतासाधकत्वमिति चेत्, न, अस्यापि भ्रमकाले पक्षे साध्यज्ञानजनकत्वात् । न च तत्त्वाज्ञानदशायां पक्षे साध्यभ्रमो जायत इति वाच्यम्, ज्ञानदशायामपि पक्षे साध्यज्ञानाजनकत्वप्रयोजकमेवासाधकताज्ञानं यतः हृदो वह्निमान् जलादित्यादौ विरोधज्ञानस्य तदभावावच्छेदकधर्मदर्शनविधया प्रतिबन्धकत्वाद् असाधकताज्ञानमनुमिति प्रतिबध्नाति । अत्र च प्रतिदृष्टान्तसमस्योत्तरेण सूचिता अनवस्था । सा च कथं प्रकृतसाध्यसिद्धिं प्रतिबध्नाति इति विवृतमस्मिन् सन्दर्भे श्रीवर्धमानोपाध्यायैः । तथाहि, अनवस्थानसजातीयस्य सजातीयान्याङ्गीकारो बाधकस्तर्क इति न वक्तव्यम्, आत्माश्रयेऽतिव्याप्तेः स्वभिन्नेति सजातीयविशेषणे Page #16 -------------------------------------------------------------------------- ________________ ( ७ ) अन्योन्याश्रयेऽतिव्याप्तेः । किन्तु प्रतिपत्तिप्रयोजकरूपवत्त्वेनापाद्यापादनम् अनवस्था । सा च उत्पत्तौ ज्ञप्तौ च प्रसिद्धा । उत्पत्तौ तावत्, कारणे किं कारणं व्यवस्थापकमिति प्रश्नः । ज्ञप्तौ तु प्रमाणमिति प्रमाणं तत्रापि किं प्रमाणमिति । एवं दृष्टान्तेऽपि को दृष्टान्त इत्यादि । एवं प्रश्नपरम्पराया निर्दोषत्वे क्वापि कथापर्यवसानं न स्यात् । ततश्च फलापर्यंवसानात् कथारम्भानुपपत्तिः । ज्ञप्तौ तु अनिश्चितस्यानिश्चायकत्वात् निश्चयानुपपत्तिः । उत्पत्तौ कारणस्यापि कारणं वाच्यम् । न हि तत् नित्यमाकस्मिकं वा कारणापर्यवसाने वस्तुनो नित्यत्वापत्तेरिति । निग्रहस्थानञ्च कथकोद्देश्यककथाफलप्रयोजककथाहेतुयथार्थज्ञानविरलिङ्गत्वमिति वर्धमानोपाध्यायाः । कथात्वञ्च न नानावक्तृकविचारविषयकवाक्यसमूहत्वम् । यथाश्रुते एकस्यापि वाक्यस्य नानावक्तृकत्वाभावेनासम्भवापत्तेः । वस्तुतस्तु वादिसाधनाभिधान प्रतिवादिदूषणाभिधानान्यतरत्वं तत् । न्यायशास्त्रे वितण्डाछलजातिनिग्रहस्थानानां निरूपणं तत्त्वसंरक्षणाय, वितण्डादिनापि धर्मंविरोधी जेतव्य इति । तदुक्तं महर्षिणा तत्त्वाध्यवसायसंरक्षणार्थं जल्पवितण्डे बीजप्ररोहसंरक्षणार्थं कण्टकशाखावरणवदिति । पराक्रान्तञ्चात्र श्रीजयन्तभट्टेन । वाराणस्याम्, महाशिवरात्रि पर्वणि, वि० सं० २०४० विदुषां वशंवदः सम्पादकः Page #17 --------------------------------------------------------------------------  Page #18 -------------------------------------------------------------------------- ________________ विषयसूचिका पृष्ठाङ्कः १-६४ विषयः नवममाह्निकम्अपवर्गपरीक्षा अपवर्गे जीवात्मस्थितिः वेदान्तवादिमतेऽपवर्गस्वरूपम् तन्मतखण्डनम् श्रुतिवाक्यानां द्वैतवादानुसारिणी व्याख्या नित्यसुखनिरासः मोक्षे नित्यसुखसम्भावना नास्ति सुखासत्त्वखण्डनम् मोक्षे आत्मन : स्वरूपेऽवस्थितिविचारः अपवर्गोत्पत्तौ क्रमः मोक्षस्य कथामात्रसारता तदुपायानाञ्चानुष्ठानायोग्यत्वम् मोक्षोपायानामनुष्ठानयोग्यत्वम् चतुर्थाश्रमसमर्थनम् गृहस्थोऽपि मोक्षाधिकारी रागंशमनार्थं विषयेषु दोषदर्शनम् क्लेशशून्यत्वमात्मनोऽनपवर्गेऽपि सिद्धयति दोषक्षयान्तरमनुष्ठितानां कर्मणां न बन्धहेतुत्वम् ज्ञानेनैव कर्मक्षयः दोषक्षयेऽपि कर्मणां न दाह इति मतप्रदर्शनम् कर्मसु स्वरूपेण स्थितेषु कथमपवर्ग इत्यस्य परिहारः कर्मणामुपभोगादेव क्षय इति मतम् आत्मतत्त्वज्ञस्य नित्यकर्मानुष्ठानेऽपि मोक्षसम्भावना उपभोगेन क्षये कर्मणां न मोक्षसम्भावना Page #19 -------------------------------------------------------------------------- ________________ ज्ञानकर्मसमुच्चयस्य मोक्षहेतुत्वखण्डनम् तत्त्वज्ञानस्यापवर्गसाधनतायां शङ्का आत्मतत्त्वज्ञानमेव निःश्रेयससाधनम् ब्रह्माद्वैतदर्शनम् तत्र शङ्का शङ्कायाः समाधानम् पुनस्तत्रैव शङ्का, तत्समाधानञ्च मोक्षे पुनरपि शङ्का अद्वैतवादखण्डनम् शब्दाद्वैतवादखण्डनम् नापि शब्दाध्यासवादः न च शब्दविवर्तः विज्ञानाद्वैतवादः विज्ञानाद्वैतवादखण्डनम् असत्ख्यातिखण्डनम् आत्मख्यातिखण्डनम् बाह्यार्थाभावखण्डनम् बाह्यार्थसिद्धिः अपवर्गपरीक्षोपसंहारः दशममाह्निकम्संशयपरीक्षणम् रुचिकारमतेन सूत्रव्याख्यानम् मतान्तरेण सूत्रव्याख्यानम् रुचिकारमतेन लक्षणस्वरूपम् तत्र मतान्तरप्रदर्शनम् अनेकधर्मपदसार्थक्यप्रदर्शनार्थ विचारः केषाञ्चिन्मते विभागजविभागानङ्गीकारविचारः . विभागजविभागानङ्गीका कर्मजविभागोऽपि नाङ्गीकर्तव्य .. इति मतविचारः ६५-१०६ Page #20 -------------------------------------------------------------------------- ________________ अवसरतः सूत्रपदव्याख्यानम् प्रयोजनपरोक्षणम् दृष्टान्तपरीक्षणम् सिद्धान्तपरीक्षणम् अत्रारुचिप्रदर्शनम् स्वमते सूत्रव्याख्यानम् अवयवस्य परार्थानुमानापरपर्यायस्य स्वरूपे संशयप्रदर्शनम् अवयवविभागः अवयवसंख्यायां विप्रतिपत्तिप्रदर्शनम् व्यतिरेकहेतुलक्षणम् केवलव्यतिरेकिहेतौ दोषप्रदर्शनम् केवलव्यतिरेकिहेतसिद्धिः साधर्योदाहरणलक्षणम् उपनयवैयर्थ्यशङ्का उपनयव्यर्थतोद्धारः निगमनलक्षणम् प्रतिज्ञावन्निगमनमपि व्यर्थमिति शङ्का निगमनव्यर्थतानिरासः अवयवेषु प्रमाणसंप्लववर्णनम् एकादशमाह्निकम्तर्कपरीक्षणम् तर्कविषये मतान्तराणि निर्णयलक्षणम् वादलक्षणम् तर्कस्य वादोपयोगित्वे शङ्कानिरासः पञ्चावयवोपपन्नपदसार्थक्यम् सूत्रपदसार्थक्यप्रदर्शनम् वितण्डालक्षणम् हेत्वाभासविभजनम्, तल्लक्षणञ्च १०२ १०३ १०७-१५१ १०७ ११० ११५ ११८ ११८ ११८ ११९ १२२ १२३ Page #21 -------------------------------------------------------------------------- ________________ सव्यभिचारलक्षणम् विरुद्धलक्षणम् सत्प्रतिपक्षलक्षणम् असिद्धलक्षणम् असिद्धभेदा: अन्यथासिद्धस्यासिद्धभेदरूपतेति शङ्का, तत्समाधानञ्च बाधलक्षणम् छलप्रकरणम् छलविभाग: वाक्छललक्षणम् सामान्यच्छललक्षणम् उपचारच्छललक्षणम् छलपरीक्षणम् द्वादशमाह्निकम् - जातिलक्षणम् जातिविभागः जातिव्युत्पादनस्य शास्त्राङ्गत्वपरीक्षा साधयंवैधर्म्य समयोर्लक्षणे उत्कर्षसमादीनां षण्णां लक्षणानि प्राप्त्यप्राप्तिसमयोर्लक्षणे प्रसङ्गप्रतिदृष्टान्तसमयोर्लक्षणे अनुत्पत्तिसमस्य लक्षणम् संशयसमस्य लक्षणम् प्रकरणसमस्य लक्षणम् ( ४ ) समस्य लक्षणम् अर्थापत्तिसमस्य लक्षणम् अविशेषसमस्य लक्षणम् उपपत्तिसमस्य लक्षणम् उपलब्धिसमस्य लक्षणम् १२३ १२७ १३० १३५ १३६ १३८ १४३ १४५ १४६ १४६ १४७ १४८ १५० १५३ - २०३ १५३ १५४ १५४ १५७ १५८ १५९ १६० १६१ १६२ १६३ १६४ १६५ १६६ १६६ १६७ Page #22 -------------------------------------------------------------------------- ________________ १७० १७१ १७२ १७५ १७६ १७७ १७७ १७८ १८० १८१ १८४ १८५ अनुपलब्धिसमस्य लक्षणम् अनित्यसमस्य लक्षणम् नित्यसमस्य लक्षणम् कार्यसमस्य लक्षणम् पक्षप्रतिपक्षयोरसिद्धिसाधिका षट्पक्षी असदुत्तरशृङ्खला कुत्र समाप्ता भवेदिति प्रदर्शनम् निग्रहस्थानानां मूलनिर्देशः निग्रहस्थानविभागः धर्मकीर्तिमते निग्रहस्थानद्वयमिति निर्दिश्य, तत्खण्डनम् प्रतिज्ञाहानेर्लक्षणम् प्रतिज्ञान्तरस्य लक्षणम् प्रतिज्ञाविरोधस्य लक्षणम् प्रतिज्ञासन्नासस्य लक्षणम् हेत्वन्तरस्य लक्षणम् अर्थान्तरस्य लक्षणम् निरर्थकस्य लक्षणम् अविज्ञातार्थस्य लक्षणम् अपार्थकस्य लक्षणम् अप्राप्तकालस्य लक्षणम् न्यूनस्य लक्षणम् लक्षणम् पुनर्वचनस्य लक्षणम् अननुभाषणस्य लक्षणम् अज्ञानस्य लक्षणम् अप्रतिभाया लक्षणम् विक्षेपस्य लक्षणम् मतानुज्ञाया लक्षणम् पर्यनुयोज्योपेक्षणस्य लक्षणम् निरनुयोज्यानुयोगस्य लक्षणम् अपसिद्धान्तस्य लक्षणम् उपसंहारः १८६ १८७ १८८ १८९ १९० १९० १९१ १९५ १९६ १९६ १९७ १९८. १९९ २०० २०२ Page #23 --------------------------------------------------------------------------  Page #24 -------------------------------------------------------------------------- ________________ ॥ श्रीः ॥ न्यायमञ्जरी [ नवममाह्निकम् ] अपवर्गपरीक्षा एवं शरीरादौ दुःखपर्यन्ते हेये प्रमेये निर्णीते यदर्थमेतदुपदेशो यत् परमुपादेयं प्रमेयम्, यदर्थः शास्त्रारम्भस्तमपवर्ग लक्षयितुमाह तदत्यन्तविमोक्षोऽपवर्गः । ____ तदिति प्रक्रान्तस्य दुःखस्यावमर्शः । न च मुख्यमेव दुःखं बाधनास्वभाव- 5 मवमृश्यते, किन्तु तत्साधनं तदनुषक्तञ्च सर्वमेव । तेन दुःखेन वियोगोऽपवर्गः । अस्ति प्रलयवेलायामात्मनो दुःखवियोगः, स तु अपवर्गो न भवति, सर्गसमये पुनरक्षीणकर्माशयानुरूपशरीरादिसम्बन्धे सति दुःखसम्भवात्, अतस्तद्व्यावृत्त्यर्यमत्यन्तग्रहणम् । आत्यन्तिकी दुःखव्यावृत्तिरपवर्गो न सावधिका । द्विविधदःखावमशिना सर्वनाम्ना सर्वेषामात्मगुणानां दुःखवदवमर्शात् । 10 अत्यन्तग्रहणेन च सर्वात्मना तद्वियोगाभिधानान् नवानामात्मगुणानां बुद्धिसुखदुःखेच्छाद्वेषप्रयत्नधर्माधर्मसंस्काराणां निर्मूलोच्छेदोऽपवर्ग इत्युक्तं भवति । यावदात्मगुणाः सर्वे नोच्छिन्ना वासनादयः । तावदात्यन्तिकी दुःखव्यावृत्ति वकल्पते ॥ धर्माधर्मनिमित्तो हि सम्भवः सुखदुःखयोः । मूलभूतौ च तावेव स्तम्भौ संसारसद्मनः ॥ तदुच्छेदे तु तत्कार्यशरीराद्यनुपप्लवात् । नात्मनः सुखदुःखे स्त इत्यसौ मुक्त उच्यते ॥ इच्छाद्वेषप्रयत्नादि भोगायतनबन्धनम् । उच्छिन्नभोगायतनो नात्मा तैरपि युज्यते । Page #25 -------------------------------------------------------------------------- ________________ न्यायमञ्ज· [ नवमम् प्राणस्य क्षुत्पिपासे द्वे लोभमोहौ च चेतसः । शीतातपौ शरीरस्य षडूमिरहितः शिवः ॥ तदेवं नवानामात्मगुणानां निर्मूलोच्छेदोऽपवर्ग इति यदुच्यते, तदेवेदमुक्तं भवति तदत्यन्तवियोगोऽपवर्ग इति । 5 अपवर्गे जीवात्मस्थितिः ननु तस्यामवस्थायां कीदृगात्मावशिष्यते । स्वरूपैकप्रतिष्ठानः परित्यक्तोऽखिलैर्गुणैः ॥ . ऊर्मिषटकातिगं रूपं तदस्याहुर्मनीषिणः । संसारबन्धनाधीनदुःखक्लेशाद्यदूषितम् ॥ 10 वेदान्तवादिमतेऽपवर्गस्वरूपम् तत्र वेदान्तवादिन आहुः, नायमीदृशो मोक्षः प्रेक्षावतां प्रयत्नभूमिर्भवितुमर्हति, को हि नाम शिलाशकलकल्पमपगतसकलसुखसंवेदनसम्पदमात्मानमुपपादयितुं यतेत ? सोपाधिसावधिकपरिमितानन्दनिःष्यन्दात् स्वर्गादप्यधिक मनवधिकनिरतिशयनैसर्गिकानन्दसुन्दरमपरिम्लानतत्संवेदनसामर्थ्य चतुर्थं 15 पुरुषार्थमाचक्षते विचक्षणाः । यदि तु जडः पाषाणनिर्विशेष एव तस्यामवस्था यामात्मा भवेत्, तत् कृतमपवर्गेण, संसार एव वरमवस्थानम्, यत्र तावदन्तरान्तरापि दुःखकलुषितमपि स्वल्पमपि सुखमुपभुज्यते । चिन्त्यतां तावदिदं किमल्पसुखानुभवो भद्रकः, उत सर्वसुखोच्छेद एव । तस्मानित्यसुखम् आत्मनो ऊमिषट्कातिगमिति । अशनायापिपासाशोकमोहजरामृत्युरूप ऊर्मिषट्कः, 20 तमतिक्रमेण स्थितम् । ईश्वराव्याकृतप्राणविराट्भूतेन्द्रियाख्या ऊर्मयः । परस्य ब्रह्मणो ज्ञानक्रियायोगेन सिसृक्षोः स्थितिरीश्वराख्योमिः, तस्यैव सत्त्वरजस्तमोरूपतया यदवस्थानं तदव्याकृतत्वम् । तदेव प्राणरूपेण बोधनाद् बुद्धिः प्राणाख्योमिः । तस्यैवाहमित्यवमर्शोऽहङ्कारो 'विराट' शब्दवाच्यः। तस्यैव स्थूलरूपपृथिव्यात्मना स्थितिर्भूता ख्योमिः । इन्द्रियाणि बुद्धिकर्मविभागेनैकादशम्, तद्रूपेणावस्थानमिन्द्रियाख्योमिः । 25 सोपाधिसावधिकेति । अप्सरःप्रभृतिपदार्थदर्शनोपभोगाद्युपाधिजन्यः । कर्मक्षय पर्यन्तत्वाच्च सावधिः। Page #26 -------------------------------------------------------------------------- ________________ 10 आह्निकम् ] प्रमेयप्रकरणम् महत्त्ववदस्तीत्यागमप्रामाण्यादुपगम्यताम् । तच्च संसारदशायामविद्यावरणवशेन नानुभूयते, तत्त्वज्ञानाभ्यासभावनाभिभूतनिरन्तराविद्यावरणस्त्वात्मा तस्यामवस्थायां तदनुभवतीति । तन्मतखण्डनम् तदिदमनुपपन्नम्, आत्मनो नित्यसुखसत्तायां प्रमाणाभावात् । प्रत्यक्षं 5 तावदस्मदादोनामन्येषां वा केषाञ्चिदस्मिन्नर्थे न प्रभवतीति केयं कथा ? अनुमानमपि न सम्भवति, लिङ्गलेशानवलोकनादिति । __ननूक्तमेवानुमानम्, अपवर्गाय यः प्रेक्षावतां प्रयत्नः सुखसिद्धये हि बुद्धिमन्तो यतन्ते, नाश्मकल्पमात्मानं कर्तुमिति तदयमिष्टाधिगमार्थो मुमुक्षोः प्रयत्नः प्रेक्षापूर्वकारिप्रयत्नत्वात् कृष्यादिप्रयत्नवदिति । नानिष्टोपरमार्थत्वादनिष्टस्यापि शान्तये । सन्तः प्रयतमाना हि दृश्यन्ते व्याधिखेदिताः ।। अतिदुर्वहश्चायं संसारदुःखभार इति तदुपशमाय व्यवस्यन्तः सन्तो न निष्प्रयोजनप्रयत्ना भवन्तीत्यनैकान्तिको हेतुः । अथागमादवगम्यते विभुत्वेनेव नित्येन सुखेनाविनाकृत आत्मेति, तथा 15 च पठ्यते 'विज्ञानमानन्दं ब्रह्म' इति स्यादेतदेवं यद्येतदेव केवलमागमवचनमश्रोष्यत वचनान्तरमपि तु श्रूयते 'न ह वै सशरीरस्य सतः प्रियाप्रिययोरपहतिरस्ति, अशरीर वाव सन्तं प्रियाप्रिये न स्पृशतः' इति । श्रुतिवाक्यानां द्वैतवादानुसारिणी व्याख्या ननु भवत्पठितमागमवचनमन्यथापि व्याख्यातुं शक्यते । सशरीरस्येति 20 प्रक्रमात् सांसारिके सुखदुःखे अनुकूलेतरविषयोपलम्भसम्भवे तदानीमशरीरमात्मानं न स्पृशत इत्यर्थः । हन्त तर्हि त्वदधीतमपि वेदवचनम् 'आनन्दं ब्रह्म विभुत्वेनेव नित्येन सुखेनावियुत आत्मेति। अनेन श्रौतावानन्दब्रह्मशब्दौ व्याख्यातौ। विज्ञानम् । विज्ञानस्वभाव नित्यविज्ञानात्मकमित्यर्थः । Page #27 -------------------------------------------------------------------------- ________________ न्यायमञ्जल् [ नवमम् इति संसारदुःखपरिहारक्रमे प्रकरणादेव तदुःखापायविषयं व्याख्यास्यते, न खलु व्याख्यानस्य भगवतः काचिद् भूमिरस्ति, दृष्टाश्च दुःखोपशमे सुखशब्दप्रयोगाः । चिरज्वरशिरो.दिव्याधिदुःखेन खेदिताः । सुखिनो वयमद्येति तदपाये प्रयुञ्जते ।। नित्यसुखनिरासः यदि च आनन्दमिति वचनान्नित्यं सुखमात्मन इष्यते, तर्हि ब्रह्मेति वचनाद् व्यापकत्वमिव विज्ञानमिति वचनाज ज्ञानमपि नित्यमस्याभ्युपगन्तव्य मतश्च सुखवज् ज्ञानस्यापि नित्यत्वात् संसारेऽपि नित्यसुखोपलब्धिः स्यात्, 10 ततश्च धर्माधर्मफलाभ्यां सुखदुःखाभ्यामस्य नित्यस्य सुखस्य साहचर्यमनुभूयेत । अपि च, __सुखवज् ज्ञानवच्चास्य कामं देहेन्द्रियाद्यपि । नित्यं प्रकल्प्यतामित्थं मोक्षो रम्यतरो भवेत् ॥ अथ कार्य सुखज्ञानं हेतुरस्य चिन्तनीयो यत उत्पद्यत इति वाच्यम्, योगसमाधिज इति चेत्, तस्य कार्यत्वात् स्वकार्यसुखसंवेदनावसानत्वान्न शाश्वतिकत्वं स्यात् । अप्रक्षयश्च धर्मस्य निरनुमानकः, न हि योगसमाधिजो धर्मो न क्षीयत इत्यत्र किञ्चिदनुमानमस्ति, विपर्यये तु प्रसिद्धमेवानुमानं सर्वस्य कृतकस्यानित्यत्वदर्शनादिति । क्षीणे तु धर्मे तत्कार्यज्ञानाभावात् सदपि सुखमनुपलभ्यमानमसतो न विशिष्यते । स्वप्रकाशं तत्सुखमिति चेत्, संसारेऽपि तदुपलब्धिप्रसङ्गः । शरीरादिसम्बन्धः प्रतिबन्धहेतुरिति चेत्, न, शरीरादीनामुपभोगार्थत्वाद् भोगप्रतिबन्धं विदधतीति न साध्वी कल्पना । अविद्यावरणात् संसारे स्वप्रकाशसुखानुपलम्भ इति चेत्, न, प्रकाशस्य तुच्छेनावरीतुमशक्य त्वात्, नहि प्रकाशरूपं पारमार्थिकमात्मनः सुखं तद्विपरीततुच्छस्वभावेयम25 विरलगवलमलीमसं बलाहकव्यूहपिहितरविबिम्बं तदपि न रजनीसदृशं दिन मिति सहसा मोहमहिमा । Page #28 -------------------------------------------------------------------------- ________________ आह्निकम् | प्रमेयप्रकरणम् मेघा अपि रवेरन्ये स्वरूपेण च वास्तवाः । तत्त्वान्यत्त्वाद्यचिन्त्या तु नाविद्यावरणक्षमा ।। तस्माद् न नित्यानन्दत्वमात्मनः सुवचम् । मोक्षे नित्यसुखसम्भावना नास्ति अपि च मोक्षे नित्यसुखस्वभावे तद्रागेण प्रयतमानो मुमुक्षुर्न मोक्षमधि- 5 गच्छेत् । न हि रागिणां मोक्षोऽस्तीति मोक्षविदः । दुःखनिवृत्त्यात्मकेऽपि मोक्षे दुःखद्वेषात् प्रयतमानस्य समानो दोष इति चेत्, न, मुमुक्षोद्धेषाभावात् । रागद्वेषौ हि संसारकारणमिति च जानाति मुमुक्षुः, द्वेष्टि च दुःखमिति कथमिदं सङ्गच्छते ? सुखेऽप्यस्य रागो नास्त्येवेति चेत्, न, स्वर्गनिविशेषेऽपवर्गे स्वर्गवद्रागस्य सम्भाव्यमानत्वात् । दुःखेन तु निविण्णस्य मुमुक्षोर्वैराग्यं 10 जायते न दुःखविषयो द्वेषः, विरक्तस्य चास्य मोक्षं प्रति यत्नो भवति न दुःखं द्विषत इति समानो न्यायः ।। ___ यत्तूक्तम्--निरानन्दो मोक्षः प्रेक्षावतां प्रयत्नविषयो न भवतीति, तदपि न साम्प्रतम्, प्रयोजनानुसारेण प्रमाणव्यवस्थानुपपत्तेः । न हि प्रयोजनानुवर्ति प्रमाणं भवितुमर्हति । यदि निरानन्दो मोक्षः प्रेक्षावतां न रुचितः, कामं 15 मा भूत्, न त्वप्रमाणकमानन्दं तत्र कल्पयितुं शक्नुमः । न च सर्वात्मना साधूनामनभिमत एव तथाविधो मोक्षः । न च तदवाप्तये न प्रयतन्ते । ते ह्येवं विवेचयन्ति दुःखसंस्पर्शे शाश्वतिकसुखसम्भोगासम्भवाद् दुःखस्य चावश्यहातव्यत्वात्, विवेकहानस्य चाशक्यत्वाद् विषमधुनी इवैकत्र पात्रे पतिते उभे अपि सुखदुःखे त्यज्येतामिति । अतश्च संसारान्मोक्षः श्रेयान् यत्रायमियानतिदुःखप्रबन्धोऽ- 20 वलुप्यते, वरमियतो कादाचित्की सुखकणिका त्यक्ता न तस्याः कृते दुःखभार इयानूढ इति । तस्माद् न सुखोपभोगात्मको मोक्ष इति । सुखासत्त्वखण्डनम् अन्यस्त्वाह, तिष्ठतु तावन्मोक्षः संसारेऽपि न सुखं नाम किञ्चिदस्तीति सर्व एवायं दुःखाभावमात्रे सुखव्यवहारः । तथा हि 95 Page #29 -------------------------------------------------------------------------- ________________ न्यायमञ्जयां [ नवमम् तृषा शुष्यत्यास्ये पिबति सलिलं स्वादु सुरभि क्षुधातः सञ्छालीन् कवलयति सम्पाकवलितान् । प्रदीप्ते रागाग्नौ घननिबिडमाश्लिष्यति वधू प्रतीकारो व्याधेः सुखमिति विपर्यस्यति जनः ॥ इति । उच्यते, तदिदमतीव कृतकवैराग्यप्रकटनकौरुकुचीकूर्चकौशलम्, आनन्दस्य प्रतिप्राणिसंवेद्यस्य निह्नोतुमशक्यत्वात् । अनिवृत्तेऽपि दुःखे क्वचित् सुखसंवेदनान्न दुःखाभावः सुखम्, निरभिलाषस्याप्यतर्कितोपनतसुखसाधनविषयसम्पर्के सति सुखसंवेदनदर्शनात्, अभिलाषात्मकदुःखाभावः सुखमित्यपि न मनोज्ञम्, यस्तु दुःखाभावे क्वचित् सुखमित्यपि व्यपदेशः प्रशान्तरोगाणामिव 10 पूर्वदर्शितः, स भाक्त इति न तावता स्वसंवेदनसाक्षिकसुखापह्नवः कर्तुमुचितः । मोक्षे तु नित्यसुखमसम्भवत् प्रमाणं नाभ्युपगम्यते । मोक्षे आत्मनः स्वरूपेऽवस्थितिविचारः अपि च मोक्षे सुखमस्ति न वेति विचार एष न प्रामाणिकजनोचितः । स्वरूपेण व्यवस्थानमात्मनो मोक्ष इति मोक्षविदः । तत्रात्मस्वरूपमेव कीदृ15 गिति चिन्त्यं न पृथङ् मोक्षस्वरूपम् । आत्मनश्च सुखदुःखबुद्ध्यादय आगन्तुका गुणा न महत्त्ववत् सांसिद्धिका इति निर्णीतमेतदात्मलक्षणे, सुखादिकार्येण चात्मनोऽनुमानादिति । अत एव कपिलकथितचितिशक्तिस्वभावत्वमपि न युक्तमात्मनः । सचेतनश्चिता योगात् तदभावादचेतनः । चितिर्नामार्थविज्ञानं कादाचित्कन्तु तस्य तत् ॥ प्रतीकारो व्याधेरिति । व्याधेः ज्वरादिजनितस्य दुःखस्य निवर्तकं शाल्यादि । सुखं सुखजनकमिति विपर्यस्यति, दुःखनिवृत्तिजनकं हि तत् । कौरुकुचीकूर्चकौशलमिति । कौरुकुचो दम्भः, लोकवञ्चनार्थकं दोघश्मश्रधारणं कूर्चशब्देन सूचितम् । अनिवृत्तेऽपि दुःख इति । यथासीद् ह्रदावनिनिमग्नकायस्य यगपभयानुभवः । अभिलाषात्मकदुःखाभाव इति । यद्विषयोऽभिलाषो जायते, तस्याप्राप्त्या यावदभिलाषो न निवर्तते, तावद् दुःखित इव पुरुषो भवति । 29 Page #30 -------------------------------------------------------------------------- ________________ आह्निकम् ] प्रमेयप्रकरणम् नार्थसंवेदनादन्यच्चैतन्यं नाम विद्यते । तच्च सामग्रयधीनत्वात् कथं मोक्षे भविष्यति ॥ जाग्रतः स्वप्नवृत्तेर्वा सुषुप्तस्यापि वात्मनः । ज्ञानमुत्पद्यतेऽन्या तु चतुर्थी नास्ति तद्दशा ।। जाग्रदशायां स्वप्ने च बुद्धेः प्रत्यात्मवेद्यता । सुखं सुप्तोऽहमद्येति पश्चात् प्रत्यवमर्शनात् ।। तदा त्वचेत्यमानापि सुषुप्ते धीः प्रकल्प्यते । तुर्यावस्था तु संवित्तिशून्यस्य स्थितिरात्मनः ।। 15 ननु जाग्रत्स्वप्नयोर्भेदग्रहणात्मकाविद्यावशाद् आत्मस्वरूपस्य विज्ञानादेर्मा भूत् प्रकाशः; सुषुप्तावस्थायां वा अभेदाग्रहरूपा अविद्या समर्थ्यमाना, मास्तु तत्तत्त्वावगमः; 10 चतुर्थी तुर्यावस्था यस्याम् उभयरूपाविद्याविलयः, तत्र यथावस्थितात्मतत्त्वावगतिर्भविष्यतीत्याशङ्क्याह, जाग्रतः स्वप्नवृत्तेर्वा इति । ननु यत्र सुप्तो न कञ्चन कामं कामयते, न कञ्चन स्वप्नं पश्यति तत्सुषुप्तम्, तत्र कथं ज्ञानमुत्पद्यत इत्याह, सुषुप्ते धोः प्रकल्प्यते । कथं प्रकल्प्यत इति चेत् तदाह, पश्चात् प्रत्यवमर्शनादिति । पश्चाद्भाविनः प्रत्यवमर्शात्, स्मरणादित्यर्थः । ननु कथं चतुर्थी दशा नास्ति ? यावता तुर्यावस्थायाम् आत्मस्वरूपप्रतिपादिकां श्रुतिं पठन्ति “नान्तःप्रज्ञम्, न बहिःप्रज्ञम्, नोभयतः प्रज्ञम्, न प्रज्ञानघनम्, न प्रज्ञम्, नाप्रज्ञम्, अदृष्टम्, अव्यवहार्यम्, अग्राह्यम्, अलक्षणम्, प्रपञ्चोपशमम्, शिवम्, अद्वैतम्, चतुर्थी मन्यन्ते स आत्मा, स विज्ञेयः ।" इति । तदाह, तुर्यावस्था त्विति । संवित्तिशून्यस्यात्मनो या स्थितिः सा तुर्यावस्था, न युष्मत्परिकल्पितेत्यर्थः । आगमस्त्वन्यपर इति । अन्ये त्ववस्थाचतुष्टयमेवं वर्णयन्ति, इन्द्रियमनोऽर्थसन्निकर्षेण व्यवहारो 20 जाग्रत् । इन्द्रियदौर्बल्येन ग्राह्यार्थं प्रति मनसः स्मृतिमात्रशेषा बहिरप्रसृतेन्द्रियत्वेन च स्वप्नावस्था । ज्ञातुर्जेयग्रहणासामर्थ्य मौढयेनावस्थानं सुषुप्तम् । अविलुप्त वेदनावृत्तित्वात् तिसृणामवस्थानां वेदनं तुर्यमिति । आगमं च पठन्ति, योऽयमर्थग्रहो द्रष्टुरक्षद्वारश्चिदात्मनः । शब्दादिविषयाकारस्तज्जाग्रदिति कथ्यते ॥ १। तस्यैवार्पितसंस्कारवृत्तेनिसदर्पणे । स्मृतिर्भवति या भूयस्तामाहुः स्वप्नरूपकम् ॥२। Page #31 -------------------------------------------------------------------------- ________________ न्यायमञ्जा [ नवमम् तुर्यावस्थातिगं रूपं यदाहुः केचिदात्मनः । प्रमाणागोचरत्वेन कल्पनामात्रमेव तत् ॥ संवित्प्रसवसामर्थ्य सामग्रीसन्निधानतः । यदि नामात्मनोऽस्त्यस्य तावता न चिदात्मता ।। यदि तु दर्शनशक्तियोग्यतामात्रमेव पुंसश्चैतन्यमुच्यते तहि, तथाविधस्य . तस्य कैवल्यस्यास्माकीनमोक्षसदृक्षत्वमेव योग्यतामात्रसम्भवेऽपि दृश्येन्द्रियसंयोगादेः सामग्र्या वैकल्यावस्थायामात्मनो द्रष्टुत्वासम्भवाद् दर्शनशून्यस्य चान्यस्य चैतन्यस्य निरस्तत्वादिति । निर्वाणादिपदाख्येयमपवर्गन्तु सौगताः । सन्तत्युच्छेदमिच्छन्ति स्वच्छां वा ज्ञानसन्ततिम् ॥ एतद् द्वितयमप्युक्तं पूर्वमेव, तद् ध्वस्तञ्च, ज्ञानसन्ततिनित्यश्चात्मा समर्थितः । सन्तत्युच्छेदपक्षस्तु नैयायिकमतादपि । शोच्यो यत्राश्मकल्पोऽपि न कश्चिदवशिष्यते ॥ यत्रार्थस्मरणे नष्ट ह्यद्रष्ट्रदृग्व्यवस्थितिः । अभावभावे संज्ञेयः सुषुप्त इति योगिभिः : ॥ ३ । अलुप्तवेदानावृत्तेरवस्थात्रयभाविनः । रूपस्य वेदिकामाहुस्तुर्यावस्थां मनीषिणः ॥ ४ । अवस्थाचतुष्टयोत्तीर्णन्तु यदात्मनश्चिद्रूपतया स्वभावेनावस्थानं सा तुर्यातीता स्थिति20 रिति । आह च त्रिप्रकारं यदा वेद्यं न वेत्ति स्वव्यवस्थितः । वेदकत्वं तदानश्यत् तुर्यातोतस्थितिस्तु सा ॥ इति । तं तुर्यावस्थातिगं रूपमित्यादिना निराकरोति । स्वच्छां वा ज्ञानसन्ततिमिति । समुच्छिन्नसकलवासनात्वाद् विषयाकारोपप्लव25 रहिताम् । Page #32 -------------------------------------------------------------------------- ________________ आह्निकम् ] प्रमेयप्रकरणम् अर्हत्पक्षेऽपि यद्रूपमन्यसापेक्षमात्मनः । न केवलस्य तद्रूपमित्यस्मन्मततुल्यता ।। विकारित्वन्तु जीवानामत्यन्तमसमञ्जसम् । शब्दपुद्गलवच्चैतत् प्रत्याख्येयमसम्भवात् ।। न केवलस्य तद्रूपमिति । तज्ज्ञानादिलक्षणं रूपम्, कैवल्यावस्थायामपि तस्य रूपस्याभ्युप- 5 गमे ऐकान्तिकत्वात् तस्य रूपस्यानैकान्तिकरूपत्वहानिप्रसङ्गात् । विकारित्वं तु जीवानामित्यादिना जैनमतं निराकरोति । इदं तेषां मतं भवति बोद्धा पुरुषः, स च कायमात्रः सङ्कोच विकासधर्मा मणिप्रभावादिति । तदनेन निराकरोति एतदभ्युपगमे हि पुरुषस्यानित्यत्वं प्राप्नोति, कायपरिमाणत्वेनावयवित्वापत्तेः । निरवयवे एवंरूपपरिमाणासम्भवाद् अमूर्तस्य च व्योमादेविभुत्वदर्शनात्, परिमाणवतः क्रियावतश्चावश्यमनित्यत्वात्, 10 सत्यपि बोद्धत्वे तस्य सर्वार्थग्रहणायोगादित्यादिदूषणाघ्रातत्वादसम्भवित्वमस्य दर्शनस्य । यथा शब्दपुद्गलाः सूक्ष्माः स्थूलशब्दात्मना विक्रियन्ते विपरिणमन्ते तथा जीवपुद्गलाः सूक्ष्मा जीवात्मना विक्रियन्ते विपरिणमन्त इति यद् मतं तदेव तु ग्रन्थकृता दूष्यत्वेनास्मिन् श्लोके विवक्षितमिति लक्ष्यते । दृष्टान्त-दार्टान्तिकयोयेवं स्फुटतरोऽर्थोऽवगम्यत इति । यथा वा अकलङ्कादयः स्थितास्तथाप्यसम्भवित्वमेव । ते ह्याहुः 15 "ज्ञानसन्तानपक्षस्तावदनुपपन्नः, सर्वबुद्धिष्वेलस्य चेतनस्यानुवर्तमानस्योपलम्भात् । तत्र किं तस्य ज्ञातृत्वं ज्ञानसमवायाद् उत स्वतः ? तत्र न तावद् ज्ञानसमवायात् । समवायस्यैकत्वाद् व्यापकत्वाच्च यावत् तस्यासौ समवायो व्यतिरिक्तेन ज्ञानेन ज्ञातृत्वमापादयति तावच्चेतनस्य घटादेरपि किमिति नापादयति। अथ समवायस्य स्वतः शक्तिविशेषः तादृगस्ति येनात्मना एव ज्ञातृत्वमापादयति नान्येषामिति, तात्मन एव तादृशः शक्ति- 20 विशेषो ज्ञातृत्वाख्यः कल्प्यताम्, किं समवायस्य तत्कल्पितेन । एवं तावद् ज्ञातृतास्वभाव आत्मा तस्य ये पर्यायभाविनो मिथ्याज्ञातृत्वादयः स्वभावविशेषास्ते किं तद्धर्मसम्बन्धाद् आहोस्वित् तेन रूपेण विकारित्वात् ? न तादद् धर्मसम्बन्धाद् धर्मे ह्यस्योपकारः कार्यः, तेन च धर्माणाम्, उपकारप्रभावितत्वात् सम्बन्धस्य । न चाप्रवर्तमान उपकार्य उपकारको वा भवति । प्रवर्तते चेत् पूर्वमप्रवृत्तस्य प्रवर्तनाद् विकारित्वम् । एवमस्य स्वतश्चित्स्व- 25 भावस्य जीवस्य कर्मसम्बन्धवशाद् मिथ्यादर्शनादेविकारस्योदयो दृष्टः । वस्त्वन्तरसम्बन्धवशात् त्वस्य विकारयोगो यथा मदिराविषादिसम्बन्धाद् मूछितत्व-मृतत्वादिविकार न्या० म०२ Page #33 -------------------------------------------------------------------------- ________________ न्यायमञ्जऱ्यां [ नवमम् तस्मान्न वेदान्तविदो विदन्ति मोक्षं न सांख्या न च सौगताद्याः । इत्यक्षपादाभिहितोऽपवर्गः श्रेयांस्तदत्यन्तविमोक्ष एव ।। प्रादुर्भावः । तदेवं वस्त्वन्तरं कर्मैवास्य नानाविधविकारहेतुत्वाज्जीवस्य संसारकारणम्, तत्परिक्षयात् मोक्षः" इति । यथाह अकलङ्कदेवः, जीवस्य संविदो भ्रान्तेनिमित्तं मदिरादिवत् । तत्कर्मागन्तुकं तस्य प्रबन्धोऽनादिरिष्यते ।। इति । अस्यार्थः। सम्यग् वेत्तीति संवित् । तस्य संविदः स्वतो ज्ञानस्वभावस्य जीवस्य भ्रान्तेमिथ्याज्ञानस्य कर्म निमित्तं नेश्वरादिकं मदिरादिवदिति व्याख्यातम् । यदि कर्म तन्निमित्तं तहि सर्वदा कर्मसद्भावाद् मोक्षाभाव इत्याह तदागन्तुकमिति । आगन्तुकत्वेनानित्यत्वेन तत्क्षयात् कदाचिद् मोक्षसम्भव इत्यर्थः। यद्यागन्तुकं तत् कदाचिन्न भवेदपि । तदा संसारावस्थायामपि मध्ये कर्मवियोगादात्मनो मुक्ताः स्युस्तदर्थमाह, तस्य प्रबन्धोऽनादिरिष्यते । अविच्छेदेन कर्माण्यनादिप्रवाहेण स्थितानीत्यर्थः । तथा आत्मलाभं विदुर्मोक्षं जीवस्यान्तर्मलक्षयात् । नाभावो नाप्यचैतन्यं [न चैतन्यम्] अनर्थकम् ॥ इति । आत्मलाभं जोवस्य विकारापगमे सति मोक्षमाहुः । कुतः ? अन्तर्मलक्षयाद्धेतोः । स त्वात्मलाभलक्षणो मोक्षो नाभावः सन्तत्युच्छेदलक्षणो यथाहुर्बोद्धाः। नाप्यचैतन्यं बुद्धिशून्यस्यावस्थानं यथाहुर्वैशेषिकादयः । नाप्यनर्थकं दृश्यार्थशून्यचिन्मात्रं यथाहुः । साङ्ख्याः । किन्तु अनन्तज्ञानादिगुणयुक्तस्यावस्थानमित्यर्थः । तथा अपरमाहुः, शब्दः पुद्गलगपर्यायः स्कन्धश्छायातपादिवत्। बुद्धिकार्यविशेषात्माभिलापः स्वार्थगोचरे ॥ इति । पुद्गलानां परमाणूनां पर्यायः क्रमभावो विकार परिणामविशेषः शब्दः। स च स्कन्ध, अनन्तानन्तपरमाणुवत्त्वसंसिद्धेः । न तु दृष्टः क्वचित् स्कन्धरूपपर्यायः परमाणूनाम् । तदाह, छायातपादिवदिति । यथा छायारूप आतपादिरूपश्च पुद्गलपर्यायः स्कन्धः तद्वच्छब्द इत्यर्थः । बुद्धिरेव श्रावणं ज्ञानमेव कार्यविशेषात्मा कार्यविशेषरूपं यस्य स 25. बुद्धिकार्यविशेषात्मा। एवमपि समुद्रघोषादिरपि वाचकः प्राप्त इत्याह, स्वार्थगोचर इति । यो बुद्धिकार्यविशेषात्मा स्वार्थविषये बुद्धया लक्ष्यमाणः स्वार्थे यो व्याप्रियते स बुद्धिकार्यविशेषात्मा अभिलापः । अभिलाप्यतेऽनेनेत्यभिलापः वाचको न सर्व इत्यर्थः । तथापरमाह, Page #34 -------------------------------------------------------------------------- ________________ १ आह्निकम् ] प्रमेयप्रकरणम् अपवर्गोत्पत्तौ क्रमः ___ आह भवत्वयमीदृगपवर्गः, स तु कथमधिगम्यते इत्युच्यताम् । उक्तमेव भगवता सूत्रकारेण, दुःखजन्मप्रवृत्तिदोषमिथ्याज्ञानानामुत्तरोत्तरापाये तदनन्तराभावादिति । दुःखोच्छेदस्तावदपवर्ग इति कथितम्, कार्यत्वाच्च दुःखस्य कारणच्छे- 5 दात्तदुच्छेदः, कारणं चास्य जन्म, जन्मनि हि सति दुःखं भवति, जायते इति जन्म देहेन्द्रियादिसम्बन्ध आत्मनः, तदपि जन्मकारणोच्छेदादेवोच्छेद्यम्, अतस्तत्कारणं प्रवृत्तिरुच्छेद्या, तस्या अपि उच्छेदो हेतुच्छेदादिति तद्धतवो दोषा उच्छेद्याः । तेषान्तु निमित्तं मिथ्याज्ञानं तस्मिन्नुच्छिन्ने दोषा उच्छिन्ना संसर्गात् परमाणवः परिणताः शब्दाः श्रुतेर्गोचराः। तभेदः प्रतिलब्धवर्णपदवाक्यात्माभिलापः स्वतः ।। सिद्धार्थो यमुपेत्य वक्ति किमयं प्राहेत्यसङ्केतितः । स्वार्थेऽक्षादिव भेदकाङ्क्षणमनाः सामान्यवेदी जनः ।। परमाणवः परस्परसंसर्गात् परिणताः स्कन्धतामापन्नाः शब्दाः श्रुतेः श्रवणस्य श्रवणस्थानस्य वा गोचरा विषयभूताः । एवं सर्वे काकवाशितादयोऽपि वाचकाः प्राप्ताः, 15 तदर्थमाह, तद्भेदस्तद्विशेषोऽभिलापो वाचको न सर्व इत्यर्थः। कोऽसौ तद्भेदः ? इत्याह प्रतिलब्धवर्णपदवाक्यात्मेति । अन्यश्च कोदृक् ? स्वतः सङ्केतनिरपेक्षः सिद्धोऽर्थो यस्य स स्वतः सिद्धार्थसम्बद्ध इत्यर्थः। कथं स्वतः सिद्धार्थोऽभिलापः ? इत्याह यमुपेत्येति । यमुपेत्य प्रतिपद्य श्रुत्या। किं वस्तु अयं शब्दः प्राहेति वक्ति जनः । किंभूतः ? असङ्केतितः सङ्केतरहितः । अतः कारणादसावभिलापः स्वतः सिद्धार्थः । किंभूतः पुनरेवं 20 वक्तीत्याह स्वार्थे सामान्यवेदी । स्वार्थे सामान्यविशेषात्मके सामान्यमानं प्रतिपद्य विशेषाकाङ्क्षणमनाः, विशेषकाङ्क्षणं विशेषार्थि मनो यस्य । दृष्टान्तमाह अक्षादिव । यथाक्षात् सामान्यविशेषात्मके पानकादी द्रव्ये ग्राह्ये सामान्यमानं गृहीत्वा विशेषाकाङ्क्षी भवति, किमिदमास्वाद्यत इति । तद्वदिति । प्रसङ्गात् श्लोका अपि व्याख्याताः । तदेतदुभयमपि अनुपपन्नम्, प्रमाणाभावादिति दृष्टान्तदान्तिकत्वेनोपन्यस्य निराकृतम्, शब्दपुद्गलपक्षस्य 25 च पूर्वं निराकृतत्वाद् दृष्टान्तत्वेनोपादानम् । Page #35 -------------------------------------------------------------------------- ________________ न्यायमञ्ज· [ नवमम् भवन्तीति मिथ्याज्ञानमुच्छेत्तव्यम्, तदुच्छित्तये च तत्त्वज्ञानमुपायः, प्रसिद्धो ह्ययमर्थः समर्थितश्च पूर्वं विस्तरतः 'तत्त्वज्ञानं मिथ्याज्ञानस्य बाधकम्' इति, तस्मान्मिथ्याज्ञानदोषप्रवृत्तिजन्मदुःखनिवृत्तिक्रमेणापवर्ग इति । यद्यपि च मिथ्याज्ञानमपि जन्मकार्यमशरीरस्यात्मनो मिथ्याज्ञानानुत्पत्तेः, 5 इतरेतरकार्यकारणभावेन बीजाङकूरवदनादिप्रबन्धप्रवृत्तेन प्रवर्तमाना मिथ्याज्ञानादयो भावाः संसार इत्युच्यते, तथापि तत्कारणोच्छेदचिन्तायां कुतः प्रभृतिच्छेद उपक्रम्यतामिति विचार्यमाणे विशेषनियमाभावाद्यतः कूतश्चिदिति प्राप्ते मिथ्याज्ञानस्य प्रतिकूलमुच्छेदकारणं तत्त्वज्ञानमुपलब्ध मिति विशेषे प्रमाणभावात् तदुच्छेद एवोपक्रम्यते । अत एव मिथ्याज्ञानमूलः 10 संसार उच्यते, तस्मिन्नुच्छिन्ने तदुच्छेदसम्भवान्न ततः प्रभृति संसार प्रवृत्तिरिति निपुणमतिभिरपि निर्धारयितुं शक्यमनादित्वात् तस्येति, तदेवं तत्त्वज्ञानान्मिथ्याज्ञानापाये तत्कार्यदोषापायो दोषापाये प्रवृत्त्यपायः प्रवृत्त्यपाये जन्मापायः जन्मापाये दुःखापायः स एवापवर्ग इति । तदिदमुक्तम् 'उत्तरोत्तरापाये तदनन्तराभावादिति' । 15 मोक्षस्य कथामात्रसारता तदुपायानाञ्चानुष्ठानायोग्यत्वम् आह, विदितोऽयं सूत्रार्थः, किन्त्वघटमानमनोरथविडम्बनामात्रमिदम्, . अलीकश्रद्दधानताप्रकटनं वा, दुरधिगमस्तु सङ्कटो मोक्षमार्गः । साध्यस्त्रिवर्ग एवैष धर्मकामार्थलक्षणः । चतुर्थः पुरुषार्थस्तु कथास्वेव विराजते । यदा प्रियवियोगादि भवत्युद्वेगकारणम् । तदा मोक्षकथाः कामं क्रियन्तां शोकशान्तये ।। न तूद्यमसमये तदधिगमसमर्थामुपलभामहे सरणिम्, ऋणक्लेशप्रवृत्त्यनुबन्धस्य दुस्तरत्वात्, ऋणानुबन्धस्तावत् 'जायमानो ह वै ब्राह्मणस्त्रिभिऋणै ऋणवान् जायते, ब्रह्मचर्येण ऋषिभ्यो यज्ञेन देवेभ्यः प्रजया पितृभ्यः' इति । इदं 25 हि वेदे पठ्यते, तत्र प्रथममृषीणामनृणः स्यामिति ब्रह्मचर्यमाचरति, ततः पितृणामनृणः स्यामिति कृतदारसङ्ग्रहः प्रजोत्पादनाय व्यवहरति, तदनु Page #36 -------------------------------------------------------------------------- ________________ आह्निकम् ] प्रमेयप्रकरणम् गृहस्थ एव दर्शपूर्णमासादिषु सहस्रसंवत्सरपर्यन्तेषु कर्मस्वधिकृतः क्रतूननुतिष्ठतीति देवानामनृणः स्यामिति, कोऽस्य मोक्षव्यवसायावसरः ? ननु च 'ऋणानि त्रीण्यपाकृत्य मनो मोक्षे निवेशयेत्' इति मन्वादिस्मरणादस्त्येव तदवसरः ? न, श्रुतिवाक्यविरोधात् । एवं हि श्रूयते 'जरामर्यं वा एतत्सत्रं यदग्निहोत्रं दर्शपौर्णमासौ च, जरया ह वा एष एतस्मान्मुच्यते । मृत्युना वेति' न च कर्मप्रयोगाशक्त्या कर्मभ्यो विरन्तुं लभ्यते, स्वयमशक्तस्य बाह्यशक्त्युपदेशात्, ‘अन्तेवासी जुहुयाद् ब्रह्मणा हि स परिक्रीतः क्षीरहोता जहयाद् घृतेन हि स परिक्रीतः' अशक्तस्य च मोक्षोपायानुष्ठानेऽप्यस्य कयं शक्तिः । क्लेशानुबन्धादपि अपवर्गाभावः । ये हि रागादयो दोषा आत्मनश्चिरसम्भृताः । कस्तान् वञ्चयितुं शक्तः पुनरावृत्तिधर्मकान् । कामं चिरं विजित्यापि क्रोधं वा लोभमेव वा । पुनर्गच्छन् वशं तेषां लोकः प्रायेण दृश्यते ।। तथा हि, चिरमपि तपसि नियमितमतिरवजितविषमशरविकृतिरपि तनुपवनापनीतवसनकामिनीस्तनजघनदर्शनादेव वशं विश्वामित्रः कुसुमधन्वनो 15 गत इति श्रूयते किल ह्याख्यायिकया। अद्यत्वेऽप्येवं शतशो दृश्यन्त इति दुरुच्छेद्या दोषाः । 'वीतरागजन्मादर्शनात्, इति च विचारितमात्मपरीक्षायामवियुक्त एव दोषैर्जन्तुर्जायत इति, दोषविवृद्धिहेतवश्च रूपादयो विषयास्ते कथमिव स्वकर्मण्युदासते ? ताम्बूलं कुसुमसुगन्धयः समीराः सौधेषु प्रतिफलिताः शशाङ्कभासः । 20 वाचश्च प्रणयनवामृतद्रवाा दूतीनां दधति न कस्य रागवृद्धिम् ॥ अपि च, मुग्धस्मितसुधाधौतमधुरालापशालिना । मुखेन पक्ष्मलाक्षीणां कस्य नाक्षिप्यते मनः ।। ___जरामर्यम्, जरामरणपर्यन्तम् । ब्रह्मणा हि स परिक्रोत इति । ब्रह्मणा वेदलक्षणेन 25 मूल्येन आपणे स्वीकृतः । क्षीरहोता अध्वर्युः । Page #37 -------------------------------------------------------------------------- ________________ न्यायमञ्जयां [ नवमम् इत्येवं निदानानुपशमादपि स्थित एव क्लेशानुबन्धः । प्रवृत्त्यनुबन्धः खल्वपि, रागादिप्रेर्यमाणो हि कर्माण्यारभते नरः । दीर्घदीर्घाः प्रतायन्ते यैर्धर्माधर्मवासनाः ।। स प्रवृत्त्यनुबन्धश्च हेतुरन्यस्य जन्मनः । एकमेवेदृशं कर्म कर्तुमापतति क्वचित् ॥ जन्मायुतशतेनापि यत्फलं भुज्यते न वा ॥ क्लेशकर्मानुबन्धोत्थजन्मदुःखादिशृङ्खला । पुनरावर्तमानैषा केनोपायेन भज्यताम् ।। विना फलोपभोगेन न हि नाशोऽस्ति कर्मणाम् । तेषां ज्ञानाग्निना दाह इति श्रद्धाविजृम्भितम् ॥ कार्यकारणभावो हि शास्त्रादेवावधारितः । कर्मणाञ्च फलानाञ्च स कथं वा निवर्तताम् ।। न चास्य ज्ञानसापेक्षं कर्मेष्टं बन्धकारणम् । येनात्मज्ञानयुक्तानां तदुदासीत तं प्रति ।। अज्ञाननरपेक्ष्येण कर्मणां स्वभाव एवैष यत् फलाविनाभावित्वमिति । . तस्मादित्थमृणक्लेशप्रवृत्त्यभ्यनुबन्धतः । न मोक्षसिद्धिरस्तीति तदर्थो विफल: श्रमः ॥ अशक्येऽर्थे वृथायासं परित्यज्य मनस्विभिः । मोक्षचर्चाः परित्यज्य स्वे गृहे सुखमास्यताम् ॥ मोक्षोपायानामनुष्ठानयोग्यत्वम् . अत्राभिधीयते, यत् तावदुक्तमृणानुबन्धादिति, तदयुक्तम्, विधिपक्षश्रवणादौपचारिकमृणशब्दं जायमानशब्दं च प्रयुज्य कर्मस्तुतिरियं क्रियते 'जायमानो निदानानुपशमादिति । क्लेशानां रागादोनां निदानानि कारणानि । विधिपक्षश्रवणादिति। तद्विषये हि विधौ प्राधान्याद् औपचारिकत्वासम्भवः । घोषः प्रतिवसतीति यथा न प्रतिवसनं प्रधानम् अत उपचर्यते । 25 Page #38 -------------------------------------------------------------------------- ________________ 10 आह्निकम् ] प्रमेयप्रकरणम् ह वै ब्राह्मण इति' । न तद्व्यतिरिक्तपुरुषार्थविषयप्रयत्नप्रतिषेधो विधीयते । तथा हि ऋणशब्दोऽयं विषयान्तरे मुख्यार्थः प्रसिद्धो यत्रोत्तमर्णः सलाभममतः प्रतिग्रहीष्यामीति धनमधमय प्रयच्छति, अधमर्णोऽपि सलाभमस्मै प्रदास्यामीति मत्वा गृह्णाति, सोऽयमृणशब्दस्य मुख्यो विषय इह नास्त्येव, जायमानोऽपि मुख्य उत्पद्यमानोऽपि मातुः कुक्षिकुहरान्निस्सरन्नभिधीयते, न चासौ बालकः 5 कर्मभिरभिसम्बध्यते, तस्माद् ब्रह्मचर्यमपत्योत्पादनमध्वरप्रयोग इति त्रयमिदमवश्यकर्तव्यमिति कर्मस्तुतिरियम् औपचारिकपदप्रयोगाद् गम्यते, न चैतावता मोक्षव्यवसायावसरविरह इति परिशङ्कनीयम्, आश्रमान्तरस्य तदौपयिकस्य दर्शनात् । चतुर्थाश्रमसमर्थनम् ____ननु मरणावधिदर्शपूर्णमासकर्मोपदेशात् कथमाश्रमान्तरग्रहणम् ? न जरामर्यवादस्याप्यपरित्यागप्रतिपादनाय कर्मप्रशंसार्थत्वात्, 'ये चत्वारः पथयो देवयानाः' इत्यादयो हि चतुर्थाश्रमशंसिनो भूयांसः सन्ति मन्त्रार्थवादाः, मन्वादिस्मृतिवचनानि चतुर्थाश्रमोपदेशीनि चतुर्थाश्रमोचितश्रौताचारादीतिकर्तव्यतावितानविधानपराणि च प्रबन्धेनैव दृश्यन्ते । एवं गृहाश्रमे स्थित्वा विधिवत् स्नातको द्विजः । वने वसेत्तु नियतो भैक्षभुग विजितेन्द्रियः ।। .. इत्युपक्रम्य चतुर्थाश्रमोचितमोक्षोपायानुष्ठानोपदेशाय षष्ठोऽध्यायः समस्त एव मनुनानुक्रान्तः, जाबालश्रुतौ च विधायकेनैव ब्राह्मणवाक्येन प्रतिपदमाश्रमचतुष्टयमुपदिष्टम्, 'ब्रह्मचारी भूत्वा गृही भवेद् गृही भूत्वा 20 वनी भवेद्वनी भूत्वा प्रव्रजेत्' इति, अग्निसमारोपणविधानोपदेशश्च प्रत्यक्षश्रुतः कथमपह्नयेत ‘आत्मन्यग्नीन् समारोप्य ब्राह्मणः प्रव्रजेद् गृहात्'इति, अपि च उपनिषदामध्ययनमसति मोक्षोपयोगसमर्थे चतुर्थाश्रमे निरर्थकमेव प्राप्नोति, ये चत्वारः पथय इति । आदिपदेन 'ये चैते अरण्ये श्रद्धा-तप इत्युपासते' इत्येवमादीनां परिग्रहः। पन्थानः देवयाना देवत्वप्राप्तिहेतवः । अग्निसमारोपणविधिश्चेति समारोपणं विलोड्य भस्मनः पानम् । 25 Page #39 -------------------------------------------------------------------------- ________________ न्यायमञ्जयां [ नवमम् क्रियाकाण्डानुष्ठाननिष्ठत्वे हि वेदस्य ज्ञानकाण्डोपदेशः किम्प्रयोजनः स्यात् । तदेवं वर्णवदाश्रमाणामपि चतुर्णां प्रत्यक्षोपदेशसिद्धत्वाच्चतुर्थाश्रमिणाञ्च मोक्षाधिगमोपायतत्त्वज्ञानभावनाभ्यासावसरसम्भवात् सोऽयं जरामर्यवादः प्रशंसामात्रपर एवावतिष्ठते, 'जरया ह वा एष एतस्मान्मुच्यते मृत्युना वा' इति च वचनाजरसा कर्मत्यागानुज्ञानात् स एव चतुर्थाश्रमावसर इति गम्यते । तदुक्तम्, गृहस्थस्तु यदा पश्येद् बली पलितमात्मनः । अपत्यस्यैव चापत्यं तदारण्यं समाश्रयेत् ॥ इतरथा हि मृत्युनैव च तस्मान्मुच्यते इत्यवक्ष्यत न त्वेवमब्रवीत्, 10 तस्माद्वार्धकदशोचितं चतुर्थमाश्रममनुमन्यते । गृहस्थोऽपि मोक्षाधिकारी तिष्ठतु वा वार्धकदशा यतोऽपि परिपक्वकषायस्याश्रमचतुष्टयक्रममनपेक्ष्यैव मोक्षाधिकार आख्यातः । यथोक्तं 'ब्रह्मचर्यादेव प्रव्रजेत्' इति । अत एव द्विविधो ब्रह्मचारी भवत्युपकुर्वाणो नैष्ठिकश्च, तत्रोपकुर्वाणको यो ब्रह्मचर्यमनुभूय 15 गृहस्थाश्रममनुभवति स चापरिपक्वकषायोऽनुपशान्तगार्हस्थ्यरागस्तमेव प्रतीदमुच्यते । अनधीत्य द्विजो वेदाननुत्पाद्य च सन्ततिम् । अनिष्ट्वा चैव यज्ञैश्च मोक्षमिच्छन् व्रजत्यधः ।। इति । यस्तु परिपक्वकषायः स नैष्ठिक एव ब्रह्मचारी भवति न गृहस्थाश्रम 20 प्रतिपद्यते । गृहस्थोऽपि परिपक्वकषायो वानप्रस्थाश्रममुल्लध्य यतित्वेऽधिक्रियते । यथोक्तम् ‘गृहाद् वनाद् वा प्रवजेत्' इति । केचित्तु कर्मफलाभिसन्धिरहितस्य कर्तव्यमिति कर्म कुर्वतः क्षीणरागस्यात्मविदो गृहस्थस्यापि मोक्षः । योऽतिथिप्रियः श्राद्धकृद् वेदविद्याविद् गृहस्थोऽपि विमुच्यते इति, तस्मादृणानुबन्धादपवर्गाभाव इत्ययुक्तम् । 25 अपरिपक्वकषाय इति । अस्यैवानुपशान्तराग इति पर्यायकथनम् । Page #40 -------------------------------------------------------------------------- ________________ आह्निकम् ] प्रमेयप्रकरणम् . १७ यत्तु क्लेशानुबन्धादिति तदप्यनध्यवसायमात्रम्, प्रतिपक्षभावनादिना क्लेशोपशमस्य सुशकत्वात् । यद्येषां नित्यो हेतुर्भवेत् कार्यो वा, यद्यसौ न ज्ञायेत, ज्ञातोऽपि वानुष्ठातुमसौ न शक्येत तदा क एवैनमुच्छिन्द्यात् । किन्तु, नाकस्मिका न नित्यास्ते न नित्याज्ञातहेतुकाः । नाज्ञातशमनोपाया न चाशक्यप्रतिक्रियाः ॥ न हि दोषाणामात्मस्वरूपवन्नित्यत्वमुपजननापायधर्मकत्वेन ग्रहणात्, मिथ्याज्ञानञ्च प्रसवकारणमेषामवधृतमिति नाकस्मिकत्वम्, अविनाशिहेतुकत्वम्, अज्ञातहेतुकत्वं वा । मिथ्याज्ञानस्य च सम्यग्ज्ञानं प्रतिपक्षः, प्रतिपक्षभावनाभ्यासेन च समूलमुन्मूलयितुं शक्यन्ते दोषा इति नाज्ञातप्रतीकारत्वं तेषाम् । उक्तञ्च केनचित्, सर्वेषां सविपक्षत्वानि सातिशयाश्रिताः । सात्मीभावात् तदभ्यासाद्धीयेरन्नामुना क्वचित् ॥ इति । रागशमनाथं विषयेषु दोषदर्शनम् विषयदोषदर्शनेन हि तेषु सक्तिलक्षणो रागः शाम्यति यदा ह्येवं चिन्तयति विवेकी । असौ तरलताराक्षी पीनोत्तुङ्गघनस्तनी। विलुट्यमाना कान्तारे विहगैरद्य भक्ष्यते ॥ सर्वेषां सविपक्षत्वादिति । येन बाधकेन नैरात्म्यदर्शनेन विपक्षाः सर्वे आस्रवा रागादयः । तस्य बाधकस्याभ्यासाद् नैरन्तर्येणोत्पादात् सात्मीभावस्तन्मयत्वम्, तस्माद् बाधकसात्मीभावात् । क्वचित् सन्ताने हि परं ते नि सातिशयाश्रिता अपकर्षोत्कर्ष- 20 स्वभावाः, तथा चापकर्षोत्कर्षस्वभावत्वेन विपक्षाभिभवस्याप्यपकर्षोत्कर्षसिद्धिः । निर्हासधर्मत्वे तेषां विपक्षकृतस्याभिभवस्योत्कर्षः। अतिशयधर्मत्वे त्वनुच्छेदाद् विपक्षकृतस्यापकर्षस्तदुच्छेदासमर्थत्वात् । आस्रवन्ति भवाग्राद् अवीच्यग्रं पातादित्यास्रवा रागादिदोषाः, आसयन्ति वा आसंसारमित्यास्रवाः । तदुक्तम्, आसयन्त्यास्रवन्त्येते हरन्ति श्लेषयन्त्यथ । उपगृह्णन्ति चेत्येवमास्रवादिनिरुक्तयः ।। न्या० म०३ 25 Page #41 -------------------------------------------------------------------------- ________________ न्यायमञ्ज [ नवमम् विभाति बहिरेवास्याः पद्मगन्धनिभं वपुः । अन्तर्मज्जा स्थिविण्मूत्रमेदःक्रिमिकुलाकुलम् ॥ अस्थीनि पित्तमुच्चाराः क्लिन्नान्यन्त्राणि शोणितम्। इति चर्मपिनद्धं सत् कामिनीति विधीयते । मेदोग्रन्थी स्तनौ नाम तौ स्वर्णकलशौ कथम् । विष्ठादृतौ नितम्बौ च कोऽयं हेमशिलाभ्रमः ॥ मूत्रासृगद्वारमशुचि च्छिद्रं क्लेदि जुगुप्सितम् । तदेव हि रतिस्थानमहो पुंसां विडम्बना । प्रीतिर्यथा निजास्योत्थं लिहतः शोणितं शुनः । शुष्केऽस्थनि तथा पुंसः स्वधातुस्पन्दिनः स्त्रियाम् ।। व्यात्तानना विवृत्ताक्षी विवर्णा श्वासघुघुरा । कथमद्य न रागाय म्रियमाणा तपस्विनी ॥ अहो व्रणे वराकोऽयमकाले तृषितः फणी। प्रसारितमुखोऽप्यास्ते शोणितं पातुमागतः ॥ किमनेनापराद्धं नः स्वभावो वस्तुनः स्वयम् । स्पृश्यमानो दहत्यग्निरिति कोऽस्मै प्रकूप्यति ॥ नानुकूल: प्रिये हेतुः प्रतिकूलो न विप्रिये । स्वकर्मफलमश्नामि कः सुहृत् कश्च मे रिपुः ॥ एवमहर्दिवं चिन्तयतां नितान्तं मनःसमचित्तता सर्वत्र समुद्भवतीति 20 विलीयन्ते दोषग्रन्थयः । अत एवोपदिश्यन्ते मोक्षशास्त्रेष्वनेकशः । । तस्य तस्योपघाताय तास्ताः प्रत्यूहभावनाः ॥ ननु च प्रतिपक्षभावनेऽपि न सर्वात्मना दोषपक्षः क्षयमुपयाति निम्बाद्युपयोगे इव क्रियमाणे कफधातुरिति, नैतदेवम्, तत्र निम्बोपयोग25 वत् तदनुकूलस्यातपादेरुपयोगदर्शनात् । अपि च, धमिलोपभयात् तत्र नेष्ट: सर्वात्मना क्षयः । कफाधिक्यन्तु हन्तव्यं धातुसाम्यस्य सिद्धये ॥ Page #42 -------------------------------------------------------------------------- ________________ आह्निकम् ] प्रमेयप्रकरणम् इह सर्वात्मनोच्छेद्याः क्लेशाः संसारकारिणः । छेदश्चैकान्ततस्तेषां प्रतिपक्षोपसेवनात् ।। न च प्रतिपक्षभावनाभ्यासमेकमस्त्रमपास्य तदुपशमे निमित्तान्तरं किमपि क्रमते, न हि विषयाभिलाषस्तदुपभोगेन विरंस्यति । यथाह, न जातुः कामः कामानामुपभोगेन शाम्यति । हविषा कृष्णवर्मेव भूय एवाभिवर्धते ।। अन्यत्राप्युक्तम्, मोक्षाभ्यासमनुविवर्धन्ते कौशलानि चेन्द्रियाणाम् इति । पाराशर्योऽपि, तृष्णाखनिरगाधेयं दुष्पूरा केन पूर्यते । या महद्भिरपि क्षिप्तैः पूरणैरेव खन्यते ॥ इति । 10 तस्मात् प्रतिपक्षभावनैव भगवती भीमकान्तिरन्तःकरणकान्तारे निरन्तरमभिज्वलन्ती दावदहनदीधितिरिव दहति दोषविटपकानिति । तदेवं दोषानुबन्धविध्वंसोपायसम्भवान्न तत्कृतो मोक्षमार्गरोधोऽभिधातव्यः, अत एव केचन चेतनस्य प्रकृत्या निर्मलत्वान्मलानामागन्तुकत्वान्मलनिबर्हणहेतोश्च यथोक्तस्य सम्भवात् तदावरणापाये सति स्वतः सकलपदार्थदर्शन- 15 सामर्थ्यस्वभावचित् तत्त्वावस्थानात् सर्वज्ञत्वसिद्धिमदूरवर्तिनीमेव मन्यन्ते । क्लेशशून्यत्वमात्मनोऽनपवर्गेऽपि सिद्धयति यदप्युच्यते, 'क्लेशशून्यत्वमात्मनो न कदाचिदपि दृष्टमनुबन्धवृत्तित्वात् न जातु कामः कामानामिति । काम्यन्त इति कामा विषयास्तेषाम् । भोगाभ्यासमनु भोगाभ्यासानन्तरमेव पुनस्तदुपभोगविषया रागा अभिलाषाः। 20 कौशलानि चेन्द्रियाणां यद्बलादनिच्छयापि तेषु विषयेषु प्रवर्तन्ते । अत एव केचनेत्यादि अर्हदृष्ट्याह । यथोक्तस्य तत्त्वज्ञानलक्षणस्य । मलानामागन्तुकत्वादिति । यथा स्फटिकस्य स्वच्छस्यौपाधिको वर्णान्तरानुरागः, एवं स्वच्छस्यात्मनो मिथ्याज्ञानप्रभवो मलसम्भव इति । सूर्यस्येवाभ्रादिकावरणापगमे स्वरूपेणावस्थानमिति। अनुबन्धवृत्तित्वात् क्लेशानामिति अनुबन्धेनैकस्योत्पत्तौ पुनरन्यस्योत्पत्तिरित्येवं 25 Page #43 -------------------------------------------------------------------------- ________________ २० न्यायमञ्जऱ्यां [ नवमम् क्लेशानाम्'इति, तदप्यसत्यम्, सुषुप्तावस्थायामस्पृष्टस्य दोषैरात्मनः प्रत्यहमुपलम्भात्, जाग्रतोऽपि काचन तादृशी दशा दृश्यत एव यस्यामेवात्मस्वरूप एवात्मा निर्मलोऽवतिष्ठते । यथोक्तम् 'अहरहर्ब्रह्मलोकं यान्ति' इति, तदलमनेन दोषानुबन्धकथानुबन्धेन। यदपि प्रवृत्त्यनुबन्धादिति, तदपि सूत्रकृता समाहितम्, 'न प्रवृत्तिः प्रतिसन्धानाय हीनक्लेशस्य'इति । दोषेषु बन्धहेतुषु विगलितेषु प्रवृत्तिरपि न देहेन्द्रियादिजन्मने प्रभवतीति । दोषक्षयान्तरमनुष्ठितानां फर्मणां न बन्धहेतुत्वम् ननु दोषक्षयान्मा भूदुत्तरः कर्मसङ्ग्रहः । कथं फलमदत्त्वा तु प्राक्तनं कर्म शाम्यति ।। अत्र केचिदाहः, ददत्येव कर्माणि फलम्, दत्त्वा शाम्यन्ति, तथापि न बन्धहेतवो भवन्ति, यतः शमसन्तोषादिजनितं योगिनः सुखमुपपाद्य धर्मो विनक्ष्यति, अधर्मश्च शीतातपक्लेशादिद्वारकं दुःखं दत्त्वेति । नन्वमुष्मात् कर्मण इदं फलं भवतीति कर्मफलानां कार्यकारणभाव15 नियमात् कथमियता कर्मफलोपभोगो भवेदित्यन्यथा तदुपभोगमपरे वर्णयन्ति, योगी हि योगद्धिसिद्धया विहितनिखिलनिजधर्माधर्मकर्मा निर्माय तदुपभोगयोग्यानि तेषु तेषूपपत्तिस्थानेषु तानि तानि सेन्द्रियाणि शरीराणि रण्डान्तःकरणानि च मुक्तैरात्मभिरुपेक्षितानि गृहीत्वा सकलकर्मफलमनुभवति प्राप्तैश्वर्य इतीत्थमुपभोगेन कर्मणां क्षयः । 20 ज्ञानेनैव कर्मक्षयः अन्ये त्वाचक्षते, किमनेन भोगायासेन अदत्त फलान्येव कर्माणि योगिनो रूपेणोत्पन्नस्य च तस्यैव पुनरुत्पत्त्या सदात्मनस्तैरवियुतत्वात् तदनुबन्धित्वम्' । अहरहर्ब्रह्मलोकं यान्तीति । सुषुप्तावस्थाभिप्रायेणाह। 'न प्रवृत्तिः प्रतिसन्धानाय' इति पदं 'न देहेन्द्रियजन्मने प्रभवति' इत्यनेन 25 व्याख्यातम् । Page #44 -------------------------------------------------------------------------- ________________ आह्निकम् ] प्रमेयप्रकरणम् २१ नयन्ति, तत्त्वज्ञानस्यैव भगवत इयान् प्रभावो यदस्मिन्नुत्पन्ने चिरसश्चितान्यपि कर्माणि सहसैव प्रलयमपयान्ति, भोगादपि तेषां प्रक्षयः शास्त्रप्रामाण्यादेवावगतः, तथा तत्प्रामाण्यादेव तत्त्वज्ञानादपि तत्प्रक्षयं प्रतिपत्स्यामहे । तथा चाह, यथैधांसि समिद्धोऽग्निर्भस्मसात् कुरुतेऽर्जुन । ज्ञानाग्निः सर्वकर्माणि भस्मसात् कुरुते तथा ॥ इति । न चेदं श्रद्धामात्रं वेदविदामग्रण्या व्यासमुनिनैव समभिधानाद् अवेदार्थ हि नासावभिदधीतेति । दोषक्षयेऽपि कर्मणां न दाह इति मतप्रदर्शनम् तदन्ये न मन्यन्ते, न सर्वात्मना कर्मणां दाहः किन्तु स्वरूपेण सतामपि 10 सहकारिवैकल्यात् स्वकार्यकरणोदासीनता तेषां भवति भृष्टानामिव बीजानामङ्करकरणकौशलहानिः । यतः सामग्री कार्यस्य जनिका न केवलं कारकम् अतो न कर्माण्येव केवलानि फलोपभोगयोग्यशरीरेन्द्रियादिजन्मनिमित्ततामपयान्ति किन्तु मिथ्याज्ञानेन दोषैश्च सहितानि । तदुक्तम् 'अविद्यातृष्णे धर्माधर्मों च जन्मकारणम्' इति । तत्त्वविदश्च तत्त्ववित्त्वादेव नाविद्या मिथ्याज्ञानात्मिका 15 भवति, दोषाणान्तु प्रशमे दर्शित एव क्रमः, तदभावे भवन्तावपि धर्माधर्मों न बन्धाय कल्पेते। न हि स्वकार्यमकुरादि कुसूलवर्तीनि बीजानि जनयितुमुत्सहन्ते, भृष्टबीजानामपि स्वरूपशक्तिरपि तानवं गता, तद्वत् कर्मणां स्वरूपशक्तिशैथिल्यं नाम मा भूत् तथापि कुसूलवर्तिबीजवत् सहकारिवैधुर्यात् कार्यानारम्भ इति । तदिदमुक्तम् 'न प्रवृत्तिः प्रतिसन्धानाय हीनक्लेशस्य' 20 इति । कर्मसु स्वरूपेण स्थितेषु कथमपवर्ग इत्यस्य परिहारः ननु स्वरूपसत्तायां धर्माधर्मयोः कथमिदमुक्तम् 'नवानामात्मगुणानां निर्मलोच्छेदोऽपवर्ग' इति, नैष दोषः, मनःसंयोगवदकिञ्चित्करयोरवस्थान अविद्यातृष्णे इति । तृष्णाशब्देन रागादयः क्लेशा अभिहिताः । Page #45 -------------------------------------------------------------------------- ________________ [ नवमम् मप्युच्छेदान्न विशिष्यते । उक्तस्यात्मनो विभुत्वादपरिहार्यो मनः संयोगः, न च तदानीमसौ सन्नपि सुखदुःखज्ञानादिजन्मनि व्याप्रियते, एवं धर्माधर्मौ सन्तावपि फलमाक्षिपन्तौ किं करिष्यत इति फलत उच्छिन्नावेव भवतः । तस्मान्नवानामात्मगुणानामुच्छेदोऽपवर्ग इत्यविरुद्धम् । एवं प्रवृत्त्यनुबन्धस्यापि बन्ध5 हेतोरभावान्न दुर्गमोऽपवर्गः । 10 15 20 25 २२ न्यायमञ्जय कर्मणामुपभोगादेव क्षय इति मतम् अपरे पुनराहुः, कर्मफलानां शास्त्रतः कार्यकारणभावनियमावगतेः शमसन्तोषशीतातपादिद्वारकसुखदुःखमात्रोपपादनेन कर्मपरिक्षयानुपपत्तेः, योगद्ध च दीर्घकालावधिसुखदुःखोपभोगस्य सकृदेव सम्पादयितुमशक्यत्वात्, ज्ञानाग्निना च दाहे तत्कर्मोपदेशिवैदिकवचनसार्थानर्थक्यप्रसङ्गात्, अदत्तफलस्य कर्मणोऽनुपरमात्, अवस्थानपक्षे चिरमप्युषित्वा कुसूलावस्थितबीजवत् कालान्तरेणापि तत्फलाक्षेपप्रसङ्गादवश्यं स्वफलोपभोगद्वारक एव कर्मक्षयो वाच्यः । न चानिर्मोक्ष आशङ्कनीयश्चिरादपि तत्सिद्धिसम्भवात् । च मुमुक्षुनित्यनैमित्तिकं कर्मावश्यमनुतिष्ठेदननुतिष्ठन् प्रत्यवेयादिति तत् कुतोऽस्य बन्धः स्यात् । काम्यं निषिद्धञ्च कर्म स्वर्गनरककारि विस्पष्टमेव बन्धसाधनमिति तत् परिहरेदेवेत्येवं तावदुत्तरोऽस्य न कर्मसञ्चयः प्रवर्तते । तथा तदाह, नित्यनैमित्तिके कुर्यात् प्रत्यवायजिहासया । मोक्षार्थी न प्रवर्तेत तत्र काम्यनिषिद्धयोः ॥ इति । प्राक्तनस्य तु कर्मसञ्चयस्य भोगादेव क्षयः । आत्मविदश्च मुमुक्षोरयमनुष्ठानक्रमो भवति नेतरस्येति स एवेत्थमपवर्ज्येतेति । आह च, आत्मज्ञे चैतदस्तीति तज्ज्ञानमुपयुज्यते । तत्र ज्ञातात्मतत्त्वानां भोगात् पूर्वक्रियाक्षये ॥ उत्तरप्रचयासत्त्वाद्देहो नोत्पद्यते पुनः । “प्राथ्यंमानं फलं ज्ञातं नानिच्छोस्तद् आत्मज्ञे चैतदस्तीत्यस्य पूर्वमर्धम्, भविष्यति” । इति । उत्तरस्य भाविनः कर्मप्रचयस्याकरणादेवासत्त्वात् । Page #46 -------------------------------------------------------------------------- ________________ २३ आह्निकम् ] प्रमेयप्रकरणम् आत्मतत्त्वज्ञस्य नित्यकर्मानुष्ठानेऽपि मोक्षसम्भावना ननु नित्यकर्मानुष्ठानपक्षे नास्त्येव मोक्षः, यान्येव हि नित्यानि दर्शपौर्णमासादिकर्माणि ‘यावज्जीवं दर्शपौर्णमासाभ्यां यजेत'इत्यादिचोदनोपदिष्टानि तान्येव फलवन्ति श्रयन्ते इति काम्यान्यपि भवितुमर्हन्ति, 'दर्शपौर्णमासाभ्यां स्वर्गकामो यजेत, अग्निहोत्रं जुहुयात् स्वर्गकामः' इति । न, फलाभिसन्धान- 5 पूर्वकत्वेनाप्रयोगात् । यथाह, | प्रार्थ्यमानं फलं ज्ञातं नानिच्छोस्तद्भविष्यति । इति संयोगप्रवृत्तौ विशेषः, प्रयोगेऽपि विशेषः । काम्यं कर्म 'सर्वाङ्गोपसंहारेण प्रयुज्यमानं फलसाधनमिति । यथा शक्तिस्तत्तथा प्रयोक्तव्यमिति, नित्यस्य कर्मणोऽकरणात् प्रत्यवाय इति यथाशक्त्यपि तत् 10 प्रयोक्तव्यम्, अनुष्ठाता तु सर्वाण्यङ्गानि यद्यसावुपसंहर्तुं न शक्नुयान्मा प्रतिष्ट न त्वप्रवर्तमानः प्रत्यवेयादिति । एवं तदेव दर्शपौर्णमासादिकर्म 'यावज्जीवम्' इति चोदनयोपदिष्टं नित्यं सत् तत्फलानभिसन्धानात् प्रयुक्तं न बन्धाय कल्पते। क्व सा स्वर्गसाधनशक्तिरस्य गतेति चेत्, न वयं कर्मणां शक्तिमशक्ति वा प्रत्यक्षतः पश्यामः, शास्त्रैकशरणास्तु श्रोत्रिया वयम् । चोदनैव धर्मे प्रमाणमिति 15 नः कूलव्रतमेतत् । सा च चोदनैकत्र कामिनमधिकारिणमाश्रित्य प्रवृत्ता तदधिकारश्च फलनिर्वृत्तेविना न स्यादिति फलपर्यन्ततां प्रतिपद्यते, अन्यत्र तु यावत्पदोपबद्धजीवनपदार्थावच्छिन्नाधिकारिलाभेन प्रवर्तमाना न फलाय भवति, अक्रियमाणे तु शास्त्रार्थे प्रत्यवायाय प्रभवत्यधिकृतेन सता शास्त्रार्थस्त्यक्त इति । काम्ये त्वनुत्पन्नकामोऽधिकृत एव न भवति इति नाधिकृतेन सता 20 विधिस्त्यक्त इति न प्रत्यवतीति । उपक्रम्य त्वन्तराले त्यक्तुं न लभ्यत एव, वीतायां फलेच्छायामवाप्ते वा फले तत्कर्मसमापनमवश्यकर्त्तव्यमेव तदित्यलं शास्त्रान्तरगर्भेण भूयसा कथाविस्तरेण, सर्वथा सुष्ठूक्तं नित्यनैमित्तिके वीतायां फलेच्छायामिति । तथाहि, फलेच्छया कर्मणि प्रवृत्तस्य यदि मध्ये फलेच्छा व्यपेयात् तथाप्यसौ शिष्टविगर्हणभयात् कर्म समापयति एवं वृष्ट्यर्थं च कारीयाँ 25 Page #47 -------------------------------------------------------------------------- ________________ न्यायमञ्ज [ नवमम् कुर्यादिति । न खलु सुलभोऽयं पुरुषार्थः । किं न श्रुतमिदमायुष्मता व्यासवचनम्, 'अनेकजन्मसंसिद्धस्ततो याति परां गतिम्' इति । ज्ञानाग्निदाहवचनन्तु ज्ञानप्रशंसार्थमेव । सोऽयं ज्ञानकर्मसमुच्चयान्मोक्ष उच्यते। उपभोगेन क्षये कर्मणां न मोक्षसम्भावनैव अत्राभिधीयते, न खलु फलोपभोगद्वारकः कर्मणां परिक्षयो जन्मशतैरपि शक्यक्रियः । उक्तं हि, एकमेवेदृशं कर्म कर्तुमापतति क्वचित् । जन्मायुतशतेनापि यत्फलं भुज्यते न वा ।। देहैस्तत्कर्मभोगाथैः कर्मान्यन्न करिष्यते । कर्मसाधनमित्येषा दुराशैव तपस्विनाम् ।। तदीदृशमेनं मोक्षपथमुपदिशद्भिर्याज्ञिकैर्मोक्षोपेक्षणमनक्षरमुपदिष्टं भवतीति, तस्मात् पूर्वोक्तनीत्यैव कर्मणां बन्धहेतुत्वमपाकरणीयम् । ननु पक्षचतुष्टयेऽपि दोष उक्तः ? न, चतुर्थपक्षस्य निरवद्यत्वात् सहकारिवैकल्यात कुसूलावस्थितबीजवत् कर्मणामनारम्भकत्वे सति न कश्चिद्दोषः । एष एव च तेषां दाहो यत् कार्यानारम्भकत्वम् । ___ नन्वविनष्टस्वरूपाणि कुसूलबीजवदेव कदाचिदारप्स्यन्ते कार्याणि तस्माद् वरमुच्छिद्यन्तामेव, किमिदानीं नित्यमात्मानमप्युच्छेत्तुं यतामहे स हि पुरा 20 भोक्ताभूदिति मुक्तोऽपि पुनर्भोक्तृतां प्रतिपद्यतेति वरमुच्छिद्यतामेव । प्रस्तुतायां मध्ये वृष्टिसम्भवेऽपि तां समापयत्येव शिष्टविगर्हणभयादेव। किं त्वया ज्ञातमधुनैव हुंकृत्येति। हुंकृत्येत्यनेन शैवशास्त्रप्रसिद्धं दोक्षाविधानमन्त्रं सोत्प्रासं दर्शयति । ते हि विशिष्टमन्त्रोपपादितदीक्षासमनन्तरमेवाशेषपाशविमोचनाद् मुक्तिमभिमन्यन्ते । ज्ञानकर्मसमुच्चयात् । ज्ञानेन नित्यकर्मानुष्ठानेन च । ३ मोक्षपथमुपदिशद्भिर्याज्ञिकैरिति । भद्रान् (भाट्टान् ?) परामृशति । Page #48 -------------------------------------------------------------------------- ________________ आह्निकम् ] प्रमेयप्रकरणम् २५ सामग्रयभावात् कयं भोक्तृतां गच्छेदिति चेत्, कर्माण्यपि सहकार्यभावात् कथं कार्यमारभेरन् ? न च कर्मणां बन्धकरणे रागादयो न सहकारिण इति वक्तुं शक्यम्, 'वीतरागस्य जन्मादर्शनात्' इत्यसकृदुक्तत्त्वात् । तस्मादयमेव सूत्रकारोपदिष्टः पन्थाः पेशलः, 'न प्रवृत्तिः प्रतिसन्धानानाय हीनक्लेशस्य' इति । ज्ञानकर्मसमुच्चयस्य मोक्षहेतुत्वखण्डनम् ___ यच्चेदमुच्यते 'ज्ञानकर्मसमुच्चयान्मोक्षः' इति, तत्रेदं वक्तव्यम्, कर्मणां कीदृशो मोक्षं प्रत्यङ्गभावः ? न हि कर्मसाध्यो मोक्ष इत्युच्यते, स्वर्गादिवदनित्यत्वप्रसङ्गात् । अपि चात्मैव स्वरूपावस्थितो मोक्ष इत्युच्यते, न चात्मस्वरूपं कर्मसाध्यम्, अनादिनिधनत्वेन सिद्धत्वात् । 10 ननु नित्यकर्माननुष्ठाने प्रत्यवेयादिति तद्द्वारकबन्धपरिहारोपायत्वात् कर्मापि मोक्षाङ्गं स्यात् ? न, सन्न्यासविधानस्य प्रत्यक्षोपदेशादित्युक्तत्वात् । अपरिपक्वकषायाणां शनैः शनैस्तत्परिपाकौपयिकत्वेन कर्मानुष्ठानं पारम्पर्येणापवर्गोपाय इति तु बाढमभ्युपगम्यते । यथाह मनुः, 'महायज्ञैश्च यज्ञैश्च ब्राह्मीयं क्रियते तनुः' इति । अध्यात्मविदश्च ज्ञानकाण्डौपयिकमेव क्रियाकाण्डमन्यत्, साक्षात्तु कर्मसाध्येऽपवर्गे स्वर्गवदपायित्वप्रसङ्गात्, कृतकस्य सर्वस्यानित्यत्वात् तत्त्वज्ञानमेव मोक्षोपाय इत्युक्तम् । यदपि यमनियमादिषु साध्यभूतं तदपि तदङ्गतां गच्छन् न वार्यते, तत्कार्यत्वेऽपि यावद्गुणप्रध्वंसाभावस्वभावत्वान्मोक्षस्य न क्षयित्वं स्वर्गवद- 20 दन्यस्तु न मोक्ष इत्युक्तम् । ___ अध्यात्मविदश्चेति । यथोक्तं प्राक् श्रौतस्मातकर्मानुष्ठानात् कषायपरिपाकद्वारेणोत्पन्नातिशयस्य आत्मज्ञानेऽधिकारात् । “तमेव वेदानुवचनेन ब्राह्मणाविविदिषन्ति ब्रह्मचर्येण तपसा श्रद्धया यज्ञेनानाशकेन च" इत्यादिविधिभिश्च कर्मणामात्मज्ञानसहकारित्वेन विनियोगात् । यथा प्रतिपादितम् “महायज्ञैश्च यज्ञैश्च ब्राह्मीयं क्रियते तनुः" इति। 25 न्या० म०४ Page #49 -------------------------------------------------------------------------- ________________ न्यायमञ्जयां [ नवमम् तत्पूर्वोक्तप्रक्रमेणापवर्गप्राप्तेस्तत्त्वज्ञानमेवाभ्युपायः । कर्म त्वङ्गम्, तत्र शौचादि किञ्चित् किश्चित् स्यादात्मसंस्कारपूर्वम् । तत्त्वज्ञानस्यापवर्गसाधनतायां शङ्का आह, तत्त्वज्ञानमिदानी चिन्त्यतां किंविषयं तदपवर्गाय कल्पते, कुतो 5 वा तस्य निःश्रेयससाधनत्वमवगतमिति । नन्वात्मज्ञानमपवर्गहेतुरिति बहुशः कथितमेवैतदिति कोऽयं प्रश्नः ? न, विप्रतिपत्तेः, विप्रवदन्ते ह्यत्र वादिन एक एवायमविद्यापरिकल्पितजीवात्मविभागः परमात्मा तत्त्वज्ञानादविद्यापाये मोक्ष इति ब्रह्मवादिनः । शब्दाद्वैत निश्चयादिति वैयाकरणाः । विज्ञानाद्वैतदर्शनादिति शाक्यभिक्षवः । प्रकृतिपुरुष10 विवेकविज्ञानादिति पारमर्षाः । ईश्वरप्रणिधानादिति चान्ये । तदेवं कस्मै तत्त्वज्ञानाय स्पृहयन्तु मुमुक्षव इति वाच्यम् । आत्मतत्त्वज्ञानमेव निःश्रेयससाधनम् उच्यते, भिन्नास्तावदात्मान इति गृह्यताम्, आत्मज्ञानमेव च निःश्रेय___ साङ्गमिति। यत्तु कुतस्तस्य नि श्रेयससाधनत्वमवगतमिति, अक्षपादवचनादिति 15 ब्रूमः । अक्षपादस्तावदिदमुपदिष्टवान् ‘आत्मज्ञानानिःश्रेयसाधिगमः' इति । न च निष्प्रमाणकमर्थमेष ऋषिरुपदिशतीति भवितव्यमत्र प्रमाणेन । तत्तु वैदिकविधिवाक्यम् ‘आत्मा ज्ञातव्यः' इति । स एष तावन्निरधिकारो विधिः । अधिकाररहितस्य च विधेः प्रयोगयोग्यत्वाभावादधिकारान्वेषणमपक्रमणीयम् । परप्रकरणपरिपठनविरहाच्च नास्य सम्पदादिविधिवत् प्रधानाधिकार20 निवेशित्वम्,अतो विश्वजिदधिकरणन्यायेन स्वर्गकाममधिकारिण मिह यावदुपात्त मध्यवस्यामस्तावदेव च 'न पुनरावर्त्तते' इत्यर्थवादसमर्पितेयमपुनरावृत्तिरेव हृदयपथमवतरति 'रात्रिसत्र इव प्रतिष्ठा' इति तामेवास्य फलत्वेन प्रतिपद्यामहे । सा चेयं साध्यमानापि रूपादेव हि शाश्वती। - चकास्त्यपुनरावृत्तिर्न स्वर्गवदपायिनी ।। आत्मसंस्कारपूर्वमिति । आत्मसंस्कारस्य कैवल्यप्राप्तियोग्यतायाः कारणम् । Page #50 -------------------------------------------------------------------------- ________________ आह्निकम् ] प्रमेयप्रकरणम् २७ ननु दृष्टप्रयोजनाला भे सत्यदृष्टप्रयोजनपरिकल्पनावसरः, इह च दृष्टमेव प्रयोजनमात्मज्ञानस्य कर्मप्रवृत्तिहेतुत्वमुपलभ्यते, नित्येनात्मना विना भूतेष्वेव चेतनेषु श्मशानावधिषु बहुवित्तव्ययायाससाध्यानि को नाम ज्योतिष्टोमादिकर्माण्यनुतिष्ठेदिति नित्य आत्मा परलोकी ज्ञातव्यः । एवं हि निर्विशङ्कः कर्मसु प्रवर्तेतेति। तदिदमनुपपन्नम्, अन्यत एव सिद्धत्वात् । प्रत्यभिज्ञाप्रत्यक्ष- 5 प्रत्ययेन, जैमिनीयैरनुमानमहिम्ना च नैयाथिकादिभिरात्मा नित्य इति निश्चित एव किमत्र विधिः करिष्यतीति । कर्त्तव्यताकलापोपदेशश्च तदानीमत्यन्तनिष्प्रयोजनः स्यात्, अमी च तथ्या नाम पातिमहान्तो वेदग्रन्था इयत्येव पर्यवसिता इति, तदिदमुपनतं सेयं महतो वंशस्तम्बाल्लट्वा निष्कृष्यत इति । तस्मादर्थवादसमर्पितमपुनरावृत्तिरूपमेव फलमात्मज्ञानविधिरवलम्बत 10 इत्येवं केचित् । सूक्ष्मतरदर्शिनस्त्वाहुः, इयमपि महती दुर्गतिर्यदर्थवादमुखप्रेक्षित्वम् अस्योत्तमाधिकारविधेः विश्वजिति रात्रिसत्रेवा किमन्यत् क्रियताम्, न हि विधिस्वरूपपर्यालोचनातः कश्चिदधिकारी लभ्यते इति बलात् स्वर्गकामादिः कल्प्यते वा अर्थवादसमर्पितो वावलम्ब्यते । यत्र तु विधिस्वरूपमहिम्नैव तदुपलम्भ- 15 स्तत्र किं कल्पनया, किमर्थवादवदनावलोकनदैन्येन वा । इह च स्वाध्यायोऽध्येतव्य इतिवदग्नीनादधीतेतिवद् वा कृत्येन द्वितीयया वेप्सिततमनिर्देशात तन्निष्ठत्वमेवावतिष्ठते। तत्र यथा अग्न्यर्यतया आधानविधिरवगम्यमानोऽग्नीनांमनेकविधपुरुषार्थापयिककर्मकलापोपयोगात् तदर्जनेनैव कृतार्थत्वमुपगत इति न फलान्तरमपेक्षते, यथा वा स्वाध्यायोऽध्येतव्य इत्यक्षरग्रहणार्थत्वा- 20 दस्य विधेरक्षरग्रहणस्य च फलवत्कर्मावबोधद्वारेण परमपुरुषार्थोपायत्वावधारणान्नतदतिरिक्तघृतमधुकुल्यादिफलान्तरापेक्षित्वम्, न चाध्ययनाविध्यङ्गत्वं स्वमहिम्नैवेप्सिततमसंस्कारद्वारकाधिकारलाभात् । एवमिहाप्यपहतपाप्मत्वा इतिकर्तव्यताफलोपदेशश्चेति । उपासनादिक क्रमप्रतिपादकवाक्यविशेषाः । महतो वंशस्तम्बादिति । वंशस्तम्ब महान्तम्, तं छित्त्वा मध्याद् बालक्रीडनकस्य 25 लट वाभिधानस्य निष्कर्षणं यद्वदिति । Page #51 -------------------------------------------------------------------------- ________________ 5 20 [ नवमम् द्यात्मस्वरूपपरिज्ञानमेव तस्य परमपुरुषार्थतामवबोधयन् अस्य विधेरन्यप्रयोजनतामापादयति । कश्चित् किल संस्कारविधिः संस्क्रियमाणप्रयोजनापेक्षया परमुखप्रेक्षी भवति व्रीहीन् प्रोक्षतीतिवत् कश्चित्तु संस्क्रियमाणप्रयोजनमलभमानस्तदीप्सिततमत्वानिर्वाहणात् संस्कारविधित्वमेव जहाति सक्तून् जुहोतीतिवत् । यथोक्तम्, 25 २८ भूतभाव्युपयोगं हि द्रव्यसंस्कारमिष्यते । सक्तवो नोपयोक्ष्यन्ते नोपयुक्ताश्च ते क्वचित् ।। इति । संस्कार्यमनर्घमिव रत्नमपर्युषितमिवामृतमनस्तमिव चन्द्रबिम्बमपरिम्लानमिव शतपत्रमस्ति । कस्तर्हि प्रकरणपाठापेक्षायामर्थंवादमुखप्रेक्षणे, 10 फलकल्पनायां वाभिलाषः ? अत एव न कामश्रुतप्रयुक्तत्वमाधानस्य, न चाचार्यकरणविधिप्रयुक्तत्वमध्ययनस्येति, तस्मात् स्वाध्यायाध्ययनाग्न्याधानविधिसमानयोगक्षेमत्वादात्मज्ञानविधेः तत एवात्मज्ञानमपवर्गार्थमवगम्यते । तथाविधस्वरूप आत्मैव परोपजनितधर्मरहितोऽपवर्ग इत्युच्यते यतस्तदिदमित्थमात्मज्ञानमेव निःश्रेयससाधनमनन्यलभ्यमिति तमेवोपदिष्टवाना15 चार्योऽक्षपादः । यत्तु विज्ञानसत्तात्मशब्दाद्यद्वैतदर्शनं तन्मिथ्याज्ञानं वेति न निःश्रेयससाधनम् । न्यायमञ्जय ब्रह्माद्वैतदर्शनम ननु कथमद्वैतदर्शनं मिथ्या कथ्यते तत् प्रत्युत द्वैतदर्शनम्, अविद्या, मायापि मिथ्याज्ञानमिति युक्तम् । तथा हि प्रत्यक्षमेव तावन्निपुणं निरूपयतु भवान् । व्रीहीन् प्रोक्षतीति व्रीहीणां पुरोडाशसाधनत्वाद् भाव्युपयोगित्वं संस्कारविधित्वमेव जहाति । सक्तून् जुहोतीतिवदिति । अत्र सक्तूनां भूतभाव्युपयोगाभावेनानपेक्षणात् संस्कार्यत्वाभावम् । न च प्रथाजादीनामिवेतिकर्तव्यताया अपेक्षणम्, होमसंस्कृतानामक्रियारूपत्वेनेतिकर्तव्यतात्वाभावात् सक्तूनाम्, होमस्य तु क्रियारूपत्वादितिकर्तव्यतात्वेनान्वय युक्तः स च द्रव्यापेक्षित्वात् तादर्थ्यमेव सक्तूनामिति । अत एव न कामश्रुतिप्रयुक्तत्वमाधानस्य तत्संस्कार्यस्य प्रयोजनवत्त्वेनैव तदर्थानुष्ठानसिद्धेः । Page #52 -------------------------------------------------------------------------- ________________ आह्निकम् ] प्रमेयप्रकरणम् तत्र हि यदन्यानपेक्षतया झटिति पदार्थस्वरूपमवभासते तत् पारमार्थिकमितरत् काल्पनिकमिति गम्यते । सद्रूपमेव च तत्राभिन्नमन्यनिरपेक्षमवभाति, भेदस्त्वन्यापेक्षयेति नाक्षरणविज्ञानविषयतामुपयाति । तत्र यथा मृद्रूपतातः प्रवृत्ति यावत् कुम्भावस्थेति, अस्मिन्नन्तराले आविर्भवताञ्च घटकपालशकलशर्कराकणादीनां रूपमपरमार्थसदेव व्यवहारपदवीमवतरति, परमार्थतस्तु 5 मृत्तिकैव । यथाहुः 'मृत्तिकेत्येव सत्यम्'इति, एवं तदपि मृत्तिकारूपं सत्तापेक्षया न परमार्थसदिति सत्तैव सर्वत्र परमार्था तदेव सल्लक्षणं ब्रह्मत्याहुः । आगमश्च 'एकमेवाद्वितीयम्'इत्यादिरभेदमेव दर्शयति 'नेह नानाऽस्ति किञ्चन मृत्योस्स मृत्युमाप्नोति य इह नानेव पश्यति इति च । वेदस्य च सिद्धेऽप्यर्थे प्रामाण्यमुपवणितमेव भवद्भिः । न च प्रत्यक्षविरुद्धत्वमभेदशंसिनो वक्तुं शक्यमाग- 10 मस्य । न ह्यन्यनिषेधे प्रत्यक्ष प्रभवति, स्वरूपमात्रग्रहणपरिसमाप्तव्यापारत्वात् । पररूपमन्तरेण च भेदस्य दुरुपपादत्वाद्, भेदे कुण्ठमेव प्रत्यक्षमिति कथमभेदग्राहिणमागमं विरुन्ध्यात् । तदुक्तम्, आहुर्विधातृप्रत्यक्षं न निषेध्यं विपश्चितः । नैकत्वमागमस्तेन प्रत्यक्षेण विरुध्यते ॥ तत्र शङ्का नन्वेकमेव ब्रह्म न द्वितीयं किंचिदस्ति, तर्हि तद् ब्रह्म नित्यशुद्धबुद्धस्वभावत्वान्मुक्तमेवास्ते, केन तद्वद्धमिति, किमर्थोऽयं मुमुक्षूणां प्रयत्नः, कुतस्त्यो वा अयं विधिर्न जगदवभासकः ? अविद्योच्छेदार्थे मुमुक्षुप्रयत्न इति ब्रूमः, ततस्त्य एवायं विचित्रजगदवभासः । मृत्तिक्रेत्येव सत्यमिति । "वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यम्' इति । नामधेयं घट इति, विकारश्च पृथुबुध्नोदरत्वादिसन्निवेशविशेषः, वाचारम्भणं वागिन्द्रियस्य शब्दोच्चारणे प्रवर्तकम्, वस्तुतस्तु न किञ्चिन् मृत्तिकैव परमार्थ इति । वाचेति षष्ठयर्थे तृतीया। आरम्भणम् आलम्बनम् । ___ सल्लक्षणं ब्रह्मेति । ब्रह्म हि व्वापकं सूच्यते । सत्तायाश्च सकलवस्तुव्यापकत्वात् 2E तत्त्वम् । न तु 'एकमेवाद्वितीयमेव' इत्यादेरागमस्य सिद्धार्थप्रतिपादकत्वेन प्रामाण्यमेव नास्तीति तदाह वेदस्य च सिद्धेऽप्यर्थ इति । Page #53 -------------------------------------------------------------------------- ________________ 10 न्यायमञ्ज [ नवमम् केयमविद्या नाम, ब्रह्मणो व्यतिरिक्ता चेत् नाद्वैतम् । अव्यक्तिरेके तु ब्रह्मव सा, ततो नान्येत्येषेति कथमुच्छेद्यते ? मैवम्, न वस्तुनीद्वंशि तार्किकचोद्यानि क्रमन्ते । अविद्या त्वियमवस्तुरूपा माया मिथ्यावभासस्वभावा अभिधीयते । तत्त्वाग्रहणमविद्या, अग्रहणञ्च नाम कथं वस्तुधर्मे विकल्प्यते ? ___ ननु तत्त्वाग्रहणरूपापि कस्येयमविद्या ? न हि ब्रह्मणो नित्यप्रबुद्धस्वभावत्वादविद्या भवति, अन्यस्तु नास्त्येव तदाश्रयः, न च निरधिकरणमेव मिथ्याज्ञानं भवितुमर्हति ? शङ्कायाः समाधानम् उच्यते, जीवात्मनामविद्या न ब्रह्मणः । ननु के ते जीवात्मानस्तेऽपि ब्रह्मणोऽन्या अनन्यतया चिन्त्या एव ? आः क्षद्रतार्किक ! सर्वत्रानभिज्ञोऽसि। ब्रह्मैव जीवात्मानः न ततोऽन्ये । न हि दहनपिण्डाद् भेदेनापि भान्तः स्फुलिङ्गा अग्निस्वरूपा न भवन्ति । तत् किं ब्रह्मण एवाविद्या ? न च ब्रह्मणोऽविद्या । यथा चैकमेव घटाद्यावरणोपहितभेदतया भिन्नमिव विभाति नभः पटाकाशं घटाकाशमिति तदावरणवशादेव च रजोधूमादिकलुषितमपि भवति, तदावरणविरतौ तु गलितकालुष्यमले तत्रैव परमे व्योम्नि लीयते, तथैव चात्मानोऽप्यविद्यापरिकल्पितभेदात् तत्कृतमनेकप्रकारकालुष्यमनुभवन्ति, तदुपरमे च परब्रह्मणि लीयन्त इति च। पुनस्तत्रैव शङ्का तत्समाधानञ्च नन्वेवमप्यविद्यापरिकल्पित एष ब्रह्मजीवात्मविभागः, सा च जीवाततस्त्य एव चायमिति । ततस्त्योऽविद्यात आगतः । न हि दहनपिण्डादिति । तथा च श्रुतिः “तदेतत् सत्यम्, यथा प्रदीप्तात् पावकाद् विस्फुलिङ्गाः । सहस्रशः प्रभवन्ति सरूपाः । तथाक्षराद् विविधाः सौम्य भावाः प्रजायन्ते तत्र चैवापयान्ति ॥" 20 Page #54 -------------------------------------------------------------------------- ________________ आह्निकम् ] प्रमेयप्रकरणम् त्मनामविद्येत्युच्यते, तदेतदितरेतराश्रयमापद्यते, अविद्याकल्पनायां सत्यां जीवात्मानो जीवात्मसु च सत्स्वविद्येति ? भवत्वितरेतराश्रयत्वम् अविद्याप्रपञ्च एवायमशेषः, कस्यैष दोषः, यदि चानादित्वम्, अस्य परिहारो बीजाङ्कुरवद् भविष्यति, भवद्भिरपि चायमनादिरेव संसारोऽभ्युपगतः, अविद्यैव च संसार इत्युच्यते। नन्वनादेरविद्यायाः कथमुच्छेदः ? किमनादेरुच्छेदो न भवति भूमे रूपस्य ? भवद्भिर्वा कथमनादिस्संसार उच्छेद्यते ? ननूपाये सत्यनादिरप्युच्छेद्यते, अद्वैतवादिनान्तु कस्तदुच्छेदोपायः ? अविद्यैवेति ब्रूमः । श्रवणमननध्यानादिरप्यविद्यैव, सा त्वभ्यस्यमाना सत्यविद्यान्तरमुत्सादयति स्वयमप्युत्सीदति, यथा पयः पयो जरयति स्वयं च जीर्यति, विषं विषान्तरं शमयति 10 स्वयं च शाम्यति, यथा वा द्रव्यान्तररजः क्षिप्तं रजःकलुषितेऽन्भसि तच्चात्मानं संहत्य स्वच्छमम्बु करोति, तदेवमियमविद्यैवाविद्यान्तरमाच्छिन्दन्ती विद्योपायतां प्रतिपद्यते । ननु स्वरूपेणासत्यैवेयमविद्या कथं सत्यकार्यं कुर्यात् ? उच्यते, असत्यादपि सत्यार्थसम्पत्तिरुपपत्स्यते । मायासदियो दृष्टाः सत्यप्रभयहेतवः ॥ रेखागकारादयश्चासत्याः सत्यार्थप्रतीत्युपाया दृश्यन्ते । स्वरूपेण सत्यास्ते इति चेत्, किं तेन क्रियते ? गकारादित्वेन हि ते प्रतिपादकास्तच्चैषाम- . सत्यमिति । ननु ब्रह्मणो नित्यशुद्धत्वाज्जीवानाञ्च ततोऽनन्यत्वात् कथं तेष्वविद्या 20 अवकाशं लभेत ? परिहृतमेतद् घटाकाशदृष्टान्तोपवर्णनेनैव । अपि च यथा विशुद्धमपि वदनबिम्बमम्बुमणिकृपाणदर्पणाद्युपाधिवशेन श्यामदीर्घस्थूलादिरूपमपारमार्थिकमेव दर्शयति तथा ब्रह्मणस्तदभावेऽपि जीवेषु तदवकाश इति । मोक्षे पुनरपि शङ्का - ननु परमात्मनो नित्यत्वाज्जीवानामप्यन्योन्यमप्यनन्यत्वमित्येकस्मिन् ___ 25 Page #55 -------------------------------------------------------------------------- ________________ न्यायमञ्जयां [ नवमम् बद्धे मुक्ते वा सर्वे बद्धा मुक्ता वा स्युः ? अयि कुतर्ककलुषितमते ! कथं बोध्यमानोऽपि न बुध्यसे ? घटाकाशेऽपि घटभङ्गात् परमाकाशप्रतिष्ठे जाते पटाकाशोऽपि तथा भवति । एकस्यापि जीवात्मन उपाधिभेदात् सुखदुःखानुभवभेदो दृश्यते पादे मे वेदना शिरसि मे सुखं न वेदनेति, तीव्रतरतरणितापोपनतातनक्लमस्य च यत्रैव शरीरावयवे शिशिरहरिचन्दनपङ्कस्थासकमुपरचयति परिम्लानस्तत्रैव तदुःखोपरमानुभवो नेतरत्रेत्येवमेकस्मिन्नपि परमात्मनि कल्पनामात्रप्रतिष्ठेष्वपि जीवात्मसु बद्धमुक्तव्यवस्था सिध्यतीत्येकात्मवाद एवायमागमानुगुण उपयुक्तः, नानन्त्यमात्मनाम् । ब्रह्मदर्शनमेवातो निःश्रेयसनिबन्धनम् । भेददर्शनमूढानां संसारविरतिः कुतः ॥ इति । अद्वैतवादखण्डनम् अत्राभिधीयते, कपटनाटकरहस्यप्रक्रियापू!परचने तदनुगुणदृष्टान्तपरम्परोपपादने च किमुच्यते परं कौशलं भवताम् ! प्रमाणवृत्तनिरूपणे तु तपस्विन एव भवन्तः । तथा हि भेदस्य प्रमाणबाधितत्वात् किम् अयमभेदाभ्युप15 गमो भवताम्, उत स्विदभेदस्यैव प्रमाणसिद्धत्वादिति? द्वयमपि नास्ति, प्रत्यक्षा दीनि हि सर्वाण्येव भेदप्रतिष्ठानि प्रमाणानि, यत् तावद् भेदस्य परापेक्षत्वान् मृत्पिण्डात् प्रभृति घटकर्परचूर्णपर्यन्तकार्यपरम्परापरिच्छेदे तदनुगतमृद्रूपताग्रहणे च सति मृदस्तदभिन्नरूपत्वमवतार्यते नान्यथा, भिक्षवश्चाचक्षते चाक्षुषं व्यात्तवृस्वलक्षणग्राहि नाभेदविषयम् अभेदस्य परापेक्षत्वादिति । अयमस्मादन्य इतीयं परापेक्षा प्रतीतिरिति चेत्, अयमस्मिन् अनुस्यूत इतीयमपि परापेक्षैव । तदत्रभवांश्च भिक्षुश्च द्वावपि दुर्ग्रहोपहतौ । भेदाभेदग्रहणनिपुणमक्षजमिति परीक्षितमेतद्विस्तरतः सामान्यचिन्तायाम् । अङ्गुलिचतुष्टयं हि प्रतिभासमानमितरेतरविभक्तरूपमप्यनुगतरूपमपि प्रकाशते इत्युक्तम् । व्यावृत्तिरनुवृत्तिा परापेक्षास्तु वस्तुषु । असङ्कीर्णस्वभावा हि भावा भान्त्यक्षबुद्धिषु ॥ 25 Page #56 -------------------------------------------------------------------------- ________________ आह्निकम् ] प्रमेयप्रकरणम् यदप्युक्तम्, 'आहुविधातृप्रत्यक्षम्'इति, तदप्यसाधु, विधातृ इति कोऽर्थः, इदमपि वस्तुस्वरूपं गृह्णाति नान्यरूपं निषेधति प्रत्यक्षमिति चेन्मैवम्, अन्यरूपनिषेधमन्तरेण तत्स्वरूपपरिच्छेदस्याप्यसम्पत्तेः । पीतादिव्यवच्छिन्नं हि नीलं नीलमिति गृहीतं भवति नेतरथा। तथा चाह 'तत् परिच्छिन्नं त्वन्यद् व्यवच्छिनत्ति'इति, भाववदभावमपि ग्रहीतुं प्रभवति प्रत्यक्षमिति च 5 साधितमस्माभिरेवैतत् । तस्मादितरेतरविविक्तपदार्थस्वरूपग्राहित्वान्नाभेदविषयं प्रत्यक्षम् । शब्दानुमानयोस्तु सम्बन्धग्रहणाधीनस्वविषयव्यापारयोर्भेदमन्तरेण स्वरूपमेव नावकल्पत इति तावुभावपि भेदविषयावेव । विशेषविषयत्वामावेऽपि लिङ्गसामान्यस्य तदितरविलक्षणस्य परिच्छेदात् । वापस्य तु परस्परोपरक्तपदार्थपुञ्जस्वभावः इतरपदार्थविशेषितान्यतमपदार्थरूपो वा 10 वाक्यार्थो विषय इति पूर्वमेव निरूपितम्, अतः सर्वथा न भेदस्य प्रमाणाबाधितत्वम् । नाप्यभेदग्राहि किञ्चन प्रमाणमस्ति यथोक्तेनैव न्यायेन । यस्त्वागमः पठितः 'एकमेवाद्वितीयं ब्रह्म नेह नानास्ति किञ्चन' इत्यादि, तस्यार्थवादत्वान्न यथाश्रुत एवार्थो ग्रहीतव्यः । ननु सिद्धेऽप्यर्थे वेदस्य प्रामाण्यमभ्युपगतमेव भवद्भिः, बाढमभ्युपगतम्, 15 किन्तु 'धूम एवाग्नेदिवा ददृशे नाचिः' इत्येवमादीनां प्रत्यक्षादिविरुद्वार्थाभिधायिनामर्थवादानां मुख्यां वृत्तिमपहाय गौण्यापि वृत्त्या व्याख्यानमाश्रितम् । एवमिदमपि वचनमितरप्रमाणाविरुद्वमर्थमभिदधदपरथा व्याख्यायते, ये तु प्रमाणान्तरविरुद्वार्थानुवादिनो न भवन्त्यर्थवादास्तेषामस्तु स्वरूपे प्रामाण्यं 'वायुर्वे क्षेपिष्ठा देवता' इत्येवमादीनाम् । तस्मात् सुखदुःखाद्यवस्थाभेदेऽपि 20 नावस्थातुरात्मनो भेदः, देहेन्द्रियादिनानात्वे वा न तस्य नानात्वमित्येवं यथाकथञ्चिदयमर्थवादो योजनीयः । अभेदोपदेशो तु तत्परः शब्दो विधिरूप इह नास्ति, एवमागमबलादपि नाद्वैतसिद्धिः । 25 अस्यार्थवादत्वान्न यथाश्रुत एवेति । आत्ममाहात्म्यप्रतिपादनेन तदधिगमार्थे शास्त्रार्थे प्ररोचनार्थमिमे अर्थवादाः । तस्मात् सुखदुःखाद्यवस्थाभेदेऽपीत्यादिना सालम्बनत्वमर्थवादानाह । . . न्या० म० ५ Page #57 -------------------------------------------------------------------------- ________________ न्यायमञ्जयां [ नवमम् यत्पुनरविद्यादिभेदचोद्यमाशङ्कय परिहृतं तत्राशङ्का साधीयसी समाधानं तु न पेशलम् । तत्त्वान्यत्वाभ्यामनिर्वचनीयेयमविद्येति कोऽर्थः ? अनादिना प्रबन्धेन प्रवृत्तावरणक्षमा । यत्रोच्छेद्याप्यविद्येयमसती कथ्यते कथम् ॥ 5 अस्तित्वे क एनामुच्छिन्द्यादिति चेत्, कातरसन्त्रासोऽयम् । सतामेव हि वृक्षादीनामुच्छेदो दृश्यते नासतां शशविषाणादीनाम्, तदियमुच्छेद्यत्वादविद्या नित्या मा भूत् सती तु भवत्येव । नित्यं न शक्यमुच्छेत्तुं सदनित्यन्तु शक्यते । असत्त्वमन्यदन्या च पदार्थानामनित्यता ॥ 10 न च तत्त्वाग्रहणमात्रमविद्या संशयविपर्ययावप्यविद्यैव, तौ च भाव स्वभावत्वात् कथमसन्तौ भवेताम् ? ग्रहणप्रागभावोऽपि नासन्निति शक्यते वक्तुमभावस्याप्यस्तित्वसमर्थनादिति सर्वथा नासत्यविद्या । ___असत्त्वे च निषिद्धेऽस्याः सत्त्वमेव बलाद् भवेत् । सदसद्वयतिरिक्तो हि राशिरत्यन्तदुर्लभः ।। 15 सत्त्वे च द्वितीयाया अविद्याया भावान्नाद्वैतम् ।। यत्तु, ब्रह्मणः सततप्रबुद्धत्वादविद्याक्षेत्रता नेति जीवानामविद्यास्पदत्वमभिहितम्, अविद्योपरमे ब्रह्मणि परमे त एव घटाकाशवल्लीयन्त इति । तदपि न चतुरस्रम्, आकाशावच्छेदहेतोर्घटमानत्वात्, अविद्यायास्त्वसत्त्वात् तत्कृतः परमात्मनोऽवच्छेद इतिविषमोदृष्टान्तः । अवच्छेदकत्वाभावाच्च जीवविभागकल्पनापि निरवकाशैव । यच्चेतरेतराश्रयत्वं परिहर्तुमनादित्वमावेदितमविद्यायास्तत्र बीजाङकुरवद् वेद्यान्तरोपगतसंसारवच्च तस्याः सत्यत्वमेव ग्रहणप्रागभावोऽपोति । अभेदग्रहणस्यानुत्पत्तिर्भेदग्रहणं चेति द्विविधा अविद्या तैरुक्ता। तत्कृतः परमात्मनोऽवच्छेद इति । अभिन्नस्य भेदेन प्रतिभासनम् । वाद्यन्तरोप25 गतसंसारवच्चेति । नैयायिकोक्तः संसारो यथाऽनादित्वात् तात्त्विकः तथेयं स्यादिति । Page #58 -------------------------------------------------------------------------- ________________ आह्निकम् ] प्रमेयप्रकरणम् स्यात्, अनादिप्रबन्धप्रवृत्तत्वे चास्याः प्रतिकूलहेत्वन्तरोपनिपातकृतमपाकरणमुचितम्, एकात्मवादिनान्तु तदतिदुर्घटमित्यनिर्मोक्ष एव स्यात् । यथाह भट्टः, स्वाभाविकीमविद्याञ्च नोच्छेत्तं कश्चिदर्हति । विलक्षणोपपाते हि नश्येत् स्वाभाविकं क्वचित् ।। न त्वेकात्माभ्युपाधीनां हेतुरस्ति विलक्षणः ॥ इति । 5 यत्पुनरविद्यैव विद्योपाय इत्यत्र दृष्टान्तपरम्परोद्घाटनं कृतम्, तदपि क्लेशाय, नार्थसिद्धये, सर्वत्रोपायस्य स्वरूपेण सत्त्वादसतः खपुष्पादेरुपायत्वाभावात्, रेखागकारादीनान्तु वर्णरूपतया सत्त्वं यद्यपि नास्ति तथापि स्वरूपतो विद्यत एव । ननु गकारोऽयमिति गृह्यमाणः स रेखासन्निवेशोऽर्थप्रत्यायको भवति 10 न चासौ तेन रूपेणास्ति । ___मैवम्, स्वरूपेणासतोऽर्थस्य रूपान्तरेणापि गृह्यमाणस्य कूटकार्षापणादेरिव व्यवहारहेतुता दृश्यते च युक्ता च । वस्तु स्वरूपत एव नास्ति तस्य स्वात्मना परात्मना वा व्यवहाराङ्गता समस्ति, रेखासन्निवेशश्च स्वरूपेण सन्निति वर्णात्मत्वेनासन्नपि तत्कार्याय पर्याप्नुयान्न त्वयमविद्यायां न्यायः 15 स्वरूपासत्त्वात् तस्याः । सर्पादौ तु सर्पादिस्वरूपवत् तज्ज्ञानस्यापि तत्कार्यत्वमवगतमत एव शङ्काविषस्यापि स्वशास्त्रेषु चिकित्सामुपदिशन्ति । एवं नवगुहाकुहरादेष निःसृतः केसरी सरोषमित एवाभिवर्तत इत्यसत्येऽप्युक्ते यद् भीरूणां भयपलायनादि शूराणाञ्च सोत्साहमायुधोद्यमनादि सत्यं कार्यमुपलभ्यते तत्र सिंहज्ञानस्य तत्कार्यत्वात् तस्य च स्वरूपसत्त्वान्नासत एवोपाय- 20 त्वम् । एतेन प्रतिबिम्बदृष्टान्तोऽपि प्रत्याख्यातः, खड्गादेर्मुखादिकालुष्यकल्पनाकारणस्य तत्र सद्भावादिह तदसद्भावादिति । यद्यपि बद्धमुक्तव्यवस्थासिद्धये पादवेदनाद्युदाहृतम्, तदप्येवमपाकृतम्, विलक्षणोपपाते होति । यथा अग्निसंयोगोपपाते परमाणुगतायाः श्यामतायाः निवृत्तिः । एकात्मविषयोऽभ्युपायोऽभ्युपगमो येषां तेषां मते न विलक्षणो द्वितीयो हेतुरस्ति 25 आत्मैवाभ्युपायः । अविद्यानिवृत्तौ विद्या हि तदभ्युपायः, सा चात्मनो न भिन्नेति । Page #59 -------------------------------------------------------------------------- ________________ 5 न्यायमञ्जर्यां अवच्छेदकस्य पादादेस्तत्र तात्त्विकत्वात् इह तु भेदकल्पनाबीजमद्वैतवादिनो दुर्घटमिति बहुशः प्रदर्शितम् । तदेवमत्र वस्तुसंक्षेपः, अविद्यायामसत्यां सर्व एवायं यथोदाहृतो व्यवहारप्रकारस्तत्कृत इति नावतिष्ठते, सत्यान्तु तस्यां नाद्वैतमिति । अत एवाह सूत्रकारः ‘संख्यैकान्तासिद्धिः प्रमाणोपपत्त्यनुपपत्तिभ्याम्' इति, यदि तावद - द्वैतसिद्धौ प्रमाणमस्ति तर्हि तदेव द्वितीयमिति नाद्वैतम् । अथ नास्ति प्रमाणं तथापि नतरामद्वैतम् अप्रामाणिकायाः सिद्धेरभावादिति । 20 ३६ 10 शब्दाद्वैतवादखण्डनम् 25 मन्त्रार्थवादोत्थविकल्पमूलमद्वैतवादं परिहृत्य तस्मात् । उपेयतामेष पदार्थभेदः प्रत्यक्षलिङ्गागमगम्यमानः ॥ अनादिनिधनं ब्रह्म शब्दतत्त्वं यदक्षरम् । विवर्ततेऽर्थभावेन प्रक्रिया जगतो यतः ॥ इति । सङ्ख्यैकान्तासिद्धिरिति । अथेमे सङ्ख्यैकान्ताः सर्वमेकं सदविशेषात् सर्वं द्वैतं नित्यानित्यभेदात् सर्वं त्रिधा ज्ञाता ज्ञेयं ज्ञानमिति, सर्वं चतुर्धा प्रमाणं प्रमाता प्रमेयं 15 प्रमितिरिति । एवं यथासम्भवमन्येऽपि । तामननेन सूत्रेण निराकरोति । [ नवमम् अनादिनिधनमिति यद् ब्रह्मैवंरूपं तस्य प्राप्त्युपायोऽनुकारश्च वेद इति सम्बन्धः । तथा चैतच्छ्लोकपाठोत्तरकालं कतिपयश्लोकव्यवधानेन -- प्राप्त्युपायोऽनुकारश्च तस्य वेदो महर्षिभिः । एकोऽप्यनेकधर्मेव समाम्नातः पृथक् पृथक् ॥ इति पठितम् । तत्रानादिनिधनं ब्रह्मेति स्वयं व्याख्यातम् । प्रत्यक्चैतन्यात्मना विवृतस्याकार ेतुत्वादक्षरमित्युक्तम् । तच्च तस्यापारमार्थिकं रूपमद्वैतावस्थायामभावात् । एवमर्थाकारोऽपि तस्यामवस्थायां नास्ति । तदेवाह, विवर्ततेऽर्थ भावनेति । ननु यथा प्रधानं साङ्ख्यदृष्ट्या तत्तदाकारपरिग्रहाद् विपरिणामि तथा ततोऽर्थोत्पत्तेर्विपरिणामित्वं प्राप्तमित्याह, प्रक्रिया जगतो यत इति । उत्पत्तेरवास्तवत्वात् प्रक्रियामात्रं संव्यवहारमात्रमेव ततो जगतो न पुनः परमार्थतः किंचिदुत्पद्यते । माययैव व्यवहारपदवीमवतरन्तोऽमी जगदाख्या विकाराः, न तु ब्रह्मणा जन्यन्ते, विशुद्धादविशुद्धोत्त्पत्ययोगात् । विवर्तलक्षणं चाह Page #60 -------------------------------------------------------------------------- ________________ आह्निकम् ] प्रमेयप्रकरणम् ३७ उच्यते, तत्रानादिनिधनपदनिवेदिता पूर्वापरान्तरहिता वस्तुसत्ता नित्यत्वम् ब्रह्मपदप्रतिपादितञ्च व्यापित्वमित्युभयमपि शब्दस्य प्रागेव निरस्तम् । निरवयवश्च स्फोटात्मा शब्दः प्रतिक्षिप्त एव । यत्तु नित्यं वा किञ्चिदुच्यते तच्छब्दतत्त्वमित्यत्र का युक्तिः ? आह, शब्दोपग्राह्यतया च शब्दतत्त्वम्, तथा हि सर्वः प्रत्यय उपजायमानो नानुल्लिखितशब्दक उपजायते 5 तदुल्लेखविरहिणोऽनासादितप्रकाशस्वभावस्य प्रत्ययस्यानुत्पन्ननिविशेषत्वात् । इदमीदृशमित्यादिपरामर्शमुषितवपुषि वेदने वेदनात्मकतैव न भवेत् । येऽपि वृद्धव्यवहारोपयोगिवैधुर्यानवाप्तशब्दार्थसम्बन्धविशेषव्युत्पत्तयो बालदारक- . . प्रायाः प्रमातारस्तेऽपि नूनं यत्, तत्, सत्, किमित्यादि शब्दजातमनुल्लिखन्तो न प्रतियन्ति किमपि प्रमेयम्, अतः शब्दोन्मेषप्रभावप्राप्तप्रकाशस्वभावत्वात् 10 सर्वप्रत्ययानाम् । न सोऽस्ति प्रत्ययो लोके यः शब्दानुगमादृते । अनुविद्धमिव ज्ञानं सर्वं शब्देन गम्यते ॥ इति । एवमनभ्युपगमे तु संविदः प्रकाशशून्यतया अनधिगतविषयः सर्व एवान्धमूकप्रायो लोकः स्यात् । आह च, 15 हरिः, “एकस्य तत्त्वादप्रच्युतस्य भेदानुकारेणासत्यविभक्तान्यरूपोपग्राहिता विवर्तः, स्वप्नविषयप्रतिभासवत्" इति एकस्यान्यरूपस्वीकारं स्वरूपविनाशेन प्रतिपद्यते प्रतीत्यसमुत्पादवादिन इति तद्व्यवच्छेदार्थं तत्त्वादप्रच्युतस्येति विशेषणम् । एवमपि कारणस्य स्वात्मसमवायि यत् कायं तस्यापि परिग्रहः स्यादिति विभक्तग्रहणम् । विभक्तस्य नानाभूतस्येत्यर्थः । तथापि तत्त्वादप्रच्युतस्य धर्मान्तरतिरोधानाविर्भावाभ्यां विभक्तान्य- 20 रूपो यः परिणामस्तस्यापि प्रसङ्ग इत्यस्य इत्यसत्यग्रहणम् । एवमपि तत्त्वतस्तत्त्वमधि. जहतोऽन्यरूपेण वितथत्वात् समारोपवशेन पररूपावेशाद् गोत्वस्येव बाहोकार्थोपग्राह इति तद्व्यवच्छेदार्थमाह भेदानुकारेणेति ।। शब्दोपग्राह्यतयेति । शब्द उपग्राह्यः स्वीकर्तव्योऽस्य तदाकारस्यात्मनि व्यवहारावस्थायाः प्रकाशनात् । शब्दे तदुपग्राह्यत्वेन विवृतस्य तेन प्रतिपाद्यतयाऽलम्बनात् 25 शब्दोपग्राहितया चेति शब्दमुपगृह्णाति तदाकारमात्मनि स्वीकरोति । शब्दः उपग्राही वाचकत्वेन वास्येति । Page #61 -------------------------------------------------------------------------- ________________ न्यायमञ्ज [ नवमम वाग्रूपता चेदुत्क्रामेदवबोधस्य शाश्वती । न प्रकाशः प्रकाशेत सा हि प्रत्यवमशिनी ।। इति । अतः क्रमेण तावदेवं बोध्यसे शब्दाख्यविशेषणानुवेधविशेषाननुभवात् सर्वं निर्विकल्पकमिन्द्रियजमविकल्पकं वा ज्ञानं शब्दविशिष्टमर्थमवद्योतयति । गौः 5 शुक्लो गच्छतीति जातिगुणक्रियावच्छिन्नविषयावभासिनि प्रत्यये शब्दविशिष्ट एवार्थः प्रस्फुरतीति बुद्धयस्व, एवं चेद् बोद्धमवतीर्णोऽसि शब्दाख्यविशेषणानुरक्तस्य तस्य विशेष्यस्य स्वरूपं पृष्टः शब्देनैव दर्शयसि शब्दापरित्यागलब्धप्रकाशस्वरूपयैव वा अनुभूत्यानुभवसीति सोऽपि विशेष्यः शब्दरूप एवेति जानीहि । तदेवं शब्द एवार्थोपारूढः प्रतिभातीति व्यवतिष्ठते । इत्थमियन्त10 मध्वानं चेत् प्राप्तोऽसि तदधुना यदुपारूढः शब्दः प्रकाशते तस्य पृथक् प्रदर्श यितुमनुभवितुञ्चाशक्यत्वाच्छब्द एव तथा प्रतिभातीति शब्दविवर्त एवायमर्थो नान्यः कश्चिदिति प्रतिपत्तुमर्हसि । यथा चायमिन्द्रियजेषु प्रतिभासेषु प्रक्रमस्तथा शाब्देष्वपि प्रत्ययेषु शब्दविशिष्टो वार्थः प्रतिभाति शब्दो वार्थारूढः । शब्द एवार्थरूपेण विवर्तत इति गृह्यताम्। अतश्च शब्दब्रह्मेदमेकमविद्योपाधि15 दर्शितविचित्रभेदमविद्योपरमे यथावस्थितरूपं प्रकाशत इति युक्तम् । अविद्योपाधिदर्शितविचित्रभेदमिति । तदाह, यः सर्वपरिकल्पानामभावेऽप्यनवस्थितः । तांगमानुमानेन बहुधा परिकल्पितः ॥ १। व्यतोतो भेदसंस! भावाभावौ क्रमाक्रमौ । सत्यान्ते च विश्वात्मा प्रविवेकात् प्रकाशते ॥२। अन्तर्यामी स भूतानामाराद् दूरे च दृश्यते । सोऽत्यन्तमुक्तो मोक्षाय मुमुक्षुभिरुपास्यते ॥ ३ । प्रकृततित्वमपि प्राप्तान् विकारानाकरोति यः । वसुधामेव धर्मान्ते महतो मेघसम्प्लवात् ॥ ४ । तस्यैकमपि चैतन्यं बहुधा प्रविभज्यते । अङ्गाराङ्कितमुत्पाते वारिराशेरिवोदकम् ॥ ५ । 25 Page #62 -------------------------------------------------------------------------- ________________ ३९ आह्निकम् ] प्रमेयप्रकरणम् तत्राभिधीयते, न खलु प्रकारत्रयमपीदमुपपद्यते । पदपदार्थसम्बन्धव्युत्पत्तिविरहिणामनवाप्तशब्दयोजनाबरूप्यसारूप्यमात्रप्रतिशुद्धवस्तुग्रहणप्रवणेन्द्रियज - प्रत्ययदर्शनात्, वृद्धव्यवहारपरिचयाधिगतशब्दार्थसम्बन्धसंस्थाधियामपि शब्दस्मरणसंस्कारप्रबोधहेतुभूतप्रथमोद्भूतविशुद्धवस्त्ववभासस्यापरिहार्यत्वात्। यत्र हि वस्तुनि निविशमानः शब्दः शब्दविद्व्यवहारेषु योऽवधृतस्तद्दर्शने 5 तत् संस्कारप्रबोधात् स्मृतिपथमेति नान्यथेति, सामान्यशब्देष्वपि यत्, तत्, सत्, किमित्यादिषु विशेषशब्देष्विव सैव वार्ता तेषामपि व्युत्पत्त्युपयोगविरहे विविधवनविहारिविहङ्गकूजितादिव अर्थप्रतीतिहेतुत्वानुपपपत्तेः । सविकल्पकदशायामपि न वाचकविशिष्टं वाच्यं मेचकगुणखचितमिव कुवलयमवलोकयतीति विस्तरतः प्रत्यक्षलक्षणे परीक्षितमेतत् । आह च, 10 न शब्दाभेदरूपेण बुद्धिरर्थेषु जायते । प्राक् शब्दाद् यादृशी बुद्धिः शब्दादपि हि तादृशी ॥ इति । संज्ञित्वमात्रमधिकमधुना ध्वनिसन्निधाने बुद्धिमधिरोहति, न तद्विशिष्टोऽर्थः, तस्य हि श्रोत्रेण नेत्रेणोभाभ्यां न, केवलेन मनसा वा ग्रहणमुपपद्यते, अतिप्रसङ्गात् ।' 15 नापि शब्दाध्यासवादः शब्दो ह्यनेकधर्मके धर्मिण्येकतरधर्मावधारणाभ्युपायो भवति, न तत्रात्मानमारोपयति । न हि दीपेन्द्रियप्रभृतयः प्रतीत्युपायास्तदुपेये रूपादावात्मानमारोपयन्ति, अत एव तदुपायत्वभ्रमकृतस्तदभेदवादोऽपि न युक्तः । तस्मादाकृतिगोत्रस्थाद् व्यक्तिग्रामा विकारिणः । मारुतादिव जायन्ते वृष्टिमन्तो बलाहकाः ।। ६ । यथा विशुद्धमाकाशं तिमिरोपप्लुतो जनः । सङ्कीर्णमिव मात्राभिश्चित्राभिः प्रतिपद्यते ॥ ७ । तथेदममलं ब्रह्म निर्विकारमविद्यया । कलुषत्वमिवापन्नं भेदरूपं प्रतीयते ।। ८ । इत्यादि । Page #63 -------------------------------------------------------------------------- ________________ न्यायमञ्ज [ नवमम् . न ा पायादभिन्नत्वं तदुपेयस्य युज्यते । ___ रूपस्य न ह्यभिन्नत्वं दीपाद् वा चक्षुषोऽपि वा ॥ अपि च, यदि शब्दादभिन्नोऽर्थः प्रतिभात्येव कोऽध्यासार्थः अध्यासभ्रमस्तु वैयाकरणानामेकाकारनिर्देशदोषनिर्मितः, यथा गौरित्येष हि निर्देशो वाच्यतबुद्धिवाचिनाम् । कस्त्वया दृष्टोऽर्थ इति पृष्टो गौरिति, कीदृशं ते ज्ञानमुत्पन्न गौरिति, कीदृशं शब्दं प्रयुक्तवानसि गौरिति, तत एषा भ्रान्तिः । वस्तुतस्तु विविक्ता एवैते शब्दज्ञानार्थाः । तदुक्तम्, गवि . सास्नादिमद्रूपा गादिरूपाभिधायके। निराकारोभयज्ञाने संवित्तिः परमार्थतः ।। इति । 10 एवमिन्द्रियजेष्विव शाब्देष्विपि प्रत्ययेषु न शब्दः स्वरूपमध्यस्यतीति युक्तम्, यदि च शब्द: स्वरूपेणार्थं प्रतिपादयति तदा अक्षशब्दस्यैक्याद् देवनविभीतकरथाक्षेषु तुल्या प्रतीतिः स्यात्, न चाक्षशब्दा भिन्ना इति वक्तव्यं रूपप्रत्यभिज्ञानपायात्, तदुच्चारणे चार्थत्रय्यां संशयदर्शनात्, ‘भवति'शब्दयोश्च सुप्तिङन्तयोस्तुल्यरूपत्वादध्यासपक्षे तुल्यार्थप्रतीतिहेतुत्वं प्राप्नोति, तथा च 15 सिद्धसाध्यबुद्धिः संवेद्यमानापि निह्नयेत । एवम् अगादिति, अश्व इति, अजापय इत्यादावपि द्रष्टव्यम् । शब्दस्य सिद्धरूपत्वात् तदध्यासेनार्थबुद्धाविष्यमणायां 'यजेत दद्याज्जुहुयाद्'इत्यादौ न क्वचित् सा बुद्धिर्भवेत्, सिद्धाध्यासेन साध्यबुद्धेरननुरूपत्वात् । जातिगुणक्रियाशब्दाश्च ‘गौः शुक्लो गच्छति' इत्यादयः केन कारणेन नियतमध्यासमनुरुन्धत इति नावगच्छामः, शब्दस्यार्थानपेक्षनिसर्गसिद्धवैश्वरूप्यकल्पनाबीजाभावात् । प्रतिनियतशब्दवृत्तेश्च कस्यचिल्लक्षणोऽनुपलक्षणात् । वाच्यतबुद्धिवाचिनामिति वाच्यं च तद्बुद्धिश्च वाची चेति वाच्यतबुद्धिवाचिनः । अस्य पूर्वमर्धम्, शब्देनैव हि निर्देशो गृहीतेऽर्थेऽवकल्पते ।। गवि सास्नादिमद्रूपेति । सास्नादिमदाकारा । अर्थेन स्वप्रकटनायै गृहोतत्वाद् बुद्धेस्तदाकारत्वमुच्यते, न पुनर्वस्तुतः, निराकारज्ञानवादित्वाद् मीमांसकस्य । 25 Page #64 -------------------------------------------------------------------------- ________________ आह्निकम् ] प्रमेयप्रकरणम् वृक्षपक्षशब्दयोश्च घटपटशब्दयोरिव स्वरूपभेदाविशेषादानपेक्षित्वाच्च विशेषणविशेष्यभावसामानाधिकरण्ये शब्दाध्यासवादिनो न भवेताम् । न ह्य कत्र वस्तुनि वाच्ये क्वचिदनयोः शब्दयोवृत्तिः । एतेन नीलोत्पलमपि प्रत्याख्यातम् । तत्रैतत्स्यात्, न नीलगुणविशेषितमुत्पलं नाम किञ्चिदस्ति विशेष्यम्, अपि तु तन्निरस्तावयवार्थम् अश्वकर्णादि- 5 वदर्थान्तरमेवेदम्, व्युत्पत्तिप्रकारमात्रन्तु विशेषणविशेष्यभाववर्णनमिति । तदेतदसमीचीनम्, अनुभूयमानावयवार्थप्रतीतिनिह्नवनिमित्तानुपलम्भात् । अश्वकर्णादौ हि युक्तमर्थान्तरत्वम्, तत्र हि नाश्वार्थो न कर्णार्थः । निरवयववाक्यार्थवादश्च प्रागेव विस्तरेण निरस्त इत्यलं पुनरुक्तालापेन । अथ शब्दाद्वयाभ्यासनिबन्धनमेव सामानाधिकरण्यं वृक्षो वृक्ष इत्युच्यते, 10 तदपि न चारु, वृक्षस्तरुरिति पर्याययोरपि तत्सम्भवे सति सामानाधिकरण्यप्रसङ्गात् । अपि च, पर्यायेषु 'हस्तः करः पाणिः' इत्यादिषु शब्दरूपभेदाध्यासपक्षे अर्थबुद्धिभेदः प्राप्नोति, न चासावस्तीति नाध्यासः ।। किञ्च सम्बन्धग्रहणनिरपेक्षोऽपि शब्दः स्वसामर्थ्यमनुरुध्यमानः 15 स्वाध्यासेन बुद्धि विदध्यात्, तदपेक्षायां कस्य केन सम्बन्ध इति न बुध्यामहे, शब्दादर्थस्य पृथग्व्यवस्थितात्मनस्तन्मते दुर्लभत्वात् । शब्दव्यतिरिक्तार्थोपगमे वा किमनेन शब्दाध्याससमर्थनाडम्बरेण ? विरम्यतामतो मृगतृष्णानुसरणरणरणकात् । अपि चाध्यासः क्वचित् सादृश्याद् भवति शुक्ताविव रजतस्य, क्वचिदनु- 20 रागाद् भवति लाक्षया इव स्फटिके । शब्दार्थयोर्मूर्तामूर्त्ततयातिदूरभिन्नस्वरूपयोः सादृश्यं तावदनुपपन्नम्, अनुरागोऽपि तत एव दुर्घटः पृथग्देशत्वाद् भिन्नेन्द्रियग्राह्यत्वाच्च। प्रतिबिम्बवर्णनमपि न सुन्दरम् । दूरदेशत्वेन शब्दार्थयोः प्राप्तेरभावात्, अप्राप्तयोश्च प्रतिबिम्बोदये द्वारकोद्याननिवासिवासुदेवसुन्दरीवदनतामरसानि 25 सागरतरङ्गपवनपरिचयचलदलकलतिकालाञ्छितानि स्वच्छेषु ज्योत्स्नावदातद्युतिषु तुषारगिरिगह्वरगततुहिनशिलाकर्पूरदर्पणेषु प्रतिबिम्बितानि दृश्येरन् । न्या० म०६ Page #65 -------------------------------------------------------------------------- ________________ 5 न्यायमञ्ज [ नवमम् अथ सर्वगतत्वेन शब्दानामर्थदेशे प्राप्तिरभिधीयते, तर्हि सकलशब्दसार्थसाधारण्यादत्यन्तमध्याससाङ्कर्यमनवधार्यमाणविशेषनियमकारणमापद्यत इत्यलमतिप्रसङ्गेन । सर्वथा न सम्बद्धः शब्दाध्यासवादः । न च शब्दविवर्त्तः विवर्तवादोऽपि न समञ्जसः । तथा हि विवर्ते क्षीरमिव दधिरूपेण परिणामित्वेन विकारितया वा क्षीरादेरिवानित्यत्वप्रसङ्गात् । तथाभावेऽपि च नाद्वैतसिद्धिः, दध्न इव क्षीरविकारस्य शब्दविकारस्यार्थस्य ततोऽन्यत्वात्; अन्यत्वाच्च बाधकारणकालुष्याद्युपप्लवविरहितकिसलयप्रतीतिसमर्पितभेद त्वात् । अथार्थप्रतिभासमसत्यमपीन्द्रजालवदुपदर्शयति शब्द इत्ययं विवर्तार्थः, 10 सोऽपि न युक्तः, बाह्यस्य वस्तुनः पदाभिधेयस्य जातिव्यक्त्यादेः, वाक्यवाच्यस्यापि भावनादेः पूर्वप्रसाधितत्वात् । अवयव्यादेश्चादूर एवाने समर्थितत्वात् । न चेन्द्रजालमायादिवदयथार्थतायामिह किमपि कारणमुत्पश्यामः । अथार्थरूपेण शब्दः शुक्तिरिव रजताकारतयावभासत इतीयं विवर्तवाचो15 युक्तिः, इयमपि न साधीयसी। शुक्तिका हि रजतवत् प्रकाशत इति शक्यं वक्तुं शुक्तेराकारसारूप्येण तथावभाससम्भवात् । इह तु शब्दार्थयोरत्यन्तविसदृशवपुषोराकारसमारोपकारणानवधारणात् कथमितररूपणेतरस्यावभासः । शक्तिकारजतादिप्रतीतिषु च बाधकवशात् तथात्वमवगतम्, इह तु धर्ममजहत् सत्यामसत्यां वा अर्थबुद्धिमादधाति शब्द इत्ययं विवर्तार्थः । एषोऽपि 20 सम्प्रत्येव प्रतिक्षिप्तः, शब्दानुवेधविरहिणीनां प्राचुर्येण प्रतिपत्तीनां प्रदर्शित त्वात् । न चान्यः कश्चिद् विपश्चिच्चेतसि विपरिवर्तते विवर्तप्रकार इत्यवाचकमुच्यते 'विवर्ततेऽर्थभावेन' इति । अथ शब्दब्रह्मैव सृजति जगन्तीत्ययं विवर्तप्रकार उच्यते, सोऽपि न सम्यक्, अचेतनत्वेन शब्दस्य ईश्वरस्येव स्रष्टत्वानुपपत्तेः । न च परमाणुवदस्य 25 कारणत्वम्, अवयवसमवायित्वेन पृथिव्यादेः कार्यस्य ग्रहणात् । अथ 'विज्ञानमानन्दं ब्रह्म' इत्यागमवचनमनुसरता विभुत्वमिव Page #66 -------------------------------------------------------------------------- ________________ आह्निकम् ] प्रमेयप्रकरणम् चेतनत्वमपि शब्दब्रह्मणो वर्ण्यते, तीश्वरस्यैव शब्दब्रह्मेति नाम कृतं स्यात् । यदरप्युच्यते, द्वे ब्रह्मणी वेदितव्ये शब्दब्रह्म परञ्च यत् । शब्दब्रह्मणि निष्णातः परं ब्रह्माधिगच्छति ॥ इति । तदपि ब्रह्मसुभिक्षमत्यन्तमलौकिकमेकतरस्य ब्रह्मणः काल्पनिकत्वात् । 5 अकाल्पनिकत्वे वा कथमद्वैतवादः ? तस्मात् कृतमनेन शब्दब्रह्मणा, स्वस्ति परस्मै ब्रह्मणे भूयात्, अविद्यामायाविनिर्मितविविधप्रथनकल्पश्च सत्ताद्वैतदूषणावसर एव निवारित इति शब्दाद्वैतमपि तद्वदसमञ्जसमसिद्धम् । एतेन परमात्मोपादानत्वमपि प्रत्युक्तम्, परमात्मनो निसर्गनिर्मलस्य एवम्प्रायकलुषविकारकारणत्वानुपपत्तेः । असत्यमेव विकारजातमविद्यातः 10 परमात्मनि विभातीत्येतदपि दूषितम् । अतः सर्वथा नाद्वैतपक्षः कश्चिदनवद्यः । अथ सर्वप्राणिनामेक एवात्मा नाना नात्मान इतीदृशमद्वैतमुच्यते, तदप्यप्रमाणकम्, एकस्मिन् सुखिते न सर्वे सुखिनः, एकस्मिन् दुःखिते वा न सर्वे दुःखिता इति व्यवस्थादर्शनात् । आत्मपरव्यवहारस्य च सर्वजनप्रतीतिसिद्धस्य दुरपह्नवत्वात् । अन्यदृष्टे च सुखसाधने वस्तुनि स्मरणानुसन्धानपूर्वकेच्छाद्वेषादि- 15 कार्यजातस्यान्यत्रानुपलम्भात् । एकस्मिश्च वीतरागे मोक्षमासादितवति . द्वे ब्रह्मणी वेदितव्ये इति । वैखर्याद्यवस्थात्रयेण विवृतं शब्दब्रह्म, परन्तु अविवृतावस्थं सकलपरिकल्पनातीतम् । अविद्यामायाविनिमितेति । अविद्यैव मायेन्द्रजालप्रख्या । एतेन परमात्मोपादानत्वमपीति पूर्वं त्वभेदादर्शनमविद्येत्युक्तम्, अधुना तु 20 भेदानां परमात्मैवोपादानकारणमित्यभिधीयते । मा भूभेदप्रपञ्चस्य मायाप्रदर्शितत्वमसत एव । तस्मात् परमात्मैव तथाविधस्य भेदप्रपञ्चस्योपादानमिति । पूर्वत्र केवलाविद्यावशादभेदाग्रह इह तु परिणत्या अविद्यया चेति । सर्वत्र चैतन्याभिव्यक्तेरचेतनाच्चैतन्योत्पत्तेरयोगाद् व्यापकत्वात् तस्यैव कारणत्वं युक्तम् । प्रकाशात्मिकयैव शक्त्या पदार्थानामचेतनानां सत्त्वव्यवस्थापनात् तच्छक्त्या अविनिर्भाग इति । 25 Page #67 -------------------------------------------------------------------------- ________________ न्यायमञ्जऱ्यां [ नवमम् संसारिणामन्येषामानन्त्यदर्शनात् । अहम्प्रत्ययस्य प्रत्यगात्मवृत्तेः परत्रासम्भवात् । जगद्वैचित्र्यस्य च पुरुषभेदनियतधर्माधर्मनिबन्धनस्यान्यथानुपपत्तेः । आत्मभेदस्य विस्पष्टसिद्धत्वात् । तप्तलोहस्फुलिङ्गक-घटाकाश-पादवेदनादि दृष्टान्तकदम्बस्य च निषेधः कृत एवेति एकात्मवादोऽपि न युक्तिमान् 5 इत्यलं विस्तरेण । शब्दस्यायं विवर्तः कथमखिलमिति प्रस्फुरत्तद्विविक्तस्वाकारोऽर्थप्रपञ्चः कथमिव विकृतिब्रह्मणो वेदृशी स्यात् । तस्मान्नानात्मतत्त्वे परिचितसदसत्कर्मपाकानुसारप्रादुर्भूतेश्वरेच्छावशविचलदणुप्रोद्भवो छावशावचलदणुप्रोद्भवो भूतसर्गः ॥ 10 विज्ञानाद्वैतवादः एवं स्थितेषु सर्वेषु तूष्णीमद्वैतवादिषु । _ विज्ञानाद्वैतवादी तु पुनः प्रत्यवतिष्ठते ॥ सत्यमनुपजनमनपायमेकमपरिमितमद्वयं ब्रह्म न युक्तिमदिति युक्त एव तदनभ्युपगमः, विज्ञानमेव तु क्षणिकमुपजनापायधर्मकमनादिसन्तानप्रबन्ध15 प्रवृत्तमिदं तथा तथावभातीति न ततोऽद्वितीयमर्थरूपं नाम किञ्चिदस्तीति पश्यामः । ननु प्रत्यक्षादिना प्रमाणेन परस्परविसदृशपदार्थरूपसंवेदनस्य दर्शितत्वात् कथं विज्ञानस्यायमवभासः, अर्थाभावे तत्स्वरूपानुपपत्तेः, ग्राह्यग्रहणं हि विज्ञानं नाम भवति नाग्रहणमिति । प्रत्यगात्मवृत्तेरिति प्रतिशरीरम् अञ्चतीति प्रत्यङ् नियतशरीरवर्ती य आत्मा तद्वत्तेः । परिस्फुरदित्यादि प्रस्फुरन् शब्दविविक्तः स्वाकारो यस्य । कथमेवमिव विकृतिब्रह्मणो वेदृशो स्याद् अविशुद्धा विशुद्धस्य । विकारा हि दध्यादयो न सर्वात्मना प्रकृतिधर्मविसदृशा दृश्यन्ते। अमी तु जीवादयो विकारा नित्य25 प्रबुद्धशुद्धस्वभावस्य तदोयधर्माननुवर्तनात् कथं विकाराः । पुनः प्रत्यवतिष्ठते । स्वमते विशेषं पश्यन् । न ग्रहणग्रहणम् । स्वरूपग्रहणमित्यर्थः । Page #68 -------------------------------------------------------------------------- ________________ आह्निकम् ] प्रमेयप्रकरणम् उच्यते, इदं तावत् परीक्ष्यतां यदेतत् प्रत्यक्षविज्ञानं नीलमिदं पीतमिदमुत्पद्यते तत्र किमेक आकारः प्रकाशते उत द्वितीय इति ? यदि द्वितीयोऽवभाति अयमर्थो नीलमिदं तज्ज्ञानमिति तत् किमत्र विचार्यते, जितं भवद्भिर्जितस्य यदापद्यते तदस्मासु विधीयताम् । अथैक एव आकारः प्रथते ? तॉस्ति विचारावसरः कस्यायमाकारः 5 किमर्थस्य किं ज्ञानस्येति । स चैवं विचार्यमाण आकारो यद्यर्थस्येति स्थास्यति तद्भवन्तो जेष्यन्ति, ज्ञानाकारपक्षे तु वयं जेष्याम इति । किं तावदत्र युक्तम् ? ज्ञानस्यायमाकार इति । कुतः ? कल्पना भवति ह्यल्पीयसीति । अर्थाकारपक्षे ह्यर्थस्य जडात्मनः प्रकाशायोगात् तस्य ग्राह्यत्वमन्यथा न स्यादिति ग्राहकान्तरपरिकल्पनावश्यम्भाविनीति कल्पनाद्वैगुण्यम् ।। 10 अथार्थ एव ग्राह्यात्मा यः स एव ग्राहक इति कथ्यते ? स तर्हि प्रकाश एवेति संज्ञायामेष विवादः स्यात् । बाह्यान्तरकृतो विशेष इति चेत्, अहो विशेषज्ञो देवानां प्रियः । ग्राहकाद् विच्छिन्नता हि ग्राह्यस्य बाह्यता । न शरीरापेक्षिणी बाह्यता भवति, यदा च ग्राह्यादर्थादव्यतिरिक्त एव ग्राहक इष्यते, तदास्य ततोऽविच्छिन्नतेत्यबाह्यत्वाज्ज्ञानमेव तदिति कथं न नाम्नि 15 विवादः ? उभयसिद्धत्वाज्ज्ञानस्य तस्यायमाकारो भवितुमर्हति, ज्ञाने हि न केचन विवदन्ते, अतस्तस्यैवायमाकार इति युक्तम्, अनेककल्पनातो ह्येकार्थकल्पना ज्यायसीति । अतश्च ज्ञानस्यायमाकारः । ज्ञानं हि प्रकाशकमप्रकाशस्यार्थस्य भवद्भिरभ्युपगम्यते, ततश्चात् प्रथमतरस्य ग्रहणेन भवितव्यम्, अगृहीतस्य दीपादेः प्रकाशस्य प्रकाशकत्वा- 20 दर्शनात् । उत्पन्नेष्वपि च घटादिष्वर्थेषु प्रकाशवैकल्याद् वा प्रतिबन्धवैधुर्याद् वा भवत्यग्रहणं ज्ञानस्य, उत्पन्नस्य सतो न कश्चिद् ग्रहणे प्रतिबन्धकः, न च प्रकाशान्तरापेक्षणं स्वत एव दीपवत् प्रकाशस्वभावात् । अतो यदैव तस्योत्पादस्तदैव ग्रहणमवश्यं भवेत्, न चेत्, कालान्तरेऽपि न स्यात् । किं हि तस्य कालान्तरे भविष्यति, किं वा तदा नाभूद् येन तत् कालान्तरे ग्रहीष्यते तदा 25 च न गृह्यत इति । ज्ञानान्तरेण कालान्तरे तद् ग्रहीष्यत इति चेत्, तदपि केन ग्रहीष्यते ? अन्येनेति चेत्, तदप्यन्येनेति कोऽवधिः ? श्रम इति चेत्, कामं Page #69 -------------------------------------------------------------------------- ________________ न्यायमञ्ज [ नवमम् श्रान्तो विरंस्यति भवान्, अर्थन्तु न गृहीतवानेव । प्रकाशाग्रहणे तत् प्रकाश्यपरिच्छेदायोगादित्येवं न कदाचिदर्थग्रहणं स्यात् । तस्मादर्थग्रहणवादिनापि पूर्वं ज्ञानग्रहणमवश्याश्रयणीयम् । यथोक्तम्, 'अप्रत्यक्षोपलम्भस्य नार्थदृष्टिः प्रसिद्धयति' ॥ इति । अतश्चैतदेवं ज्ञानपृष्ठेन चोत्तरकालमवमर्शदर्शनात्, ज्ञातो मयायमर्थ इति हि प्रत्यवमृशन्तः प्रमातारः प्रथमं ज्ञानग्रहणमनुमोदन्ते, न ह्यगृहीतविशेषणा विशेष्यबुद्धिर्भवति । तस्मादपि पूर्वं ज्ञानग्रहणमिति सिद्धम्, ज्ञानञ्च ग्राह्यमाणमाकाररहितं ग्रहीतुमशक्यमिति बलात् साकारमेव तद् ग्रहीतव्यम् । साकारे च ज्ञाने गृहीते सति द्वितीयकारणाभावात् कुतो ज्ञानातिरिक्तो 10 बाह्योऽर्थः ? अतश्च साकारं ज्ञानमाकारवत्तामन्तरेणास्य प्रतिकर्मव्यवस्था नपपत्तेः, कल्पयित्वापि बाह्यमर्थमवश्यमाकारवत्ता विज्ञानस्य विषयनियमसिद्धये वक्तव्या। नीलज्ञानं हीदमनेकसन्निधाने समुपजायमानं कथमखिलतदितरपदार्थपरिहारेण केवलनीलानुलग्नतामवलम्बेत, बोधस्वभावतायाः सर्वान् प्रत्यविशिष्टत्वात् । प्रवृत्तिरपि प्रेक्षापूर्वकारिणां कथं तदेकविषयैव स्यात् । न च नीलजनितत्वेनार्थत एष तदधिगतिनियम इति कथयितुमुचितम्, आलोकलोचनादिकारकान्तरजनितत्वस्यापि भावे तद्विषयत्वप्रसङ्गात् । नीलाकारतैव नीलविषयत्वव्यवस्थाहेतुर्न निमित्तान्तरम् । आह च, तत्रानुभवमात्रेण ज्ञानस्य सदृशात्मनः । भाव्यं तेनात्मना येन प्रतिकर्म विभज्यते ॥ तत एवाकारग्रहणमेवातिशयमाश्रित्य तमबर्थसमर्थने सति साधकतमं ज्ञानमेव प्रमाणं भविष्यति, अपरथा कारकातिशयदर्शनाभावे तत्तत्साधकतमत्वस्य दुरुपपादत्वात्, साकारज्ञानसाक्षी च लौकिकोऽपि दृश्यते व्यवहारः । एवञ्च वक्तारो भवन्ति लौकिकाः 'नीलोऽर्थोऽयं यतोऽत्र तदाकारं ज्ञानमुत्पन्नमिति' । तेन प्रतिकर्मनियमान्यथानुपपत्तेरवश्यं साकारमेव ज्ञानम् । 20 26 येन प्रतिकर्म विभज्यते। प्रतिकर्म प्रतिविषयं विभज्यते विभक्त उत्पद्यते । Page #70 -------------------------------------------------------------------------- ________________ आह्निकम् प्रमेयप्रकरणम् इत्थं सत्यपि बाह्यार्थे ज्ञानस्याकारकल्पना । भवेदेवेति तत्रैव सन्तोष्य स्थीयतां वरम् ॥ ये तु ज्ञानस्य स्वतः स्वच्छस्वभावत्वेन नीलपीताद्यवभासः परोपाधिरेव भवितुमर्हति स्फटिकस्येव लाक्षादिनारुणिमाद्यनुवेधः । अतः पृथगननुभूयमानोऽपि बाह्योऽर्थः साकारज्ञानावभासान्यथानुपपत्त्यानुमीयते । यथोक्तम्, 5 'बाह्यसिद्धिः स्याद् व्यतिरेकत' इति । तदिदमनुपपन्नम्, अन्वयानुपलब्धेः । अर्थे ज्ञानं हि साकारं निराकारं तदत्यये । नित्यानुमेयबाह्यार्थवादी ज्ञानं क्व दृष्टवान् ॥ लाक्षास्फटिकादौ तु तथा युक्तम्, तदनुरक्तस्फटिकावलोकनात् । 10 इह पुन:, अर्थेन रज्यमानं हि निराकारं निसर्गतः । ज्ञानं न खलु पश्यामो लाक्षया स्फटिकं यथा ॥ ४७ आकारद्वयप्रतीतिर्हि नास्तीत्युक्तम्, अभ्युपगमे वा दुरुत्तरमनवस्थादूषणम्, अर्थाकारश्च प्रत्यक्षस्तत्कृतश्च ज्ञानाकार: प्रत्यक्ष इत्युच्यमानेऽर्थाकारस्तावत् 15 साकारेण ज्ञानेन गृहीतः, स इदानीं ज्ञानाकारोऽपि, ग्राह्यत्वात् साकारज्ञानान्तरग्राह्य एव स्यादित्यनिष्टम् । अथ स्वप्रकाशं तत् साकारं ज्ञानमिष्यते तेन ज्ञानान्तरानपेक्षणान्नानवस्थेति, तर्हि स्वप्रकाशसाकारज्ञानव्यतिरिक्तार्थाकारानवभासात् तदेवास्तु कुतो द्वितीय इदानीमर्थाकारः ? न चान्यथानुपपत्त्यापि तत्कल्पना युक्तिमती, न हि राजशासनमिदमर्थेनाकारवता भवितव्यमिति । ज्ञानमेव नीलाद्याकारं यदि भवेत् को दोषः स्यादिति । नीलाद्याकारयोगादर्थः स इति चेत्, संज्ञायां विवाद इत्युक्तम् । द्वितीयस्याभावात् स्वच्छत्वाज्ज्ञानस्य कालुष्यमन्यकृतमिति चेद् अविद्यावासनाकृतं तद् भविष्यति । स्वतः स्वच्छमपि ज्ञानमनाद्यविद्यावासना 20 बाह्यसिद्धिः स्याद् व्यतिरेकत इति । असति बाह्ये तदाकारस्य ज्ञानस्यानु- 25 सादादित्यर्थः । Page #71 -------------------------------------------------------------------------- ________________ ४८ न्यायमञ्ज [ नवमम् विभवेनतत्तदनेकाकारकालुष्यरूषितवपुरिवप्रकाशते। ज्ञानवासनाभेदसन्तानयोश्च बीजाङकुरवदनादित्वान्नास्य पर्यनुयोगस्यावसरः 'कुतो वासना प्रवृत्ता' इति । तस्मादनादिवासनावैचित्र्यरचितज्ञानवैचित्र्योपपत्तेः कृतमनुमेयेनापि बाह्य नार्थेनेति ज्ञानस्यैवायमाकार इति सिद्धम् । अतश्च ज्ञानमर्थरहितमपि गन्धर्वनगरमायादिषु विस्पष्टमुपलभ्यते इत्यन्वयव्यतिरेकाभ्यामपि ज्ञानाकारत्वमवगच्छामः । यदि च ज्ञानादर्थः पृथगवस्थितात्मा भवेज्ज्ञानान्तरेणाप्यसावुपलभ्येत न चैवमस्ति । तस्मादभेद एव ज्ञानार्थयोः । तथाह, ___'सहोपलम्भनियमादभेदो नीलतद्धियोः' । इति । न च ज्ञानार्थसंसर्गधर्म आकारो भवितुमर्हति, यदि हि पृथगर्थमनाकार 10 पृथक् च ज्ञानमनाकारमुपलभ्य संसृष्टयोर्ज्ञानार्थयोराकारवत्तामुपलभेमहि तत इममाकारं संसर्गधर्म प्रतिपद्यमहि, न त्वयमस्ति क्रमः । अर्थरहितत्वेऽपि च स्मरणस्वप्नादिज्ञानानामाकारवत्त्वमस्तीत्युक्तम्, अतः कथं संसर्गधर्म आकारः ? अपि च नक्षत्रं तारका तिष्य इति कथमेकस्मिन्नर्थे परस्परविरुद्धलिङ्गसमावेशः ? परिव्राजककामुककौलेयकानाञ्च कथमेक एव वनितारूपोऽर्थः कुणप इति कामिनीति भक्ष्य इति च प्रतिभासत्रितयविषयतामनुभवेत् ? दारा इति कथमेकैव स्त्रीव्यक्तिः पुंवचनबहुवचनविषयतां यायात् ? षण्णगरीति च कथं बहूनामन्यलिङ्गानामेकता स्त्रीलिङ्गता च भवेत् ? ह्रस्वदीर्घयोश्च कथं परस्परापेक्षग्रहणयोरर्थेनैकतर आकारः पारमार्थिकः स्यात् ? ज्ञानानान्तु भिन्नत्वाद् विचित्रवासनाभेदसहकारिरूपानुविधानेन जायमानानां न कश्चिदपि विरोधः । तस्माज्ज्ञानमेवेदं सर्वत्र तथा तथा प्रतिभाति न तद्व्यतिरिक्तोऽर्थो 20 षण्णगरीति च कथं वहूनामन्यलिङ्गानामिति । अन्यलिङ्गानां नपुंसकलिङ्गानाम्, तैश्च नगरैस्तन्तु भिरिव पटैकस्यानारम्भात् तेषामपि समुदायरूपत्वात् परमार्थसतामभावात् । ___ ह्रस्वदीयोश्च परस्परापेक्षग्रहणयोरिति । किञ्चिदन्यापेक्षया ह्रस्वमपरापेक्षया च दीर्घमिति । Page #72 -------------------------------------------------------------------------- ________________ 5 आह्निकम् ] प्रमेयप्रकरणम् नाम कश्चिदिति । ज्ञान एव चैकत्रायं प्रमाणप्रमेयप्रमितिव्यवहारः परिसमाप्यते । तस्य हि विषयाकारता प्रमेयम्, ग्राहकाकारता प्रमाणम्, स्वसंवित्तिश्च फलमिति । यथोक्तम्, यदाभासं प्रमेयं तत् प्रमाणफलते पुनः । ग्राहकाकारसंवित्त्योस्त्रयं नातः पृथक् कृतम् ॥ इति। तदिदमनाद्यविद्यावासनाविलासविपर्यासिततत्त्वदर्शनतया ज्ञानमेव ग्राह्यग्राहकसंवित्तिभेदवदिव लक्ष्यते । अविद्याविरतौ तु स्वच्छमेव तत् सम्पद्यते, न किञ्चिद्वेति । तदुक्तम्, नान्योऽनुभाव्यो बुद्ध्यास्ति तस्या नानुभवोऽपरः । ग्राह्यग्राहकवैधुर्यात् स्वयमेव प्रकाशते ॥ अविभागोऽपि बुद्ध्यात्मा विपर्यासितदर्शनैः । ग्राह्यग्राहकसंवित्तिभेदवानिव लक्ष्यते ।। इत्यर्थरूपरहितं संविन्मात्रं किलेदमिति पश्यन् । परिहृत्य दुःखसंसृतिमभयं निर्वाणमाप्नोति ।। विज्ञानाद्वैतवादखण्डनम् अत्राभिधीयते, न खल्वेक एव बोधात्मा ग्राह्यग्राहकोभयस्वभावो भवितुमर्हति ग्राह्यग्राहकरूपयोरितरेतरविसदृशत्वेनैकत्र समावेशानुपपत्तेः । तथा हि नीलज्ञानं पीतज्ञानं शुक्लज्ञानमिति नीलपीताद्युपजनापायेऽप्यनुवर्तमानबोधरूपता नीलादिविलक्षणान्वयव्यतिरेकाभ्यामवधार्यते । 15 तस्या नानुभवोऽपर इति । अनुभव इति ग्राहकांशमाह । ग्राह्यग्राहकवैधुर्यादिति। 20 ग्राह्यग्राहकलक्षणवैकल्यादित्यर्थः । उत्पत्तिसारूप्याम्यां हि बाह्यस्य ग्राह्यत्वं व्यस्थापितम्, तत उत्पत्तेस्तत्स्वरूपत्वाच्च बाह्यं ग्राह्यं ज्ञानञ्च ग्राहकमिति । तदेतद् ग्राह्यग्राहकयोर्लक्षणं विधुरम्, व्यभिचारादसम्भवाच्च । तथा च समनन्तरप्रत्ययादुत्पद्यते तज्ज्ञानं तत्स्वरूपञ्च, अथ तस्य न ग्राहकमिति व्यभिचारः । असम्भवस्तु ज्ञाने स्थूलस्याऽऽकारस्य प्रतिभासाद् बहिस्त्ववयव्यादेरसत्त्वादिति । न्या० म०५ 25 Page #73 -------------------------------------------------------------------------- ________________ 5 10 20 न्यायमञ्जर्य्यां [ नवमम् अपि च ज्ञानमहङ्कारास्पदमानन्दादिस्वभावं स्वकर्मणि च सव्यापारमिव भवद्भिरभ्युपगतम्, अर्थस्तु नैवमात्मक इति कथमनयोरभेदः । यद्यपि ज्ञानमिदमर्थ इत्येवमाकारद्वयप्रतिभासो नास्ति तथाप्ययमेकोऽप्याकारः प्रतिभासमानः प्रकाश एव प्रतिभाति न प्रकाशकः । इदं नीलमिति ग्राहकाद् विच्छिन्न एव ग्राह्याकारोऽवभासते, न त्वहं नीलमिति तदैक्येनावभासोऽस्ति । ननु नैव ग्राह्यग्राहकयोरन्यत्वमिति योऽयं ग्राह्यावभास इति भवता अभ्युपगतः स एव ग्राहकावभासः, ग्राहकादन्यो हि ग्राह्यो जडात्मा भवेत्, ग्राहकस्तु प्रकाशस्वभावो ग्राहकत्वादेव द्वयप्रतिभासश्च नास्तीत्युक्तम् । ततोऽन्यतरस्य प्रकाशने जडप्रकाशयोः कतरस्यावभासितुं युक्तमिति चिन्तायां बलात् प्रकाश एव प्रकाशते न जडः, निराकारश्च न प्रकाशः प्रकाशत इति, 15 तस्मिन् साकारे प्रकाशमाने ततो जडात्मा तदतिरिक्तोऽर्थः स्यात् । 25 ५० अपि च प्रकाश्यस्य नीलादेः प्रकाशकबोधाधीनं युक्तं नाम ग्रहणम् बोधस्य तु तद्ग्राहकस्य तदा किं कृतं ग्रहणमिति चिन्त्यम्, न बोधान्तरनिबन्धनम्, अनवस्थाप्रसङ्गात् नापि स्वप्रकाशं ज्ञानम् अहं नीलमित्यंप्रतिभासात् । तदिदमपेशलम्, उपायेनोपेयनिह्नवस्याशक्य करणीयत्वात् । रूपस्य हि . प्रकाशकं चक्षुर्न चक्षुरेव प्रकाशतामित्युक्त्वा रूपमपह्नोतुं शक्यते । तदिदमर्थस्य मूर्तिद्रवत्वकाठिन्यादिधर्मविशेषितात्मनस्तद्विपरीतस्वच्छस्वभावम्, ज्ञानं प्रकाशकं स्वभावत्वात् । चक्षुर्जन्यो हि प्रकाशो नाम ज्ञानमुच्यते । न चागृहीतः प्रकाशः प्रकाश्यं प्रकाशयतीति । चक्षुर्जन्यः प्रकाशो नाम ज्ञानमुच्यते स तु प्रकाशो रूपादिविषयप्रकाशो न प्रकाशप्रकाशः । न हि चक्षुषा प्रकाशः प्रकाश्यतेऽपि तु रूपं प्रकाश्यते । तत्र यद्रूपमित्युच्यते स विषयो ग्राह्यः । यत् तत्प्रकाशते इत्युच्यते स प्रकाशो ज्ञानं ग्राहकम् । तदुत्पत्तिमात्रेण च रूपं अहं नीलमित्यप्रतिभासादिति । ग्राहकस्यापि साकारत्वाभ्युपगमात् तदीयस्य 'नीलाकारस्य 'अहं' शब्दसामानाधिकरण्येनाप्रतिभासनात् । तदिदमर्थस्य मूर्तिद्रवत्वेति । तद्विपरीतस्य गुणकर्मसामान्यादेः । Page #74 -------------------------------------------------------------------------- ________________ आह्निकम् ] प्रमेयप्रकरणम् प्रकाशितं भवतीति न प्रकाशो ग्रहणमपेक्षते । ननूक्तम्, अत्र नानुपलब्धायां बुद्धावर्थः प्रकाशते । अप्रत्यक्षोपलम्भस्य नार्थदृष्टिः प्रसिध्यति ॥ इति । ५१ अप्रत्यक्षोपलम्भस्य च प्रत्युतार्थदृष्टिः सिद्धयति । 5 तदयुक्तम्, उपलम्भोत्पाद एवार्थदृष्टिर्न पुनरुपलम्भदृष्टिः । ननूपलब्धेरग्रहणे तदुत्पाद उत्पन्नोपलम्भस्याप्यर्थः प्रत्यक्षः स्यादिति सर्वंसर्वज्ञत्वप्रसङ्गः, तदिदमतिसुभाषितम् । अर्थप्रकाशात्मैव खलूपलम्भः स - कथमनुत्पन्नादुत्पन्नेन विशेष्यते ? तस्मादर्थप्रत्यक्षीकरणात्मकत्वाज्ज्ञानस्य उत्पाद एवार्थप्रत्यक्षता, न तद्ग्रहणम् इत्यगृहीतमेव ज्ञानमर्थप्रकाशकमिति युक्तम् । यत्त्वरूपत्वाज्ज्ञानस्य पूर्वं ग्रहणमुच्यते तच्चक्षुरादिभिरनैकान्तिक मित्युक्तम् । गृहीतं यदि च ज्ञानं भवेदर्थप्रकाशकम् । धूमवद्दीपवच्चेति वक्तव्यं यदि धूमवत् ॥ भवेदर्थानुमेयत्वं यत्त्वयैव च दूषितम् । आकारद्वयसंवित्तिविरहान्न च दीपवत् ॥ घटं दीपञ्च पश्यामीत्यस्ति द्वितयवेदनम् । न तु ज्ञानेन विज्ञेयं जानामीति द्वयग्रहः ॥ 10 15 20 यदपि प्रकाशत्वाज्ज्ञानस्य दीपवत् पूर्वग्रहणमुक्तम्, तदपि व्याख्येयम् । प्रकाशत्वादिति कोऽर्थः ? प्रकाशयतीति प्रकाशत्वमिति तच्चक्षुरादिभिरनकान्तिकमुक्तमेव । अथ प्रकाशनं प्रकाशस्तर्हि प्रकाशत्वादित्यसिद्ध हेतुर्न ह्यर्थग्रहणकाले बुद्धेः प्रकाशनमस्ति । अथ प्रकाशशब्दो बोधपर्याय एव प्रकाशत्वाद् बोधरूपत्वादित्यर्थस्तदा साधनविकलो दृष्टान्तः, प्रदीपस्य बोधभवेदर्थानुमेयत्वं यत् त्वयैव च दूषितमिति । " बाह्यसिद्धिः स्याद् व्यतिरेकतः” इति सौत्रान्तिकमतं दूषयता त्वया दूषितमिति । 25 Page #75 -------------------------------------------------------------------------- ________________ ५२ न्यायमज [ नवमम् रूपत्वाभावात् । अतश्च स्वसंवेदनपक्षो न युक्तियुक्तः स्वप्रकाशस्य कस्यचिदप्यदृष्टत्वात् । ननु ज्ञानशब्ददीपास्त्रयः प्रकाशाः स्वपरप्रकाशा इत्याहुः, तदयुक्तं शब्ददीपयोः स्वग्रहणेऽर्थप्रकाशने च सामग्रयन्तरसव्यपेक्षत्वात् । शब्दोऽर्थप्रकाशने समयग्रहणमपेक्षते, स्वप्रकाशने च श्रोत्रादि । दीपोऽपि चक्षुराद्यपेक्ष एव गृह्यते ग्राहयति चार्थम् । इयांस्तु विशेषो घटादिग्रहणे आलोकसापेक्ष चक्षुः प्रवर्तते आलोकग्रहणे तु निरपेक्षमिति । नैतावता दीपस्य स्वप्रकाशता स्यात् । इत्थञ्च मार्जारादिनक्तंचरचक्षुरपेक्षया सर्व एव घटादयः स्वप्रकाशाः स्युः । ज्ञानस्य तु परप्रकाश्यत्वमेव दृश्यते न स्वप्रकाशत्वम्, अर्थप्रकाशकाले 10 तदप्रकाशस्य दर्शितत्वात् । मुधैव, तस्माद् गणितास्त एते त्रयः प्रकाशाः स्वपरप्रकाशाः । आत्मप्रत्यक्षवादिनां त्ववस्थाभेदेन ग्राह्यग्राहकांशयोर्भेदो विद्यत एवेति सर्वथा न स्वप्रकाशं विज्ञानम् । यदप्यभिहितमुत्पद्यमानमेव ज्ञानमनपेक्षत्वादप्रतिबन्धत्वाच्च तदैव 15 गृह्यते नवा कदाचिदिति, तन्न साम्प्रतम्, तदानीं तद्ग्रहणसामग्र्यभावात्, न चाविबन्धमात्रेण प्रतीतिरवगम्यते । उपायविरहेणापि तदा ज्ञानस्य न ग्रहः ॥ न च जैमिनीया इव वयं ज्ञानं नित्यपरोक्षमाचक्ष्महे । ज्ञातो मयायमर्थ इति कालान्तरे तद्विशिष्टार्थग्रहणदर्शनात् । शुक्ल: पट इति ज्ञाने यथासौ भाति तद्गुणः । तथा ज्ञातोऽर्थ इत्यत्र भात्यर्थो धीविशेषणः ।। न विशेष्ये च संवित्तिरगृहीतविशेषणा । नानुसायधियं वेत्थं प्रतीयेत भ्रमाग्रहात् ॥ सर्व एव घटादयः स्वप्रकाशाः स्युरिति । यदि हि दीपो दीपान्तरं नापेक्षत इति 25 स्वप्रकाशस्तहि मार्जारचक्षुषा प्रकाशनिरपेक्षेण गृह्यन्त इति अन्येनापि पदार्था गृह्ममाणाः स्वप्रकाशाः स्युरिति। Page #76 -------------------------------------------------------------------------- ________________ आह्निकम् ] प्रकरण ५३ न च नित्यपरोक्षा बुद्धिरनुमातुमपि शक्यत इति च विचारितमेव । तदलमनया कथया, किमिति शाक्यमुत्सृज्य श्रोत्रियमिदानीमभियुञ्ज्महे । अतश्च यदुक्तं ज्ञानपृष्ठावमर्शदर्शनाज्ज्ञानग्रहणपूर्वकमर्थंग्रहणमिति, तन्न सार्वत्रिकमपि तु क्वचिदेव ज्ञाननिष्ठार्थसंवेदनात् तथाभ्युपगम्यते । तस्मादर्थग्रहणात् पूर्वं ज्ञानस्यानवभासान्निराकारत्वावसायविरहाच्च ज्ञानस्यैवायमाकार इति कदाशाप्रलपितमेतदरुणाम्बराणाम् । यत्पुनरभ्यधायि 'ज्ञानाकारपक्षे कल्पना अल्पीयसी' इति, तत्र यथोक्तनीत्या प्रत्यक्षगम्ये बाह्ये ग्राह्येऽर्थाकारे कल्पनोक्तिः कीदृशी ? कीदृशं वा तदल्पत्वं महत्त्वमित्युभयसिद्धमपि यदवादि ज्ञानस्य ? तत्र यदि प्रमाणायत्ता वस्तुस्थितिः, अर्थोऽप्युभयसिद्ध एव इच्छाद्वेषनिबन्धनायान्तु वस्तुस्थिती 10 ज्ञानमपि कथमुभयसिद्धं स्यादिति यत्किञ्चिदेतत् । यत् पुनरिदमभिहितमभ्युपगम्यापि बाह्यमर्थम्, अप्रत्याख्येयः प्रतिकर्मव्यवस्थासिद्धये ज्ञानस्याकारयोग इति, तदपि न साम्प्रतम्, प्रतिकर्मव्यवस्थायाः प्रकारान्तरेणाप्युपपत्तेः । यदप्यनेकसन्निधाने नीलज्ञानमुपजायते यद्यपि बोधरूपत्वमशेषसाधारणं तथापि नीलेनैव कर्मकारकेण तदुपजनितमिति नीलनिष्ठमेवावतिष्ठते । चक्षुरादिनापि तज्जनितमिति चेत्, सत्यं जनितं न तु कर्मभूतेन तदुत्पाद्यत इति तदेकविषयमेव भवति । कुत एष नियम इति चेत्, वस्तुस्वभावत एव, आंकारपक्षेऽपि समानोऽयं पर्यनुयोगः । यदुच्यते किमिति नीलमेव कर्म कारकं किमिति वा कर्मविषयमेव ज्ञानमिति, तत्र वस्तुस्वभावैरुत्तरं वाच्यम् । आकारमपि च ज्ञानमुपाददानमर्थस्यैव कथमुपाददीत न कारकान्तरस्येत्यत्रापि वस्तुस्वभाव एव शरणमिति । अर्थस्य च ज्ञानजनकत्वमन्वयव्यतिरेकाभ्यामवगम्यते । यदा हि देवदत्तार्थी कश्चिद् व्रजति तद्गृहम् । तत्रासन्निहितं चैनं गत्वापि न स पश्यति ॥ क्षणान्तरे स आयान्तं देवदत्तं निरीक्षते । तत्र तत्सदसत्त्वेन तथात्वं वेत्ति तद्धियः ॥ 5 15 20 25 Page #77 -------------------------------------------------------------------------- ________________ न्यायमञ्ज [ नवमम् अनागते देवदत्ते न देवदत्तज्ञानमुदपादि तस्मिन्नागते तदुत्पन्नमिति तद्भावभावित्वात् तज्जन्यं तदवसीयते । इत्थश्च तज्जन्यत्वेन तत्र नियमसिद्धेरलमाकारकल्पनया । एतेन पुरुषप्रवृत्तिरपि नियतविषया व्याख्याता, साधकतमत्वं तु सामग्रयाः प्रमाणसामान्यलक्षणे निर्णीतमेव । यस्तु लौकिकव्यपदेश उदाहृतः, सोऽपि व्यभिचरति नीलोऽयं यतस्तद्विषयं ज्ञानमुत्पन्नमित्यपि न तद् व्यपदिशन्ति लौकिकाः, तस्मात् अर्थे सत्यपि साकारं ज्ञानमेषितव्यम्' इति यदुक्तं तदनुपपन्नम् । यदप्यवणि 'सहोपलम्भनियमादभेदो नीलतद्धियोः' इति, तदपि बालभाषितमिव नः प्रतिभाति, अभेदे सहार्थानुपपत्तेः, अथ ‘एकोपलम्भनियमात्' 10 इति हेत्वर्थो विवक्षितः, तदयमसिद्धो हेतुर्नीलादिग्राह्यग्रहणसमये तद्ग्राहकानुप लम्भात् । ग्राहकाकारानुवेधरहिततद्विच्छिन्नो बाह्यग्राह्यमात्रप्रतिभास एवायं नीलमिदमित्यादिनादर्शितः । क्वचिच्च ग्राह्याकारानुपश्लिष्टकेवलग्राहकावमर्शनमपि दृश्यते, न स्मरामि मया कोऽपि गृहीतोऽर्थस्तदेति हीति । तदेवमितरे तरविभक्तज्ञानार्थाकारसंवेदनात् कथम् ‘एकोपलम्भनियमादभेदो नीलतद्धियोः' 15 इत्युच्यते। नीलतद्धियोरिति च वदता भवताप्येष भेद एव निर्दिश्यते । परमता नुवादमात्रमेतदिति चेत्, न, अभेदे पृथङ् निर्देशस्याप्यघटमानत्वात् । तस्मादपि . न ज्ञानस्यायमाकारः । यदप्युक्तम् 'असत्यपि बाह्येऽर्थे स्वप्नगन्धर्वनगरमायादिषु ज्ञानस्याकारवत्ता दृश्यत इति तस्यैवायमाकारो युक्तः' इति, तदपि दुराशामात्रम्, सर्वत्र ज्ञानाद् विच्छिन्नस्य ग्राह्याकारस्य प्रतिभासनात् । तथा हि, भ्रमज्ञानेषु चतुष्टयी गतिरात्मख्यातिरसत्ख्यातिरख्यातिविपरीतख्यातिर्वा । तत्र रजतमिदमिति सामानाधिकरण्येनैकार्थप्रतिभासात् तन्मते च संवित्तेरपरोक्षत्वाद् रजताधिगमाभिधानेन तदर्थिनस्तत्र प्रवृत्तेर्बाधकप्रत्ययस्य तथाविधबोधनिषेधपरत्वेन प्रादुर्भावात् न तावदख्यातिरिति प्रागेव प्रसाधितमेतत् । 25 असत्ख्यातिखण्डनम् असत्ख्यातिरपि नास्ति, एकान्तासतः खपुष्पादेः प्रतिभासायोगात् । देशकालव्यवहितानुभूतपूर्वपदार्थविषय एव भ्रान्तोऽपि प्रत्ययः प्राणभृतो भवति, 20 Page #78 -------------------------------------------------------------------------- ________________ आह्निकम् ] प्रमेयप्रकरणम् न त्वत्यन्तासदर्थविषयः । तथा हि द्विविधा भ्रान्तिर्बाह्येन्द्रियजा मानसी च । तत्र बाह्य न्द्रियजे भ्रमज्ञाने विषयदोषादिन्द्रियदोषाद् वा समुत्पद्यमाने न क्वचिन्निरालम्बनता दृश्यते । भास्वररूपसादृश्येन हि विषयदोषेण शुक्तिकारजतमिति परिस्फुरति । मरुस्थलपतितोत्फलितं सावित्रं तेजस्तरलतरङ्गसारूप्येण पय इति चकास्ति । इन्द्रियदोषादपि पित्तोपहतरसनस्य तिक्ततया 5 शर्करावभासते, तिमिरसीमन्तितनयनवृत्तेश्चन्द्रमण्डलमेकमपि द्विधा प्रतिभाति, तिमिरकणनिकरविवरविरचितप्रसृताश्च नयनरश्मयः सूर्यांशुसंवलिताः सन्तः सूक्ष्मतया केशकूर्चकाकाराः प्रतिभान्तीति । अन्तःकरणदोषेण विभ्रमो यस्तु जायते । असत्यपि महेलादौ पुष्पेषु मुषितात्मनाम् ॥ 10 सोऽपि कश्चिद्विषयदोषहा भवति कुत्रचित् । कोमलानिलकल्लोलवेल्लिते बालपल्लवे ॥ अनपेक्षिततत्तुल्यपदार्थस्यैव या पुनः । मानसी मन्मथोन्मादमहिम्ना मानिनीमतिः ॥ तस्यामपि रोगादिवासनाबलोपप्लवमानसंवृत्याद्युपस्थापितदेशकाल- 15 व्यवहितोपलब्धपूर्वपुरन्ध्रिरूपसमुल्लेखो न त्वेकान्तासतः खरविषाणादेरिव, प्रतिभानिद्रादिमनोदोषजन्मनि स्वप्नेऽपि दृष्टपूर्वस्यैव तस्याकारस्योल्लेखः । ज्वलज्जलगलद्वह्निद्रवदद्रयादिदर्शने । रूपमन्यस्थमन्यत्र वेत्ति न त्वसदेव तत् ॥ तदेवं भ्रान्तबोधेषु नास्त्यत्यन्तासतां प्रथा । देशकालान्यथात्वं तु केवलं भाति वस्तुनः ।। ___ ननु तत्रासतोऽर्थस्य प्रतिभासे देशान्तरादिषु सत्त्वं क्वोपयुज्यते, देशान्तरेऽपि सन्नसन् वा ? तत्र तावन्नास्त्येव सोऽर्थः, न च द्वयोरसत्त्वयोः कश्चिद् विशेषः । देशकालावपि कि सन्तावसन्तौ वा प्रतिभासेते इति विकल्पनायां तथा तयोरपि तुल्यो दोषः । ___ मैवम्, भवतोऽप्यसत्ख्यातिवादिनः किं सर्वत्रैव तदर्थासत्त्वं सम्मतम्, उत तद्देश एव ? तत्रासन्निधानमात्रेण तावत्क इव तव स्वार्थः । सर्वत्रासतस्त्ववभासे 20 Page #79 -------------------------------------------------------------------------- ________________ ५६ [ नवमम् कुतस्त्य एष नियमो यदसत्त्वाविशेषेऽपि रजतादि सम्प्रतीयते न खरविषाणादीति । अयञ्च द्वयोरसत्त्वयोविशेषो देशान्तरादिषु सतोऽर्थस्य स्मरणाद्युपारोहेण प्रतिभासमानता दृश्यते, न त्वेकान्तासत इति । एवं देशकालयोरपि सदसद् विकल्पचोद्य ं परिहर्तव्यम् । अतश्च किञ्चिदपि नात्यन्तासदर्थग्राहि ज्ञानमस्तीति किं दृष्टान्तबलेन सर्वत्रार्थशून्यता कल्प्येत ? तस्मान्नासत्ख्यातिः । 5 10 न्यायमञ्जय 20 आत्मख्यातिखण्डनम् आत्मख्यातेस्तु निराकरणाय सोऽयमियान् कलिर्वर्तते, तत्र च बहुशः कथितं ग्राहकाद् विच्छिन्नमेव ग्राह्यमवभासते नीलंमिदमिति । न तु तदभेदेन नीलमहमिति । भ्रान्तिज्ञानेषु तदर्थंसन्निधानाद् भ्रान्तत्वमस्तु नात्मतत्त्वग्रहणमिति यच्चोद्यते 'तदन्तर्ज्ञेयरूपं हि बहिर्वदवभासते ' इति सेयं विपरीतख्याति - रेवाङ्गीकृता स्यात्, तद्वरमेव तपस्विनी साधीयसी । 1 अथ कथ्यते ग्राहकात् सत्यं विच्छिन्नं ग्राह्यं तत्तु ज्ञानरूपमेवेति, तत्र विच्छिन्नमिति प्रियमावेदितं ज्ञानत्वे तु तस्य का युक्ति: ? न च ज्ञानयोर्युगपदुत्पन्नयोर्वा क्रमभाविनोर्वा ग्राह्यग्राहकभाव उपपद्यते, यौगपद्य सव्येतर15 गोविषाणवद् ग्राह्यग्राहकनियमाभावात् । क्रमपक्षेऽपि पूर्वमुत्तरस्य ग्राहकात् तदुत्पत्तिस्तद्ग्रहणकालप्रतीक्षणात् क्षणिकतां जह्यात् । उत्तरमपि यदि पूर्वस्य ग्राहकं तथापि सैव वार्ता, तावत्कालस्थितिमन्तरेण तद्ग्राह्यतानुपपत्तेः । न च ज्ञानत्वं नाम सामान्यं ग्राह्यग्राहकयोरनुगतं गोत्वमिव शाबलेयादौ भाति, अतो विच्छिन्नश्चेद् ग्राहकाद् ग्राह्यः सोऽन्य एव भवेदिति न ज्ञानस्यायमाकारः । तमेव । यत्तु संसर्गधर्म आकारो न भवति इति भाषितम्, न कुण्डदधिवत् कश्चित् संसर्गेऽस्त्यर्थबोधयोः । तत्कृताकारवत्ता वा प्रागनाकारयोस्तयोः ॥ तद्य न च ज्ञानत्वं सामान्यमिति । यदि हि ज्ञानत्वमुभयोरनुगतं प्रतिभासेत ज्ञानयो 25 ग्रह्यग्राहकत्वं कथञ्चित् कल्प्येत । अतो विच्छिन्नश्चेदिति । यत एव ज्ञानत्वे च ग्राह्यां शस्य परामर्शो नास्ति तत एव । Page #80 -------------------------------------------------------------------------- ________________ आह्निकम् ] प्रमेयप्रकरणम् ५७ तदेवं शाक्योक्तयुक्तिकौशलदौर्बल्यात् सर्वत्र विच्छेदप्रतिभासात् स्वच्छात्मनश्च ज्ञानस्य स्वतो विचित्रत्वानुपपत्तेरर्थस्यैवायमाकार इति सिद्धम् । यत्त्वाकारपक्षे चोदितमेकत्रार्थे नक्षत्रं तारका तिष्य इति परस्परविरुद्धाकारसमावेशो न युक्त इति, तत्रोच्यते, अनुपपन्नमिति नः क्व संप्रत्ययो यन्न प्रमाणेनावगतं विरुद्धमपि तद् बुद्धयामहे यदेकत्र निविशमानं न पश्यामः। 5 तदिह यद्यबाधितेन ज्ञानेन विस्पष्टमाकारत्रयमेकत्र गृह्यते तत्कथमनुपपन्नं स्याद विरुद्धमिति । अकं सम्यक्प्रमाणपरिनिश्चितरूपमितरत् काल्पनिकमिति प्रतीयते तदेवमस्तु को दोषः ? दृष्टश्च चित्रादावनेकवर्णसमावेशः, न चैकत्र विरोधमविरोधं वा दृष्ट्वा सर्वत्र तत्कल्पनमुचितम्, अबाधितावगतिनिबन्धना हि 10 वस्तुस्थितयो भवन्ति न कल्पनानिर्मिताः । अपि वा वस्तुताद्रूप्यसदसत्तानपेक्षया । शब्दप्रयोगसाधुत्वमन्वाख्यायेत केवलम् ॥ दारा इति नैकस्याः स्त्रीव्यक्तेः पुंस्त्वं बहुत्वं वा विद्यते शब्दस्त्वेष तत्र प्रयुज्यमानः साधुर्भवति। नार्थासंस्पर्शिता चास्य तावतां व्यवतिष्ठते । असौ तदात्मकं वस्तु तथा शक्नोति भाषितुम् ।। परिवाटप्रभृतीनाञ्च कुणपादिप्रतीतयः । अर्थस्यानेकशक्तित्वान्नावहन्त्यर्थशून्यताम् ॥ किं न भक्षयितुं शक्या नारी कौलेयकेन सा । किं वा न शमयत्येषा कामिनो मदनज्वरम् ॥ शवाद् वा केन रूपेण सा विशिष्येत योगिनः । धीत्रयन्तु न सर्वेषामभावात् सहकारिणः ।। प्रतिप्राणिनियतानेकविधवासनासहकारिसापेक्षो हि तस्य ज्ञानस्यात्म दृष्टश्च चित्रादावनेकवर्णसमावेश इति । न चासौ दृष्टत्वादेवापारमार्थिक इति । शेषः। तथा शक्नोति भाषितम् बहुवचनादियुक्तो नान्यथा । न्या० म०८ Page #81 -------------------------------------------------------------------------- ________________ ५८ न्यायमञ्ज [ नवमम् लाभ इति न सर्वेषां सर्वसारूप्येण ज्ञानम् । __ यद्येवं वासनाभेद एव विविधप्रतिभोद्भवहेतुर्भवति किमर्थकल्पनया ? अयि साधो किमद्यापि न परिहरसि सुचिरं गुणितां कल्पनावाचोयुक्तिम् । न ह्यर्थः कल्प्यते अपि तु प्रतिभासत एव । बहुरूपस्य तु तस्यैकतमरूपपरिच्छेद5 नियमे किमपि वासनादि कारणं क्वचित् कल्प्यते, कस्तावतार्थनिह्नवस्यावकाशः ? यच्चेत्थम्, वासनाभेद एव ज्ञानवैचित्र्यकारणम् इतरेतरकार्यकारणभावप्रबन्धश्च बीजाकुरवदनादिनिवासनयोरिति, तदप्यघटमानम् । . केयं वासना नाम ? ज्ञानादव्यतिरिक्ता चेत् सापि स्वच्छरूपत्वान्न ज्ञानकालुष्य10 कारणं भवेत्, ज्ञानव्यतिरिक्ता चेद् वासना तद्वैचित्र्यहेतुश्च सोऽर्थ एव पर्यायान्तरेणोक्तः स्यात् । अपि च वासना विषयानुभवसमाहितः संस्कार इति लोके प्रसिद्धः । संस्कारश्च यदनुभवघटितस्तत्रैव क्वचिदवसरे स्मरणमनुभवति, न पुनरसदेव वैचित्र्यमिदमीदृशमावहति । किञ्च भिक्षुपक्षे क्षणिकत्वेन ज्ञानानां ग्राह्यग्राहकभाव इव वास्यवासकभावोऽपि निराकर्तव्यः । स्थायिनो हि भावास्तिलादयः स्थायिभिरेव चम्पका- . दिभिर्वास्यन्ते न तूत्पद्य सपद्येव नश्यद्भिनिस्ता,श्येव ज्ञानानीति । निरन्वयविनाशाच्च न तदंशोऽनुवर्तते । ___ यतः कथञ्चिद् वास्येत पूर्वेण ज्ञानमुत्तरम् ॥ 20 अपि चैकत्र देवदत्तसन्ताने वासना यतः सहस्राणि ज्ञानवैचित्र्यकारीणि भवेयुः, न हि गोवासनातो हस्तिज्ञानमुदेति । अनन्तत्वेऽपि खल्वासामारम्भे नियमः कुतः । असमञ्जसकारित्वे. व्यवहारस्य विप्लवः ॥ धूमज्ञानसमुत्पादे धूमवासनया कृते । कं तदा न जलज्ञानं जनयेज्जलवासना । किञ्च भिक्षुपक्षे क्षणिकत्वेन ज्ञानानामित्यादिना वासनामात्रेण शब्दार्थाघटमानतामाहुः। Page #82 -------------------------------------------------------------------------- ________________ आह्निकम् ] प्रमेयप्रकरणम् वासनाश्च स्वसदृशवासनासन्तानारम्भहेतव एव भवेयुर्न पुनरनुभवज्ञानमाधातुमुद्यच्छेयुः । सदृशात् सदृशोत्पत्तिरिति हि भवतां दर्शनम् । अपि च न निराधारा वासना आसते न च भवत्पक्षे तदाधारः कश्चन सम्भवति, भगुरत्वेन ज्ञानस्य तदाश्रयत्वानुपपत्तेः, एकज्ञानाश्रितत्वे सर्वासां वासनानां तद्विनाशे नाशः स्यात् । प्रतिवासनमाश्रयभेदे तदानन्त्यम्, अनियमश्च । शतशाखः । न चालयविज्ञानं नाम किञ्चिदस्ति, सत्यपि तस्मिन्नशेषवासनासहस्रसमाश्रये तत् क्षणिकत्वात् सकृदेव तथाविधवासनानुकूलमूलज्ञानविनाशः स्यात् । पुनरुत्पादे तथाविधमेव तज्ज्ञानमुत्पद्यते न तु गवाश्वादिक्रमनियमो भवेदिति सर्वथा सङ्कटोऽयं पन्थाः । तस्मान्मृगतृष्णैषा तपस्विनां वासनात एव लोकयात्रासिद्धेः किं बाह्येनार्थेनेति । कृतमतिवाचालतया चिरमपि निपुणनिरूप्यमाणोऽतः । अर्थस्यैव न बुद्धेः सिध्यति नीलादिराकारः ।। एकश्च बोधः प्रमितिप्रमाणप्रमेयरूपाणि कथं बिति । भिन्नप्रमाणात् फलमभ्यधायि प्रत्यक्षचिन्तावसरे पुरस्तात् ।। 10 द्वौ हि विज्ञानसन्तानौ, शक्तिविज्ञानसन्तानः प्रवृत्तिविज्ञानसन्तानश्च । तत्र 15 प्रवृत्तिविज्ञानं शक्तिविज्ञानात् सहभाविनो लब्धपरिपाकां वासनामपेक्ष्य विशिष्टमुत्तरं प्रवृत्तिज्ञानं जनयति । शक्तिविज्ञानं च सहजप्रवृत्तिविज्ञानसहितं विशिष्टमुत्तरमालयविज्ञानमित्येवमुत्तरोत्तराण्यपि ज्ञानानि । वासनापरिपाकहेतुश्च क्वचित् तदेव सहभावि प्रवृत्तिज्ञानम्, यथा धूमज्ञानं स्वयमालयविज्ञानगतामग्निज्ञानवासनामुद्बोधयत् तया सहितमग्निज्ञानं जनयतीत्येवं च ज्ञानवैचित्र्यस्यापि न निर्हेतुकत्वम् । यदाह, .. अनादिवासनाहेतुरलोकस्यावभासनम् । आलयज्ञानसन्तत्या ततो नाहेतुकं भवेत् ॥ तावुभौ ज्ञानसन्तानावेकत्रावस्थितावपटुत्वात् तु शक्तिरूपविज्ञानसन्तानाननुभवपटुत्वेन चेतरस्य संवित्तिरिति, एवं च कथं निराधारत्वादिचोद्यावकाश इत्याशङक्याह, न चालयविज्ञानं नाम किश्चिदस्तीति । आलीयन्ते प्रवृत्तिज्ञानैर्जनिता वासना 25 एकत्र यस्मिस्तदालयविज्ञानं शक्तिविज्ञानमिति चोच्यते । Page #83 -------------------------------------------------------------------------- ________________ 10 न्यायमञ्जर्य्यां बाह्यार्थाभावखण्डनम् 5 ये तु ब्रुवते, तिष्ठतु तावत् प्रमाणमात्रं प्रमेयमेव विकल्पयन्तो न बाह्यमर्थं कञ्चन निरपवादं प्रतिपद्यामहे । तथा हि न तावदयमवयवी घटादिरवकल्पते अवयवव्यतिरेकेणावयविनोऽनुपलम्भात् । यो हि यस्माद् व्यतिरिक्तः • स तदधिष्ठित देशव्यतिरिक्तदेशाधिष्ठान उपलभ्यते घटादिव पटः, न चैवम-: वयवेभ्यः पृथग्देशा दृश्यन्ते, न चावयवानुपलब्धाववयवीति कथमेतेभ्यो भिद्यते, अवयवग्रहणानुपपत्तेश्च । न हि सर्वे तदवयवाः शक्यन्ते ग्रहीतुमर्वाग्-, भागवर्तन एव गृह्येरन्न मध्यपरभागगता इति । यदा बुद्धया विविनक्तिः एष तन्तुरेष तन्तुरिति तदा प्राच्यादञ्चलात् प्रभृति प्रतीचीनमञ्चलं यावद् विविञ्चन्नसौ तन्तुसन्ततिमेव केवलामुपलभते न ततोऽतिरिक्तपटावयविनम् । वृत्त्यनुपपत्तेश्च, नैकत्रावयवे कार्त्स्न्येनावयवी वर्तते, तेष्वपि कथं वर्तते अन्यैरेकदेशैस्तेष्वपि अन्यैरिति नास्त्यन्यः । असम्बद्धस्त्वेकदेशैरवयवेष्वस्तीति कथं तद्द्वारकैरपि सम्बध्येत । तस्माद् अयमपि न, अस्य वृत्तिरवयवेष्वस्तीति । कथं धारणाकर्षणादि त्वनारब्धकार्ये काष्ठमूलककार्पासादावपि दृश्यते इत्यनै15 कान्तिकम् । एकाकारा तु प्रतीतिर्विकल्पमात्रम्, एकदेशावस्थानादिनिमित्तमाश्रित्य करितुरगपदातिष्विव सेनेति, धवखदिरपलाशादिष्विव वनमिति । सञ्चितेष्ववयवेष्वेव घट इत्यादि प्रतीतिर्भविष्यतीत्येवमवयव्यवयवावयवपर्यालोचनयाणुसञ्चयमात्रमेवावशिष्यते नान्यत् । सञ्चयोऽपि च व्यतिरिक्ताव्यतिरिक्ततथा चिन्त्यमानो नास्त्येव इत्यणव एवावशिष्यन्ते । 20 परमाणवोऽपि, 25 [ नव॑मम् 'षट्केण युगपद् योगात् परमाणोः षडंशता' । इत्येवं विकल्प्यमाना विप्लवन्त एव, न च तैरतिसूक्ष्मैरेष व्यवहारोऽभि धारणाकर्षणादि त्विति । एकस्यावयवस्य धारणे सर्वस्य धारणमेकस्य चाकर्षणे सर्वस्याकर्षंणमसत्यवयविनि न स्यादिति । काष्ठेति काष्ठमूलकेऽनारब्धकार्यत्वम् अन्त्यावयविनामनारम्भकत्वात् । षट्केण युगपद् योगादित्यस्योत्तरमर्धम् 'तेषां समानदेशत्वे पिण्डः स्यादणुमात्रकः । दिक्चतुष्टयादूर्ध्वभागादधोभागाञ्चागतैः परमाणुभिरेकस्य परमाणोरवश्यं योगो वक्तव्योऽन्यथा सञ्चयाभावात् । तत्र भिन्नैर्भागैर्योगः परमाणोः । Page #84 -------------------------------------------------------------------------- ________________ आह्निकम् ] प्रमेयप्रकरणम् निवर्त्यत इति । तस्माद् बाह्यस्य प्रमेयस्यैव निरूप्यमाणस्यानुपपत्तेविज्ञानमात्रमेवेदमित्यभ्युपगमनीयम् । तेऽप्येवं वदन्तः प्राक्तनेभ्योऽपि भिक्षुभ्यः कृपणतरा इव लक्ष्यन्ते । अपूर्व एष तर्कमार्गो यत्र प्रतीतिमुत्सृज्य तर्जनीविस्फोटनेन वस्तुव्यवस्थाः क्रियन्ते । दृढेन चेत् प्रमाणेन बाधादिरहितात्मना । गृहीत एवावयवी किमेभिर्बालवल्गितैः ।। अथ नास्ति प्रमाणेन केनचित् तदुपग्रहः । एतदेवोच्यतां वृत्तिविकल्पैः किं प्रयोजनम् ।। . न च शक्नुमः पदे पदे वयमेभिरभिनवमल्पमपि किञ्चिदपश्यद्भिस्तदेव 10 पुनः पुनः प्रकुर्वद्भिः शाक्यनर्तकैः सह कलहमतिमात्रं कर्तुम् । अविकल्पं प्रत्यक्षं प्रमाणमिति साधितम् । निर्विकल्पकेनापि शब्दोल्लेखमात्ररहितमविकल्पकग्राह्यमेव वस्तु गृह्यत इति दर्शितम् । एकाकारविषयव्यतिरेकेण च तबुद्धेरेककार्यत्वैकदेशव्यवस्थानाद्यन्यथासिद्धिनिबन्धनमपि न किञ्चिद्वक्तुं शक्यत इत्युपवर्णितम् । क्वचिद् वा पृतनादौ बाधकोपनिपातादेवावगति- 15 मिथ्यात्वान्न सर्वत्र मिथ्यात्वकल्पना युक्तत्यप्युक्तम् । किं वा तदस्ति यत् सामान्यसमर्थनावसरे न कथितम् । तस्मात् तयैव नीत्यावयव्यपि सिद्ध एव, तद्ग्राहिणः प्रत्यक्षस्य निरपवादत्वात् । _' यत्तु 'देशभेदेनाग्रहणात्' 'तदग्रहे तबुद्धयभावात्' इति, तत्रावयवाश्रितत्वमेव निमित्तं नासत्त्वम् । देशभेदेन हि ज्ञानं तत्त्वे तस्य कथं भवेत् । न हि कश्चित् स्वतन्त्रोऽसावपि त्ववयवाश्रितः ।। यावतां ग्रहणे चास्मिन् बुद्धिर्भवति तावताम् । अपेक्षतेऽसौ ग्रहणे न सर्वेषामिति स्थितिः ।। सावयवत्वात् तस्यान्येऽवयवाः कल्प्याः , तेषामपि कल्पितावयवानां परस्परमयमेव न्याय 25 इत्यनवस्था । अथ निर्भागत्वात् परमाणोयंथैकेन सम्बन्धस्तथापरेणापीति, तदेवमेकदेशत्वादणुमात्रपरिमाणस्तत्सञ्चयः स्यादित्यर्थः । 20 Page #85 -------------------------------------------------------------------------- ________________ 10 न्यायमञ्जा [ नवमम् विविच्यमानेष्वंशेषु युक्तस्तदनुपग्रहः । तदावयविनाशो हि बुद्धौ विपरिवर्तते ।। अवयवविभागो ह्यवयविनो विभागहेतुस्तस्मिन् बुद्धया समुल्लिख्यमानेऽवयवविनाशोऽपि नानुल्लिखितो भवेदिति कथमवयवी तदानीं गम्यते । वृत्तिश्चावयवेष्वस्य व्यासज्यैवेति गम्यते । न प्रत्यवयवं तस्य समाप्तिर्व्यक्तिजातिवत् ।। व्यासज्य वर्तमानोऽपि न खल्ववयवान्तरैः । वर्तते तदसंवित्तेः किन्तु वर्तत एव सः ॥ तथा चाहुः 'वर्तत एव ब्रूमः, अनाश्रितस्यानुपलम्भात्' । वृत्तिरेवंविधान्यत्र क्व दृष्टेति तदुच्यते । प्रत्यक्षदृष्ट एवार्थे दृष्टान्तान्वेषणेन किम् ॥ वाह्यार्थसिद्धिः तस्मात् प्रत्यक्षत एवावयववृत्तेरवयविन उपलब्धेर्न तवृत्तौ विकल्पानामवसरः । स्रक्सूत्रादिवृत्तिरपि तथा दर्शनादभ्युपगता तदियमवयवि15 वृत्तिरपीदृशी दृश्यमाना किमिति नियते । न चावयविग्राहिणः प्रत्यक्षस्य कश्चिदपवादः समस्ति । अदुष्टकरणोद्भूतमनाविर्भूतबाधकम् । असन्दिग्धञ्च विज्ञानं कथं मिथ्येति कथ्यते ॥ न च सेनावनवदवयविग्रहणमभिधातुमुचितम् अबाधितत्वात्, सेनादौ च 20 बाधकसम्भवात् । अपि च गजवाजिपदातिपीलुपलाशशिंशपादिदर्शनस्य तत्र घटमानत्वात् तत्समवाये सेनावनादिप्रतीतिरुत्पद्येतापि, इह तु किंसमुदायविषयः पटप्रत्यय इति चिन्त्यम् । तन्तुसमुदायालम्बन इति चेत्, तन्तुप्रत्यय इदानी किमालम्बनः ? सोऽपि स्वावयवालम्बन इत्येवमवयवावयवनिरूपणे परमाणवः पत्त्यश्वशमीशिंशपादिस्थानीया वक्तव्याः, तेषाञ्च तद्वद्ग्रहणमनुप अवविविनाशोऽपि नानुल्लिखितो भवेद् अवयवविभागहेतुत्वात् तन्नाशस्य । वृत्तिश्च व्यासज्यैवेति । कात्स्न्येन सकलावयवेषु न, एकैकपरिसमाप्त्या । किंसमुदायालम्बन इति । केषां समुदाय इति किसमुदायः । Page #86 -------------------------------------------------------------------------- ________________ आह्निकम् ] प्रमेयप्रकरणम् पन्नमतीन्द्रियत्वादिति न तदालम्बनोऽवयविप्रत्ययः । तस्मादवयवी प्रत्यक्षग्राह्योऽस्तीति सिद्धम् । परमाणवोऽपि कार्यानुमानपरिनिश्चितनित्यनिरवयवस्वरूपाः सन्तीति पूर्वमेव समर्थितम् । अतो न षटकयोगादिना सावयवत्वमेषामुपपादयितुं पार्यते। मूर्तत्वमप्यनित्यतायामप्रयोजकमिति दर्शयिष्यतेऽतः प्रमेयपर्यालोचनवम॑नापि शून्यवादसमर्थनं न सुशकम् । 5 प्रमेयविचारोऽपि निष्प्रमाणवृत्तमेव निरूप्यते । ततश्च प्रमाणचर्चातो बिभ्यद्भिः पलायप्य या प्रमेयकथावीथी तथागतैरवलम्बिता तस्यामपि सैव भीषणमखी प्रमाणचर्चेवोपनता । सर्वतो विपदां मार्गमादेशयितुमुद्यते । विधौ विधुरतां याते प्रपलाय्य क्व गम्यते ।। तस्मात् प्रमाणतोऽशक्ये शक्ये वा वस्तुनिर्णये । एवम्प्रायमयुक्तं यत् कुशकाशावलम्बनम् ।। तेन निष्फलमुत्सृज्य शून्यवादवकव्रतम् । बाह्येनैवार्थजातेन व्यवहारो विधीयताम् ॥ अथास्थाशैथिल्यजननाय सर्वं शून्यं क्षणिकं सर्वं निरात्मकमित्यु- 15 पदिश्यते, तर्हि किमनेन मृषोद्यमेन ? सत्यप्यात्मनि सत्स्वपि स्थिरेषु पदार्थेषु विषयदोषदर्शनद्वारेण भवत्येव विवेकवतां वैराग्यमिति तदुपजननाय शून्यवादादिवर्णनं वक्रः पन्थाः, प्रत्युत प्राज्ञो मुमुक्षुः क्षणिकनैरात्म्यशून्यवादिवचनं युक्तिबाधितमवबुध्यमानो वञ्चनामयमिव तदुपदेशमाशङ्कते । स एष बुद्धिशून्यानां शून्यवादपरिग्रहः । प्रतारणपराणां वा न तु तत्त्वार्थदर्शिनाम् ॥ तस्मात् परीक्ष्यमाणोऽयं शब्दाद्यद्वैतपक्षवत् । विज्ञानाद्वैतपक्षोऽपि गन्धर्वनगरायते ।। अपवर्गपरीक्षोपसंहारः तदेवमद्वैतदृशा न दृश्यते जनस्य निःश्रेयससम्पदागमः। 25 अतो यथोक्तात्मसतत्त्वचिन्तया कृती व्यवस्येदपवर्गसिद्धये ॥ तस्मात् प्रमाणतोऽशक्त इति । यदि प्रामाणिको वस्तुनिर्णयस्तत्तूष्णीं स्थातव्यम्, अप्रामाणिकश्चेत् प्रमाणाभाव एवोद्भाव्य इति । Page #87 -------------------------------------------------------------------------- ________________ 5 न्यायमञ्ज [ नवमम् सांख्यैर्यंस्त्वपवर्गसाधनविधावुक्तः प्रकृत्यात्मनोरन्यत्वाधिगमोऽभ्युपाय इति स प्रागेव निर्वासितः । अज्ञा शक्तिमती विकारबहुला बध्नात्यकिञ्चित्करं । भूयो न प्रकृतिः पुमांसमिति वा कस्तां नियन्तुं क्षमः ।। पूसा न किञ्चिदपि बन्धनिदानभूतमत्यल्पमात्रमपि कर्म कृतं कदाचित् । मथ्नाति तं प्रकृतिरेव निरङ्कुशेषा मत्ता करेणुरिव पद्मवनानि भूयः ॥ . कचनिलुञ्चनदिक्पटधारणक्षितिपराक्रमणक्रमपूर्वकम् । क्षपणकास्त्वपवर्गमुशन्त्यमी अतितरां परमार्थविदस्तु ते ॥ लोम्नां नित्यमसम्भवात् खलतयो मोक्षं क्षणात् प्राप्नुयुः संसारोपरमो दिगम्बरतया सद्यस्तिरश्चां भवेत् । मुक्ताः स्युगिरिशृङ्गयायिन इमे शश्वत् तदारोहणाज्जन्तूनामपवर्गवम निकट केनेदृशं दर्शितम् ।। तस्मादात्मज्ञानं सन्तो मोक्षप्राप्ती हेतुं प्राहुः । तीर्थे तीर्थे तच्चाचार्यस्तैस्तैरुक्तं संज्ञाभेदैः ॥ यदपीह केचिदविकल्पमीश्वरप्रणिधानमाहुरपवर्गसाधनम् । इदमात्मदर्शनमवादि तैरपि प्रथितो हि पुरुषविशेष ईश्वरः।। दृष्टा बाह्यान्तराणां गतिरियमियती नापवर्गस्य मार्ग स्प्रष्टुं द्रष्टुं समर्थास्त इति चिरमिह श्वभ्र एव भ्रमन्ति । नेदीयानेष तस्माद् भवमरुपतितैरक्षपादोपदिष्टः पन्थाः माय मोक्षाधिगमसमुचितः क्षिप्रमालम्बनीयः ॥ इति भट्टजयन्तकृतौ न्यायमञ्ज- नवममाह्निकम् । कस्तां नियन्तुं क्षमः इति यदुक्तं तदेव स्फुटयितुमाह, पुंसा न किञ्चिदित्यादिना। 25 यदपोह केचिदित्यादिना पाशुपतमतमाह । महेश्वरप्रणिधानात् तद्देहप्राप्ति मोक्षमाहुः । भट्टश्रीशङ्करात्मजचक्रधरकृते न्यायमञ्जरोग्रन्थिभङ्गे नवममाह्निकम् । Page #88 -------------------------------------------------------------------------- ________________ दशममाह्निकम् संशयप्रकरणम् संशयपरोक्षणम् संशयादेः पदार्थगणस्य प्रमाणप्रमेयपदसंगृहीतस्यापि न्यायप्रवृत्तिप्रयोजनतया पृथग्व्युत्पादनीयत्वस्य प्रागेव समर्थितत्वात्, प्रथमसूत्रे च प्रमेयानन्तरं संशयोद्देशादुद्देशानुक्रमेण तस्य लक्षणं प्रतिपादयितुमाह समानानेकधर्मोपपत्तेविप्रतिपत्तेरुपलब्ध्यनुपलब्ध्यव्यवस्थातश्च विशेषापेक्षो विमर्शः संशयः ।। ननु संशयस्य समानधर्मोपपत्त्यादिकारणभेदेन पञ्चविधत्वात् सामान्यलक्षणम्, विभागः, विशेषलक्षणानि चवक्तव्यानि । तत्र सामान्यलक्षणे विभागे च सूत्रद्वयं विशेषलक्षणार्थञ्च पञ्चानां तत्प्रभेदानां सूत्रपञ्चकम् इत्येव सप्त सूत्राणि प्रणेतुं युक्तानि । एकञ्चेदं सूत्रं श्रूयते तत्कथमेतद्भविष्यति ? 10 उच्यते । सत्यमाह भवान्, किन्त्वेकमेवेदं सूत्रमावृत्तिन्यायमाश्रित्य सप्तधा कल्पयिष्यते। रुचिकारमतेन सूत्रव्याख्यानम् __तत्राचार्यास्तावदेवमाचक्षते, समानधर्मोपपत्तेरुपलब्ध्यनुपलब्धिव्यवस्थातो विशेषापेक्षो विमर्शः संशय इतीयत् सूत्रं सामान्यलक्षणप्रतिपादकम् । 15 समानानेकधर्मोपपत्तेविप्रतिपत्तेरुपलब्ध्यनुपलब्ध्यव्यवस्थातो विशेषापेक्षोविमर्शः संशय इयदस्य विशेषलक्षणप्रतिपादकमिति । नन्वेतदेव सूत्रं सामान्यलक्षणार्थम्, इयदेव चेदमन्यूनानतिरिक्तं विशेषलक्षणार्थमिति कथमेतत् ? उच्यते, विशेषस्मरणकारणभूतसाधारणधर्मग्रहणाद् विशेषाग्रहणाद विशेषस्मृतेश्च संशयो भवतीति प्रत्यात्मवेदनीयं तावदेतत् । तत्र 20 विशेषापेक्षइत्यनेन पदेन विशेषस्मरणमुपदिष्टम्, उपलब्ध्यनुपलब्ध्यव्यवस्थापदेन न्या० म०२ Page #89 -------------------------------------------------------------------------- ________________ न्यायमञ्जयां [ दशमम् च विशेषाग्रहणम् इतीयता च द्वयोरपि समानविशेषसामान्यलक्षणयोः संग्रहः । समानशब्दस्त्वाक्षिप्तसामान्यवचनः सत्सामान्यवचनमाह अनुगतसामान्यवचनस्तु विशेषलक्षणमिति । . कथं पुनरयमेवाक्षिप्तसामान्यवचनः कथं वानुगतसामान्यवचन इति ? 5 उच्यते, संशयोत्पत्त्यैव सामान्यधर्ममात्रमाक्षिप्यते यद् गृह्यमाणं विशेषस्मरण बीजसंस्कारोबोधनिमित्ततां प्रतिपद्यते, तद्वयतिरेकेण संशयानुत्पादात् । तथाहि, विरुद्धविशेषावमर्शस्वभावस्तावत् संशयः, न च विरुद्धविशेषाणां पुरोऽवस्थिते धर्मिणि सन्निहितानामवमर्शनम्, विरुद्धतयैवैकत्र सन्निधानाभावाद् । अतः स्मृत्युपारूढानामवमर्शनं स्मृतिश्च नाकस्मादुद्भवतीति यत्सहचरितानां 10 तेषां विशेषाणां पूर्वं पर्यायेण ग्रहणं वृत्तं तद्दर्शनसंस्कारप्रबोधद्वारेण स्मरणकारणमवश्यमेवाश्रयणीयम् । तच्चानुगतं वा भवतु व्यावृत्तं विप्रतिपत्त्यात्मकं वा, आन्तरमुपलब्ध्यनुपलब्ध्यव्यवस्थारूपं वा इत्येवमाक्षिप्तसामान्यवाचिनि समानशब्दे पञ्चसाधारणरूपावगमात् सामान्यलक्षणार्थता । यदा त्वनुगतमेव धर्ममारोहपरिणाहादिस्वभावमाचष्टे समानशब्दस्तदा विशेष15 लक्षणार्थ इति । तत्र चेत्थं सूत्रयोजना, समानो धर्मः परिणाहादिस्तस्य गुणत्वेन प्रतिद्रव्यमन्यत्वेऽपि तुल्यरूपावगतिविषयीकृतत्वात् समानत्वमुच्यते, तस्योपलब्धिरुपपत्तिः। अथापि सत्ता उपपत्तिशब्देनोच्यते साप्युपलब्ध्यधीनस्थितिरेव भवतीति सर्वथा समानधर्मोपलब्धेः संशय इत्युक्तं भवति । ननु समानधर्मोऽर्थान्तरं धर्मिणः, न चार्थान्तरे दृष्टेऽन्यत्र संशयो भवितुमर्हति ? न, अर्थान्तरविशेषत्वात्, अर्थान्तरविशेषस्तु धर्येवोच्यते, अर्थान्तरेण तच्चानुगतं वा भवतु व्यावृत्तं वेति सर्वथा यादृक् तादृग् भवतु सामान्यरूपतामात्मानोऽनाक्षिपन्न संशयः जन्मनि समर्थं भवतीति आक्षिप्तसामान्यवाचकः; यत्पुनः साक्षादेवोभयवृत्तित्वेन सामान्यं नाक्षेपवृत्त्या तद्वाचकः अनुगतसामान्यवाचको 25 विशेषलक्षण इति । - नार्थान्तरविशेषत्वादिति प्राक्तनचोद्यपरिहाराय भाष्यकृतोक्तम् । तदेव भाष्यं पठित्वोत्तरग्रन्थेन व्याचष्टे अर्थान्तरविशेषश्च धर्म्यवेत्यादिना । Page #90 -------------------------------------------------------------------------- ________________ आह्निकम् ] संशयप्रकरणम् परिणाहादिना विशेष्यत इति । तस्मिन्नेव साधारणधर्माध्यासितवपुषि मिणि नयनपथवर्तिनि तद्गतविशेषावमर्शात्मा तत्रैव संशयो जायते योऽयमूर्ध्वत्वविशिष्टधर्मा दृश्यते स स्थाणुर्वा स्यात् पुरुषो वेति नार्थान्तरत्वदूषणम् । तथापि वक्रकोटरकरचरणादिविशेषदर्शिनो न दृष्ट: संशय इति कारणान्तरमुच्यते उपलब्ध्यनुपलब्ध्यव्यवस्थात इति । अनेन कथं विशेषाग्रहणमुच्यते ? 5 इत्यमुच्यते, इदन्तया अनिदन्तया वा तत्रोपलब्धिर्न व्यवतिष्ठते अनुपलब्धिर्वेति। विशेषग्रहणे सति तद् व्यवस्थानं सम्भवति स्थाणरयं न पुरुष इति वककोटरादिविशेषग्रहणे, शिरःपाण्यादिपरिच्छेदे तु पुरुषोऽयं न स्थाणुरिति । एवमनेन पदेन विशेषग्रहणमुक्तम् । तथापि प्रेङ्खारूढस्य साधारणधर्मदर्शिनो विशेषानुपलभमानस्यापि न दृष्टः संशय इति कारणान्तरमुच्यते विशेषापेक्ष इति, 10 विशेषस्मृत्यपेक्ष इत्यर्थः । ननु विशेषापेक्ष इति श्रूयते न विशेषस्मृत्यपेक्ष इति, सत्यम्, अश्रूयमाणमपि तत्स्मरणं संशयप्रस्तावादवगम्यते । स्मर्यमाणत्वेन हि विशेषाणां संशयोत्पत्तावपेक्षा नानुभूयमानतया। अनुभूयमानेषु हि तेषु संशयच्छेदो भवति न संशयः । अपेक्षाशब्दार्थनिरूपणादेव वा स्मृतिर्लभ्यते । विशेषाणामपेक्षा 15 आकाङ्क्षा ते चानुपलभ्यमानाः पूर्वानुभूताश्चाकाङ्क्षयन्ते इतीयं सा तेषां स्मृतिः, सम्प्रत्युपलभ्यमानेष्वेकान्ताननुभूतेषु वा तेष्वाकाङ्क्षानुपपत्तेः । ___ ननु समानधर्मोपपत्तेविशेषस्मृतेश्चेति कारणद्वयमेवास्तु किं विशेषाग्रहणेन ? अपि च, विशेषस्मरणादेव नन्वाक्षिप्तस्तदग्रहः । 20 ग्रहणं स्मरणञ्चैव भवेतां युगपत् कथम् ॥ .... किन्तु नातिदूरगतायां निजप्रमदायामनुरागवतः कामिनः समानधर्म तथापि प्रेङ्खारूढस्येति । प्रेङ्खारूढो हि द्रुततरं गच्छन् वृक्षत्वं धवखदिरसामान्यधर्म पश्यति, अनध्यवसायाच्च व्याक्षेपेण दृश्यानपि विशेषान् नावधारयति, न च संशयः; विशेषस्मृत्यभावादिति । चलवृक्षादिज्ञानं वा यत् प्रेङ्खाद्यारूढस्य न तत् संशयज्ञानम् 25 अनध्यवसायरूपत्वात् तस्येति । Page #91 -------------------------------------------------------------------------- ________________ 5 10 15 ६८ न्यायमञ्जय [ दशमम् दर्शने तद्गतविशेषादर्शने तदनुस्मरणे च सत्यपि न भवत्येव संशयः । अतः संशयोत्पत्त्यव्यभिचारे देशकालव्यवहितविशेषाग्रहणसिद्धये पदानन्तरमुपादीयते। देशान्तरे कालान्तरे वा चिरदृष्टानां विशेषाणामिदानीमंग्रहणं संशयकारणं न विशेषाग्रहणमात्रम् । एवममुना पदत्रयेण संशयलक्षणमिदमुक्तम् । ननु च 'संभूय कारकैः कार्यमारभ्यते' इति न्यायात् समानधर्मोपलब्धिविशेषानुपलब्धितत्स्मृतिलक्षणकारणत्रयजन्ये संशये ज्ञानयौगपद्यमापद्यते, क्रमभावित्वे हि बुद्धीनां नैककार्योत्पत्तौ युगपद् व्यापारः समस्ति, विशेषाश्च बहवोऽपि सम्भवन्तीति तत्स्मरणान्यपि युगपद् भूयांसि भवेयुः ? नैतदेवम्, समानधर्मग्रहणानन्तरं पूर्वोपजातविविधविशेषानुभवपरम्परोपचितपीवरसंस्कारजमेव तद्विषयं स्मरणं भविष्यति, यथा वर्णानामर्थप्रतीतौ वर्णितम् । उपलब्ध्यनुपलब्ध्यव्यवस्थापदसूचिता च विशेषानुपलब्धिरेव, न सा ज्ञानात्मिका किन्तु ज्ञानानुत्पाद इति । तत् तृतीयं कारणमपि भवन्न ज्ञानात्मकम् । ज्ञानात्मके कारण समानधर्मग्रहणं विशेषस्मरणञ्च तयोः प्रथमं समानधर्मग्रहणं विनश्यदवस्थं द्वितीयमविनश्यदवस्थं संशयमुपजनयतः । ईदृशोश्च ज्ञानयोर्यौगपद्यमविरुद्धमिति शास्त्रे स्थितम् । एवं समानधर्मग्रहणाद् विशेषाग्रहणाद् विशेषस्मृतेश्च संशय इति पदत्रयेण संशयलक्षणमनवद्यमुच्यत इति । , मतान्तरेण सूत्रव्याख्यानम् तदेतदाचार्यव्याख्यानमरोचयन्तः परेऽपरथा व्याचक्षते । सामान्यलक्षणं 20 तावद् विमर्शपदेनैव प्रतिपाद्यते । न हि पर्यायोच्चारणमात्रमिदं विमर्शः संशय इति, किन्तु संशय इति लक्ष्यपदं विमर्श इति लक्षणप्रवणपदम् । प्रमाणपदवच्च निर्वचनसव्यपेक्षमेतत्पदं लक्षणप्रतिपादनक्षमं भवति । विरुद्धार्थावमर्शो विमर्शः स्थाणुर्वा पुरुषो वेति । इयता च सजातीयसंशयपञ्चकानुगतं विजातीयेभ्यः प्रमाणादिभ्यो व्यवच्छिन्नं सामान्यलक्षणमुक्तं भवति । संशयोत्पादक25 कारणपरिगणनं पुनरिन्द्रियार्थसन्निकर्षोत्पन्नग्रहणवदिहापि नोपयुज्यते, इन्द्रियार्थसन्निकर्षोत्पन्नग्रहणवदिति । यथा प्रत्यक्षलक्षणे 'इन्द्रियार्थसन्निकर्षो Page #92 -------------------------------------------------------------------------- ________________ आह्निकम् संशयप्रकरणम् कारणान्तराणामप्यात्ममनःसन्निकर्षादीनामपरिहार्यत्वात् । अत्राप्यसाधारणकारणनिर्देशश्चिकीर्षितस्तेनापि कोऽर्थः, सामान्यलक्षणस्य प्रतिपिपादयिषितत्वात् तस्य च विमर्शपदादेव सिद्धत्वात्, उपलब्ध्यनुपलब्ध्यव्यवस्थापदप्रतिपाद्यमानविशेषाग्रहणवर्णनं चातीव क्लिष्टमिति । पुनश्च विशेषलक्षणप्रसङ्गे यथाश्रुतमेव तद् व्याख्येयमित्यतिभारः । एवं विमर्शपदेन विजातीय- 5 व्यवच्छेदकारिणि सामान्यलक्षणे वणिते समानधर्मोपपत्तेरित्येकमेव पदं सजातीयसंशयान्तरव्यवच्छेदकारि विशेषलक्षणक्षमं भवतीति तत्रापि पदत्रययोजनं नोपयुज्यत इति । अत्र व्याख्यानद्वयेऽपि कतरत् साध्विति तद्विदः प्रमाणम् । 10 रुचिकारमतेन लक्षणस्वरूपम् अनेकधर्मोपपपत्तेरित्यत्रापि त्रिपदपरिग्रहणेनैव लक्षणमाचार्या वर्णयन्ति। अनेकधर्मोपपत्तेरुपलब्ध्यनुपलब्ध्यव्यवस्थातो विशेषापेक्ष इत्यसाधारणधर्मग्रहणाद् विशेषाग्रहणाद् विशेषस्मृतेश्च संशय इत्यर्थः । एकैकपदोपादानफलञ्च त्पन्न' ग्रहणमसाधारणलक्षणमुक्तम्, न तु कारणान्तरव्यवच्छेदकम् ‘इन्द्रियसन्निकर्षादेव' इति । एकैकपदोपादानफलञ्च पूर्ववद् अत्रापि दर्शयितव्यमिति । पनसत्वाद्यसाधारणधर्मिदर्शनादुपलब्ध्यनुपलब्ध्यव्यवस्थातोऽनेकधर्मोपपत्तेः इत्येतावदस्तु मा भूद् 'विशेषापेक्षः' इति पदम् । उक्तमत्र, विशेषानुपलम्भादपि न संशय इति विशेषापेक्षया इतिपदम् । यद्येवमनेकधर्मोपपत्तेविशेषापेक्ष इत्येतावदस्तु मा भूदुपलब्ध्यनुपलब्ध्यव्यवस्थापदम् । उक्तमत्र, असाधारणधर्मनिश्चये द्रव्यत्वाद्यनुस्मृतावपि अधिगतविशे- 20 पस्य संशयाभावात् । यद्येवं विशेषापेक्ष इति न वाच्यं पूर्वोक्तादेव पदद्वयात् संशयोऽस्तु । न, पनसत्वाद्यसाधारणधर्मदर्शनेऽपि विशेषस्मृत्यभावाद् न संशयः किन्त्वनध्यवसाय एव । अनेकधर्मोपपत्तेरिति पदं विना उपलब्ध्यनुपलब्ध्यव्यवस्थातो विशेषापेक्ष इति च पदद्वयं संशयहेतुत्वेन नाशङ्कनीयम्; अनेकधर्मोपलब्धि विना कस्य द्वितीयपदेनाभिधानम्, पूर्वपदार्थस्य विशेषणत्वेनोत्तरपदार्थस्य व्यवस्थितत्वादिति । तदेवमत्रापि पदत्रय- 25 साफल्यम् । Page #93 -------------------------------------------------------------------------- ________________ 5 न्यायमञ्जय पूर्ववदत्रापि दर्शयितव्यम्, न चेन्द्रियमनः संयोगादिकारणान्तरपरिगणनचोदनं युक्तम्, तेषां सर्वबुद्धिजन्मसु तुल्यत्वाद् इहासाधारणसंशयज्ञानकारणोपदेशप्रस्तावादिति । ةفا 20 [ दशमम् तत्र मतान्तरप्रदर्शनम् अन्ये तु सामान्यलक्षणसमुत्पादिते विजातीयव्यवच्छेदे केवलसजातीयव्यवच्छिन्नलक्षणप्रतिपादननिपुणमनेकधर्मोपपत्तिरूपमेव पूर्ववद् वर्णयाञ्चकुः । नन्वनेकधर्मशब्देन कथमसाधारणो धर्मं उच्यते, समानजातीयमसमानजातीयमनेकं तस्मात् परावृत्तो धर्मोऽनेकधर्म इति । यद्वा किमनया क्लिष्टकल्पनया । अस्त्ययमेकशब्दः समानपर्यायः, तत्र स्पष्ट एव नञ्समासेना10 समानधर्मोऽनेकधर्मः साधारणधर्म उच्यत एवेति । भवत्वेवम्, असाधारणधर्मस्य तु कथं संशयकारणत्वमिति चिन्त्यम् । विरुद्धविशेषानुस्मरणकारणकं हि संशयमाहुः । विशेषाणाञ्च स्मरणहेतोः संस्कारस्य तद्बोधकं भवति येन सहैते पूर्वपर्यायेणोपलब्धाः । असाधारणधर्मस्य त्वसाधारणधर्मत्वादेव न केनचित् सह पूर्वं दर्शनमभवत्, भावे त्वसाधारण15 धर्मतैव हीयेत इत्यतः कथमसौ तत्स्मृतिहेतुः ? व्यावृत्ततयैव तु स्मृतिहेतुत्वेऽस्य त्रैलोक्यस्मरणनिमित्तता प्रसज्येत ततोऽपि व्यावृत्तत्वाद् इति । नैष दोषः, प्रकारान्तरेणास्य स्मृतिहेतुत्वात् । इह हि केषुचित् केषुचिदसाधारणधर्मा धर्मान्तरसहचरिता भवन्ति, तद् यथा पृथ्वीत्वगन्धवत्त्वादयो धर्माः पृथिव्यामसाधारणाः सन्तः स्नेहवत्त्वादिधर्माश्च तथैवाप्सु द्रव्यत्वसहचारिणो दृष्टाः । रूपादिषु रूपत्वादिधर्मा गुणत्वसहचारिणः । उत्क्षेपणादिषु उत्क्षेपणत्वादिधर्माः कर्मत्वसहचारिणः । एवं प्रकृतेऽपि धर्मिणि कस्मिंश्चित् कश्चिदसाधारणो धर्म उपलभ्यमान: केनापि साधारणधर्मान्तरेण सहचरितो भवेदिति विशेषानुस्मृतिद्वारेण संशयसाधनम् । नन्वेवं तर्हि व्यावृत्तत्त्वादेव समानधर्मादेष संशयो नानेकधर्माद् 25 इति । मैवम्, अनेकधर्मं एवासौ तेन वर्त्मना विशेषान् स्मारयन् संशयजन्मने कल्पते, सति हि तस्मिन् किमालम्बनं व्यावृत्तत्वं स्यादित्यलमतिसूक्ष्मेक्षिकया । Page #94 -------------------------------------------------------------------------- ________________ संशयप्रकरणम् आह्निकम् ] अनेकधर्मपदसार्थक्य प्रदर्शनाथं विचारः तस्योदाहरणं भाष्यकारेण दर्शितं शब्दे विभागजत्वम् । यथा हि पृथिव्यादौ पृथिवीत्वादि व्र्व्यावृत्तो धर्मो द्रव्यत्वाद्यनुगतधर्मसहचारी दृष्ट एवं शब्दे विभागजत्वं धर्मः केन द्रव्यत्वादीनामन्यतमेन धर्मेण सहचरितः स्यादिति संशयः । ७१ ननु विभागजत्वमसाधारणं न भवत्येव शब्दधर्मो विभागेऽपि भावात्, तथा च प्रयोगो गुणः शब्दो विभागजत्वाद् विभागजविभागवद् इति । तत्र केचिदाहुः, सत्यम्, अस्ति विभागेऽपि विभागजत्वम्, शब्दे तु विशेषो विवक्षितः । द्विविधो हि विभागजो विभागः कारणविभागपूर्वकः कारणाकारण विभागपूर्वकश्च कारणं समवायिकारणमत्राभिप्रेतम् । कारणविभागपूर्वकस्तावत् तन्तुविभागात् तन्त्वाकाशविभागः । कारणाकारणविभागपूर्वं कस्त्वङ्गुल्याकाशविभागाद् हस्ताकाशविभागो हस्ताकाशविभागादपि शरीराकाशविभाग इति । शब्दस्तु नियमेनैव कारणविभागपूर्वकविभागप्रभवः, वंशदलविभागाद् दलाकाशविभागो दलाकाशविभागाच्च समवायिकारणाच्छब्दो निष्पद्यत इत्यनेन विशेषेणास्येदृशविभागत्वस्यासाधारणत्वं शब्दधर्मस्योच्यत , इति । केषाञ्चिन्मते विभागजविभागानङ्गीकारविचार: अन्ये तु विभागजं विभागममृष्यमाणा यथाश्रुतस्यैव शब्दे विभागजत्वस्यासाधारणधर्मतामाचक्षते । 5 10 15 ननु किमिति विभागजं ते विभागं न मृष्यन्ति ? अस्ति ह्ययं 20 तत्सिद्धौ न्यायः, यदा ह्यवयवे कर्मोत्पन्नमवयवान्तराद् विभागं करोति न तदाकाशादिदेशात्, यदा त्वाकाशादिदेशाद् न तदावयवान्तरादिति स्थितिः । किंकृता पुनरियं स्थितिरिति चेत्, उच्यते, या ह्यवयवक्रिया नभोविभागकारिणी नासौ द्रव्यारम्भकसंयोगप्रतिपक्षभूतं विभागमारभमाणा दृश्यते, कारणाकारणविभागपूर्वकस्त्विति । हस्तस्य कारणमङ्गुलयः, आकाशं त्वकारणम्, 25 तयोर्विभागः कारणाकारणविभाग इति । Page #95 -------------------------------------------------------------------------- ________________ ७२ न्यायमञ्ज [ दशमम् दिनकरकिरणपरामर्शोपजनितकमलदलविकासकारिक्रियावत् । तदेव कथमिति चेत्, कमलस्य मुकुलविकासदशयोः प्रत्यभिज्ञायमानत्वेनाविनाशनिश्चयात् । इयन्तु पाट्यमानवंशदलक्रिया द्रव्यारम्भकसंयोगप्रतिद्वन्द्विभूतविभागारम्भिकोपलभ्यत इति, नासौ नभसो विभागमारभेतेत्यत एषा स्थितिरस्तीति विभागजविभागकल्पना क्रियते । संयोगान्तं कर्मेति च तावत् स्थितम्, अन्यथा हि तस्य कालान्तरस्थायित्वं नित्यद्रव्यसमवेतस्य च नित्यत्वं स्यात् । तस्मात् कर्मणोऽचिरजीवित्वात् तद्विनाशकेन संयोगेन भवितव्यम् । उत्तरश्च संयोगः पूर्वसंयोगोपरमे सति जायते नान्यथा। न च विभागव्यतिरिक्तः कश्चन संयोगस्य हन्ता समस्ति । ___ कर्म तूत्तरसंयोगजन्मनितिकौशलम् । न हि प्राक्तनसंयोगविनाशाय प्रकल्पते ।। तस्माद् विभागेनैव संयोगनाशकारिणा भाव्यम् । स च यदधिकरणो विभागस्तदधिकरणमेव संयोगमुपशमयति, न त्वङ्गुलिविभागः कुण्डबदर संयोगोपमर्दाय प्रभवतीत्यतो न वंशदलवृत्तिविभागो दलाकाशसंयोगमपहन्तु15 मलमिति नूनं दलाकाशसंयोगेन भवितव्यम् । तदिदानीं तस्योत्पत्तिकारण चिन्तायां क्रियाया वंशदलविभागमात्रोपजनने चरितार्थत्वात् तं निर्माय विभागान्तरनिर्माणे विरम्य व्यापारासंवेदनादवश्यं वंशदलविभाग एव प्रत्यासन्नतया दलाकाशविभागारम्भकोऽभ्युपगमनीयः । एवमनभ्युपगमे कर्मनित्यत्वप्रसङ्गाद् इति । अत्र वदन्ति, न कर्मनित्यत्वमनभ्युपगम्यमानेऽपि विभागजे विभागे भविष्यति, उत्तरसंयोगस्य कर्मविनाशहेतोरस्तित्वात् । पूर्वसंयोगानुपरमे कथं तदुत्पाद इति चेत्, बाढमुपरत एव पूर्वसंयोगः, कस्तस्योपरमहेतुरिति चेत्, कर्म ह्युत्तरसंयोगनिमित्तं यदुपेयते । तदेव पूर्वसंयोगध्वंसकारि भविष्यति ॥ न च यज्जनने शक्तमशक्तं तद्विनाशने । हेतुर्दहनसंयोगः पाकजोत्पादनाशयोः ।। 20 Page #96 -------------------------------------------------------------------------- ________________ आह्निकम् ] ७३ यथा च विभागेऽधिकरणनियम:, यदाधारो विभागस्तदाधारमेव संयोगं निरुणद्धि; तथा कर्मण्यपि नियमः, कर्मापि स्वाश्रयस्य यदन्यदिक्सम्बन्धनिबन्धनं तत् तद्विरुद्धदिग्वृत्तेः संयोगस्योपमर्दकमिति नातिप्रसङ्गः । एवं कर्माविष्टस्योत्तरसंयोगदर्शनमदूषणं दिगन्तरसंयोगस्य तेनोपमर्दनात् । अपि च यदेव कर्म वंशदलविभागकारि कथ्यते तदेव दलाकाशविभागकारि भविष्यति को दोष: ? संशयप्रकरणम् ननु व्योमविभागकारिकर्म न द्रव्यारम्भकसंयोगप्रत्यनीकभूतविभागारम्भकम् अम्भोरुहपल्लवकर्मवदित्युक्तम्, सत्यमुक्तम्, अयुक्तन्तु शतपत्रपत्रकर्मणोऽपि द्रव्यारम्भकसंयोगप्रतिकूलविभागारम्भकत्वात् तच्च कुड्मलकमलाद् विकचकमलस्यान्यत्वनिश्चयान्निश्चितम् । , ननु तदेवेदमरविन्दमिति सन्देहविपर्ययरहिततामरसप्रत्यभिज्ञादर्शनात् कथं सङ्कोचविकासदशामात्रभेदात् तदन्यत्वम् इति कृतमनया दुराशया, शरीरेऽपि सुस्पष्टोपलभ्यमानशैशवयौवनवार्धकादिदशाभेदभिन्नस्वरूपे प्रत्यभिज्ञानदर्शनात् । न च शरीरकुशेशययोविशेषलेशमपि पश्याम इति कुतस्तदेकत्वम् भवतु वा पुण्डरीकस्याविनाशः, निदर्शनमात्रमिदन्तु वर्णितं न तु प्रतिबद्धः कश्चन हेतुरभ्यधायि येन वंशदलकर्मणः कोकनदपल्लवकर्मसाम्यं कल्प्येत । क्रियात्वन्त्वप्रयोजकमेव, कर्मणां विचित्रकार्यहेतुत्वात्, 5 10 15 20 विरुद्ध दिग्वृत्तेः संयोगस्य निवर्तकमिति नातिप्रसङ्गः इति । यदि हि कर्म स्वाश्रयादन्यस्य संयोगं निर्वर्तयेत् तदा विभागजविभागानभ्युपगमः, न तु 'अङ्गुलिविभागः कुण्डबदरसंयोगोपमर्दाय प्रभवति' इति सूचितो योऽतिप्रसङ्गः स आपतेद् न त्वेवमस्तीति भावः । एवं कर्माविष्टस्योत्तरसंयोगदर्शन मदूषणमिति । कर्माविष्टस्य कर्म विनोत्तरसंयोगाभावात् संयोगोत्पत्तौ कर्मण एव कारणत्वमवगतम् । यच्च यस्योत्पत्तिकारणं तदेव तस्य विनाशहेतुरिति न वाच्यम्, विरुद्ध दिक्संयोगोपमदं विनोत्तरसंयोगस्यैव कर्तुमशक्यत्वादिति भावः । कर्मणां विचित्रकार्यहेतुत्वादिति । न ह्येकेन कर्मणा नोदनाख्यः संयोगविशेषो 25 जनित इत्यन्येनापि जनयितव्यो नाभिघातादिरिति । न्या० म० १० Page #97 -------------------------------------------------------------------------- ________________ न्यायमञ्जय [ दशमम् यद् वा नान्यो वंशदलविभागो नान्यश्च तत्कार्यो दलाकाशविभागः; किन्तु, एक एव विभागोऽयं भेदोऽस्याश्रयभेदतः । एकत्र देशेऽवस्थानाद् व्योम्नो वंशदलस्य च || समानदेशे वृत्तित्वं मूर्तानां हि विरुद्ध्यते । व्योम्नः सर्वगतत्वात्तु विद्यते तत्र सन्निधिः ।। एकदेशाश्रयत्वे तु यदेकस्माद् विभागकृत् । तदेवान्यत इत्यस्ति न विभागो विभागजः ॥ विभागजविभागानङ्गीकत्र कर्मजविभागोऽपि नाङ्गीकर्तव्य इति मतविचारः अपरे पुनर्वभागजविभागपराकरणोपारूढरभसा सङ्गिरन्ते तिष्ठतु तावद्दूरत एव विभागजो विभागः कर्मजोऽपि न विभागो नाम कश्चिदस्ति । संयोगविरोधिनि तस्मिन्नभ्युपगम्यमाने मुद्गरादिवत् पूर्वसिद्धता अवश्यम्भाविनी, ततश्च पूर्वसिद्धो विभागः संयोगमुन्मूलयतीति घटमुद्गरयोरिव संयोगविभागयोरेकत्र युगदुपलब्धिर्भवेत्, न चैवमस्ति । तस्मात् संयोगाभाव15 विषय एव विभक्तप्रत्यय इति न विभागालम्बनतां प्रतिपद्यते । सत्यपि विभागे तस्मिन् क्षणे संयोगस्य विनाशान्न भवति विभक्तप्रतिभासः । क्षणान्तरे च संयोगविनाशे सति भवतीत्यन्वयव्यतिरेकाभ्यां संयोगाभावविषय एवावसीयते न प्रत्यक्ष गम्यता विभागस्य । संयोगभङ्गलिङ्गेन च तत् परिकल्पनक्रियैव तं हिनस्तीति पुरस्तात् प्रतिपादितम् । कथं तर्हि विभागजत्वं शब्दस्य भाष्यकार उदाहृतवान् ? उच्यते, त्रिविधं कारणं कार्योत्पत्ति विधत्ते, समवायिकारणम् असमवायिकारणं निमित्तकारणञ्चेति । तत्र समवायिकारणं तदुच्यते यत्राश्रितं कार्यमुपलभ्यते यथा पटस्य तन्तवः । असमवायिकारणन्तु द्विविधं कार्येकार्थसमवायलक्षणप्रत्यासत्त्या प्रत्यासन्नं कारणैकार्थसमवायलक्षणया वा । तत्र कार्यैकार्थसम25 वायेन प्रत्यासन्नं यथा पटस्य तन्तुसंयोगः । कारणैकार्थसमवायेन तु प्रत्यासन्नं 10 20 52 ७४ कार्यकारणैकार्थसमवायेन तु प्रत्यासन्नमिति । कार्यस्य पटरूपस्य कारणं समवायिकारणं, यः पदस्तेन सहैकस्मिंस्तन्तुलक्षणेऽर्थे समवायस्तन्तुरूपस्य । Page #98 -------------------------------------------------------------------------- ________________ आह्निकम् ] संशयप्रकरणम् यथा पटरूपस्य तन्तुरूपमिति । अवधृतसामर्थ्यञ्च तदसमवायिकारणमाश्रयणीयम् अतो बुद्धिजन्मनि सत्यप्येकार्थसमवाये नान्येषामात्मगुणानामिच्छादीनामसमवायिकारणत्वम्, अपि तु अवधृतसामर्थ्यस्यात्ममनःसंयोगस्यैवेति । • समवाय्यसमवायिव्यतिरिक्तन्तु कार्योत्पत्तौ नितिसामर्थ्यं यत् कारणं तन्निमित्तकारणमुच्यते । इत्येवं स्थिते शब्दस्य नित्यत्वे निरस्ते कार्यत्वे च 5 साधिते तदुत्पत्तौ आकाशं समवायिकारणं निमित्तकारणानि तु भूयांसि सन्त्येव, असमवायिकारणं तु चिन्त्यम्, तच्चाकाशाश्रितमवश्यमन्यथा प्रत्यासत्त्यभावात् तद्गुणान्तराणाञ्च विभुत्वादीनामनवधृतशक्तित्वात्, वंशदलपाटनसमनन्तरञ्च शब्दोत्पाददर्शनादेवं मन्यामहे, क्रिया यदैव संयोगं हन्ति वंशदलाश्रितम् । तदैव गगने कञ्चित् करोत्यतिशयं ध्रुवम् ॥ आकाशातिशयो यश्च क्रियाजः शब्दकारणम् । असौ विभागनामेति शब्दे तज्जन्यतोच्यते ।। तदेवमेतद् यथागमाचार्यमतमभिहितमस्माभिः । एतच्च मतिमद्भिर्विचारणीयम्, किमाकाशातिशयमात्रमसमवायिकारणमुत यथा भेरीदण्डसंयोगकार्ये 15 शब्दे भेरीगगनसंयोगस्यासमवायिकारणत्वम् एवं वंशदलविभागकार्ये तस्मिन् दलगगनविभागस्येति । दलाकाशविभागोऽपि किं दलविभागज उत कर्मण एवेति, सर्वथा कश्चिदसाधारणो धर्मः संशयहेतुरुदाहर्तव्य इतीयता नः प्रयोजनम् । 20 अवसरतः सूत्रपदव्याख्यानम् _ विरुद्धा प्रतिपत्तिर्विप्रतिपत्तिः । अस्त्यात्मेत्येके नास्त्यात्मेत्यपरे, सेयं विप्रतिपत्तिरुपलभ्यमाना विशेषस्मरणद्वारेण संशयमावहति । न चेह कश्चिदनुगतो व्यावृत्तो वा धर्मः संशयकारणम् अपि तु विप्रतिपत्तिरेवेति । अत्रापि त्रिरूपपरिग्रहेण लक्षणवर्णनमेकेनैव वा पदेनेति पूर्ववदाचार्यद्वयमतमनु ___ अत्रापि त्रिपदपरिग्रहेण लक्षणवर्णनमिति । तथाहि, विप्रतिपत्तेः संशयः इत्युक्ते 25 अग्रहणेऽपि तस्याः संशयप्रसक्तिस्तदर्थं विप्रतिपत्त्युपपत्तेरिति । तथापि विप्रतिपत्तिशब्दा Page #99 -------------------------------------------------------------------------- ________________ ७६ न्यायमञ्जर्सा [दशमम् सरणीयम् । उपलब्ध्यव्यवस्थातः खल्वयं भवति संशयः, सच्च उदकमुपलभ्यते यथा ह्रदादिषु, क्वचिदसच्च भास्करकरनिकरप्रतिफलिततरलितासु मरुस्थलीषु। तदेवमुपलब्धेरव्यवस्थितत्वात् क्वचिदुपलभ्यमाने भवति संशयः 'किमिदं सदुपलभ्यते किमसत्' इति । अनुपलब्ध्यव्यवस्थातश्च भवति संशयः, किञ्चिद5 सदेव नोपलभ्यते नभःकुसुमादि, किञ्चित् सदपि नोपलभ्यते मृदन्तरितशङकु मूलकादि तदन्यत्रानुपलभ्यमाने संशेते पुमान् ‘किमिदमसदेव नोपलभ्यते उत सत्' इति । अव्यवस्थाशब्देनात्र पूर्वं पर्यायेण वृत्तसदसदाश्रितविशेषादर्शनं सूचितम्, इदानीं पुनरर्थक्रियासमर्थतादिविशेषदर्शनशून्यचेतसामुपलब्ध्यनुप लब्ध्यदर्शनमात्रोपपत्तेः संशयो वर्ण्यते । न चैवं सति सर्वत्रानाश्वास इति in शङ्कनीयम्, यथानुभवं संशयाभ्युपगमात्, सर्वत्र च तदुत्पादकविशेषाग्रहण तत्स्मरणादिकारणसान्निध्यासम्भवादिति । अत्रापि पदत्रयेणैकेन वा पदेन लक्षणोपपादनं पूर्ववद् द्रष्टव्यम् । ननु चोपलब्ध्यनुपलब्धी सदसतोः समान एव धर्म इति पूर्वेण गतार्थत्वम्, नैतत्, पूर्वनिर्दिष्टस्योर्ध्वत्वाधर्मस्य ज्ञेयस्थत्वाद् उपलब्ध्यनुपलब्ध्योश्च 15 ज्ञातृस्थत्वात् । अत एव च मानसमिमं संशयमाचक्षते न बाह्यर्मिसम्बद्ध साधारणोलतादिधर्माधिगमाधीनसंशयवद् बाह्य न्द्रियजम् । ननु चोपलब्धित्व र्थमुपलभमानस्यावगतविशेषस्य न संशय इति तदर्थमुपलब्ध्यनुपलब्ध्यव्यवस्थात इति । तथापि द्रुततरं गच्छतो विप्रतिपत्तिशब्दार्थोपलम्भे उपलब्ध्यनुपलब्ध्योश्चाव्यवस्थाने न दृष्टः संशय इति तदर्थं विशेषापेक्ष इति पदम् । ननूपलब्ध्यव्यवस्थातश्चेत् संशयस्तदानीं सर्वत्र संशयप्रसङ्ग इत्याशङ क्यातिप्रसङ्गं निराकर्तुमाह अव्यवस्थापदेनात्र पूर्वमिति । पूर्व सदाश्रिता विशेषा अर्थक्रियासमर्थत्वादयोऽसदाश्रिताश्च तद्विपरोता उपलब्धाः पुनर्यदा सदश्रितान् अर्थक्रियासमर्थत्वादोन् विशेषान् नोपलभते तदैव संशयो न सर्वदेति तात्पर्यम् । एतदेव च न चैवं सति सर्वत्रानाश्वास इति इत्यादिनाह । अत्रापि पदत्रयेणेति । नोपलब्धिमात्रं संशयजनकमिति । तदर्थमुपलब्ध्युपपत्तेरिति । उपलब्ध्युपलम्भादित्युक्तेऽधिगतविशेषस्यापि संशयप्रसङ्ग इत्यतस्तद्व्यावृत्तये उपलब्ध्यनुपलब्ध्यव्यवस्थात इति तथापि कुतश्चिद् विक्षेपादनथित्वाद्वा विशेषस्मृत्यभावे न संशय इति तदर्थं विशेषापेक्ष इति पदम् । एवमनुपलब्धावपि पदत्रययोजना कार्या । Page #100 -------------------------------------------------------------------------- ________________ आह्निकम् ] संशयप्रकरणम् मनुपलब्धित्वं वात्र संशयकारणं तद्धि न ज्ञातरि वर्तते किन्तु बुद्धाविति कथमयं विशेष: ? सत्यमेवम्, किन्तु समानधर्मोऽप्युपलब्धित्वादिको यदाश्रितो तद्धि बोद्धरिवर्तते । अतो विशेषात् पृथगेव कथ्यते यथा ह्यसाधारणता समाश्रयः । एवम्प्रकारमेव च विशेषमाश्रित्य किञ्चित् पञ्चविधत्वं विपञ्च्यते । परमार्थतस्तु सर्वत्रानुगतसम्बन्धो दुष्परिहरः, विशेषस्मरणजन्यत्वात् संशयस्य । विशेषाणाञ्च येन सह पूर्वं दर्शनमभूत् तस्मिन्ननुपलभ्यमाने स्मरणासम्भवात् । अतस्तस्यानेकविशेषानुगामित्वात् समानत्वात् समानत्वमपरिहार्यम् । अत एवाक्षिप्तसामान्यवाचिसमानशब्दं सामान्यलक्षणे व्याचख्युराचार्या इत्यलमतिविस्तरेण । इति पञ्चविधः प्रपञ्चतो मुनिना दर्शित एष संशयः । फलवद्व्यवहारहेतुतामनुमानाङ्गतया बिभर्ति यः ॥ अनुमानिरपेक्ष एव वा किल दृष्टे विषयेऽर्थसंशयः । वहति व्यवहारवत्तनीमिति पूर्वञ्च विचारितं बुधैः ॥ ७७ प्रयोजन परीक्षणम् 5 10 15 यमर्थमधिकृत्य प्रवर्तते तत्प्रयोजनम् ॥ 'यम्' इत्यत्र देशकालपुरुषदशाभेदभिन्नप्रयोजनविशेषव्याप्तये वीप्सा द्रष्टव्या । अर्थोऽर्थ्यमान उच्यते न वस्तुरूप एव अभावस्यापि प्रयोजनत्वसम्भवात् । अधिकारोऽर्थस्य व्यवसायः । यं यमर्थमाप्तव्यं हातव्यं वाधिकृत्य व्यवसायः प्रवर्तते, तत्प्राप्तये परिहाराय वा चेष्टते पुरुषस्तत् प्रयोजनमिति ।. तच्च गौणमुख्यभेदेन द्विविधम् । मुख्यं सुखप्राप्तिर्दुःखपरिहारश्च । तत् साधनं गौणम् । सुखसाधनमपि चन्दनघनसारमहिलादि प्राप्तव्यत्वान्मुख्यत्वेन यदा विवक्षितं भवति तदा तदवाप्त्युपाये गौणता द्रष्टव्या । 20 तच्च प्रयोजनं देशकालपुरुषदशा भेदादव्यवस्थितम् । तद् यथा ग्रीष्मे मरुस्थले निशातमलातनिकरमिव किरति किरणमिषेण पूषणि तृषातुरस्य 25 तुषारकणोत्करदन्तुरमम्बु परमं सुखसाधनम्, तदेव शिशिरे सकलजगत् कम्प Page #101 -------------------------------------------------------------------------- ________________ ७८ न्यायमञ्ज [दशमम् कारिणि दारुणसमीरणशिथिलीकृतनीरेषु कश्मीरेषु श्लेष्मोपचयजनितजठरशिखिनः खेदाय जायते । तस्मादनियत एवायं सुखदुःखसाधनभावो भावानाम् । यद्यपि च यदेकदा सुखसाधनमिति विदितमुपयुक्तमतिक्रान्तं वस्तु तथापि तज्जातीयत्वलिङ्गावधृतसुखसाधनभावे भावान्तरेऽपि प्रवर्तन्त एव तदर्थिनः । ननु प्रयोजनस्य प्रवर्तकत्वमयुक्तं सदसद्विकल्पानुपपत्तेः । सत्त्वे कर्णनासादिवन्न तदर्था प्रवृत्तिः, असत्त्वे तु खपुष्पादिवन्नतराम् । नैष दोषः, ईप्साजिहासाविषयीकृतस्य प्रवर्तकत्वात्, न हि तत् खपुष्पादिवदसाध्यम्, नापि शिरःपाण्यादिवत् सिद्धमेव; अपि तु साध्यत्वेन बुद्ध्युपारूढं तत् प्रवर्तकमिति युक्तम्, तदेव च वाक्यार्थ इति पूर्वमुक्तम् । इत्थं प्रवर्तकत्वे प्रयोजनस्योपपादिते मनिना। भग्ना भवन्ति सर्वे प्रेरकपक्षाः पराभिहिताः ॥ प्रयोजनमतोऽखिलैविधिवचोभिरादिश्यते प्रयोजननिबन्धनास्तनुभृतामशेषाः क्रियाः । क्रिमेरपि यथा तथा किमपि जीवितं बिभ्रतः प्रयोजनबहिष्कृतं न खलु चेष्टितं दृश्यते । वैतण्डिकः प्रयतते निजपक्षसिद्धयै तां चैष वेद परपक्षनिषेधलभ्याम् । तस्मादियं स्वमतसाधनवर्जितापि युक्ता प्रयोजनवती भवितुं वितण्डा । 20 दृष्टान्तपरीक्षणम् लौकिकपरीक्षकाणां यस्मिन्नर्थे बुद्धिसाम्यं स दृष्टान्तः ॥ लौकिकपरीक्षकौ वादिप्रतिवादिनौ दृष्टान्तप्रस्तावलक्षणाद् वेदितव्यौ, न तु मूर्खपण्डितौ प्रकृतासङ्गतेः, तयोश्च सङ्गत्यभावात् । तयोर्यस्मिन्नर्थे भाव स्वभावेऽभावात्मके वा बुद्धिसाम्यम्, प्रयोज्यप्रयोजकभावव्यवस्थितसाध्यसाधन25 धर्माधिकरणत्वे, साध्यव्यावृत्तिपूर्वकसाधनधर्मव्यावृत्ततायां वा तुल्यरूपा बुद्धिः स दृष्टान्तः । तस्य तथाविधधर्माधारत्वं तद्रहितत्वं वा लक्ष्यमाणान्मन्तव्यम् । Page #102 -------------------------------------------------------------------------- ________________ आह्निकम् ] संशयप्रकरणम् यथा चानुमानलक्षणे 'तत्पूर्वकम्' इति प्रतिबन्धग्रहणोपायमानं प्रतिपादितं तत् स्वरूपन्त्ववयवलक्षणे निर्णीतम् ‘उदाहरणसाधर्म्यात् साध्यसाधनं हेतुस्तथा वैधात्' इति, एवमिह वादिप्रतिवादिप्रसिद्धिमानं दृष्टान्तस्य दर्शितम्, रूपन्तु तस्य द्विविधमपि तत्रैव वक्ष्यते, 'साध्यसाधर्म्यात् तद्धर्मभावी दृष्टान्त उदाहरणम्, तद्विपर्ययाद् वा विपरीतम्' इति अनित्यः शब्दः कृतकत्वाद् यत् कृतकं तदनित्यं 5 दृष्टं यथा घट इति साधर्म्यदृष्टान्तः । यत् पुनरनित्यं न भवति तत् कृतकमपि न भवत्येव यथाकाश इति वैधर्म्यदृष्टान्तः । यथोक्तलक्षणवैकल्यात्तु दृष्टान्ताभासता इति । आभासभेदविभवात् कथयिष्यते तु तेषामुदाहरणलक्षणवाक्प्रसङ्गे । आभासता वचनदोषकृतापि काचिदस्तीति सावयवलक्षण एव वाच्या ॥ 10 द्विविधोऽपि च दृष्टान्तः सुदृष्टिभिर्यत्नतोऽधिगन्तव्यः । स हि निश्चल: फलनिधेरनुमानमहातरोः स्कन्धः । सिद्धान्तपरीक्षणम् तन्त्राधिकरणाभ्युपगमसंस्थितिः सिद्धान्तः ॥ __ तन्त्र्यतेऽनेन पदार्थस्थितिरिति तन्त्रं प्रमाणमुच्यते । अधिकरणमाश्रयः । 15 तन्त्रमधिकरणं यस्य स तन्त्राधिकरणः प्रमाणमूल इत्यर्थः । अभ्युपगमः स्वीकारः, तस्य संस्थितिरित्थम्भावव्यवस्था धर्मनियमः । इदमिति सामान्यनिर्देश इत्थमिति विशेषः । एवञ्च तन्त्राधिकरणाभ्युपगमसंस्थितिः प्रमाणमूलाभ्युपगमव्यवस्था सिद्धान्त इत्युक्ते प्रमाणमूलाभ्युपगमविषयीकृतः सामान्यविशेषवानर्थः सिद्धान्त इति सामान्यलक्षणमुक्तं भवति। 20 अन्ये तु व्याचक्षते, तन्त्रम् इतरेतरसम्बद्धस्यार्थसमूहस्योपदेशः शास्त्रम् । अधिक्रियत इत्यधिकरणं पक्ष उच्यते । अभ्युपगमो यथोक्त एव। संस्थितिशब्दः प्रत्येकमभिसम्बध्यते । तन्त्रसंस्थितिरधिकरणसंस्थितिरभ्युपगमसंस्थितिरित्यनेन सिद्धान्तलक्षणे इत्थम्भावव्यवस्थेति । अस्य विवरणं धर्मनियम इति । शब्दस्य सामान्येन सिद्धस्येत्थम्भावव्यवस्था अनित्य एव शब्द इत्यनित्यत्वाख्यधर्मनियमः। .25 इतरेतरसम्बद्धस्यार्थसमूहस्येति । नासम्बद्धस्य दशदाडिमादिवत् । Page #103 -------------------------------------------------------------------------- ________________ न्यायमञ्जल् [ दशमम् तन्त्रनिर्देशसाम्यात् सर्वतन्त्रसिद्धान्तयोः सूचनम् इतराभ्यां पदाभ्यामुत्तरयोरधिकरणाभ्युपगमसिद्धान्तयोरिति । एतत्त्वपव्याख्यानम्, न ह्येवं सिद्धान्तचतुष्टयानुगतं किञ्चित् सामान्यलक्षणमुक्तं भवति । न चेदं विभागार्थं विशेषलक्षणार्थ वा सूत्रम् । तत् प्रतिपादनस्योत्तरसूत्रः करिष्यमाणत्वात्, उक्तस्य च पुनर्वचने प्रयोजनाभावात् । अतः पूर्वक्रमेणैव सिद्धान्तस्य सामान्यलक्षणवर्णनं श्रेयः । तस्य स्वकण्ठेन विभागमाह, स चतुर्विधः सर्वतन्त्रप्रतितन्त्राधिकरणाभ्युपगमसंस्थित्यर्थान्तरभावात् ।। चतुष्प्रकारो हि सिद्धान्तः सर्वतन्त्रसिद्धान्तः प्रतितन्त्रसिद्धान्तोऽधिकरणसिद्धान्तः अभ्युपगमसिद्धान्तः । तत्र, सर्वतन्त्राविरुद्धः स्वतन्त्रेऽधिकृतोऽर्थः सर्वतन्त्रसिद्धान्तः ॥ अत्र तन्त्रशब्देन शास्त्रमुच्यते, स्वशास्त्रे य उपदिष्टोऽर्थः सर्वशास्त्राविरुद्धश्च स सर्वतन्त्रसिद्धान्तः, यथा चाक्षुषं प्रमाणमिति । नन्वत्रापि विवदन्ते ब्रह्मवादिनां हि सर्वैवेयमविद्या, अविद्या च कथं प्रमाणमिति । न व्यवहारा वस्थायां तैरपि तत्प्रामाण्याभ्युपगमात् । संख्यालक्षणविषयविप्रतिपत्तितिस्तु 15 प्रतिशास्त्रं भवतु, चाक्षुषं प्रमाणमितीयति सर्ववादिनामविवादः । ___समानतन्त्रसिद्धः परतन्त्रासिद्धः प्रतितन्त्रसिद्धान्तः ॥ तन्त्रेऽधिकृतोऽर्थ इति वर्तते, यथास्माकमीश्वरेच्छाप्रेरितपरमाणुनिर्मितानि पृथिव्यादीनि समानतन्त्रे कणव्रतमते तथैव सिद्धानि, परतन्त्रे च सांख्यादिशास्त्रे तथा नाभ्युपगम्यन्त इति । यथा वा गुणत्रयात्मिकायाः प्रकृते20 महदहङ्कारादिक्रमेण भूतसर्ग इति साङ्ख्यानां स्वतन्त्रसिद्धोऽर्थः समानतन्त्रेऽपि पातञ्जले योगशास्त्रे सिद्ध एव, परतन्त्रे तु वैशेषिकादिमते न सिद्ध इति । नन्वस्य कथं प्रमाणमूलता ? स्थाने प्रश्नः, सत्यमेतत्, आस्माकीने हि प्रतितन्त्रसिद्धान्ते प्रमाणमूलत्वं यथार्थमेव, साङ्ख्यसिद्धान्तस्तु प्रमाणमूलत्वा भावेऽपि परतन्त्रत्वख्यापनायोदाहृतस्तदभिप्रायेण मूलता वक्तव्येति । . 25. ब्रह्मवादिनां हि सर्वैवेयमविद्येति । ग्राह्यस्य प्रपञ्चस्यासत्यत्वात् । तद्ग्राहकस्य ज्ञानस्याविद्यात्वम् । सङ्ख्या-लक्षण-विषयविप्रतिपत्तिस्त्विति सङ्ख्याविप्रतिपत्तिः, 'वे एव Page #104 -------------------------------------------------------------------------- ________________ आह्निकम् ] संशयप्रकरणम् __ यसिद्धावन्यप्रकरणसिद्धिः सोऽधिकरणसिद्धान्तः ॥ प्रक्रियते इति प्रकरणं पक्ष उच्यते । यस्यार्थस्य सिद्धौ सत्यां प्रकरणान्तरसिद्धिर्भवति सोऽधिकरणसिद्धान्तः, तदधिकरणानामर्थान्तराणां सिद्धेः । कः पुनर्यसिद्धाविति सर्वनाम्ना प्रत्यवमृश्यते पक्षो हेतुर्वा ? किञ्चातः, पक्षः कथं पक्षान्तरसिद्धये कल्पते, हेतुना हि पक्षसिद्धिः क्रियते न पक्षण, 5 हेतोस्त्वधिकरणसिद्धान्तत्वे कथं सिद्धान्ताश्रया न्यायप्रवृत्तिरिति तदुद्देशप्रयोजनं वर्णितम्, न्यायो हि हेतुरेव स एव चाधिकरणसिद्धान्तो न च हेतुर्हेत्वाश्रयः इति । ___ उच्यते, उभयथाप्यदोषः, हेतुरपि क्वचित् पक्षीभवति, पक्षो हि हेतुर्भवत्येव तत्र तावदाञ्जस्येन हेत्वधीना पक्षसिद्धिरिति हेतुरेव सर्वनाम्नाव- 10 मृष्यते यत्सिद्धावन्यप्रकरणसिद्धेः स एवाधिकरणसिद्धान्तः । कथं तर्हि तदाश्रया न्यायप्रवृत्तिः ? उच्यते, हेतुरपि तदन्यतराभिन्न इव साध्यमानत्वात् पक्षीभवन् न्यायान्तराश्रयतां प्रतिपत्स्यते, अपि वा पक्ष एव सर्वनाम्नावमृष्यमाणो भवत्वधिकरणसिद्धान्तः स च स्पष्ट एव न्यायस्याश्रयः । स च सिद्धयै पक्षान्तराण्याक्षिपन्नेव सिद्धयतीत्यधिकरणसिद्धान्ततां 15 भजते । तस्योदाहरणम् इन्द्रियव्यतिरिक्तो ज्ञाता दर्शनस्पर्शनाभ्यामेकार्थग्रहणादिति । अत्रेन्द्रियव्यतिरिक्त ज्ञातरि सिद्धयति तदनुषङ्गीण्यर्थान्तराण्यपि सिध्यन्ति; नानेन्द्रियाणि नियतविषयाणि, गुणव्यतिरिक्तं द्रव्यमित्येवमादीनि । 20 प्रमाणे' इत्यादिका। विप्रतिपत्तिः 'प्रत्यक्ष कल्पनापोढम्' इत्यादिका। विषयविप्रतिपत्तिः 'स्वलक्षणविषयं प्रत्यक्षम्' इत्यादिका।। इन्द्रियव्यतिरिक्तो ज्ञातेति । एकार्थग्रहणादेकार्थप्रसाधकात् प्रतिसन्धानलक्षणाद् हेतोरित्यर्थः । यदि हि एकमिन्द्रियं स्यात् तदा यमहमद्राक्षं तं स्पृशामीति तत्कृतमेव प्रतिसन्धानं भवेत् । यदि वा अनियतविषयं स्यात् तदाप्यनियतविषयत्वादेकेनैवेन्द्रियेण प्रतिसन्धानं सिद्धयेद् विनाप्येकेनानियतविषयेण ज्ञात्रा। यदि गुणव्यतिरिक्तं द्रव्यं न स्यात् तदा विषयशून्यत्वात् प्रतिसन्धानस्य अप्रमाणं तत् स्यादेकार्थसिद्धौ । न्या० म० ११ Page #105 -------------------------------------------------------------------------- ________________ ८२ न्यायमञ्जर्य्यां अपरीक्षिताभ्युपगमात्तद्विशेषपरीक्षणमभ्युपगमसिद्धान्तः ॥ 15 अत्रापरीक्षिताभ्युपगमादिति यथाश्रुतपञ्चमीनिर्देशमनुरुध्यमानाः प्रमाणमूलाभ्युपगमविषयीकृतोऽर्थः सिद्धान्त इति च सामान्यलक्षणमनुसरन्तः केचिदेवं व्याचक्षते, धर्मिणः शब्दादेर्नित्यत्वविचारचर्चायाम् अपरीक्षितस्यैवा5 काशविशेषगुणत्वादिधर्मपरीक्षारहितस्यैवाभ्युपगमात् किं सिध्यति ? उच्यते, तद्विशेषपरीक्षणं तद्गतनित्यानित्यत्वपरीक्षणं हि सामान्येन धर्मिण्युपादीयमाने व्योमविशेषगुणत्वादिधर्मपरीक्षारहिते सत्युपपद्यते । यदि पुनराकाशविशेषगुणत्वविशिष्टः शब्दो धर्मत्वेनोपादीयते परं प्रत्यसिद्धविशेषणः पक्षो भवेदिति । एवमपि कृते यदि पुरो धर्मिणं विकल्पयेत् कीदृशस्य सतः शब्दस्य 10 भवता नित्यत्वं साध्यते द्रव्यस्य गुणस्य वेति, स एवं विकल्पयन्नर्थान्तरगमनात् तावत् पराजित एव भवति । जितमप्येनं पुनर्जेतुं स्वबुद्ध्यतिशयचिख्यापयिषया परबुद्धयवज्ञया च वादी ब्रवीति 'अस्तु द्रव्यं शब्द:' इति । [ दशमम् अत्रारुचिप्रदर्शनम् एतत्तु व्याख्यानं न बुद्धयामहे । एवं व्याचक्षाणानामेषामभ्युपगमसिद्धान्त इति को न व्यवस्थित इति । यदि तावदनित्यः शब्द इति द्रव्यनु त्वगुणत्वादिविशेषरहितशब्दाख्यधर्मनिर्देशो यः प्रथममुपात्तः स एवाभ्युपगमसिद्धान्तस्तत्राभ्युपगमार्थः कीदृशः कश्च प्रतितन्त्रसिद्धान्तादस्य विशेष: ? अथास्तु द्रव्यं शब्दार्थ इति स्वबुद्ध्यतिशयाभिमानेन पश्चादभ्युपगम्यमानद्रव्यत्वविशिष्टशब्दनिर्देशोऽभ्युपगमसिद्धान्तः, तर्हि तत्र सूत्रे ऽपरीक्षिताभ्युप20 गमादिति न योजितम्, अन्यत्रैव तैः सूत्रार्थो नीत इति । स्वमते सूत्रव्याख्यानम् तस्मादेवं व्याख्यायते, अपरीक्षिताभ्युपगम एव स्वमतिकौशलेन " अभ्युपगमार्थः कीदृश इति । प्रमाणेनैव स्वार्थस्य साधयितुमभिप्रेतत्वादिति । अन्यत्रैव तैः सूत्रार्थोनीत इति । आकाशविशेषगुणत्वादिधर्मपरीक्षारहितस्याभ्युपगमा25 दित्यत्रार्थे तैः सूत्रार्थी योजितः । Page #106 -------------------------------------------------------------------------- ________________ आह्निकम् ] संशयप्रकरणम् क्रियमाणोऽभ्युपगमसिद्धान्तः । अस्तु द्रव्यं शब्द इति प्रमाणमूलाभ्युपगमविषयीकरणं तु सामान्यलक्षणे प्रौढवाद्यभिप्रायेण योज्यम् । द्रव्यत्वमपि प्रमाणमूलं शब्दस्य भवतु तथापि तस्यानित्यत्वमिति किल निरवयवं द्रव्यमनित्यं नास्त्येव शब्दस्य तु तादृशस्याप्यनित्यत्वमहं साधयामीति । कथं तर्हि पञ्चमी ? किं पञ्चम्या ? वस्तु तावदीदृशं यथा व्याख्यातमस्माभिः, पञ्चम्यपि चेत्थं योज्यते । 5 किमर्थं पुनरयमपरीक्षित एव शब्दद्रव्यत्वाभ्युपगमः क्रियत इति पृच्छत उतरं पञ्चम्याभिधीयते, यस्मादपरोक्षिताभ्युपगमात् तद्विशेषानित्यत्वपरीक्षणमवकल्पते तस्मादपरीक्षिताभ्युपगमोऽभ्युपगमसिद्धान्त इति । न तु तद्विशेषपरीक्षणमेव सामानाधिकरण्यनिर्देशादभ्युपगमसिद्धान्त इति मन्तव्यम्, परीक्षणस्य सिद्धान्ताश्रितत्वात् । तस्माद् विशेषपरीक्षणार्थोऽपरीक्षिताभ्युपगमः प्रौढवादिना '10 क्रियमाणोऽभ्युपगमसिद्धान्त इति सूत्रार्थः । इत्थमेव च तत्र तत्र प्रावादुकानां व्यवहारः। इमाश्च सिद्धान्तभिदाश्चतस्रो न्यायप्रवृत्तेः प्रथमं निमित्तम् । प्रवर्तते नैव परीक्षकाणामनाश्रया न्यायकथा कदाचित् ।। सव अवयवपरोक्षा अवयवस्य परार्थानुमानापरपर्यायस्य स्वरूपे संशयप्रदर्शनम् ... इह हि स्वयमवगतमर्थमनुमानेन परस्मै प्रतिपादयता साधनीयस्यार्थस्य यावति शब्दसमूहे सिद्धिः परिसमाप्यते तावान् प्रयोक्तव्यः । तमेव च परार्थमनुमानमाचक्षते नीतिविदः । ननु नैव परार्थमनुमानं नाम किञ्चिदस्ति, वक्त्रपेक्षया श्रोत्रपेक्षया 20 वा तदनुपपत्तेः । वक्त्रान्वमायि स ह्यों नेदानीमनुमीयते । श्रोतुः स्वार्थानुमानं तद् वाक्यावगतिहेतुकम् ॥ यथा प्रत्यक्षतो धूमं दृष्ट्वाग्निमधिगच्छति ।। तथा तदीयाद् वचनादिति कस्य परार्थता ॥ 25 Page #107 -------------------------------------------------------------------------- ________________ न्यायमञ्ज [ दशमम् आगमस्त्वेष भिद्येत कश्चिदर्थोपदेशकः । कश्चिच्च तत्प्रत्ययोपायन्यायमार्गोपदेशकः ॥ इति । सत्यम्, न परमार्थतः परार्थमनुमानमुपपद्यते, किन्तु द्विविधः प्रतिपत्ता स्वयमवगतयथाप्रकृतलिङ्गव्याप्तिकः, तद्विपरीतश्च । यत्र स्वयमवधृतप्रतिबन्ध 5 प्रति नोपदिश्यते एवमनुमानं स्वत एव तस्य प्रतीत्युत्पत्तेः, अनवधारितव्याप्ति कस्य तु व्याप्तिरेव व्युत्पाद्यत इति तं प्रति परार्थमनुमानं तदुपदेशकं वाक्यमेवाख्यायते । तथा हि, वक्त्रा स्वप्रत्ययेनेदं न हि वाक्यं प्रयुज्यते । परो मद्वचनादेव तमर्थं बुद्ध्यतामिति ।। किन्त्वेनमनुमानेन बोधयामीति मन्यते । सोऽपि तद्वचनान्नैव तमर्थमवबुध्यते ॥ किन्तु व्याप्तिमतो लिङ्गात् स्वयं तत्तु न पश्यति । तत्प्रतीत्यभ्युपायत्वात् परार्थमिदमुच्यते ॥ अतश्च श्रोतुः स्वार्थानुमानमेवेदं वक्ता तु तथा परं प्रतिपादयन् 15 परार्थमनुमानं प्रयुङ्क्ते इत्युच्यते । न चानुवादमात्रं तद् वक्तुरित्युपपद्यते । यतो व्याप्रियते सम्यक् परस्य प्रतिपत्तये ॥ तेनानधिगतार्थोपदेशकत्वान्नानुवादमात्रम्, स्वागमापेक्षया त्वनुवादत्वेनेदानीमाप्तवचनमनुवादरूपं किंचिद् भवेत् सर्वस्य स्वोपलब्धिपूर्वकत्वादिति । 20 तस्मात् परार्थानुमानवाक्योपपत्तेस्तदेकदेशा अवयवा युक्ता इति लक्ष्यन्ते । अवयवविभागः प्रतिज्ञाहेतूवाहरणोपनयनिगमनान्यवयवाः ॥ एतच्च सूत्रमेकमेव सामान्यलक्षणमवयवानामभिधत्ते विभागञ्च प्रमाणानामिव प्रत्यक्षानुमानोपमानशब्दाः, साधनीयार्थप्रतिपत्तिपर्यन्तवचन25 कलापैकदेशत्वमवयवानां सामान्यलक्षणमाचष्टे । यद्यपि चैकवक्तृवचननिर्गतानां ... निसर्गभगुराणामदीर्घायुषामपरिहार्यक्रमजन्मनां द्रुमाणामिव पारमार्थिकः Page #108 -------------------------------------------------------------------------- ________________ आह्निकम् ] संशयप्रकरणम् समूहो न समस्त्येव; तथापि सिषाधयिषितार्थप्रतिपादनरूपैककार्योपयोगमूलीकृतात्मनां तेषां काल्पनिकः कलापः पूर्वमेव वाक्यकल्पनावसरे समर्थित इति तद्भागा अपि सम्भवन्त्येव । ___न च पदानामेवानुमानवाक्यावयवत्वम् अपि तु खण्डवाक्यानाम् एकेन पदेन प्रतिज्ञोदाहरणादीनामभिधातुमशक्यत्वात् । हेतुवचनन्त्वेकमपि पदं 5 क्वचिद् भवति कृतकत्वादिति । तदपि वा सविशेषणं प्रयुज्यमानं पदसमुदायेनैव प्रतिपाद्यते वस्तुत्वे सति कृतकत्वादिति । उदाहरणवचनमपि पटवदित्येवमालस्यादेव प्रयुज्यते । तद्धि व्याप्तिदर्शनायैव वक्तव्यं यत् कृतकं तदनित्यं दृष्टं यथा घट इति । तस्मादवयवानामवयवत्वमेव लक्षणं न पदत्वम् । विभागोऽपि प्रतिज्ञादिपदसन्निधाववयवश्रुतेरेवावगम्यते प्रतिज्ञादयः पञ्चावयवा न 10 न्यूनातिरिक्ता इति । अवयवसंख्यायां विप्रतिपत्तिप्रदर्शनम् नन्वत्र विवदन्ते केचित्, न्यूनतामवयवानामाचक्षते त्र्यवयवं द्वयवयवं वा साधनवाक्यं वदन्तः । अन्ये तु जिज्ञासा संशयः शक्यप्राप्तिः प्रयोजनं संशयव्युदास इति पञ्चभिः सह प्रतिज्ञादीन् दशावयवानाहः । उच्यते, न्यूनता यथावसरं 15 प्रतिसमाधास्यते, आधिक्यमप्ययुक्तं जिज्ञासादीनामशब्दस्वभावत्वेन वाक्यावयवत्वायोगात् । तथा ह्यप्रतीयमानेऽर्थे प्रतीतिप्रयोजनस्य प्रवर्तिका जिज्ञासा, सा चेच्छास्वभावत्वादान्तरः प्रमातृधर्मो न वाक्यावयवः । अर्थक्रियासाधनेऽर्थे विमर्शः संशयः किमेवमयम् अथवैवमिति ज्ञानात्मकत्वान्न वाक्यावयवः । प्रमातुः प्रमाणानि प्रवर्तमानानि प्रमेयमर्पयितुं पारयन्तीति सम्भावना शक्य- 20 प्राप्तिः, सापि तथैव न वाक्यावयवं स्पृशेत् । तत्त्वावधारणफलात्मकं प्रयोजनमपि न वाक्यैकदेशः । संशयव्युदासस्तु प्रतिपक्षोपालम्भः, स च वचनस्वभावत्वेऽपि न साधनवाक्यावयवः किन्तु वाक्यान्तरमेवेति न साधनवाक्यस्यावयवत्वं प्रतिपद्यते । तदिमे संशयादयः प्रवृत्तिहेतवो भवन्ति न वाक्यावयवा . इति सूक्तं प्रतिज्ञाहेतूदाहरणोपनयनिगमनान्यवयवा इति । तेषाम् 25 Page #109 -------------------------------------------------------------------------- ________________ न्यायमञ्ज [ दशमम् साध्यनिर्देशः प्रतिज्ञा ॥ प्रतिज्ञेति लक्ष्यनिर्देशः, साध्यनिर्देश इति लक्षणम् । शुद्धस्य धर्मिणो धर्मस्य वा द्वयोर्वा स्वतन्त्रयोः, धर्मिविशिष्टस्य वा धर्मस्य साध्यत्वानुपपत्तेः धर्मविशिष्टो धर्मी साध्य इत्यनुमानलक्षणे निर्णीतमेतत् । तस्य निर्देशः परिग्रह5 वचनं प्रतिज्ञेति । ननु साधारणत्वाद् वाक्यानां कि साध्यनिर्देश एव प्रति ज्ञेत्यवधारणमुत प्रतिज्ञैव साध्यनिर्देश इति। यदि साध्यनिर्देश एव प्रतिज्ञेत्यवधार्यते तदा यत एवकारकरणं ततोऽन्यत्रावधारणमिति प्रतिज्ञा नियम्यते साध्यनिर्देशं मा त्याक्षीदिति । साध्यनिर्देशस्त्वनियमित इति प्रतिज्ञामपहायापि भवेदित्यतिव्यापकं लक्षणम् । अथ प्रतिज्ञैव साध्यनिर्देश इत्यवधार्यते ततः 10 साध्यनिर्देशो नियम्यते प्रतिज्ञा मा त्याक्षीदिति । प्रतिज्ञा त्वनियमिते साध्य निर्देशमपहायापि भवेदिति साध्यनिर्देशन प्रतिज्ञाया अव्याप्तत्वादव्यापकं लक्षणमिति । तदेतदयुक्तम् । न हि सर्वं वाक्यं सावधारणं भवति यथैष पन्थाः स्रुघ्नं गच्छतीति । न हि तत्रैष एवेति, स्रुघ्नमेवेति वा नियन्तुं शक्यत इति । अथाप्यवधारणमवश्याश्रयणीयं तद् भवतु साध्यनिर्देश एव प्रतिज्ञेति । न 15 चातिव्याप्तिः प्रतिज्ञामपहायान्यत्र साध्यनिर्देशस्यादर्शनात्, अनियमितोऽप्य अवयवलक्षणे साध्यनिर्देशस्त्वनियमित इति । तमपहायापि भवेदित्यतिव्यापकं लक्षणमिति । एवं हि सति यः साध्यनिर्देशः सा प्रतिज्ञेति न स्यात्, अप्रतिज्ञारूपस्यापि साध्यनिर्देशस्य सम्भवात् । यथैष पन्थाः स्त्र नं गच्छतीति । नन्वत्रापि वाक्ये गच्छत्येवेति अवधारणमस्त्येव । नैतदेवम् । अवधारणं हि विशेषणेन समानविषयम् । 20 न च ‘एष पन्थाः स्रुघ्नं गच्छति' इति अत्र विशेषणं सफलम् । तस्य हीष्टानिष्टसंदेहेऽनि ष्टव्यवच्छेदः फलम् । यथा च विशेषणस्येष्टानिष्टप्रसत्तौ 'नीलमेवोत्पलं नानीलम्' इत्यनिष्टव्यवच्छेदः प्रयोजनं तथावधारणस्य । न चोत्पलस्येव नीलानीलत्वं गमनस्य द्वैरूप्यमस्ति येन गच्छत्येवेत्यनेन रूपान्तरस्य व्यवछेदः क्रियेत । न हि तत्रैष एवेति । एष एवेति नियमो मार्गान्तराणामपि स्रुघ्नगामिनां सम्भवाद् वक्तुं न पार्यते । स्रघ्नमेवेति 25 वेति । न चासौ नियमेन स्रुघ्नमेव गच्छति, स्रुघ्नात् परतोऽवस्थितानामपि नगरान्तर ग्रामान्तराणां तेन मार्गेण प्राप्यत्वात् । Page #110 -------------------------------------------------------------------------- ________________ 10 आह्निकम् ] संशयप्रकरणम् सावन्यत्र न दृश्यत एवेति । तस्मात् साध्यनिर्देश एव प्रतिज्ञेति स्थितम्, तद् यथा अनित्यः शब्द इति ।। नन्वत्रापि किमनित्य एवेत्यवधारणमुत शब्द एवानित्य इति । तत्र अनित्य एव शब्द इत्युक्ते तद्गतधर्मान्तरतिरस्कारात् कृतकत्वमपि तत्र न भवेदित्यसिद्धो हेतुः । शब्द एवानित्य इति त्ववधार्यमाणे घटादावनित्यत्त्व- 5 प्रतिषेधादन्वयशून्यता हेतोः स्यादिति । नैष दोषः, निरवधारणस्यापि वचनप्रयोगस्य दर्शितत्वाद् अनित्य एव शब्द इत्यवधारणे वा नानित्यत्वव्यतिरिक्ततदविरुद्धकृतकत्वाद्यशेषधर्मान्तरनिषेधस्तत्र विधीयते; किन्तु तद्विरुद्धनित्यत्वमात्रनिषेध एव अनित्य एव शब्दो न नित्य इत्यर्थः । तदुक्तम्, नियमस्तद्विरुद्धाच्च कल्प्यते नाविरोधिनः । इति । तस्मान्न हेतोरसिद्धत्वम् । ननु साधनवाक्ये प्रतिज्ञावचनमसमञ्जसमसाधनाङ्गवचनत्वात्, हेतुदृष्टान्तवचनाभ्यां हि साध्यसिद्धस्ते एव वक्तव्ये । न च स्वप्रतिपत्तावुपलब्धं सर्वमेव परस्मै आख्येयम्, आख्याने वा मिमात्रमाख्यायताम्, स्वप्रतिपत्तौ हि पूर्वं पर्वतादेः शुद्धस्य धर्मिणो ग्रहणं न तु सिषाधयिषितहुतवहादिधर्मविशेष- 15 रूषितवपुषः । एवमभ्युपगमेऽनुमानवैफल्यप्रसङ्गात् । अतः कथं प्रथममेव साध्यधर्माध्यासितस्वरूपमिनिर्देशकरणम् ? अपि च विवादादेव प्रतिज्ञार्थो लभ्यत इति किं स्वकण्ठोक्तेन तेन प्रयोजनम् ? उच्यते, स्वप्रतिपत्तिमनुसरता परस्य प्रतिपत्तिरुत्पादनीयेति स्वप्रतिपत्तौ प्रथममुपलब्धो धर्मी तावदाख्येय एव अनुद्देश्यमाने हि धर्मिणि निरधिकरणो हेतुः क्व साध्यं साधयेत् ? धर्म्यनव- 20 च्छिन्ने च धर्ममात्रेऽनुमानमनर्थकमविवादसिद्धत्वात् । अस्ति हि यत्र क्वचिदनित्यत्वमित्याश्रयासिद्धश्च मिनिर्देशाद् विना हेतुर्भवेदित्यवश्यनिर्देश्यो धर्मः । यद्यपि च मिमात्रदर्शनमेव प्रथममभूत् तथापि किं साधयितुं हेतुः प्रयुक्तो भवेदित्युपप्लवशमनाय साध्यधर्मनिर्देशोऽपि कर्तव्यः । शब्दः कृतकत्वादिति हि प्रयुज्यमानं तदिदमन्धपदमिव साधनं भवेत् । नियमस्तद्विपक्षादिति । तस्यानित्यत्वस्य विपक्षो नित्यत्वम्, ततो नियमः क्रियते अनित्य एवेत्यनेन । नाविरोधिनो गुणत्वादेः । 25 Page #111 -------------------------------------------------------------------------- ________________ न्यायमञ्जऱ्यां [ दशमम् अथ व्याप्तिप्रदर्शननिपुणेन यत् कृतकं तदनित्यं दृष्टमिति दृष्टान्तवचसा, तस्मादनित्य इति निगमनवचनेन वा विरंस्यति स उपप्लव इति । तत्रापि श्रोतृबुभुत्सोपरमपरिश्रमफले साधनवाक्ये साधनाधिगमकाङ्क्षासमुत्पादनाय साध्यं निर्देष्टव्यम् । न हि शब्द इत्येतावत्युक्ते तत्र साधनमाकाङ्क्षति कश्चिदितिसाधनवचनावसरतत्प्रयोगसाफल्योत्पादनायैव ननमनित्यः शब्द इति प्रतिज्ञावचनं प्रयोक्तव्यम् । यच्च विवादादेव प्रतिज्ञार्थस्य लब्धत्वमभिधीयते, तदभ्युपगमनमेव शब्दान्तरेण प्रतिज्ञायाः । यतो विरुद्धो वादो विवादः, एक आह नित्यः शब्दः, इतरस्त्वनित्य इत्याह, सोऽयं पक्षप्रतिपक्षपरिग्रहो विवादः प्रतिज्ञैव । स तु पक्षप्रतिपक्षपरिग्रहस्तदहरेव भवतु दिनान्तरे वेति 10 किमनेन विशेषेण । तस्मादपरिहार्य प्रतिज्ञावचनमिति सिद्धम् । प्रतिजैव च पक्ष इत्युच्यते । तदेवंविधे पक्षलक्षणे प्रदर्शिते बलात् पक्षाभासाः प्रतिक्षिप्ता भवन्ति । तद् यथा अनुष्णोऽग्निरिति प्रत्यक्षविरुद्धः पक्षः । न रूपग्राहि चक्षुरित्यनुमानविरुद्धः । शब्दविरुद्धस्तु बहुशाखः, ब्राह्मणेन सुरा पेयेत्यागमविरुद्धः, जनित्री मे वन्ध्या, पिता ब्रह्मचारीति धर्ममिपदयोरेव विप्रतिषेधात् स्वचनविरुद्धः । न चन्द्रः शशीति लोकप्रसिद्धिविरुद्धः । उपमानविरुद्धस्तु न गवयशब्दवाच्योऽयं गोसदृश इति । अप्रसिद्धविशेषणो नभःकुसुमकृतावतंसश्चैत्र इति, अप्रसिद्धविशेष्यः सुगन्धि गगनकमलमिति । अप्रसिद्धोभयः खपुष्पकृतशेखरो वन्ध्यासुत इति । यत्रापि विशेषणविशेष्ययोः प्रमाणान्तरतः स्वरूपं निश्चितमेव 20 तन्निर्देशोऽपि पक्षाभास एव, शीतं तुहिनमुष्णोऽग्निरिति, साध्यत्वाभावेनानु मानप्रयोगावसरविरहाद् इतीयमेव च सा सिद्धसाध्यतोच्यत इति । ये चैते प्रत्यक्षविरुद्धतादयः पक्षदोषाः, ये च वक्ष्यमाणाः साधनविकलत्वादयो दृष्टान्तदोषास्ते वस्तुस्थित्या सर्वे हेतुदोषा एव, प्रपञ्चमात्रन्तु पक्षदृष्टान्तदोष वर्णनम् । दृष्टान्तदुष्टतया च हेतोरेव लक्षणमन्वयव्यतिरेकयोरन्यतरद् हीयत 25 इति सर्वे च ते हेतुदोषा एव ।। अत एव च शास्त्रेऽस्मिन् मुनिना तत्त्वदर्शिना । पक्षाभासादयो नोक्ता हेत्वाभासास्तु दर्शिताः ॥ Page #112 -------------------------------------------------------------------------- ________________ आह्निकम् ] संशयप्रकरणम् कश्चिद्धेत्वनपेक्षोऽपि पक्षमात्र प्रतिष्ठितः । बाधोऽनुमानरूपस्य स्ववाक्यादिकृतो यथा ।। ८९ एवंलक्षणको हेतुरिति तत्स्वरूपावधारणे सति तदभिधायकं वचनं सुखमेव लक्ष्यते इत्यर्थात्मक हेतुलक्षणं तावदुच्यते, उदाहरणसाधर्म्यात् साध्यसाधनं हेतुरिति ॥ नन्वर्थात्मको हेतुरनुमानं तच्च लक्षितमेव पूर्वं तत्पूर्वकं त्रिविधमनुमानमिति । सत्यम्, तस्य तत्पूर्वकमिति सर्वनामपरामृष्टप्रत्यक्षमूलतोपवर्णनेन प्रतिबन्धपरिच्छेदोपायमात्रनिरूपणं कृतमिह तु न प्रतिबन्धस्वरूपमपि प्रतिपाद्यते । तत्र अर्थात्मके हेतौ लक्ष्ये पञ्चमीमपास्योदाहरणसाधर्म्ये साध्यसाधनं हेतुरिति सूत्रं पठन्ति । व्याचक्षते च साधर्म्यं हेतुरित्युच्यमाने 10 गन्धवत्त्वादेरसाधारणहेतोः साध्यर्धामिव्यक्तिभेदवृत्तित्वेन साधर्म्यरूपसम्भवाद् विरुद्धस्य पक्षविपक्षवृत्तेस्तत्साधर्म्यस्वभावत्वाद् हेतुत्वं प्रसज्यत इति तन्निवृत्त्यर्थमुदाहरणग्रहणम् । उदाह्रियतेऽस्मिन् साध्यसाधनयोः प्रयोज्यप्रयोजकभाव इत्युदाहरणं दृष्टान्तः, तेन साधर्म्यम् । कस्येति ? प्रकृतत्वात् प्रत्यासत्तेश्च साध्यस्य धर्मिण इत्यवगम्यते । उदाहरणसाधर्म्यं साध्यदृष्टान्तधर्मसाधारणो धर्मो हेतुरिति नासाधारणादौ तथात्वप्रसक्तिरिति । एवमपि प्रमेयत्वादेरनैकान्तिक हेतोः, तथा भागासिद्धस्यानित्यत्वसिद्धये चतुर्विधपरमाणुपक्षीकरणे गन्धवत्त्वादेः, प्रकरणसमकालात्ययापदिष्टयोश्चोदाहरणसाधर्म्यसम्भवाद् हेतुत्वं भवेदिति तद्व्यवच्छेदाय साध्यसाधनग्रहणम् । साध्यदृष्टान्तधर्मिणोश्च समानो धर्मः साध्योऽप्यनित्यत्वादिर्भवत्येवेति तस्यापि हेतुता मा प्रसाङ्क्षीदिति 20 बाधोऽनुमानसारूप्येति । सारूप्यकृत उपमानकृतः। पक्षविपक्षवृत्तेस्तत्साधर्म्यस्वभावत्वादिति । विरुद्धस्य असति पक्षवृत्तित्वेऽसिद्धत्वं स्यान्न विरुद्धत्वमिति । तदुदाहरणसाधर्म्यं साध्यदृष्टान्तर्धामसाधारणो धर्मो हेतुरिति । ननु साधर्म्यशब्देन कथं धर्मोऽभिधीयते । समानो धर्मो यस्यासौ सधर्मा तद्भावः साधर्म्यमिति सधर्मशब्दस्य धर्मिणि प्रवृत्तिनिमित्तं धर्म एवेति स एव साधर्म्यशब्देनोच्यत इत्यदोषः । न्या० म० १२ 5 15 25 Page #113 -------------------------------------------------------------------------- ________________ न्यायमञ्ज [ दशमम् साध्यसाधनग्रहणम् । लिङ्गसामान्यलाभार्थ साध्यसाधनं यदुदाहरणसाधर्म्य स हेतुरिति । साध्यसाधनपदेन च प्रतिबन्धो लक्ष्यते, स च सव्यभिचारादिषु नास्तीति न ते हेतवः । प्रतिबन्धश्च पञ्चलक्षणक इत्येकैकलक्षणाभावकृतहेत्वाभासपञ्चकनिर्देशादेव सूचितवानाचार्यः । नन्वेवं तहि साध्यसाधनग्रहणमेव हेतुलक्षणमस्तु, तद्धि सकलहेत्वाभासव्युदाससमर्थमिति, किमुदाहरणसाधर्म्यग्रहणेन ? समानजातीयव्यवच्छेदार्थत्वात् । अहेतवो हि विजातीयास्तद्वयवच्छेदः साध्यसाधनग्रहणात् समानजातीयस्य केवलव्यतिरेकिणो व्यवच्छेदायोदाहरणसाधर्म्यग्रहणमिति । तत् किं केवलान्वयी हेतुरिति लक्ष्यत्वेन विवक्षितः ? न, तथाविधस्य 10 हेतोरभावाद् अन्वयव्यतिरेकलक्ष्यमत्रोदाहरणसाधर्म्यम्, वैध→सम्भवे तु सति साधर्म्यमप्यस्त्येवेति, न सावधारणं वा विशेषविधिरूपेणैवेदमुदाहरणसाधर्म्यग्रहणं केवलान्वयिलक्षणं वर्णनीयमिति । ननु यदि द्विविधो हेतुरिष्यते तर्हि सामान्यलक्षणमादौ वक्तव्यं ततो विशेषलक्षणमिति । उच्यते, साध्यसाधनग्रहणमेव प्रतिबन्धसूचकं सामान्य15 लक्षणं भविष्यति, उदाहरणसाधर्म्यग्रहणन्त्वन्वयव्यतिरेकिणो लक्षणम्, उत्तरसूत्रं च केवलव्यतिरेकिणः, केवलान्वयी हेतुर्नास्त्येवेत्येवं पञ्चमीमपेक्ष्यार्थात्मकहेतुलक्षणमाचख्युः । अपि वा भवतु तत्रापि संशयव्यबच्छेदफल: पञ्चमीपाठः । कश्चिदेवमभिदधीत साध्यसाधनमिति पर्यायपठनमात्रमेतन्न हेतुलक्षणम् । अपि च यत्रैव दृष्टान्तर्मिणि हेतुधर्मप्रयुक्ततया साध्यधर्मोऽवधारितस्तत्रैव पुनरसावुपलभ्यमानस्तमुपस्थापयतु धर्म्यन्तरे तु तदुपलम्भाद् भवतु संशयः किं तत्साध्याविनाभूतमिह हेतोः सत्त्वमुतान्यथेति । अस्येदमुत्तरमुच्यते, उदाहरणसाधादिति । अयमर्थो देशकालव्यक्तिविशेषाणां व्यभिचारान्न तेषु प्रतिबन्धावधारणमपि तु सामान्यधर्मयोरेव, व्यक्तिभेदाश्रयत्वे हि नैव व्याप्तिग्रहो भवेत् । दृष्टान्तेऽप्यभ्यनुज्ञैवं भवता दीयते कथम् ॥ तदभ्यनुज्ञानात्तु सामान्येन व्याप्तिग्रहणमङ्गीकृतमेव भवति । तस्मिंश्च सत्युदाहरणसाधर्म्यात् साध्यसाधनमेव भवति न संशयः, संशयस्य विशेष Page #114 -------------------------------------------------------------------------- ________________ आह्निकम् संशयप्रकरणम् ग्रहणकारणकत्वात् । इह चोदाहरणसाधर्म्यपदोपात्तं लिङ्गसामान्यमेव विशेषो गृह्यत इति कुतः संशयः ? साध्यसाधनपदमपि न पर्यायमात्रमपि तु पञ्चलक्षणकप्रतिबन्धसूचनेन हेतोर्हेतुत्वसमर्थनार्थमेतत्, कस्माद्धेतुहेतुर्भवति साध्यसाधनत्वाद् गमकत्वादित्यर्थः। साध्यसाधनता चास्य पञ्चलक्षणकात् प्रतिबन्धाद् विना न निर्वहतीत्यसौ साध्यसाधनपदेन लक्ष्यते । सोऽपि च 5 प्रयोज्यप्रयोजकभावगर्भ: साधनाङ्गतामेतीति तथाविध एव सूच्यते । अत एव चाप्रयोजक एवैकः परमार्थतो हेत्वाभास इति वक्ष्यते । तदिदमीदृशं साध्यसाधनत्वं हेतोः कुतो भवतीत्युदाहरणसाधादिति संशयं व्यवच्छिन्दन्त्या पञ्चम्या कथ्यते, अतश्च यदुच्यते परैः 'साधर्म्य यदि हेतु: स्यान्न वाक्यांशो न पञ्चमी'इति, तदिदमनुपपन्नम्, पञ्चम्याः अर्थात्मकत्वे हेतावनुपयोगात् 10 तत्रापि वा तस्याः समर्थितत्वात्, वाक्यांशे लक्षणान्तरकरणात् । तच्चेदमिदानीमुच्यते उदाहरणसाधात् साध्यसाधनं हेतुः । यद्यपि च ज्ञानस्याप्युदाहरणसाधात् कर्मभूतात् करणात्मकत्वाद् वा भवत्यभिनिर्वृत्तिस्तथापि वाक्यावयव प्रकरणसामर्थ्याद् वचनमवसीयते । यदि वाक्यावयवप्रकरणमिदं किमर्थं तॉर्थव्युत्पादनम् ? उक्तमत्र 15 तदौपयिकत्वाद् इति । साध्यसाधनग्रहणं वचनलक्षणे किमर्थम्, हेत्वाभासवचननिरसनमर्थात्मकहेतुलक्षणादेव हि सिद्धम् । न, हेत्वाभासवचनव्यवच्छेदकं पक्षधर्मवचनं कृतकत्वादित्येवमादि प्रयोक्तव्यमपि तु हेतुविभक्त्यन्तं कृतकत्वादित्येवमादि प्रयोक्तव्यमिति कृतकत्वेनेति कृतकोऽयमस्मादिति वा अभिधातव्यम्, एवं हि तत् साध्यसाधनं भवतीति । . 20 व्यतिरेकहेतुलक्षणम् तथा वैधात् ॥ उदाहरणग्रहणमनुवर्तते, साध्यसाधनमिति च । एतच्च तथाशब्दोपादानसामर्थ्याद् गम्यते उदाहरणवैधात् साध्यसाधनं हेतुः । अत्राप्यर्थात्मकहेतु सोऽपि च प्रयोज्यप्रयोजकभावगर्भः साधनाङ्गतामेतीति । असति साधनधर्मस्य 25 साध्यधर्मप्रयोजकत्वे हेतुत्वाभावात् । न वाक्यांशो न पञ्चमीति । साधर्म्यप्रतिपादकं हि वचो वाक्यांशो न साधर्म्यमित्यर्थः । Page #115 -------------------------------------------------------------------------- ________________ न्यायमञ्ज [दशमम् पूर्वकत्वाद् वचनस्यार्थात्मक एव हेतुः प्रथमं लक्ष्यत इति तल्लक्षणाय पूर्ववत् पञ्चमीपाठशून्यमेव सूत्रं वर्णयन्ति । वैधयं हेतुरित्युच्यमाने पक्षवैधर्म्यस्यापि विपक्षवृत्तेरशेषाश्वव्यक्तिपक्षीकरणे तुरगा इमे विषाणादित्येवमादेर्हेतुत्वं स्यादित्युदाहरणग्रहणम् । तथाप्यसाधारणादेरुदाहरणवैधय॑स्य हेतुता प्रसज्यत 5 इति पूर्ववत् साध्यसाधनग्रहणं प्रतिबन्धसूचके सकलहेत्वाभासव्यवच्छेदके योजनीयम्, तस्मादेव सकलहेत्वाभासव्यवच्छेदसिद्धेः, उदाहरणवैधर्म्यग्रहणं समानजातीयान्वयव्यतिरेकिहेतुव्यवच्छेदसिद्धये व्याख्येयम् । ननु च वैध→शब्दः केवलान्वयिनमेव हेतुमव्यतिरेकं व्यवच्छेत्तुमलम्, तस्य वैधर्म्यशून्यत्वात्, अन्वयव्यतिरेकिणोस्तु हेत्वोरुदाहरणसाधर्म्यस्यापि 10 भावात् कथमनेन व्यावर्तनम् ? उच्यते, वैधर्म्यशब्दोपादानात केवलान्वयिनो यथा । निवृत्तिर्गम्यते तद्वदन्वयव्यतिरेकिणः ।। साध्यसाधनशब्दो हि प्रतिबन्धोपलक्षणः । व्याख्यातः प्रतिबन्धश्च व्यतिरेकान्वयात्मकः ॥ वैधर्म्यसाधनेऽप्यस्मिन् स एव यदि वर्ण्यते । पूर्वत्र कथनाद् व्ययं वैधर्म्यग्रहणं भवेत् ।। केवलव्यतिरेकाख्यप्रतिबन्धाभिधित्सया । वैधर्म्यवचनं तस्मात् सफलं व्यवतिष्ठते । अध्याहृतैवकारं वा तद्व्युदासाय पठ्यताम् । विशेषविधिरूपेण व्याख्यानं वा विधीयताम् ॥ . .. केवलान्वयिहेतुश्च न कश्चिदुपलभ्यते । तेन पूर्वोक्त एवास्य व्यवच्छेद्यो भविष्यति ।। नन्वेवं तद्यनेनैव न्यायेन पूर्वसूत्रं केवलान्वयिलक्षणार्थं स्यात्, यथेह विशेषविधिरूपेणेति। साधर्म्यवैधाभ्यां पूर्व प्रतिपाद्य केवलवैधये॒णैव प्रतिपादनं विशेषविधिः शेषप्रतिषेधफलो वामेनाक्ष्णा पश्यतीतिवत् । 25 Page #116 -------------------------------------------------------------------------- ________________ आह्निकम् ] संशयप्रकरणम् वैधर्म्यग्रहणं साधर्म्यव्यवच्छेदकमेवं तत्र साधर्म्यग्रहणं वैधर्म्यव्यवच्छेदाय स्यादिति । उक्तमत्र न केवलान्वयी नाम हेतुः सम्भवतीत्यलक्षणीय एवासौ, तदेवमन्वयव्यतिरेकवतो हेतोर्लक्षणाय पूर्वसूत्रम्, इदन्तु केवलव्यतिरेकि - लक्षणाय इति स्थितम् । अर्थात्मक हेतुलक्षणपक्षेऽपि पञ्चमीपाठः पूर्ववत् संशयपराकरणफलत्वेन वर्णनीयः । वचनात्मक हेतुलक्षणेऽपि तथैव सूत्रं 5 योज्यम्, यथोक्तवैधर्म्यात् प्रवृत्तं वचनं साध्यसाधनं हेतुविभक्त्यन्तं प्रयोक्तव्यमित्यर्थः । केवलव्यतिरेकितो दोषप्रदर्शनम् तदेतदाक्षिपन्ति, लक्ष्ये सति लक्षणं वक्तव्यं भवति, केवलव्यतिरेकी तु नाम न समस्त्येव हेतुरिति कस्येदं लक्षणमुच्यते ? प्रतिबन्धेन हि 10 हेतोर्गमकत्वमुक्तम्, प्रतिबन्धश्च पञ्चलक्षणको व्याख्यातः, एकैक लक्षणविरहनिबन्धनाश्च पञ्च हेत्वाभासा भविष्यन्ति, तत्पक्षधर्मत्वविरहिण इवासिद्धस्य हेतोरन्वयशून्यस्यापि न हेतुता युक्ता । केवलव्यतिरेकमात्रशरणेन हेतुना साध्यसिद्धौ तथाविधहेतुसुभिक्षसम्भवाद् यद् यस्मै रोचते स तत्सर्वं साधयेत् । असाधारणस्य वा किमिति न हेतुत्वम्, व्यतिरेकवतोऽपि संशयः 'साध्याभावकृता तस्माद् व्यावृत्तिरुत वान्यथा', अन्वये हि क्वचिद् गृहीतेऽन्यत्र हेतुव्यावृत्तिरवगम्यमाना साध्यव्यावृत्तिकृतैवेत्यवधार्यते नेतरथा, इत्थमेव सन्दिग्धव्यतिकता व्यावर्तते नान्यथेति । सन्दिग्धव्यतिरेके च साध्यसाधनता कथम् । लक्ष्याभावादतश्चेदं कथ्यते तस्य लक्षणम् ॥ तस्मान्न साधनग्रहणेन हेतुद्वयसामान्यलक्षणमभिधायोदाहरणसाधर्म्यग्रहणेनान्वयव्यतिरेकिणो लक्षणम् उदाहरणवैधर्म्यग्रहणेन च केवलव्यतिरेकिणो वर्णनीयमपि तु सूत्रद्वयेनैतस्यैवान्वयव्यतिरेकवतो हेतोर्लक्षणं व्याख्येयम् । अन्वयव्यतिरेकयोर्गमकाङ्गत्वादेकेनान्वयनिरूपणमपरेण च सूत्रेणाव्यतिरेकव्युत्पादनम् । अत एव च भाष्यकार: 'किमेतावद्धेतुलक्षणं नेत्युच्यते, तथा अत एव च भाष्यकार इति । स हि " उदाहरणसाधर्म्यात् साध्यसाधनं हेतुः " 15 20 25 Page #117 -------------------------------------------------------------------------- ________________ न्यायमञ्ज दशमम् वैधात्' इत्येकवाक्यतयैव व्याख्यातवान् । उदाहरणमपि च सूत्रद्वये तुल्यमेवान्वयव्यतिरेकिहेतोरुक्तवान् ‘उत्पत्तिधर्मकत्वात्' इति । केवलव्यतिरेकिहेतुसिद्धिः अत्र वदन्ति यदि वयं यं कञ्चन शुष्कमेव केवलव्यतिरेकिणं हेतुमुप5 गच्छेम तत एवमन्युज्येमहि, किन्त्वन्वयव्यतिरेकवानेव हेतुः क्वचित् साध्य विशेषे विशेषणविशेषवशात् केवलव्यतिरेकितामवलम्बत इति ब्रूमः । तद्यथा इच्छादिगतं कार्यत्वमात्मसिद्धौ, तत्र हि कार्यत्वमाश्रितत्वमात्रेण व्याप्तमुपलब्धमन्वयव्यतिरेकयुक्तमेव घटादेः कार्यस्याश्रितस्य दृष्टत्वात्, यत्र ह्याश्रितत्वं नास्ति तत्र कार्यत्वमपि नास्त्येव व्योमादौ । सोऽयमन्वयव्यतिरेकवानेव 10 हेतुर्यदा परिदृश्यमानशरीराद्याश्रयव्यतिरिक्ताश्रयाश्रितत्वे साध्ये देहादिषु बाधकोपपत्तौ सत्यां कार्यत्वादिति सविशेषणः प्रयुज्यते तदा केवलव्यतिरेकी सम्पद्यते, देहादिव्यतिरिक्तस्याश्रयस्यात्मनो नित्यपरोक्षत्वेनान्वयानुपलम्भादिति । ईदृशस्य चान्वयमलस्य तस्यां दशायां केवलव्यतिरेकिता मुपगतस्य हेतुत्वानुपगमान्न पूर्वोक्तदोषावसरः । न हीदृशा हेतुना सर्वः सर्व 15 साधयितुमुत्सहते, न चासाधारणस्य हेतुत्वमित्थंस्थिते प्रसज्यते, पञ्च लक्षणत्वमपि पूर्वाश्रयापेक्षमस्य भविष्यति । ___ यच्च सन्दिग्धव्यतिरेकित्वमाशङ्कितं तदप्यन्वयव्यतिरेकमूले केवलव्यतिरेकिणि निरवकाशं कार्यस्याश्रितस्योपलम्भादाश्रितत्वव्यावृत्त्या व्योमादौ च कार्यत्वव्यावृत्तिदर्शनादिदानी घटादौ शरीरे वा सविशेषणकार्य20 त्वव्यावृत्तिर्दृश्यमाना विशिष्टाश्रयव्यावृत्तिगतैवावगम्यते इति न संदिग्धो व्यतिरेकः । एतच्चात्मसिद्धिप्रसङ्गे निर्णीतमिति निरपवादः केवलव्यतिरेकी हेतुरस्त्येव, लक्ष्यते इति तल्लक्षणार्थमुत्तरसूत्रमन्वयव्यतिरेकिहेतुलक्षणार्थञ्च सूत्रम् । केवलान्वयी हेतुर्नास्त्येव, सामान्यलक्षणन्त्वनुमानलक्षणात् साध्यसाधनपदाद् वा अवगन्तव्यम् । भाष्याक्षराणि तु कथमप्युपेक्षिष्यामहे । अथवा 23 इति सूत्रं व्याख्याय 'तथा वैधात्' इत्यस्य सूत्रस्यावतारणाय 'किमेतावद्धतुलक्षणम्' इत्याह । 'अनित्यः शब्दः' इति च प्रतिज्ञामुक्त्वा 'उत्पत्तिधर्मकत्वात्' इत्युभयत्र हेतुमाह। Page #118 -------------------------------------------------------------------------- ________________ आह्निकम् ] प्रमेयप्रकरणम् यथाकथञ्चिद् वा व्याख्यास्यामः, केवलव्यतिरेकिणन्त्वीदृशमात्मादिप्रसाधने परममस्त्रमुपेक्षितुं न शक्नुम इत्ययथाभाष्यमपि व्याख्यानं श्रेयः । साधोदाहरणलक्षणम् साध्यसाधात्तद्धर्मभावी दृष्टान्त उदाहरणम् ॥ यथा 'तत्पूर्वकमनुमानम्' इत्यत्र प्रतिबन्धग्रहणोपायमानं प्रतिपादितम्, 5 इह तु प्रतिबन्धस्वरूपमुदाहरणसाधर्म्यवैधर्म्ययुक्तम् एवं 'लौकिकपरीक्षकाणां यस्मिन्नर्थे बुद्धिसाम्यं स दृष्टान्तः' इत्यत्र वादिप्रतिवादिप्रतिपन्नत्वं द्विविधस्यापि दृष्टान्तस्य सामान्यलक्षणमुक्तम् । इह तु प्रयोज्यप्रयोजकभावव्यवस्थितसाध्यसाधनधर्माधिकरणत्वमेकस्य द्वितीयस्य च तद्रहितत्वं लक्षणमुपपाद्यते । तत्र 'साध्यसाधर्म्यात्तद्धर्मभावी' इति साधर्म्यदृष्टान्तस्य लक्षणम्, वचनाधिकरणेऽ- 10 प्यर्थात्मकदृष्टान्तचिन्तनं तदौपयिकत्वाद्धेतूवत् कर्त्तव्यम् । साध्यं धर्मविशिष्टो धर्मी तेन साधर्म्य साधनधर्मो लिङ्गसामान्यं यद् उदाहरणसाधर्म्य पूर्वमुक्तं तदेव द्विष्ठत्वादुभाभ्यां व्यपदिश्यते इतीह साध्यसाधर्म्यशब्देनोक्तम् । तस्मात् साध्यसाधाद् यस्तद्धर्मभावी तस्य साध्यस्य धर्मो नित्यत्वादिर्यस्मिन् भवति स तद्धर्मभावी, पञ्चम्या प्रयोजकत्वमुच्यते, हेतुधर्मप्रयुक्तः साध्यधर्मो यत्रास्ति 15 स साध्यधर्मदृष्टान्त इत्यर्थः । स एव च वचसा कर्मतां प्रतिपद्यमान उदाहरणं भवतीत्यर्थवचनवाचिनोर्दृष्टान्तोदाहरणशब्दयोः सामानाधिकरण्यमविरुद्धम्, दृष्टान्त एकान्वयव्यापकेन वचनेनोद्यमान उदाहरणमित्युक्ते तदभिधायक वचनमुदाहरणमुक्तं भवत्येव 'यद् यत् कृतकं तत्तदनित्यं दृष्टं यथा घटः' इति। 20 ___ यथाकथञ्चिद् व्याख्यास्याम इति । अन्वयव्यतिरेकिणो यल्लक्षणं प्राक् प्रतिपादितम् आहोस्विद् अन्यस्यापि हेतोरन्यत् किञ्चिल्लक्षणं विद्यत इति प्रश्नभाष्यमेवं व्याख्येयमुत्तरभाष्यं तु स्पष्टमेव । समानो धर्मो लिङ्गसामान्यमिति । लिङ्गसामान्यधूमत्वं द्वयोः सम्भवति न धूमव्यक्तिरिति लिङ्गसामान्यग्रहणम् । दृष्टान्तोदाहरणशब्दयोः सामानाधिकरण्यम- 25 विरुद्धमिति दृष्टान्त उदाहरणप्रतिपाद्यो दृष्टान्त इत्यर्थः । Page #119 -------------------------------------------------------------------------- ________________ 10 . न्यायमञ्जऱ्यां [ दशमम् नन्वेवं यत्र हेतुकृता साध्यधर्मसत्ता' यथा जलधरोन्नमनवृष्ट्यादौ तादृश एव दृष्टान्त उपदिष्टो भवेन यत्र साध्यधर्मकृता हेतुसत्ता यथा धूमानुमान इति । अदर्शनज्ञो देवानां प्रियः ! नात्रोत्पत्त्यपेक्षया प्रयोज्यप्रयोजकभावो विवक्षितः किन्तु ज्ञप्त्यभिप्रायेण, ज्ञप्तौ च धूम एवाग्नेः प्रयोजकतां प्रतिपद्यते, न हि धूमाग्न्योः कार्यकारणभावेन गम्यगमकभावः किन्तु नित्यसाहचर्येणैव नियमनाम्ना सम्बन्धेनेत्यसकृदुक्तम् । धूमः स्वरूपतो नाम जायतां जातवेदसः । नाग्निस्तमाक्षिपत्येनं स एव ह्यग्निमाक्षिपेत् ।। प्रयोजकत्वमग्नेश्च पञ्चम्या यदि कथ्यते । यत्र तत्राग्निरित्येवं तन्निर्देशः प्रसज्यते ॥ यस्य प्रयोजकत्वं हि चिख्यापयिषितं भवेत् । यच्छब्देन च पूर्वत्र स हि निर्देशमर्हति ।। भवेदेवञ्च हेतुत्वं धूमं प्रति विभावसोः । 15 न च तद् युज्यते वक्तुमनैकान्तिकदोषतः ॥ प्रयोजकत्वमिच्छन्ति तस्मान्नोत्पत्त्यपेक्षया । अपि तु ज्ञप्त्यभिप्रायं हेतोरेवोचितं तत्, तस्माद्धेतुधर्मप्रयुक्तः साध्यधर्मो य उत्थाप्यते स साध्यधर्मदृष्टान्तस्तद्वचनमुदाहरणमिति सिद्धम् । तद्विपर्ययाद्वा विपरीतम् ॥ 20 दृष्टान्त उदाहरणमिति वर्तते, तदिति साध्यधर्मपरामर्शः । तच्च यद्यपि पूर्वसूत्रे लिङ्गसामान्यं तथाप्यत्र साध्यसाधर्म्यम्, तद्विपर्ययात् साध्या नन्वेवं यत्र हेतुकृतेति । साध्यसाधाद् लिङ्गसामान्यात् तस्य साध्यस्य धर्मस्य भावः ख्याप्यते यत्र स दृष्टान्त उदाहरणमिति तत्र व्याख्यानात् । प्रयोजकत्वमग्नेश्चेति । साध्येन धर्मिणा साधर्म्य समानो धर्मोऽनुमेयसामान्य 25 तस्मादित्येवं व्याख्या। न चैवं युज्यते वक्तुमनैकान्तिकदोषत इति यत्र यत्रारिनस्तत्र तत्र धूम इति ह्य च्यमाने शुष्कन्धनप्रभवेऽग्नौ धूमस्याभावादनैकान्तिकत्वम् । Page #120 -------------------------------------------------------------------------- ________________ आह्निकम् ] संशयप्रकरणम् भावाद् विपरीतोऽतद्धर्मभावी साधनरहितो यो दृष्टान्तः स वैधर्म्यदृष्टान्तः । पूर्ववद्वचसः कर्मतामापद्यमानो वैधोदाहरणं भवति । विपरीतमित्युदाहरणापेक्षया नपुंसकलिङ्गनिर्देशः । किमर्थं पुनः साध्याभावात् साधनाभावो वैधर्म्यदृष्टान्तः स वर्ण्यते, न पुनः साधर्म्यदृष्टान्तस्थित्या साधनाभावादेव साध्यभाव इति उक्तमत्र, व्याप्यव्यापकभावो यः साध्यसाधनधर्मयोः । स एव वैपरीत्येन मन्तव्यस्तदभावयोः ॥ इति । किं कारणम् ? साधनधर्मे हि धूमे साध्यधर्मेणाग्निना व्याप्तेनाग्निस्तत्र निवेशमलभमानोऽनन्यत्रावकाशत्वाद् धूम एव निवेशितः, एवं साध्यधर्माभावे- 10 ऽनग्नौ साधनधर्माभावेनाधूमेन व्याप्ते सति धूमस्तत्र लब्धावकाशोऽनन्यगतित्वादग्नावेव निविशत इति । यदि तु साधर्म्यदृष्टान्तवत् तथैव व्याप्यव्यापकभावः ख्याप्यते साधनाभावे साध्यं नास्तीति तदा धूमाभावेनानग्निना व्याप्तेनाग्निस्तत्रालब्धनिवेशो धममवलम्बेतेति स्यात, न चैतन्निर्वहत्यधमेऽपि वह्निदर्शनादित्येवं सपक्षैकदेशवृत्तेर्हेतुत्वमपि प्रसिद्धं हीयते व्याप्तिवैधुर्यादिति । अपि 15 च धूमाभावेनाग्न्यभावे व्याप्ते कथ्यमाने सत्यधूमो नियमितो भवत्यनग्नि मा हासीदित्यग्निस्त्वनियमितः स्वातन्त्र्यादधूममपि स्पृशेदिति व्यभिचारात् प्रतिबन्धो विप्लवेत । तदुक्तम् 'यदा तु साध्याभावेन हेत्वभावो विरुध्यते साधनं ख्यापितं भवेत्, साध्यं पुनः स्वतन्त्रत्वाद्धेतुभावेऽपि सम्भवेत्' इति । तस्माद् यत्रापि समव्याप्तिकौ साध्यसाधनधर्माविति सपक्षकदेशवृत्तित्वेना- 20 हेतुत्वमाशङ्कयते तत्रापि साधनधर्मस्य विपक्षाद् व्यावृत्तिमभिधित्सता साध्याभावे साधनाभावो दर्शयितव्यः, यत्रानित्यत्वं नास्ति तत्राकृतकत्वमपि नास्ति यथाकाश इति । यो ह्यविद्यमानविपक्षो हेतुः सोऽपि सुतरां ततो व्यावृत्तो भवति तदभावात् तत्रावृत्तेरिति । अतश्च सर्वपदार्थानित्यत्वं नास्ति, तत्र कार्यत्ववाद्येवमपि वैधर्म्यदृष्टान्तमप्रदर्शयन्न वार्यते यत्र नित्यत्वं नास्ति तत्र 25 सपक्षकदेशवृत्तेरिति । धूमो हि हेतुः सपक्षैकदेशवृत्तिः, अग्निमन्तो हि प्रदेशाः न्या० म० १३ Page #121 -------------------------------------------------------------------------- ________________ न्यायमञ्जां . [ दशमम् कार्यत्वमपि नास्ति यथा शशविषाणादाविति । ते एते साधर्म्यवैधर्योदाहरणे अन्वयव्यतिरेकवति हेतावुभे अपि सम्भवन्ती विकल्पेन प्रयोक्तव्ये, एतेनैव व्याप्तेः प्रदर्शनात् किमन्येन कृत्यम् । केचित्तु व्याप्तिसौष्ठवप्रदर्शनाय द्वयोरपि प्रयोगमिच्छन्ति । भवतु मा वा भून्नेदं महद् विमर्दस्थानम् । ननु हेतूदाहरणाधिकमिति निग्रहस्थानमिदमादिष्टम् । समानजातीयाभिप्रायं तद् भविष्यति, साधर्म्यदृष्टान्तानेकत्वे वा तन्निग्रहस्थानमित्यास्तामेतत् । इत्थं साधर्म्यवैधादृष्टान्तरूपे व्युत्पादिते बलात् तल्लक्षणरहिता दृष्टान्ताभासा भवन्ति । तत्र साध्यविकल: साधनविकल उभय विकल इति वस्तुदोषकृतास्त्रयः साधर्म्यदृष्टान्ताभासाः, अनन्वयो विपरीतान्वय 10 इति द्वौ वचनदोषकृतौ। यथा नित्यः शब्दः अमूर्तत्वादित्यत्र बुद्धिवदिति साध्यविकलो दृष्टान्तः, परमाणुवदिति साधनविकल:, घटवदित्युभयविकलः । व्योम्नि नित्यत्वाद् मूर्तत्वं विद्यते इत्यनन्वयः, यदमूर्तं तन्नित्यमिति वक्तव्ये यन्नित्यं तदमूर्तमिति विपरीतान्वय इति । वैधादृष्टान्ताभासा अपि पञ्चैव साध्याव्यावृत्तः साधनाव्यावृत्तः उभयाव्यावृत्त इति वस्तुदोषास्त्रयः । अव्य15 तिरेको विपरीतव्यतिरेक इति वचनदोषौ द्वौ । यथा तत्रैव हेतौ यत्र नित्यत्वं नास्ति तत्र मूर्तत्वमपि नास्ति यथा परमाणुष्विति साध्याव्यावृत्तः, बुद्धाविति साधनाव्यावृत्तः, यथा आकाश इत्युभयाव्यावृत्तः । नित्यत्वामूर्तत्वे घटे न विद्यते इत्यव्यतिरेकः, यत्र नित्यत्वमपि नास्ति तत्रामूर्तत्वमपि नास्ति इति सपक्षाः, न च सर्वेष्वसावस्ति, शुष्कन्धनप्रभवेऽग्नावसम्भवात् । व्योम्नि नित्यत्वाद् मूर्तत्वं विद्यते इत्यनन्वय इति । एवं ह्यच्यमाने प्रकृतेन हेतुवचनेन साध्यसम्बन्धेनान्वयो न प्रदर्शितो भवति । यन्नित्यं तदमूर्तमिति विपरीतान्वय इति । व्याप्यस्य प्राथम्येन यच्छब्देन च निर्देशः कर्तुमुचितो व्यापकस्य तु पश्चाद् निर्देशस्तच्छब्देनैव कार्यः, यत्र धूमस्तज्ञाग्निरितिवत् । तदुक्तम्, उद्देश्यो व्याप्यते धर्मो व्यापकश्चेतरो मतः । यवृत्तयोगः प्राथम्यमित्याद्युद्देश्यलक्षणम् ॥ तवृत्तमेवकारश्च स्यादुपादेयलक्षणम् । दोषश्च स्फुट एव मनसो नित्यस्याप्यमूर्तत्वाभावात् । Page #122 -------------------------------------------------------------------------- ________________ आह्निकम् ] संशयप्रकरणम् वक्तव्ये यत्रामूर्तत्वं नास्ति तत्र नित्यत्वमपि नास्तीति विपरीतव्यतिरेक इति । एते च वस्तुवृत्तेन हेतुदोषा एव तदनुविधायित्वात्, अत एव हेत्वाभासवत् सूत्रकृता नोपदिष्टाः, अस्माभिस्तु शिष्यहिताय प्रदर्शिता एव । उदाहरणापेक्षस्तथेत्युपसंहारो न तथेति वा साध्यस्योपनयः॥ उदाहरणमात्मलाभेऽपेक्षत इत्युदाहरणापेक्षः पक्षधर्मोपसंहार उपनयः। 5 द्विविधश्चासौ तथेति न तथेति वा, उदाहरणद्वैविध्यात् । तत्र साधर्योदाहरणापेक्षस्तथेत्युपनयो यत् कृतकं तदनित्यं दृष्टं यथा आकाशः । न च न तथा कृतकः शब्द इति, अत्रापि निषेधद्वययोगाद् विधिरेव गम्यते । ननु साध्यस्येत्यवाचकः सूत्रावयवः । पक्षधर्मोपसंहारो ह्यपनयो न साध्योपसंहारः । साध्यो हि धर्मो धर्मी वा स्यान्न तयोरन्यतरस्याप्ययमुपसंहार 10 इति । उच्यते, साध्यो धर्येव न धर्म इह विवक्षितः । तत्रायं हेतोरुपसंहारस्तथा च कृतकः शब्द इति । सेयं साध्यस्येति सप्तम्यर्थे षष्ठी मन्तव्या । साध्ये धर्मिणि हेतोरुपसंहार उपनय इति । नन्वाधारविवक्षायामिह प्राप्नोति सप्तमी । सम्बन्धमात्रे वाच्ये वा कथमाधारतोच्यते ॥ नैतत् सम्बन्धसामान्येऽप्युक्ते भवति धर्मिणा । योगो विशेषचिन्तायां तस्य त्वाधारता भवेत् ॥ विशेषेऽन्तर्निगढे च प्रायः षष्ठी नियुज्यते । शेषो नामाविवक्षैव कारकाणामिति स्थितिः ॥ तथा च राज्ञः पुरुषो ब्राह्मणस्य कमण्डलुः । तरोः शाखेति सर्वत्र विशेषोऽन्तर्व्यवस्थितः ॥ पक्षधर्मोपसंहारः पक्षधर्मस्य हेतोरुपसंहारः 'तथा चायं कृतकः' इति । नन्वाधारविवक्षायामिति । अथास्यानाश्वास इतिवत् । सम्बन्धमात्रापेक्षया षष्ठया निर्देशस्तथाप्याधाराधेयभाव एवासौ सम्बन्ध इति कुतो लभ्यत इति तदेवाह 25 सम्बन्धमात्रे वाच्ये वेति । सर्वत्र विशेषोऽन्तर्व्यवस्थित इति । राजा पुरुषं बिभर्ति यतो राजपुरुष इति । Page #123 -------------------------------------------------------------------------- ________________ 5 10 15 न्यायमञ्जर्यां [ दशमम् अतश्च धर्माय जिज्ञाया धर्मजिज्ञासा, सा हि तस्य ज्ञातुमिच्छेतिवत् सम्बन्धमात्रसमर्पिकापि सेयं षष्ठी विशेषपर्यं वसाना भविष्यतीति सूक्तं ‘साध्यस्योपसंहारः' इति । उपनयवैयर्थ्यशङ्का 25 १०० ननूपनयवचनमनर्थकम्, पक्षहेतुदृष्टान्तवचनैः किं न पर्याप्तं यदर्थमुपनयवचनमुच्चार्यते ? यदि धर्मिणि हेतोः सत्त्वसिद्धये तदभिधानं तदैष वृथैव श्रमः, पक्षधर्मं वचनेनैव कृतकत्वादित्येवमादिना सिद्धत्वात् । अथ साध्यदृष्टान्तधर्मिणोः साध्यापादनाय तदुच्चारणम्, तदपि न, चतुरस्रम् उदाहरणसाधर्म्यादित्यनेनैव गतार्थत्वात् । उदाहरणसाधर्म्यवचनं हि हेतुवचनमेव भवेत् । अथ स्वप्रतिपत्तौ तदर्थदर्शनात् परं प्रति तद्वचनम्, तत्रापि परामर्शज्ञाने विवदन्ते । अपि च स्वयं दधिभक्षणसमनन्तरं यदि कदाचिदनुमेयमिति उपजायते तत् किं परस्मै तदुपदिश्यताम् । योऽप्ययं प्रतिज्ञाहेतूदाहरणोपनयनिगमनप्रयोगक्रम आश्रीयते सोऽपि स्वप्रक्रियानुरागनिर्मित एव न वस्तुबलप्रवृत्तः । तथा हि यद् यत् कृतकं तत् तदनित्यं दृष्टं कृतकरच शब्द इतीयतो वचनात् को नाम शब्दानित्यतां नावगच्छेत् ? वामे चात्र सत्यव्रतधनः प्रमाणम् 'डिण्डिकरागं परित्यज्याक्षिणी निमील्य चिन्तय तावत् किमियतार्थं बुद्धयसे न वा । तस्मात् स्वप्रक्रियापक्षपातमपास्य पञ्चावयवम् एवंक्रमकं वाक्यं प्रयुङ्क्ष्व' इति । उपनयव्यर्थतोद्धारः अत्रोच्यते, इदं तावद् भवान् पृष्टो व्याचष्टाम्, किं स्वप्रतिपत्तिमनुसरन्तः 20 परप्रतिपादनाय वाक्यरचनां कुर्म उत परहृदयानुवर्तनेनेति । तत्र पराभिप्रायस्य वैचित्र्यात् परोक्षत्वाच्च दुरवगमत्वेन न विद्मः किं विदध्महे । अतश्च धर्माय जिज्ञासेति । यथात्र सामान्येन भाष्यकृता ' सा हि तस्य ज्ञातुमिच्छा' इत्यनेन षष्ठीसमास निर्देशाय प्रदर्शिता, 'धर्माय जिज्ञासा' इति त्वनेन तादर्थ्याख्यसम्बन्धविशेषपर्यवसायित्वं प्रतिपादितम् । तदुक्तम् ' सा हि तस्य' इत्यनेनोक्तधर्मस्येत्येष विग्रहः, 'धर्माय' इति तु पूर्वोतमस्यैवार्थोपवर्णनमिति, तद्वदिह । fsfuseरागं परित्यज्येति । क्षपणकाभिनिवेशं त्यक्त्वेत्यर्थः । Page #124 -------------------------------------------------------------------------- ________________ आह्निकम् ] संशयप्रकरणम् १०१ किं भुवमुत्क्षिपामः किमरत्निना परं पीडयाम उत हस्तसंज्ञया व्यवहरामः, आहो हेतुमात्रमेव केवलं प्रयुञ्ज्महे किं वा त्र्यवयवं वाक्यमभिदध्मः, उत पञ्चावयवादपि वाक्यादधिकमाख्यानकमस्मै वर्णयामः, इत्येवमनवस्थितत्वात् पराभिप्रायस्य स्वप्रतिपत्तिमेवानुसरता परः प्रत्याय्यः । तत्र स्वप्रतिपत्तौ पर्वतादिधर्मी प्रथमं दृष्ट इति स प्रतिज्ञया कथ्यते । ततो धूमादिलिङ्गमुपलब्ध - 5 मिति हेतुवचनेन तदावेद्यते । ततो यत्र धूमस्तत्राग्निर्यथा महान इति व्याप्तिस्मरणमभवदिति दृष्टान्तवचसा तदभिधीयते । ततस्तथा चायं धूम इति परामर्शज्ञानमुदपादीति तदुपनयवचनेन प्रतिपाद्यते। ततस्तस्मादत्राग्निरित्यनुमेयज्ञानमुपजायत इति निगमनेन तदुच्यते । ततः परं प्रति पर्यवसानात् किमन्यदुपदिश्यतामिति, न च दधिभक्षणसदृशमतोऽन्यतममपि 10 भवितुमर्हत्यनुमेयप्रतिपत्तावुपादेयत्वात् । येषामपि मते परामर्शज्ञानं नास्ति तैरप्युपनयवचनमवश्यमेवापरिहार्यमनुमेयप्रतिपत्तये, दृष्टान्ते दर्शितशक्तिरेव हेतुः प्रभवति नान्यथेति । अतो यद्यपि पक्षधर्मवचनेन हेतुसम्बन्धमात्रमुपपादितम्, तथाप्यत्र दृष्टान्तदर्शितशक्तिधर्मः स तस्मिन् धर्मिणि तथाविधो हेतुः स्यात् । न वा इत्यसिद्धाशङ्काशमनमुपनयवचन॑मन्त॒रेण॒ न भवत्येवेत्यवश्यं प्रयोक्तव्यं तदिति । स्वप्रतीत्यनुसरणेन च वाक्यरचनायाः स्थितत्वात् क्रमोऽपि यथोक्त उपयुज्यते । अत एव च यत् कृतकं तदनित्यं दृष्टमित्यभिधानमनुपपन्नम्, अनवगते धर्मिणि तद्वर्तिनि च हेतौ प्रथममेव व्याप्तिस्मरणासम्भवेन तद्वचनायोगात् । तदिदमवयवविपर्यासवचनमप्राप्तकालनिग्रहस्थानमुपदेक्ष्यामः । अपि च ' यत् कृतकं तदनित्यं दृष्टं कृतकश्च शब्द इत्येतावदेव प्रयोक्तव्यम्' इति वदता भवता कृतकश्च शब्द इत्येतावदेव प्रयोक्तव्यमिति इतीदमुपनयवचनमनुज्ञातम्, कृतकत्वादिति पक्षधर्मवचनन्तु निह्नुतम् । कृतकश्च शब्द इत्येतदेव हेतुवचनमिति चेत्, न, प्रयोजकस्य पञ्चम्यादिनिर्देशार्हत्वादिति यत्किचिदेतत् । यदप्युच्यते विदुषां वाच्यो हेतुरेव विदुषां वाच्यो हेतुरेवेति । तद्भावहेतुभावौ हि दृष्टान्ते तदवेदिनः । ख्याप्येते विदुषां वाच्यो हेतुरेव हि केवलः ॥ 15 20 25 Page #125 -------------------------------------------------------------------------- ________________ १०२ न्यायमञ्जयां .. [ दशमम् केवल इति, तदप्यचारु, विद्वद्भिविद्वत्त्वादेव हेतोरपि प्रज्ञानात्, अपूर्वा इमे विद्वांसो ये प्रतिज्ञावयवचतुष्टयस्यार्थं जानन्ति हेतुवचनस्य न विदन्तीति । तस्मात् पराशयस्य सर्वथा दुर्बोधत्वात् पूर्वोक्तेनैव क्रमेण स्वानुभवसाक्षिकेण वाक्यरचनां कृत्वा परः प्रत्याय्य इति । निगमनलक्षणम् हेत्वपदेशात् प्रतिज्ञायाः पुनर्वचनं निगमनम् ॥ हेतुर्मिणि नितिशक्तिः साध्ये धर्मिण्यपदिश्यतेऽनेनेति हेत्वपदेश उपनयः, तस्माद् हेत्वपदेशात् प्रवृत्तं प्रतिज्ञायाः पुनर्वचनं निगमनम् । निगम्यन्तेऽनेन पूर्वोक्ता अवयवा एकत्र साध्येऽर्थे समर्थ्यन्ते नियोज्यन्ते इति निगमनम् । तस्मात् कृतकत्वादनित्यः शब्द इति तदिदं निगमनं साधर्म्यवैधर्म्यभेदेन हेतोदृष्टान्तस्य च तदपेक्षिणश्च तथा न तथेत्युपनयस्य द्वैविध्येऽपि प्रतिज्ञावचनवत् तुल्यमेव भवति । प्रतिज्ञावनिगमनमपि व्यर्थमिति शङ्का ननु प्रतिज्ञावचनमेव तावदसाधनाङ्गवचनत्वादपार्थकम्, तस्या एव 15 तु पुनर्वचनं निगमनमसाधनाङ्गवचनत्वादपार्थकम्, तस्या एव तु पुनर्वचनं निगमनमधुना सफलं भविष्यतीति केयं कथा, प्रतिज्ञायाः पुनर्वचनमिति च न वाचको ग्रन्थः, साध्यनिर्देशो हि प्रतिज्ञा सिद्धनिर्देशस्तू निगमनमिति । वाचके वा ग्रन्थे पौनरुक्त्यादेव निगमनस्य नष्फल्यम् । स्वप्रतिपत्तौ च परामर्शज्ञानान्तरं साध्यावगतिरेव भवन्ती दृश्यन्ते, सा परस्याप्युपनयवचन20 श्रवणसमनन्तरमुपजायत एवेति किं तदुक्तया प्रयोजनम् ? निगमनव्यर्थतानिरासः उच्यते, प्रतिज्ञायास्तावत् साफल्यं समर्थितमेव । तस्याश्चेदं पुनर्वचनं सिद्धसाध्यभेदे सत्यपि धर्मिधर्मनिर्देशमात्रमास्यादुच्यते, सिद्धसाध्यभेदादेव च न पौनरुक्त्यकृतमसाफल्यम्, स्वप्रतिपत्तिसमये च परामर्शज्ञानानन्तरं 25 साध्यबुद्धिरुत्पन्ना, सा परस्मै कथ्यमाना न निष्प्रयोजना भवति । Page #126 -------------------------------------------------------------------------- ________________ आह्निकम् ] संशयप्रकरणम् साध्य महमज्ञासिषं यथा । तस्माद्धेतोरिदं तथा त्वमपि जानीहि मा स्म विघ्नोऽत्र ते भवेत् ।। १०३ एवमुक्ते संशयानस्य संशयः शाम्यति विपर्यस्तमतेश्च विपर्ययः । तदर्थश्च परार्थानुमानोपन्यासश्रमः । तदिदं विपरीतप्रसङ्गनिषेधार्थं निगमनमाहुः । ये तु यथाश्रुतसाध्यनिर्देशात्मकप्रतिज्ञापुनर्वचनसमर्थनलोभादपि प्रतिज्ञायाः सिद्धिमबुध्यमाना असाधारणशङ्काव्यवच्छेदाय निगमनवचनमिच्छन्ति ते न सम्यगभ्ययुः । असाधारणशङ्कायाः दृष्टान्तवचनेनैव निरस्तत्वात् । विशेषस्य हि हेतुत्वशङ्कायामसाधारणशङ्का स्याद् यत् कृतकं तदनित्यमिति । दृष्टान्तवचसा सामान्यस्य हेतुत्वे कथिते कथमसाधारणत्वमाशङ्क्येत ? यदि पुनरुपनयवचनेन साध्ये धर्मिणि हेतोरुपसंहारादसाधारणत्वमाशङ्कयेत 10 तत् पुनर्दृष्टान्तधर्मवृत्तित्वमस्य दर्शयितव्यम् । तस्मिन् दर्शिते पुनस्तद्वृत्तित्वाद्धर्मिण्यसिद्धत्वमाशङ्कनीयं पुनस्तद्वयावृत्तये धर्मिणि हेतोरुपसंहारो विधेय इत्येवमसाधारणाश‍ शङ्काव्युदासाय प्रयोगः किन्तु पूर्वरीत्यैवेति । तस्माद् विवक्षितेऽर्थे तथोदिते क्रमनिवेशिनोऽवयवान् एकत्र सङ्घटयितुं निगमनवचनं प्रयोक्तव्यम् । 5 15 भवयवेषु प्रमाण संप्लववर्णनम् त इमे प्रतिज्ञादयो निगमनपर्यन्ताः पञ्चावयवा यथासम्भवमागमादिप्रमाणानुगृहीताः परस्परानुषक्ताश्च स्वार्थं साधयन्ति । तत्र मुख्यया वृत्त्या प्रतिपाद्येनानुमानेनैव सर्वेऽवयवा अनुगृह्यन्ते प्रपञ्चाय तु प्रमाणान्तरानुग्रह एषामुच्यते । प्रतिज्ञायास्तावदागमोऽनुग्राहक उपेयते उपदेशस्वभावत्वात् । अनित्यः शब्द इत्युक्त्वा त्वेवंविधे विषये ऋषिवदस्वतन्त्रत्वादनुमानमुपदिशन्ति । प्रतिज्ञावचनन्तु तच्छायानुपातित्वाच्छब्दप्रामाण्यसिद्ध्यर्थे वा शास्त्रे 20 प्रतिज्ञायास्तावदागमोऽनुग्राहक उपयेत इति । सर्वा एव हि प्रतिज्ञाः प्रथममुच्चरन्त्य आगमवत् प्रतिभान्तीति तत्तुल्यविषया एव भवन्त्यतस्तेनानुगृह्यन्ते । आगमवत् प्रतिभानेन तद्विषयोपादेयतासंभवादागमानुग्रहः । यद्येवमागमवत् प्रतिभानात् प्रतिज्ञायाः 25 Page #127 -------------------------------------------------------------------------- ________________ १०४ न्यायमञ्जयां [ दशमम् तत्प्रतिज्ञायाः शब्दविषयत्वादागमानुगृहीतमुच्यते। हेतुवचनमनुमानेनानुगृह्यते। उदाहरणन्तु प्रत्यक्षेण, तन्मूलत्वाद्वयाप्तिपरिच्छेदस्य । यथा गौस्तथा गवय इति च यथा घटस्तथा शब्द इत्यनया च्छाययोपमानकरणभूतवनेचरादिवचनसदृशत्वादुपमानमुपनयस्यानुग्राहकमभिधीयते । निगमनस्य तु सर्वावयवानामेकत्र नियोजनार्थत्वात् सर्वप्रमाणानुग्राह्यतैवेतरेतरानुषक्तत्वात्, प्रतिज्ञां विना निराश्रयो हेतुर्भवेदिति सा पूर्वं प्रयोक्तव्या अनित्यः शब्द इति । ततो हेतुं परो जिज्ञासत इति हेतुवचनमुच्चार्यते कृतकत्वादिति । हेतौ श्रुते क्वास्य व्याप्तिरवधृतेति दर्शयितुमुदाहरणमुच्यते यत् कृतकं तदनित्यं दृष्टं यथा घट इति । एवमुक्त किमीदृशो नितिशक्तिरेष हेतुः साध्यमिणि भवेन्न वेत्यसिद्धता10 शङ्कामपाकर्तुमुपनयः प्रसज्यते । ततोऽमुना क्रमेण तथापि साध्यप्रतीति र्भवत्विति सर्वावयवानेकत्र साध्येऽर्थे समर्थयितुं निगमनमभिधीयते । अन्यतममवयवमन्तरेण सकलमिदमननुषक्तार्थवाक्यं स्यादिति पञ्चावयवमेव यथोपदिष्टक्रमकं वाक्यं प्रयोक्तव्यम् । इत्यारब्धोपकारास्तदनुगुणफलैरागमादिप्रमाणेरन्योऽन्यापेक्षिणोऽमी नियतमवयवाः साधयन्त्यर्थजातम् । यश्चैतेषां प्रमेये वचसि च चतुरस्तस्य जातिप्रयोग प्रायैः शक्यो न पक्षः क्षपयितुमिति हि व्याहरद् वृत्तिकारः । इति भट्टजयन्तस्य कृतौ न्यायमञ्ज- दशममाह्निकम् । कथं हेतुवचनमित्याह उक्त्वा त्विति । तत्प्रतिज्ञायाः शब्दविषयत्वादिति शब्दप्रमाण20 विषयत्वादिति । इयं तद्विषयभूतेन शब्देनानुगृह्यते, स शब्दो ह्यभिधेयत्वेनास्यां प्रतिज्ञायां स्थित इति । अयं तु सर्वप्रतिज्ञासम्भवी न भवत्यागमानुग्रह इति भाष्यकृन्मतं त्विदमपीति कृत्वा केवलं दर्शितम् । हेतुवचनं त्वनुमानेनानुगृह्यते । सत्यर्थरूपेऽनुमाने तत्प्रतिपादकस्य वचनस्य सम्भवोऽनुग्रहः । ___ इत्यारब्धोपकारा इति प्राङ्नीत्या कृतानुग्रहाः । तदनुगुणफलैरिति । तथाहि 25 प्रत्यक्षेण व्याप्तिग्रहे सत्युदाहरणं प्रवर्तते, इतरथा व्याप्त्यग्रहाद् उदाहरणाप्रवृत्तिरित्युदा हरणानुगुणं प्रत्यक्षफलं व्याप्तिपरिच्छेद इति । इति हि व्याहरद वृत्तिकार इति । Page #128 -------------------------------------------------------------------------- ________________ १०५ आलिकम् ] संशयप्रकरणम् वृत्तिकारो भाष्यकारः। स ह्याह “न ह्येतस्यां हेतूदाहरणविशुद्धो साधर्म्यवैधाभ्यां प्रत्यवस्थानस्य विकल्पाज्जाति निग्रहस्थानबहुलत्वं प्रक्रमते । अव्यवस्थाप्य खलु धर्मयोः साध्यसाधनभावमुदाहरणे जातिवादो प्रत्यवतिष्ठते। व्यवस्थिते तु खलु धर्मयोः साध्यसाधनभावे दृष्टान्तस्थे गृह्यमाणे साधनभूतस्य हेतुत्वेनोपादानं न साधर्म्यमात्रस्य वैधर्म्यमात्रस्य वा इति'। अस्य पञ्चावयवस्य वाक्यस्य लौकिकत्वाद् नाग्निहोत्रादि- 5 वाक्यवत् स्वतन्त्रप्रामाण्यमपि तु प्रमाणोपस्थापकत्वेन, तत् कस्यावयवस्य किंप्रमाणोपस्थापकत्वमित्याशङ्कानिवारणाय प्रमाणानुग्रचिन्ता भाष्यकृतामुना सूचितेति । भद्रम् ॥ भट्टश्रीशङ्करात्मजचक्रधरकृते न्यायमञ्जरीग्रन्थिभने दशममाह्निकम् न्या० म० १४ Page #129 --------------------------------------------------------------------------  Page #130 -------------------------------------------------------------------------- ________________ एकादशमाह्निकम् तर्कप्रकरणम् तर्कपरीक्षणम् अविज्ञाततत्त्वेऽर्थे कारणोपपत्तितस्तत्त्वज्ञानार्थमूहस्तर्कः ॥ अविज्ञाततत्त्वेऽर्थे इति सामानाधिकरण्यनिर्देशादर्थ एवान्यपदार्थो न पुरुषः । पुरुषो हि षष्ठ्या निरदेक्ष्यत अविज्ञातं तत्त्वमस्येति। तत्त्वपदोपादानेन धर्मिणः सामान्यधर्ममात्रविशिष्टस्य विज्ञातत्वं सूचयति । कारणोपपत्तित इति 5 संशयज्ञानोल्लिख्यमानपक्षद्वयान्यतरपक्षोत्थापनानुकूलकारणावलोकनं तत्त्वस्योत्थापकमाह । अत एवाविज्ञाततत्त्वेऽर्थे भवन्तावपि बुभुत्साविमर्शी न तर्कतां प्राप्नुतः । तत्त्वज्ञानार्थमिति साक्षात् प्रमाणतामस्य निरस्यति । प्रमाणानुग्रहन्तु विशेषपरिशोधनद्वारेण विदधत् तत्त्वज्ञानाय कल्पते। तर्क ऊह इति पर्यायोपादानस्य प्रयोजनं वक्ष्यामः । तेनायं सूत्रार्थः, अविज्ञाततत्त्वे सामान्यतो 10 ज्ञाते धर्मिण्येकपक्षानुकूलकारणदर्शनात् तस्मिन् सम्भावनाप्रत्ययो भवितव्यतावभासस्तदितरपक्षशैथिल्यापादने तद्ग्राहकप्रमाणमनुगृह्य तान् सुखं प्रवर्तयंस्तत्त्वज्ञानार्थमूहस्तर्क इति । यथा बाह्यकेलिप्रदेशादावूर्ध्वत्वविशिष्टमिदर्शनात् पुरुषेणानेन भवितव्यमिति प्रत्ययः । ननु तत्त्वज्ञानार्थमित्युक्ते सति सामर्थ्यादविज्ञाततत्त्वता लभ्यत एवेति 15 किमर्थं स्वकण्ठेन पुनरनूद्यते ? बाढम् । किन्तु क्वचिद्विषये ज्ञाततत्त्वेऽपि पूर्वतर्केणावमृष्टे सत्युत्तरकालं तर्कितो मया अयमर्थ इति स्मर्यमाणतर्कविशेषणतया गृह्यमाणो विशेषणीभूतस्तकंस्तत्त्वज्ञानार्थो भवतीति तद्वयुदासाय पुनरविज्ञाततत्त्वग्रहणम् । मार्गशोधनद्वारेण तर्कस्य तत्त्वज्ञानार्थत्वमिह विवक्षितम्, तच्चाविज्ञाततत्त्वेऽर्थे सम्भवतीति । 20 तर्कलक्षणे विज्ञाततत्त्वेऽपि पूर्वतर्केणावमृष्ट इति। यत्र तर्केण तत्त्वविज्ञानमभूत् । Page #131 -------------------------------------------------------------------------- ________________ १०८ न्यायमञ्जा [एकादशम् ननु नैव संशयनिर्णयान्तरालवर्ती तर्कप्रत्ययः कश्चिदस्ति, तथा हि यदि तावदनवगतविशेषस्य भवत्यसौ प्रत्ययस्तहि संशय एव भवेद् अवगंतविशेषस्य भवन्निर्णयतामेव स्पृशेत् । पुरुष एवेत्येवकारार्थाद्युन्मेषरहितोऽपि प्रत्ययो निर्णयो न न भवितुमर्हति, तुरगपरिसरणसमुचितदेशकर्शनमपि यदि स्थाणुपक्षे स्थगयितुमलमिति मन्यसे तत्करचरणादिनरविशेषदर्शनवत्तन्निर्णयकारणमेव स्यात् । अथ तस्यामपि तुरगविहरणभुवि निखनति कञ्चन स्थाणुमिति शङ्कसे, यद्येवं स्थाणुपक्षानपायात् पुनः संशय एव स्यादिति । न तृतीयः पक्षः समस्तीति लक्षणाभावात् कस्येदं लक्षणमिति ? उच्यते, न खलु स्वमतिपरिकल्पितविकल्पवितानेन प्रत्यात्मवेदनीयाः 10 प्रतीतयो वरीतुं शक्याः, तथा हि स्थाणुर्वा पुरुषो वेति प्रतीतिरेका, पुरुष एवायमित्यन्या, पुरुषेणानेन भवितव्यमिति मध्यवर्तिनी तृतीया सम्भावनाप्रतीतिः स्वहृदयसाक्षिकैव, साम्येन हि समुल्लेखः संशये पक्षयोर्द्वयोः । निर्णये वितरः पक्षः स्पृश्यते न मनागपि ।। 15 तर्कस्त्वेकतरं पक्षं विभात्युत्थापयन्निव । - ननु सम्भावनाबीजवाजिवाहनदर्शनाद् वाहकेलिप्रदेशविशेषदर्शनं हि पुंसि सम्भावनामात्रमुपजनयितुमलं न तु शिरःपाण्यादिविशेषदर्शनवत् सर्वात्मना स्थाणुपक्षापसरणेन पुरुषनिर्णयाय प्रभवति, अतोऽयमगृहीतविशेषस्यैव भवति प्रत्ययो न तु संशयः, एकतरपक्षानुकूलकारणोपपत्त्या जायमानत्वात् । कथं 20 पुनः पाणिपादादिपुरुषविशेषवदश्ववाहनदेशविशेषो विशेषकार्यं न कुर्यात्, करेणैवास्थाणुपक्षोत्सारणान्निर्णय एवायमिति कस्यैष पर्यनुयोगः । यथा हि शिरःपाण्यादिदर्शने सति पुरुषनिर्णयो भवति न तथा तुरगवहनदर्शने सति । अननुयोज्याश्च पदार्था एवं भवत एवं मा भूतेति । यथा च देशान्तरे स्पर्धमान एव स्थाणुपक्ष आस्ते, न तथा वाहकेलिभूमौ, अपि तु शिथिलीभवति सम्भवत्25 प्रमादत्वाच्च न सर्वात्मना निवर्तते । ननु यदि न निर्वतते तहि स्पर्धतां मा वा स्पर्धिष्ट स्थितस्तावत् स्थाणुपक्ष इति संशय एवायमिति, मैवम् । स्थाणुपक्षः सर्वात्मना न निवर्तते Page #132 -------------------------------------------------------------------------- ________________ १०९ आह्निकम् ] तर्कप्रकरणम् नाप्यास्ते एवमेवायं त्रिशङ्करिवालम्बमानः प्रत्ययान्तरनिवृत्तये प्रभवतीति तथा प्रत्ययानुभवादेव परिकल्प्यते । वाहकेलिप्रदेशदर्शने हि यथा पुरुषविशेषाः स्मरणपथमवतरन्ति न तथा स्थाणुविशेषाः । उभयविशेषस्मरणजन्मा च संशय इति सोऽयं वाहकेलिप्रदेशविशेषः शिथिलयति स्थाणुपक्षं न सर्वात्मनोच्छिनत्तीति । जन्मोच्छेददर्शनात् कृतकतत्कारणप्रत्यय इति न तद्हृदयं- 5 गमम् । तेन क्रमेण निर्णय एवासौ तत्कारणतथात्वं न तर्क इति । अथवा कार्योदाहरणत्वादस्य तत्रापि संशयनिर्णयान्तरालवर्ती तर्कप्रत्ययो द्रष्टव्यः स उदाहरणं भविष्यति । ऊह इति पर्यायाभिधाने किं प्रयोजनम् ? लक्षणप्रतिपादनमेव । तदेव हि तर्कस्य लक्षणं यदूहरूपत्वम् इतरस्तु सूत्रे कारणविशेषाय फलनिर्देशः, 10 कारणोपपत्तित इति कारणनिर्देशः । अविज्ञाततत्त्वेऽर्थे इति विषयनिर्देशः । तत्त्वज्ञानार्थ इति फलनिर्देशः । त्रिशङ्कुरिवेति । त्रिशङकुर्नाम राजा वसिष्ठशापाच्चण्डालतां प्राप्तो विश्वामित्रेण याजयित्वा स्वर्ग प्रापितः, चण्डालत्वेन देवैः प्रच्याव्यमानो विश्वामित्रहुङ्कारेण नाधःप्राप्तो भूमिम्, मध्य एव व्योम्नोऽवलम्बमात्रोऽद्यापि तिष्ठतीति । जन्मोच्छेददर्शनात् कृतक- 15 तत्कारणप्रत्यय इति । यदि हि जन्मकारणमकृतकं नित्यं स्यात् कारणानुच्छेदः स्यादिति कृतकधर्माधर्मकारणनिश्चय इति । तथा च भाष्यम् “तस्योदाहरणम्, किमिदं जन्म कृतकेन हेतुना निर्वय॑ते ? आहोस्विद् अकृतकेन ? अथाकस्मिकम् ? इत्येवमविज्ञाततत्त्वेऽर्थे कारणोपपत्त्या ऊहः प्रवर्तते। यदि कृतकेन हेतुना निवर्त्यते, हेतूच्छेदोपपन्नो जन्मोच्छेदः । अथाकृतकेन, हेतूच्छेदस्याशक्यत्वादनुपपन्नो जन्मोच्छेदः। अथाकस्मिकम्, 20 ततोऽकस्मान्निवर्तमानं पुनर्न निवत्स्यंतीत्यनुवृत्तिकारणं नोपपद्यते इति जन्मानुच्छेदः । एतस्मिंस्तर्कविषये कर्मनिमित्तं जन्मेति प्रमाणानि प्रवर्तमानानि तर्केणानुगृह्यन्ते, तत्त्वज्ञानविषयस्य च विभागात् तत्त्वज्ञानाय कल्प्यते तर्क इति"। अथवा कार्योदाहरणत्वायस्येति । यथा वृद्धसंज्ञायां शालामालेति रूपोदाहरणं शालीयो मालीय इति तु कार्योदाहरणं तथात्र तर्कः स्वरूपेण न दर्शितस्तर्ककार्यः पुननिर्णयो दर्शित इति । तथाहि, 25 धर्माधर्मरूपकृतकहेतुजन्यत्वे जन्मनो यावन्निर्णयफलमनुमानं सुप्रतिष्ठं नाभिहितं तावन्मध्ये तर्कदशात्र स्थितैवेति । Page #133 -------------------------------------------------------------------------- ________________ न्यायमञ्ज [ एकादशम् __अपि च तर्कशब्दं केचिदनुमाने प्रयुञ्जते । यथा स्मृतिकाराः पठन्ति, आर्ष धर्मोपदेशञ्च वेदशास्त्राविरोधिना । यस्तर्केणानुसंधत्ते स धर्म वेद नेतरः ॥ इति । 5 तदिहापि तर्कोऽनुमानं मा विज्ञायीत्यूहग्रहणम् । ऊहोऽत्र तर्क उच्यते नानुमानम् । तत्त्वज्ञानार्थताप्यस्य प्रमाणानुग्राहकत्वेन न साक्षात् तथैव चार्थं साधयितुमेष वादे प्रयुज्यते हृदयशुद्धिप्रकाशनार्थम् । तर्कविषये मतान्तराणि कापिलास्तु बुद्धिधर्ममूहमाहुः, स तत्सिद्धान्तप्रसिद्धसत्त्वरजस्तमोरूप10 प्रकृतिप्रभवभुवनसर्गादिव्यवहारनिराकरणवर्त्मना पूर्वमेव निरस्तः । जैमिनीयास्तु ब्रुवते, युक्तया प्रयोगनिरूपणमूह इति । इह हि किञ्चिदुपदिष्टदृष्टादृष्टस्वभावसकलेतिकर्तव्यताकलापं कर्म भवति, यथा आग्नेयोऽष्टाकपाल इति दर्शपूर्णमासकाण्डे पठितम्, क्वचित् पुनः प्रधानकर्ममात्रमुपदिश्यते इतिकर्तव्यता तु काचन नाम्नायते, यथा 'सौर्यं चरु निर्वपेद् ब्रह्मवर्चसकामः' इति । तत्र विचार्यते किम् इतिकर्तव्यताविरहित यथाश्रुतप्रधानमात्रसम्पादनेन तत्र शास्त्रार्थप्रयोगः परिसमाप्यते उत तदपि सेतिकर्तव्यताकं प्रधानमनुष्ठेयमिति, तत्रापूर्वप्रयुक्तत्वेन धर्माणां प्रतिकरणं भेदे स्थिते निरङ्गस्य प्रधानस्याननुष्ठेयत्वाद् विध्यन्ताधिकरणसिद्धान्तन्यायेन हृदयशुद्धिप्रकाशनार्थमिति । मयैवमयमर्थो ज्ञात इति प्रकाशनेन हि वीतरागता ततो दर्शिता भवति । कापिलास्तु बुद्धिधर्ममूहमिति । शुश्रूषा-श्रवण-ग्रहण-धारण-विज्ञानोहापोहतत्त्वाभिनिवेशा अष्टौ ते बुद्धधर्मा उक्ताः । तथा च 'विज्ञानमूहनम्' इत्याद्याहुः । तत्रापूर्वप्रयुक्तत्वेन धर्माणां प्रतिकरणं भेदे स्थिते इति । प्रथमाह्निके व्याख्यातम् । 25 विध्यन्ताधिकरणसिद्धान्तन्यायेनेति । "इतिकर्तव्यताऽविधेर्यजतेः पूर्ववत्त्वम्" इत्यत्र विध्यन्ताधिकरणे चिन्तितम् । 'सौर्यं चरुं निर्वपेद् ब्रह्मवर्चसकामः' इत्यत्र तावद् Page #134 -------------------------------------------------------------------------- ________________ आह्निकम् ] तर्कप्रकरणम् १११ प्राकृतवद्वैकृतं कर्म कर्तव्यमिति सेतिकर्तव्यताकं तदनुष्ठीयते। एवं सामान्यातिदेशे स्थिते सति कस्य वैकृतस्य कर्मणः कुतः प्रकृतेर्धर्मा अधिगन्तव्या इति चिन्तायां द्रव्यदेवतादिचोदनासारूप्यपर्यालोचनोपनतहृदयसन्निधानप्राकृतकर्मविशेषसम्बन्धिन एव तत्र धर्मा भवितुमर्हन्तीति स्थापिते युगपदुपनिपतदनर्गलचोदकव्यापारोपनीतनिखिलाखण्डमण्डलविध्यन्तकाण्डाधिगम्यधर्मसम्बन्धप्राप्तौ सत्यां 5 यागेनापूर्वसाधनमिति प्रतीयते, तत्र यागो लौकिकत्वाज्ज्ञायते, कथं चापूर्वं साधयेदित्येतन्न ज्ञायते । इह त्वपूर्वं साधयेदित्येतावन्मात्रमुक्तम्, कथं साधयेदितीतिकर्तव्यता नोक्ता । तेषां चार्थानां ज्ञायत एवेतिकर्तव्यता तेषां कर्तव्यतामात्रमुपदिश्यते यथौदनं पचेति । येषां तु न ज्ञायते ते सहेतिकर्तव्यतयोपदिश्यन्ते यथा दर्शपूर्णमासौ, एवं चेत्तन्न ज्ञायते यागेनापूर्वनिर्वृत्तावितिकर्तव्यता यस्मान्नोक्ता । सा चास्ति लौकिकी वैदिकी च। 10 अत इतिकर्तव्यताया अविधिः, अविधानेन यजतेः पूर्ववत्त्वं विहितेतिकर्तव्यताकत्वम् । एवं च लौकिकी। सा कार्या स्याद् वैदिकी निःसंशया। “स लौकिकः स्याद् दृष्टप्रवृत्तित्वात्' इति लौकिकीमाशक्य “लिङ्गेन वा नियम्येत लिङ्गस्य तद्गुणत्वात्" इत्यादिना वैदिक्येवेति सिद्धान्तितम् । स कर्तव्यतोपायो लौकिकः स्यात् पार्वणस्थालोपाकादौ तस्यैव प्रवृत्तिदृष्टेरिति पूर्वपक्षसूत्रार्थः । लिङ्गेन वेतिकर्तव्यता नियम्येत वैदिक्येव न लौकिकीति, 15 लिङ्गं च सौर्ये चरौ प्रयाजे कृष्णलं जुहोतीत्यादि, एवमादिलिङ्गैर्ज्ञायते वैदिकीति, कथं कृत्वा ? लिङ्गस्य तद्गुणत्वात् । एते हि प्रयाजादयो वैदिकस्य दर्शपूर्णमासापूर्वस्य गुणाः । अतो वैदिकाः पूर्वाङ्गत्वादेषां विकृतौं दर्शनमेवमुपपद्यते यदि तद् वैदिकमपूर्वं तेभ्यो विकृतियागेभ्यो धर्मान् प्रयच्छति, ते च तद्ग्रहणेन तत्पूर्वका भवेयुः, नान्यथा अस्ति च दर्शनम्, अतो वैदिक्येवेति द्वितीयसूत्रार्थः । प्राकृतवद् वैकृतं कर्म कर्तव्यमिति । विहितेति 20 कर्तव्यताकस्य धर्मा अवहितेतिकर्तव्यताके कर्तव्या इत्यर्थः। द्रव्यदेवतादिचोदनासारूप्ये। तथा च सूत्रम् “यस्य लिङ्गमर्थसंयोगादभिधानवत्" इति यस्य वैदिकस्य विध्यन्तस्य लिङ्गं किञ्चिच्छब्दगतमर्थगतं वा वैदिक्यां कर्मचोदनायां तद्गुणवाक्ये वा दृश्यते, तत्र स विध्यन्तः स्यात् । कुतः ? अर्थसंयोगात् । तस्यार्थस्य लिङ्गस्य तेन विध्यन्तेन संयोगोऽनुभूतपूर्वः संयोगिनोश्वान्यतरो दृश्यमान इतरददृश्यमानमनुमानाद् बुद्धौ । सन्निधापयति, अभिधानवत् । यथाग्निहोत्रमित्यभिधानं कौण्डपायिनामयने श्रूयमाणं तैयमिकाग्निहोत्रधर्मान् बुद्धावुपस्थापयति । Page #135 -------------------------------------------------------------------------- ________________ ११२ न्यायमञ्जर्य्यां [ एकादशम् I ते धर्माः कथं प्रयोक्तव्या इति युक्तया प्रयोगनिरूपणमूह उच्यते । येनेत्थं • प्रयोक्तव्या इति धर्मा व्यवस्थाप्यन्ते । स च त्रिविधो मन्त्रसामसंस्कारविषयः । मन्त्रविषयस्तावद् यथात्रैव सौर्ये चरौ प्रकृतिवद्भावेनाग्नेयात्, 'अग्नये त्वा जुष्टं निर्व॑पामि'इति निर्वापमन्त्रः प्राप्तः कथं प्रयोक्तव्य इति विचारणायामुच्चारणमात्रेण मन्त्राणामनुपयोगात् प्रयोगसमवेतद्रव्यदेवतादिप्रकाशनद्वारेण तदुपयोगस्य व्यवस्थितत्वाद् इह अविकृत एवायमग्नये जुष्टमिति प्रयुज्यमानो मन्त्रः प्रयोगसमवायिनोऽर्थस्याप्रकाशनादसङ्गतो भवेत्, सर्वात्मना चोत्सृज्यमानो मन्त्रो मन्त्रप्रकाशितकर्माननुष्ठानान्न प्रकृतिवत् कृतं भवेदित्यग्निपदोद्धारेण सूर्यपदप्रक्षेपेण मन्त्र ऊहेनेत्थं प्रयोक्तव्य इति गम्यते सूर्याय त्वा जुष्टं 10 निर्वपामीति । 5 15 ननु ऊहप्रवरनामधेयानाममन्त्रत्वादित्थमपि न मन्त्रेण स्मृतं कर्मकृतं स्यात् ? नैतत्, 'एकदेशविकृतमनन्यवद्भवति' इति न्यायात् । सामविषयस्तु गीतयः सामानीति स्थिते क्वचित् कर्मणि 'रथन्तरमुत्तरयोर्गायति, बृहदुत्तरयोर्गायति' इति श्रुतेः सा बृहद्रथन्तरगीतिर्यस्यामृचि योनिभूतायामुत्थिता ततोऽन्यस्यामपि प्रयुज्यते । तादृगक्षरापायेऽपि च सामगीतिॠ गन्तराक्षरेष्वपि प्रत्यभिज्ञायते रथन्तरमनेन श्लोकमिति व्यवहारर्शनात् । संस्कारविषयः खल्वपि प्रकृतौ 'प्रोक्षिताभ्यामुलूखलमुसलाभ्यामवहन्ति' इति संस्कारश्चोदितः, 20 ननूहप्रवरेति । तदुक्तम् “अनाम्नातेषूहमात्रत्वमाम्नायेषु हि विभागः" इति । ऊहः 'अग्नये' इत्यस्य स्थाने 'सूर्याय' इति पदस्य प्रयोगः । अध्वर्युणा प्रवरानुश्रावणे क्रियमाणे ये यजमानसम्बन्धिगोत्रप्रसिद्धाद् उपयोगमभिस्वरैरुच्चर्यान्ते ते प्रवराः । सुब्रह्मण्य इन्द्र आगच्छेति सुब्रह्मण्यनिगदे अमुकगोत्रो यजत इति । यद् यजमानस्य संकीर्तनं तन्नामधेयं येषूहप्रवरनामधेयेषु । अमन्त्रत्वं शिष्टैर्मन्त्रत्वेनानभिधानादिति । रथन्तरमुत्तरयोर्गायतीति । यद् योनिभूतायाम् ऋचि कवतीषु रथन्तरं गायतीति वचनात् “कया नश्चित्र आभुवदूतो” इत्यस्यामुत्पन्नम्, तदुत्तरयोर्धातोरुत्तराख्यग्रन्थविशेषविपठितयोः, 25 तीति प्राकृतं रूपं येन विशिष्टस्तोत्रसाधनता रथन्तरस्य प्रकृतौ जाता ऊह्यते प्रोक्षिताभ्यामुलूखलेति । प्रोक्षणाख्यो यः संस्कारस्तुषकणविप्रमोकाख्यसंस्कारजनकयोरुलूखलमुशलयोः कृतः, स नखेषु तत्संस्कारजनकत्वाद्बह्यते । गाय Page #136 -------------------------------------------------------------------------- ________________ आह्निकम् ] तर्कप्रकरणम् ११३ क्वचिच्च विकृतौ श्रूयते 'नखनिर्भिन्नश्चरुर्भवति' इति, तत्रोलूखलमुसलयोः प्रकृतौ पुरोडाशापेक्षिततुषकणविप्रमोकपूर्वकतण्डुलीभावसम्पादनद्वारेणोपयोगाद् विकृतावपि तत्कार्यापन्नानां नखानां प्रोक्षणाख्यः संस्कारः क्रियत इति । सोऽयं त्रिविध ऊहः । केचित्तु पञ्चविधमूहमाचक्षते 'धर्मस्यायंकृतत्वाद् द्रव्यगुणविकारव्यति- 5 धर्मस्यार्थकृतत्वाद् द्रव्यगुणविकारेति । तत्र द्रव्योदाहरणं प्रतिपादितम् । बार्हस्पत्यं चरुं नैवारं सप्तदशशरावं निर्वपेदिति नोवारव्यक्तिरूपद्रव्याश्रयणेन तत्प्रवृत्तेः । गुणोदाहरणं तु संस्थिते षडहे मध्वश्नातीति, षडहेनोपासीतेति द्वादशाहे चोदना स्वतन्त्रा वा । तत उक्तम्, संस्थिते षडहे मध्वश्नातोति । यदि दैवात् षडहः संतिष्ठते न क्रियतेऽशनम् । मध्वशनं कर्तव्यमिति षडहकार्ये मध्वशनं विधोयते । गुणत्वं तु मध्वशनस्य प्रदेशान्तरे 10 षडहाङ्गत्वेन विधानात् । यदा षडहेनोपासनं क्रियते तदा तदङ्गत्वेन मध्वशनमपि कचित् प्रतिपादितमिति तद् दृष्ट्वा गुणशब्देन मध्वशनस्य प्रतिपादनम् । विकारोदाहरणम्, नखनिभिन्नश्चरुर्भवतीत्यत्र नखा विकारशब्देनाभिधीयन्ते,तुषकणविप्रमोकलक्षणे वाधिकारे नखाः श्रुताः। व्यतिक्रमः पुनरप्रागागम्यसमर्थस्य यूपस्य परित्यागोऽन्यस्यासमर्थस्याश्रयणं यथा परिधौ पशुं नियुञ्जीतेति । न हि परिधिरल्पपरिमाणस्य पशोरप्यागम्ये समर्थः 15 इति । प्रतिषेधस्तु न गिरा गिरेति ब्रूयादैरं कृत्वोद्गायेदिति ज्योतिष्टोमे यज्ञ-याज्ञीयं साम प्रकृत्य स्तुतं न गिरा गिरेति कुर्यादिति । तत्र साम्नि यद् गिरेति पदमस्ति तन्नब्रूयात् । किं तहि कुर्यादित्याह, ऐरं कृत्वोद्गायेदिति इराशब्दस्य विकारमिरा इरेत्यादिकं कृत्वा गायेदित्यर्थः । तदेतेषु नीवारमधुभक्षणनखपरिधीरापदेषु द्रव्य-गुण-विकार-व्यतिक्रमप्रतिषेधरूपेषु बोहि-षडहोलूखलमुशल-यूप-गिरापदधर्माः कर्त्तव्याः । नेति तत्र पूर्वपक्षवादी, 20 ये व्रीहौ विदितास्ते कथमविहितत्वाद् नीवारेषु क्रियेरन्, ये च षडहधर्मास्ते कथं मध्वशने, ये चोलूखलमुशलयोः श्रुताः प्रोक्षणादयस्ते कथं नखेषु, यूपोपदिष्टाश्च कथं परिधौ, गिरापदे च ये श्रुता गोत्यादयस्ते कथम् इरापदे श्रुत्यभावादनुष्ठीयेरन्नित्याह ततः सिद्धान्तसूत्रमिदं धर्मस्यार्थकृतत्वादिति । एतेषु नीवारादिषु चोदनानुबन्धः । व्रीह्यादिसम्बन्धेन या धर्माणां चोदना तयानुबन्धः सम्बन्धः, तत्सम्बन्धेन नीवारादिसम्बन्धेन 25 ब्रोह्यादिगतत्वचोदितधर्मसम्बन्धः स्यात् । कुतः ? समवायात् । यतोऽसौ धर्मः प्रोक्षणादि व्रीहीन् प्रोक्षतीति व्रीह्यादिसम्बन्धेन श्रुतस्तत्र तत्र समवैतीति सम्भाव्यते कारणान्तरादतः कारणान्तरसम्भाव्यमानात् तत्समवायात् कर्तव्या एव ते धर्मा इत्यर्थः। किन्तु न्या० म० १५ Page #137 -------------------------------------------------------------------------- ________________ ११४ न्यायमञ्ज [ एकादशम् क्रमप्रतिषेधे चोदनानुबन्धः समवायात्' इति सूत्रमनुसरन्तः । एतत्तु प्रतत्यमानमतिप्रसङ्गमावहति विविधमेव चोहं याज्ञिका अनुमन्यन्त इति । ___ अत्र वदन्ति, सोऽयमूहशब्दः श्रोत्रियैरनुमाने प्रयुक्तो यथा स्मृतिकारैस्तत्र तर्कशब्द: 'यस्तर्केणानुसन्धत्ते' इति । तथा हि वैकृतं कर्म धर्मि, तत्समवेतार्थप्रकाशकमन्त्रप्रयोगनिर्वय॑मिति साध्यो धर्मः, कर्मत्वात् प्राकृतकर्मवत् । मन्त्रो वा तत्समवेतप्रकाशकः प्रयोज्यो मन्त्रत्वात् प्राकृतमन्त्रवदिति । प्राकृतेषु च कर्मसु तथा तथा व्याप्तिग्रहणात् सर्वोऽयमनुमानमार्ग एव । नखाः प्रोक्षणीयाः प्रयोगोपयोगितण्डुलनिवर्तकत्वादुलूखलमुसलवदिति । सामसु तु स्पष्टमेव वचनमस्ति 'रथन्तरमुत्तरयोर्गायति' इति तदभावेऽपि मन्त्रसंस्कार10 समानयोगक्षेमत्वमेव । अपि च शब्दपृष्ठस्थितन्याये सहस्रव्युत्पादनात्मके मीमांसाशास्त्रे तन्न्यायलभ्योऽर्थश्चोदनार्थ एवेति स्थापितम्, अतश्च यथोक्तोहलभ्यस्यार्थस्य चोदनार्थता मा निर्वतिष्टेति सोऽयमूहः शब्द एवान्तर्भावणीयः, प्रमाणान्तर गोचरो वा धर्मः स्यात् । न्यायविशेषात्मकस्तूहो नानुमानादर्थान्तरं स्यात् । 15 कारणान्तरमित्याह, धर्मस्यार्थकृतत्वादिति । प्रकृतौ तावद् धर्माणामर्थकृतत्वमपूर्वप्रयुक्त त्वं प्रतिपादितम्, योऽसावपूर्वसाधनभूतोऽशो व्रीह्यादेः, तमुद्दिश्य धर्मप्रयोगः, प्रयोजनत्वात् । न स्वरूपोद्देशेनार्थत्वप्रसङ्गादिति । तस्य चांशस्य नीवारादिषु भावात् तेषु तद्धर्मप्राप्तिरिति तत्र नानर्थत्वम्, तदेवमुदाहरणपञ्चकेनोहपञ्चकमत्र सूत्रे दर्शितम् । भट्टेन तु दृष्टमुख्यार्थता-स्वार्थसमवेतार्थतादिभिः प्रयुक्ताः प्रकृतौ मन्त्रागताः कार्यातिदेशतो 20 विकारेष्वनिषिद्धोहकार्यापन्नेषु पञ्चधेति पञ्चविधत्वं यत् प्रतिपादितं तद् मन्त्रोहस्यैवेत्यलम् । तदभावेऽपि मन्त्रसंस्कारसमानयोगक्षेमत्वमिति । उत्तराधरं रथन्तरं योनाविव विशिष्टस्तोत्रसम्पादकत्वेनोपकारि रथन्तरत्वात् प्रकृतरथन्तरवदिति । मन्त्रसंस्कारसमानयोगक्षेमत्वम्, यथा मन्त्रसंस्कारयोरनुमानं प्रदर्शितं तथात्रापोत्यर्थः । न च वितर्कासहायः शब्दस्तात्त्विकमर्थं प्रतिपादयत्यतो वितर्कमात्रस्य शब्द एवान्तरभावो वितर्कविशेषेऽस्तूहोऽनुमानमेवेत्याह न्यायविशेषात्मकस्त्विति । अतो नास्ति मीमांसकदृष्ट्या पृथगूहः कश्चिदिति अथ 'सूर्यायेति पदप्रक्षेप ऊहः' स कथमनुमानं Page #138 -------------------------------------------------------------------------- ________________ आह्निकम् ] तर्कप्रकरणम् ११५ अग्नय इत्यस्य स्थाने सूर्यायेति पदस्य प्रयोग ऊहस्य फलम्, नोहः । इह तु पूर्वोक्तया नीत्या प्रमाणव्यतिरिक्त ऊह उपपादितः, श्रोत्रियास्तु तदनभिज्ञतया न्याये न्यायफले वोहशब्दमुपचरितवन्त इत्यलं शास्त्रान्तरोद्गारगहनाभिः कथाभिः । तदेष मीमांसककल्प्यमानो नोहः प्रमाणव्यतिरेकमेति । प्रमाणसन्देहदशान्तरालवर्ती तु तर्कः कथितोऽत्र शास्त्रे ॥ निर्णयलक्षणम् तर्कानन्तरं निर्णयो भवति पठितश्चेति स लक्ष्यते, विमृश्य पक्षप्रतिपक्षाभ्यामर्थावधारणं निर्णयः ॥ 10 अवधारणमपि तथा स्यादित्यर्थग्रहणम् । इन्द्रियादिजनितमपि तदव - धारणमस्त्येव न्यायोपरमहेतोस्तु निर्णयस्योद्देशात् स एवानुमानजन्यो लक्षणीय इहेति पक्षप्रतिपक्षाभ्यामित्युक्तम् । एकाधिकरण धर्मों तुल्यकालौ विरोधिनौ । पृथकपरिग्रहौ पक्षप्रतिपक्षावुदाहृतौ ॥ न हि ताभ्यां निर्णयः, तयोरन्यतरविषयो हि भवति न तत्करणक एवेति, सत्यम्, इह तु पक्षप्रतिपक्षशब्दाभ्यां तद्विषयौ साधनतदुपालम्भौ लक्ष्येते, तौ च तस्मिन् करणमेव । किमर्थं पुनर्लक्षणा आश्रीयते साधनोपलम्भाभ्यामेवेति कथं न सूत्रितम् ? एवमभिधीयमाने पुनस्तयोर्विषयो मृग्यः, लक्षणाप्रयोगे तु सोऽप्यवगतो भवेत्, मुख्यमभिधाय तदितरो लक्ष्यते । भवत्वेवम्, द्वाभ्यां कथं तु निर्णयः, एकमेव हि साधनं निर्णयाय कल्पते ? एवमेतत्, न द्वितोयमपि साधनं निर्णयनिमित्तमाचक्ष्महे, किन्तु तदुपालम्भं साधनञ्च साधनोपालम्भश्च साधनोपालम्भौ ताभ्यां निर्णयः । 5 स्यादिति । तत्राप्याह अग्नय इत्यस्य स्थाने इति । निर्णयलक्षणे मुख्यमभिधाय तदितरो लक्ष्यत इति । पक्ष प्रतिपक्षाभ्यां पक्षप्रतिपक्ष विषयाभ्यां साधनदूषणाभ्यां पक्षप्रतिपक्षयोः साधनोपलम्भाविति । 15 20 25 Page #139 -------------------------------------------------------------------------- ________________ ११६ न्यायमञ्ज [ एकादशम् ____एतदुक्तं भवति स्वपक्षं प्रमाता निर्णयतीति न खल्वेवं न जाने च दूषणमुत्प्रेक्षमाणः स्वपक्षे साधनमधिगच्छन् परपक्षसाधने च दूषणमुत्प्रेक्षमाणः प्रमाता निर्णयतीति, किन्तूपालम्भस्य क इव निर्णयजन्मनि व्यापारः ? स हि परपक्षसाधनमवच्छिन्द्यादिति । अस्त्वेतत् तदुच्छेदद्वारेण अपि तु स्वपक्षसाधनमहिमानमाविष्कुर्वन् कल्पत एव निर्णयायेति युक्तो द्वयोरपि करणभावः । नन्विदानीमर्थग्रहणमनर्थकम् एवंविधसाधनाधीनजन्मा हि न निर्णयाभासः सम्भवति । साधनोपालम्भलक्षणार्थावपि च पक्षप्रतिपक्षशब्दौ विषयमभिवदितुं ननु शक्नुत इत्युक्तमेवेति कोऽर्थोऽर्थग्रहणेन ? उच्यते पक्षप्रतिपक्षयोस्तु द्वयोरन्यतरत्रार्थेऽवधारणं भवति नोभयत्र । स एव च परमार्थतोऽर्थः, इतरस्तु भ्रान्तिकल्पित इति प्रदर्शनायार्यपदोपादानम् । लक्ष्यमाणसाधनोपालम्भनिष्ठत्वात्त पक्षप्रतिपक्षशब्दयोविषयनिर्देशार्थमर्थपदमित्येके । विमृश्येति किमर्थम् ? वस्तुस्वरूपकथनार्थमेव । अनुमानकरणको हि निर्णय इह लक्ष्यते इत्युक्तम्, अनुमानञ्च संशयविषये प्रवर्तत इति तर्कानन्तरमप्यनेनैवाशयेनास्योपादानम् । संशयादनन्तरं तर्कस्तर्कादूर्ध्वञ्च निर्णयो दृष्टः प्रवर्तमानोऽतः स तत्पूर्वक उच्यते । निर्णये तु समुत्पन्ने बुभुत्सा विनिवर्तते । अत एव हि मन्यन्ते तदन्तं न्यायचिन्तनम् ।। भवत्वेवम्, इदन्तु चिन्त्यतां क्व नियमः ? किं विमर्शे, किं पक्षप्रति, 20 पक्षयोः, किं निर्णय इति, त्रयेऽपि च नोपपद्यत इति । न विमृश्यैव निर्णयो ऽविमृश्यापि भावात् । न पक्षप्रतिपक्षाभ्यामेवेन्द्रियादेरपि तदुत्पादात् । न निर्णय एव तर्कस्यापि क्वचिदनिवृत्तेः । उक्तमत्रोद्देशसूत्रे तत्त्वज्ञानपदोपादानात् विषयनिर्देशायार्थपदमिति । अर्थः पक्ष इति । अत एव हि मन्यन्त इति । यत एव बुभुत्सा निवर्ततेऽत एव बुभुत्सापूर्वकत्वात् संशयस्य, तदभावे तत्पूर्वकन्यायप्रवृत्त्यभावः । अविमृश्यापि भावादिति । इन्द्रियादिजन्मन इति शेषः। न निर्णय एव तर्कस्यापि क्वचिदनिवृत्तेरिति । प्रतिबन्धसामग्रीवैकल्याभ्यामिति शेषः। 25 Page #140 -------------------------------------------------------------------------- ________________ आह्निकम् ] तकंप्रकरणम् ११७ प्रमाणपदेन च तत्फलाक्षेपान्न निर्णयमात्रोद्दिष्टेन किमपि प्रयोजनम्, विशिष्टस्तु निर्णयो लक्षणत्वेन विवक्षितः । परीक्षाविषयो यो हि निर्णयो न्यायनिर्मितः । . नियमत्रयमप्येतत् तस्मिन्न हि न युज्यते ॥ न हि न विमृश्यैव भवन्ति, विमर्शपूर्वकत्वात् परीक्षायाः । अनुमानञ्च सन्दिग्धे विषये प्रवर्तत इति प्रायेण तद्व्यवहारः । यद्यपि क्वचिदसन्दिग्धेऽपि विषये दृष्टं प्रवर्तमानमनुमानमनलानथितायामतर्कितोपनतपर्वतनितम्बनिर्गतधूमदर्शनेन कृशानुकल्पनमिव, तथापि वस्तुयोग्यतावशेन सन्दिग्धविषयमेवानुमानमिच्छन्ति न्यायविदः । प्रकृतश्च निर्णयः पक्षप्रतिपक्षाभ्यामेव निर्णय एवेति न शक्यते नियन्तुमन्यथा न्यायानुप- 10 रमादिति । शास्त्रे तु विनापि संशयादस्ति निर्णयः । यद्यपि च तत्रापि सूत्रकृता सर्वपरीक्षाणां संशयपूर्वकत्वमुपदेशातिदेशाभ्यामभ्यधायि तथापि नासौ शास्त्रीयो निर्णयः परीक्षाकार्यत्वात् । यस्तु शास्त्र एव क्वचिद्विषयनिर्णयः स विमर्शवर्जमुत्पद्यते । वादेऽपि विमर्शरहिते भवति निर्णयः, उभौ निश्चितौ वादं कुरुतः सन्दिग्धस्य तत्रानधिकारात्, 15 कथं तर्खेष प्रवादः संशयच्छेदो वादस्य फलमिति ? प्रथममुभयोरपि निश्चितयोर्वादप्रवृत्तावन्तराले बलादापतति युक्तिद्वयोपनिपातवतः संशय इति वस्तुनिर्णयावसानत्वाद् वादस्य संशयच्छेदफलत्वमाचक्षते । यद्यप्यनिश्चितमतिः कुरुते न वादं श्रुत्वा तथापि परकीयनयप्रवेशम । अन्तर्मतद्वयबलाबलचिन्तनेन संशय्य निर्णयति नूनमसौ स्वपक्षम् ॥ 20 वस्तुयोग्यतावशेन सन्दिग्धविषयमेवानुमानमिति । सन्दिग्धं हि वस्तु परीक्ष्यते तत्त्वज्ञानार्थं न निश्चितमिति वस्तु योग्यता । संशयपूर्वकत्वमुपदेशातिदेशाभ्यामिति । उपदेशेन यथा संशयादीनां “समानानेकधर्माध्यवसायादन्यतरधर्माध्यवसायाच्च न संशयः" इत्यादिना; प्रयोजनादीनां तु “यत्र संशयस्तत्रैवमुत्तरोत्तरप्रसङ्गः" इत्यतिदेशेन । वादेऽपि विमर्शरहितो भवति निर्णय 25 इति । न हि तत्र सन्देहविषयः परस्मै निश्चितत्वेन प्रतिपद्यते, वीतरागकथात्वात् तस्य । Page #141 -------------------------------------------------------------------------- ________________ ११८ न्यायमञ्ज [ एकादशम् यत, 10 वादलक्षणम् न्यायपरीक्षाद्वारकवस्तुविचारयोग्यास्तिस्रः कथा वादिनो भवन्ति वादो जल्पो वितण्डेति । तत्र वादस्तावदुच्यते, प्रमाणतर्कसाधनोपालम्भः सिद्धान्ताविरुद्धः पञ्चावयवोपपन्नः पक्षप्रतिपक्षपरिग्रहो वादः ॥ पक्षप्रतिपक्षी व्याख्यातौ, तयोः परिग्रहोऽभ्युपगमो नियमः । एको वक्ति नित्यः शब्दः अपरस्त्वनित्यः शब्दः इत्याह, सोऽयं पक्षप्रतिपक्षपरिग्रहो वादः । एतच्च रूपं कथात्रयेऽपि साधारणमिति विशेषमाह प्रमाणतर्कसाधनोपालम्भ इति । प्रमाणैस्तर्केण च साधनं साधनोपालम्भश्चास्मिन् क्रियत इति प्रमाणतर्कसाधनोपालम्भः । न त्वीदृशी वितण्डा तस्याः प्रतिपक्षसाधनोपन्यासशून्यस्वभावत्वात् । तर्कस्य वादोपयोगित्वे शङ्कानिरासः ननु प्रत्यक्षादेः प्रमाणस्य परप्रतोत्यनुपायत्वान्न तेन वादे साधनोपालम्भौ शक्यक्रियौ। तर्कस्य तु प्रतीतिसाधनत्वमपि तावन्न सम्भवति सम्भावनाप्रत्ययस्वभावत्वात् किमुत परप्रत्यायनाङ्गतेति नतरां तस्य साधनोपालम्भहेतुत्वम् । सत्यमेवम्, इह तु न प्रमाणशब्देन प्रत्यक्षादेरनमानमपि तु प्रमाणमूला अवयवा उच्यन्ते । तैश्च सिद्ध्युपालम्भौ क्रियेते, एवं तर्कस्य तु स्वतः साधनोपालम्भकरणकौशलशून्यात्मनोऽपि प्रमाणानुग्राहकत्वात् पारम्पर्येण तद्धेतोराशयशुद्धिप्रदर्शनार्थमुपादानम् । पञ्चावयवोपपन्नपदसार्थक्यम् यद्येवं प्रमाणपदेनैव तन्मूलावयवप्रतिपादनात् पञ्चावयवोपपन्नग्रहणमतिरिच्यते । तत्र केचिदाचक्षते, प्रमाणतर्कसाधनोपालम्भ इति वादलक्षणे, छलजातिनिग्रहस्थानसाधनोपालम्भ इति च जल्पलक्षणे श्रवणाद् वादे सर्वात्मना छलादिनिषेधप्रसक्तौ कतिपयनिग्रहस्थानोद्भावनाभ्यनुज्ञानार्थं पञ्चावयवोपपन्न __ वादलक्षणे कतिपयनिग्रहस्थानेति । पञ्चावयवोपपन्नं न न्यूनावयवमधिकावयवं वेति व्यवच्छेदो लभ्यत एव । Page #142 -------------------------------------------------------------------------- ________________ आह्निकम् ] तर्कप्रकरणम् ११९ ग्रहणम् । अनेन च 'हीनमन्यतमेनाप्यवयवेन न्यूनम्' । 'हेतूदाहरणाधिकमधिकम्'इति न्यूनाधिकयोरुद्भावनमनुज्ञायते । सिद्धान्ताविरुद्धग्रहणेनापि 'सिद्धान्तमभ्युपेत्य तद्विरोधी विरुद्ध ः' इति विरुद्धाख्यहेत्वाभासोद्भावनमनुज्ञातमित्येवं वादे त्रीणि निग्रहस्थानान्युद्भावनीयानि । सूत्रपदसार्थक्यप्रदर्शनम् अन्ये वदन्ति, विरुद्ध एव हेत्वाभासो वादे चोद्यते नानैकान्तिकादिरिति । कथमेतद् युज्यते 'निग्रहस्थानेभ्यः पृथगुपदिष्टा हेत्वाभासा वादे चोदनीया भविष्यन्ति, इति भाष्यकारवचनात् प्रमाणपदेन च तन्मूलावयवाक्षेपात् प्रमाणाभासमूलनिरासे सति सकलहेत्वाभासोद्भावनमपि तत्र सिद्धमिति । सिद्धान्ताविरुद्धाग्रहणेन 'सिद्धान्तमभ्युपेत्यानियमात् कथा- 10 प्रसङ्गोऽपसिद्धान्त इत्यपसिद्धान्ताख्यनिग्रहस्थानानि वादे उद्भाव्यन्त इति तदनुपपन्नम्, न हि त्रीणि वा अष्टौ वा वादे निग्रहस्थानानि चोदनीयानीति चोदना वैदिकी, राजशासनं वा। वस्तुपरिशुद्धिसाधनं सर्वमेव तत्र प्रयोगार्हम् । अयन्तु विशेषः । जल्पे कस्याञ्चिदवस्थायां बुद्धिपूर्वकमपि छलादि- 15 प्रयोगः क्रियते, वादे तु वृथा तेषां प्रयोगः । भ्रान्त्या तु कथञ्चित् प्रयुक्तानामवश्यमुद्भावनम्, अनुद्भावने वस्तुपरिशुद्धेरभावात् । ... कथं तह-दं पदद्वयं 'सिद्धान्ताविरुद्धः पञ्चावयवोपपन्नः' इति अप विरुद्ध एव हेत्वाभासो वादे चोद्यते नानैकान्तिकादिरिति कथमेतद् युज्यत इति । प्राक्पक्षे हि विरुद्ध एव हेत्वाभासो विशेषेणोपदिष्ट इतीतरानैकान्तिकादिहेत्वा- 20 भासप्रतिषेधोऽर्थादायात इति स्थितम्, तदनेन निराकरोति । ननु यद्यष्टौ निग्रहस्थानानि पञ्च हेत्वाभासा होनाधिकापसिद्धान्तैः सह तदा भाष्यविरोधः । भाष्यकारेण हि सिद्धान्ताविरुद्धपदव्याख्यानावसरे "सिद्धान्तमभ्युपेत्य तद्विरोधी विरुद्धः" इति विरुद्ध एव हेत्वाभासो विशेषेण संगृहीत इति । मैवम् । 'सिद्धान्तमभ्युपेत्यानियमात् कथाप्रसङ्गोऽपसिद्धान्तः' इति भाष्यकारेण पठितं सूत्रप्रतीकसाम्यात् लेखकदोषेणासौ पाठो नास्त्यत्रेति 25 अष्ट्रनिग्रहस्थानवाद्यभिप्रायः। Page #143 -------------------------------------------------------------------------- ________________ न्यायमञ्जयां १२० [ एकादशम् सिद्धान्तादिसम्यग्दूषणदिक्प्रदर्शनेनैवम्प्रकारवस्तुशुद्धयनुगुणनिग्रहस्थानजाताद्यनुज्ञानार्थमेवेत्यभियुक्ताः । अप्रतिभाविक्षेपादयो हि न वादे पराजयहेतवः, क्षणान्तरेणाप्यागत्यानुस्मृत्य च साधनमुपालम्भं वा तत्र वदन्न पराजीयते । प्रतिज्ञाहान्यादि तु सम्यक्पराजयकारणमखिलमाभ्यां पदाभ्यामभ्यनुज्ञातमत्रेति । नन्विदानी प्रमाणतर्कग्रहणमपार्थकं पञ्चावयवोपपन्नपदेनैव प्रमाणमूलावयवोपदेशाद् वस्तुपरिशुद्धयनुगुणनिग्रहस्थानाभ्यनुज्ञानाच्च किमिव नोक्तम् ? न । अभिप्राये नैर्मल्यनिवेदनद्वारकवादजल्पविवेकप्रतिपादनार्थत्वात् स्वप्रतिपत्तिसाधनमपि प्रत्यक्षादि वादे प्रयोक्तुमुचितमाशयशुद्धिमुपदर्शयितुम् । 10 अत्र वस्तुनि मम प्रथमं तर्क इत्थं प्रवृत्त आसीत्ततः प्रमाणमिदं प्रवृत्त मित्येवमपि तत्र वक्तव्यमत एव चान्यतरपक्षनिर्णयावसान एव भवति वादः, न जल्पवदलोकदूषणडम्बरविरचितपरपरिभवपर्यवसानोऽपीति तथा बुद्धिपूर्वमाभासानामप्रयोग इति । निर्मत्सरकथात्वमस्योक्तमित्यकलुषाकूतकथनाय प्रमाणतर्कपदम् । अपि च साधनोपलम्भव्यतिषङ्गप्रतिपादनमपि तस्य फलम्, उभावपि परस्परमनुबन्धेन वादिभ्यां परीक्षमाणौ पक्षप्रतिपक्षौ वादतां प्रयोजयतः, न तु स्वगृहे शास्त्रे वा विविच्यमानौ । प्रमाणैरेव जल्पे व्यवहार इति नियमशङ्कानिरसनमपि तत्पदोपादानप्रयोजनमुक्तमन्यैरिति कृतमतिविस्तरेण, सर्वथा वादलक्षणं सर्वं सुस्थम् । वादञ्च निर्णयफलार्थिभिरेव शिष्यसब्रह्मचारिगुरुभिः सह वीतरागैः । न ख्यातिलाभरभसप्रतिवर्धमानस्पर्धानुबन्धविधुरात्मभिरारभेत ॥ यथोक्तोपपन्नश्छलजातिनिग्रहस्थानसाधनोपालम्भो जल्पः ।। - यथोक्तोपपन्नग्रहणेन सर्वातिदेशे वादजल्पयोरविशेष इति शङ्कमानाः केचन पक्षप्रतिपक्षपरिग्रहमात्रातिदेशमेव व्याचक्षते । इयतस्तु पूर्वसूत्रानुवृत्त्या25 ऽपि सिद्धर्मन्दफलमेव यथोक्तोपपन्नवचनं भवेदिति समस्तातिदेश एव वरम् । न च तत्रापि वादजल्पयोः साम्यं गम्यमानार्थम् । अतिदेशाच्छौत एवार्थोऽतिदिश्यते न गम्यमानस्तत्कृत एव च तयोर्भेदः । तथा च प्रमाण Page #144 -------------------------------------------------------------------------- ________________ आह्निकम् ] तर्कप्रकरणम् १२१ तर्कसाधनोपालम्भ इत्यत्र गम्यमानोऽर्थोऽभिप्रायनियमः स नातिदिश्यते । सिद्धान्ताविरुद्धः पञ्चावयवोपपन्न इत्यत्रापि बुद्धिपूर्वजात्यादिप्रयोगप्रतिषेधतदुद्भावननियमरूपो गम्यमानोऽर्थः सोऽपि नातिदिश्यत इति कुतस्तयो - रविवेकः । अत एव च बुद्धिपूर्वकप्रयोगानुज्ञानाय छलजातिनिग्रहस्थानसाधनोपालम्भ इत्युक्तम् । भवत्वेवं छलादीनां त्वसदुत्तरत्वात् कथमिव साधनोपालम्भ हेतुत्वम् ? परपक्षप्रतिक्षेपद्वारकमिति चेत्, न, असदुत्तरत्वेन प्रतिक्षेपेऽपि तेषामसामर्थ्यात् । एवमपि च साधनग्रहणमनर्थकमेवेति, सत्यमेवम्, किन्तु कस्याञ्चिदवस्थायां स्वप्रतिपत्तिसाधनोपहिततत्त्वज्ञानरक्षायै तान्यपि व्याप्रियन्ते । यदा जानन्नपि परपक्षक्रशिमानं स्वपक्षे द्रढिमानञ्च क्वचिदवसरे परप्रयुक्ते साधने दूषणं सपदि न पश्यति स्वपक्षसाधनञ्च झगिति न स्मरति तदा छलादिभिरप्युपक्रम्य परमभिभवत्यात्मानञ्च रक्षतीति । ननु यदि परश्छलादीनि जानीयात् तेषु चानुरूपमुत्तरमभिदधीत कथं जीयेत प्रत्युत जयत्येव, सत्यम्, तथाप्येकान्तपराजयाद् वरं सन्देह इति युक्तमेव तत् प्रयोगेण स्फुटाटोपकरणम् । नवीदृशि प्रयोजनानि जिगीषतो जनस्य जनपदसदसि भवन्ति, तस्यापि न निपुणमतिसदसि मुमुक्षोस्तु दूरापेतैव कथेयमिति कथमिह मोक्षशास्त्रे जल्पाद्युपदेशः ? , 5 तदा जगज्जालमिन्द्रजालपण्डितविलसितमिति जानन्नप्याशाभ्यो यदि तदुपेक्षते, न तिरस्करोति, सद्यः सम्यक् साधनाप्रतिभासेऽपि यदि छलादिभिरेनं न शमयति, तदा तस्मिन् गते तत उत्थाय शिष्यगणा ब्रूयुः कष्टमस्थाने क्लिष्टाः स्मः । न्या० म० १६ 10 15 नैतदेवम्, मुमुक्षोरपि क्वचित् प्रसङ्गे तदुपयोगात् । यथोक्तं तत्त्वाध्यवसायसंरक्षणासीनम् अनेकशिष्यगणोपास्यमानं रहस्यतत्त्वमुपदिशन्तं शान्तमानसमाचार्यम् अनार्यः कश्चिद् विपश्चिदाभासः कुतश्चिदागत्य दुरधिगत- 20 कतिपयाक्षरपरिचयजनितगुरुतरगर्वगद्गदया गिरा भोस्तपस्विन् ! किमाख्यायते हुङ्कारम्, आन्वीक्षिकी सरलमतिप्रियेयं विद्या, क्व वेदाः, क्व वेदप्रामाण्यम्, क्वात्मज्ञानम्, क्वापवर्ग इत्यादि मन्दं विहस्य सहस्य सहसा दृष्टमेघ इव प्रकटितकाण्डदण्डकाशनितम्बवित्रासिताश्रममृगवर्गमुद्ग्राहयन्नाकुलयति, 25 Page #145 -------------------------------------------------------------------------- ________________ 10 न्यायमञ्ज [ एकादशम् योऽसावस्माकमाचार्यः प्रख्यातो न्यायवित्तमः । अद्य त्वागत्य सोऽन्येन पण्डितेन पराजितः । तच्छ्रुत्वा जन इतरोऽपि सत्पथस्याशैथिल्यात् सपदि तमेव मा ऽनुयासीत् । तन्नूनं परिभवभूमिकामसह्यां नेतव्यः सदसि स वावदूकपाशः ।। तद्विघातघटने निरर्गलं जल्पमन्त्रमुपदिष्टवान् मुनिः । आनुषङ्गिकमपि प्रयोजनं तस्य रागिजनतासु वर्णितम् ।। वितण्डालक्षणम् स प्रतिपक्षस्थापनाहीनो वितण्डा ॥ स एव यथोक्तलक्षणको जल्पो वितण्डा भवति । को विशेष इति चेत्, आह 'प्रतिपक्षस्थापनाहीनः' इति । उत्तरपक्षवादी वैतण्डिकः प्रथमवादिप्रसाध्यमानपक्षापेक्षया 'हस्तिप्रतिहस्ति' 'न्यायेन प्रतिपक्ष इत्युच्यते । तमसावभ्युपगच्छत्येव न तत्र साधनमुपदिशति परपक्षमेवाक्षिपन्नास्ते । तहि साधनाद् विपक्षोऽपि सोऽस्य नास्त्येवेति प्रतिपक्षहीनो वितण्डेत्युच्यतां किं स्थापनाग्रहणेन ? न, अभ्युपगममात्रेण तद्भावात् तमनभ्युपगम्य प्रलपतः कस्तस्य शृणुयात् । औपचारिको वा परमतपराकरणरूप एवास्य पक्षः, तस्मिन् हि सति स्वपक्षो हि तस्य सिध्येदिति । परमताक्षेपप्रवणप्रवृत्तश्च बलाद् द्वितीयपक्षवाद्येव वैतण्डिक इति। तदेवं पक्षोऽस्यास्तीति साधनन्तु नास्तीति सम्यक् सूत्रितं ‘स प्रतिपक्षस्थापनाहीनो वितण्डा' इति । इत्युदाहृतमिदं कथात्रयं यत् परस्परविविक्तलक्षणम् । स्थूलमप्यनवलोक्य कथ्यते वाद एक इति शाक्यशिष्यकैः ।। हि साधनाद् विना पक्षोऽपि सोऽस्य नास्तीति । साध्यो हि पक्षो भवति न साधनशून्य इति । औपचारिको वा परमतनिराकरणरूप इति । परमतनिराकरणं परमत प्रतिषेधवाक्यम्, तस्य च यद्यपि स्वतः साध्यत्वाभावात् पक्षत्वं नास्ति तथापि पक्षसिद्धिहेतुत्वेनोपचरितं पक्षत्वम्, पक्ष एव च प्रतिपक्षः । तदेवं पक्षोऽस्यास्तीति वदन् । स प्रतिपक्षस्थापनाहीन इत्यनेन प्रतिपक्षस्य स्थापना प्रतिपक्षस्थापना, तया हीनम् । न प्रतिपक्षेण स्वपक्षणापोति प्रतिपादितं भवतीति मन्यते, अन्यथा हि स्थापनापदं निरर्थक स्यादिति । Page #146 -------------------------------------------------------------------------- ________________ आह्निकम् ] हेत्वाभासविभजनम्, तल्लक्षणञ्च पक्षधर्मत्वादीनि पञ्च लक्षणानि हेतोरुक्तानि तेषामेकैकापायात् पञ्च हेत्वाभासा भवन्तीति तान् दर्शयितुमाह, सव्यभिचार विरुद्धप्रकरणसमसाध्यसमातीतकाला हेत्वाभासाः ॥ अत्र हेत्वाभासश्रुतिरेव निर्वचनसहितासामान्यलक्षणं बोधयति । अहेतवो " हेतुवदाभासन्त इति हेत्वाभासाः, लक्षणैकदेशयोगाच्च हेतुवदाभासनमहेतोरप्युपपद्यते । सकललक्षणापायेऽपि पञ्चमीनिर्देशादिर्भ्रमहेतुरित्येके । सव्यभिचारादिपदपर्यन्तर्वार्तनी तु सैव श्रुतिर्विभागमवगमयति प्रमाणश्रुतिवदित्युक्तम् । पक्षधर्मादिलक्षणानाञ्च क्रमनियमाभावात् साध्यसमविरुद्धसव्यभिचारातीतकालप्रकरणसमा हेत्वाभासा इति पाठो नाश्रितः । प्रमेयप्रकरणम् ननु य एव हेत्वाभासा इति शाक्या ? न, प्रत्यक्षागमबाधितस्य सप्रतिपक्षस्य च हेतोः पूर्वप्रदर्शितत्वात् । १२३ नन्वेकस्यैव रूपद्वयवैकल्यात् कथं न षष्ठादयस्तत्प्रभेदाः स्युः, यथा नित्यः शब्दश्चाक्षुषत्वादिति । एष हि पक्षे वृत्त्यभावादसिद्ध उच्यतामुत सामान्यादिविपक्षादप्रच्युतेः सव्यभिचारः, उत जात्यन्तरमेव ताभ्यामिति । सव्यभिचारलक्षणम् तेषां सव्यभिचारस्तावदुच्यते । नैतदेवम्, एकैकरूपापायनिमित्तभेदपञ्चकप्रतिपादने कृते द्वित्रिरूपापायान्न रूपान्तरमवतरति किन्तु तेषामेव समावेशः स्यात् । अपि च प्रथमगृहीतान्यतमरूपवैकल्यलब्ध के हेत्वाभासरूपेऽस्मिन् किं रूपान्तरनिरूपणेनेत्यास्तामेतत् । 20 नन्वप्रयोजको नाम षष्ठो हेत्वाभास: समस्तीति न पुनरपि पञ्चत्वम् । न, तस्यान्यथासिद्ध एवान्तर्भावं वक्ष्यामः । अवान्तरभेदविवक्षायान्तु हेत्वाभासा इति सिद्धम् । 10 अनैकान्तिकः सव्यभिचारः ॥ व्यभिचार एकत्र व्यवस्था नियम:, तेन सह वर्तते इति सव्यभिचारः, 15 25 Page #147 -------------------------------------------------------------------------- ________________ १२४ न्यायमञ्जयां [ एकादशम् विपक्षादप्रच्युत इत्यर्थः । एकस्मिन्नन्ते भवन् ऐकान्तिकस्तद्विपर्ययादनकान्तिक इति स एवार्थः । एवमिह लक्ष्यलक्षणपदयोर्यथाकाममभ्युपगमो न प्रत्यक्षादिवद् व्यवस्थया । सव्यभिचारपदे लक्ष्याभिधायिनि लक्षणवचनमैकान्तिकपदम, अनैकान्तिकपदे तु लक्ष्यवाचिनि सव्यभिचारपदं लक्षणप्रतिपादकम्, प्रसिद्धाप्रसिद्धविभागापेक्षया पिककोकिलवद् द्रष्टव्यम् । पिकः कोकिल इत्युक्ते यस्य पिकशब्दार्थः प्रसिद्धः स ततः कोकिलशब्दार्थमवभोत्स्यते प्रसिद्धकोकिलशब्दार्थश्च पिकशब्दार्थमिति । __ आह, भवत्वेवम्, इदन्तु चिन्त्यताम्, अनैकान्तिक इति किमयं पर्युदासः प्रसज्यप्रतिषेधो वा ? किञ्चातः ? पर्युदासपक्षे स्वपक्षनियतादेकान्तिकादन्यः 10 स एवानकान्तिक इति स एवैको हेत्वाभासः स्यात्, अतश्च पञ्चसंख्या विप्र लुप्यतेति । प्रसज्यप्रतिषेधे त्वैकान्तिकाभावस्य निवृत्तिरूपस्य हेत्वाभासता भवेत्, न लक्ष्यत्वेनाभिमतस्य विपक्षवृत्तेर्हेत्वन्तरस्य प्रमेयत्वादेरिति । उच्यते, प्रश्न एवायमनुपपन्नः । संशयानो हि परं पृच्छति, संशयश्चोभयथादर्शनाद् भवति । न च नामपदसम्बद्धस्य नजो द्वयी वृत्तिर्दृष्टा । अश्राद्ध15 भोजीत्यादौ हि भुजिना नञ् संबध्यते श्राद्धं न भुङ्क्त इति, न तु नाम्रा श्राद्धेनेति । आख्यातेनापि प्रयोज्यमानः क्वचित् प्रकरणसामर्थ्यानुरोधात् . प्रत्ययार्थसम्बन्धमवधूय धात्वर्थमेव केवलमालिङ्गन् पर्युदासवृत्तिर्भवति, यथा 'नेक्षेतोद्यन्तमादित्यम्' इति । न तु नाम्ना सम्बध्यमानः क्वचिदपि पर्युदास वृत्तिमुल्लङ्घ्य प्रसज्यप्रतिषेधमात्रतामवलम्बमानो दृश्यते, अब्राह्मणादौ 20 सर्वत्र तदन्यावगतिदर्शनादिति कुतस्त्यः संशयः? अथवा किमनयावान्तरचिन्तया यथा पृष्टं प्रकृत एवोत्तरमुच्यते, एकस्मिन्ननित्यपक्षे वा नियत ऐकान्तिक एकपक्षवृत्तिरुच्यते, ततोऽन्यः पक्षद्वयवृत्तिरनैकान्तिको भवति, एवं न सर्वे हेत्वाभासलक्षणे यथा नेक्षेतोद्यन्तमादित्यमिति । अत्र हि ईक्षणसम्बद्धन, ततो ईक्षणादन्यो धात्वर्थः प्रतिपद्यते सङ्कल्पाख्यः, नेक्षेतानीक्षणसङ्कल्पं कुर्यादित्यर्थः । 25 प्रकरणसामर्थ्यानुरोधादिति । तत्र हि तस्य ब्रतानीत्युपक्रमः, नेक्षतोद्यन्तमादित्यमित्यादीनां प्रजापतिव्रतानां प्रतिपादनात् । व्रतशब्दश्च विशिष्ट एव सङ्कल्पे रूढ इति तद्वशातत्तः प्रकृतिप्रतिपादितेऽर्थे वृत्तिः Page #148 -------------------------------------------------------------------------- ________________ आह्निकम् ] तर्कप्रकरणम् १२५ हेत्वाभासाः पक्षद्वयवृत्तय इति न संख्याहानिः । अतः पर्युदासपक्षे तावन्न दोषः । प्रसज्यप्रतिषेधेऽप्यैकान्तिको न भवति स एवाहेतुरिति न निवृत्तिमात्रपरत्वम् । अश्राद्धभोजीति कृता पुरुष उच्यते न श्राद्धभोजनाभावमात्रम्, एवमिहापि तद्धितेनैकान्तनियतताप्रतिषेधविशिष्टो हेतुरेवोच्यते नाभावमात्रम्, इत्येव मुभयथापि न दोषः । तस्योदाहरणम्, अनित्यः शब्दः प्रमेयत्वादिति । एष हि 5 नित्यानित्यपक्षयोरन्यतरस्मिन्नपि न नियत इति विपक्षवृत्तित्वादनैकान्तिकः, तदेवं व्यतिरेकाख्यहेतुलक्षणशून्योऽनैकान्तिक उक्तो भवति ।। ननु षट्प्रकाराः परैरनैकान्तिका इष्यन्ते । सपक्षकदेशवृत्तिविपक्षव्यापी, विपक्षकदेशवृत्तिः सपक्षव्यापी, उभयपक्षैकदेशवृत्तिः, उभयपक्षव्यापी, साधारणश्चतुष्प्रकारः, असाधारणो विरुद्धाव्यभिचारी चेति स कथमिह न 10 निर्दिश्यते ? उच्यते, सपक्षव्याप्यादिभेददर्शनं तावदप्रयोजनकमशक्यञ्च हेत्वाभासानामवान्तरभेदेनानन्त्यात् । विपक्षाद् व्यावृत्तिर्यस्य नास्ति स सव्यभिचार इत्यन्यतमहेतुरूपरहितत्वमनैकान्तिकलक्षणमिह विवक्षितम्, तच्चोक्तमेव किमवान्तरभेदपरिगणनेन। असाधारणविरुद्धाव्यभिचारिणौ तु न सम्भवत एव 15 हेत्वाभासाविति न व्याख्यायेते । ___ ननु साधारणादसाधारणस्यापि गन्धवत्त्वादेः संशयहेतुत्वदर्शनात् कथमसम्भवः ? अनेकधर्मोपपत्तेश्च संशयो भवद्भिरपि व्याख्यायत एव । · नैतदेवम्, उभयविशेषसहचरितधर्मदर्शनं हि तदनुस्मरणप्रायं संशयमुपजनयति, असाधारणस्तु असाधारणत्वादेव न तत्सहचरः कदाचिदुपलब्ध 20 ननु षट्प्रकाराः परैरनैकान्तिका इष्यन्त इति । सपक्षकदेशवृत्तिः, यथा अगौरयं विषाणित्वादिति; विपक्षव्यापी चायम्, सर्वेषु गोषु विषाणित्वस्य सद्भावादिति । विपक्षकदेशवृत्तिः सपक्षव्यापी यथा गौरयं विषाणित्वादिति; सर्वेषु गोषु सपक्षेषु विषाणित्वस्य भावादगोषु च विपक्षेषुकेषुचिन्महिषादिषु भावात् अश्ववादिषु चाभावात् । उभयपक्षैकदेशवृत्तिर्यथा नित्यः शब्दः स्पर्शवत्त्वादिति, नित्येष्वाकाशादिषु सपक्षेषुस्पर्शवत्त्वस्य अभावात् 25 परमाण्वादिषुच भावात् सपक्षकदेशवृत्तिता, विपक्षेषु चानित्येषु बुद्धयादिष्व भावाद् घटादिषु भावाद् विपक्षकदेशवृत्तित्वम् । उभयपक्षव्यापी यथा नित्यः शब्दः प्रमेयत्वादिति । Page #149 -------------------------------------------------------------------------- ________________ १२६ न्यायमञ्जर्यां [ एकादशम् इति कथं संशयहेतुः ? कथं तर्ह्यनेकधर्मोपपत्तेरिति वर्णयिष्यते ? वर्णितमेतत् । वस्तुनो हि विशेषधर्मः कश्चिदसाधारणः केनापि धर्मान्तरेण सहचरितो दृष्टः । सोऽयं शब्दे विभागजत्वाख्यो धर्मः केनचिद् धर्मान्तरेण द्रव्यत्वेन गुणत्वेन वा सहचरितो भवेदितीत्थमनेकधर्मोपपत्तेः संशयो वर्णितः । तदिहापि गन्ध5 वत्त्वमसाधारणमित्थमेव यदि संशयहेतुतया वर्ण्यते तर्हि साधारणाद् वस्तुधर्मादेव संशयो भवेन्नासाधारणाद् गन्धवत्त्वात् । न हि तन्नित्यानित्ययोरन्यतरेणापि सहचरितमुपलब्धम् । वस्तुधर्मस्तु धर्मान्तरानुयायी दृश्यत इति वस्तुधर्मत्वमेव तत्कारणमतो नित्या भूर्गन्धवत्त्वादित्यसाधारणानैकान्तिको न वक्तव्यः । विरुद्धाव्यभिचार्यपि न वाच्य एव, एकत्र धर्मिणि परस्परविरुद्धद्वयप्रयोजकहेतु10 द्वयोपनिपातस्यानुपपत्तेः । , ननु प्रत्यक्ष वायुः स्पर्शवत्त्वाद् घटवत्; अप्रत्यक्षोचायुः अरूपत्वादाकाशवत् इत्यस्ति हेतुद्वयसन्निपातः स एव च विरुद्धाव्यभिचार्युच्यत इति । अत्र तावदेतदेव वक्तव्यम्, कोऽयमपूर्वः प्रामाणिकव्यवहार ईदृशो यदनुमानेन प्रत्यक्षत्वमप्रत्यक्षत्वं वा साध्यत इति । इन्द्रियजप्रमितिविषयो हि प्रत्यक्षोऽर्थो भवति । स एव वायुर्यदीन्द्रियजे प्रत्यये प्रतिभात्येव किमनुमानेनेति । किं वानयोरन्यतरो हेतुरवश्यमप्रयोजकः, वस्तुनो द्वैरूप्यानुपपत्तेः । हेतौ च प्रयुक्ते तद्गुणदोषपरीक्षणमेव प्रतिवादी विधत्ताम्, कोऽवसरः प्रतिहेतूपन्यासस्य ? विडम्बनार्थस्तदुपन्यास इति चेत्, न, विडम्बनोपन्यासस्य जात्युत्तरप्रकारत्वात् । इह च हेत्वाभासा वास्तवा एवानुमानदोषाः प्रतिपाद्यन्ते, न च 20 विरुद्धाव्यभिचारी नाम वास्तवो हेतुदोष:, एकत्र प्रयोजकविरुद्धहेतुद्वयसमावेशासंभवस्योक्तत्वात् । 15 25 कथं तर्हि प्रकरणसम इति चेत्, तत्रैव विशेषं वक्ष्यामः । अथ हेतुप्रयोगरहितोभयवादिपरिगृहीतपक्षप्रतिपक्षोपन्यासमात्रं विरुद्धाव्यभिचारिणो रूपमुच्यते ? सोऽयं विप्रतिपत्तेः संशयो भवति, न हेत्वाभासादस्मादिति । अपि च संशयजननमनैकान्तिकलक्षणमुच्यते चेत् ? काममसाधारणस्य विरुद्धाव्यभिचारिणो वा यथा तथा संशयहेतुतामधिरोप्य कथ्यताम Page #150 -------------------------------------------------------------------------- ________________ १२७ आह्निकम् ] तर्कप्रकरणम् नैकान्तिकता, न तु संशयजनकत्वं तल्लक्षणमिन्द्रियादेरपि तज्जनकत्वेन तथाभाव प्रसक्तः, अपि तु पक्षद्वयवृत्तित्वमनै कान्तिकलक्षणम्, स तु पक्षद्वयवृत्तित्वात् संशयमपि जनयतीति वस्तुस्वभावोऽयम्, अतोऽसाधारणविरुद्धाव्यभिचारिणोः कथञ्चित् संशयहेतुत्वेऽपिपक्षद्वयवृत्त्यभावान्नानैकान्तिकवर्गेऽन्तर्भावः। क्व तहि तावन्तर्भविष्यतः ? जात्युत्तराणामानन्त्यात् तत्रेति वक्ष्यामः । । तस्मादसाधारणसंज्ञकस्य हेतोविरुद्धाव्यभिचारिणो वा । विपक्षवृत्तित्वमतर्कयन्तो वदन्त्यनैकान्तिकतां नयज्ञाः ॥ विरुद्ध लक्षणम् सिद्धान्तमभ्युपेत्य तद्विरोधी विरुद्धः ॥ सपक्षविपक्षयोवृत्त्यवृत्ती हेतौ लक्षणमुक्तम्, ते यस्य विपर्यस्ते दृश्येते 10 यः सपक्षे न वर्तते विपक्षे च वर्तते स साध्यविपर्ययसाधनाद् विरुद्धो भवति, सोऽयमुच्यते सिद्धान्तमभ्युपेत्येति । सिद्धान्तशब्दो यद्यपि धर्मविशिष्टे धर्मिणि व्याख्यातः, अयमित्थमित्यभ्युपगमविषयीकृतोऽर्थः सिद्धान्त इति, तथापीह तदेकदेशसाध्यधर्मविषयो लक्ष्यते। तं सिद्धान्तसाध्यधर्ममभ्युपगम्य यो विरुणद्धि व्याहन्ति, तद्विपर्ययं साधयति स विरुद्ध इत्यर्थः। 15 ननु समानकर्तृकयोः क्त्वाप्रत्ययः स्मर्यते, इह च हेतोरचेतनस्याभ्युपगमे कर्तृत्वासम्भवात् पुरुषस्तत्कर्ता भवेत्, सिद्धान्तञ्च विरुणद्धि हेतुरिति भिन्नकर्तृकत्वम्, उच्यते, समानकर्तृकत्वसिद्धये हेतोरेवाभ्युपगमे कर्तृत्वमुपचाराद्वर्णयिष्यते, हेतुबलात् पुरुषेणाभ्युपगमः क्रियमाणो हेतुनैव कृतो भवति। एवं च स एवाभ्युपगन्ता स एव विरुणद्धीति न भिन्नकर्तृकत्वम्। 20 ननूपचारपरिग्रहश्चेदभिमतस्तदत्र त्रितयं वक्तव्यम्, साध्येऽर्थे प्रमाणबाधः, निमित्तम्, प्रयोजनञ्चेति । साध्येऽर्थे प्रमाणबाध उक्तः, एवं हेतोरचेतनत्वं निमित्तमप्यस्ति हेतुसाधनको ह्यपगम इति, प्रयोजनन्तु विशेषविरुद्धानां हेत्वाभासत्वनिवारणम् । सिद्धान्तशब्दस्य समुदायवाचिनो यदेकदेशेऽवस्थापनं तस्यापि विशेषविरुद्धव्यवच्छेद एव फलम् । विशेषविरुद्धानां हि . हेत्वाभासत्वाभ्युपगमे सर्वानुमानोच्छेदप्रसङ्गः । न हि तथाविधो हेतुरिह Page #151 -------------------------------------------------------------------------- ________________ १२८ न्यायमञ्ज [ एकादशम् जगति कश्चिदवाप्यते यः साध्यसिद्धयेऽभिधीयमानो धर्मस्य वा धर्मिणो वा विशेषं न कञ्चन बाधते । तथा हि अनित्यः शब्दः कृतकत्वादिति सकलतार्किकगृहप्रसिद्ध एव हेतुरनित्यतां साधयन्नपि यद् यत् कृतकं तत्तदश्रावणं दृष्टम्, यो यः कृतकः स स व्योमविशेषगुणो न भवतीति धर्मिणो विशेषं बाधत 5 एवेत्यहेतुः स्यात्, न चैवं युक्तमिति न विशेषविरुद्धो नाम हेत्वाभासोऽभ्युपगन्तव्यः, किन्तु साध्यस्वरूपविपर्ययसाधन एवेति । __ अत एव यथा तीर्थान्तरे वर्ण्यते विरुद्धश्चतुष्प्रकारः, धर्मस्वरूपविपरीतसाधनः, धर्मिस्वरूपविपरीतसाधनः, धर्मविशेषविपरीतसाधनः, धर्मिविशेष विपरीतसाधन इति, तथेह नेष्यतेऽतिप्रसङ्गस्य दर्शितत्वादिति । अस्योदाहरणं 10 नित्यः शब्दः कृतकत्वादिति । ___ नन्वेकैकलक्षणापायात् पञ्च हेत्वाभासा इत्युक्तम् । अस्य च हेतोरुभे लक्षणे न स्तः, यथा ह्यस्य सपक्षे वृत्तिर्नास्ति तथा विपक्षादपि व्यावृत्तिः । यदि हि सपक्षादिव विपक्षादपि व्यावृत्त एव भवेद् गन्धवत्त्ववदसाधारण एव स्यादिति । सत्यमेवम्, किन्तु विपक्षादव्यावृत्तिर्व्यभिचारं प्रति 15 प्रयोजकतां प्रतिपद्यते, प्रतिपक्षगामी हि व्यभिचरित इत्युच्यते । सपक्षे वृत्ति विच्छेदस्तु विपर्ययसिद्धौ प्रयोजक इति सत्यामपि विपक्षवृत्तौ सपक्षवृत्तिविच्छेदनिबन्धनमेवास्य विरुद्धत्वमुच्यते विपक्षादप्रच्युतः स्वसाध्यमेव न साधयेत् सपक्षे त्ववर्तमानोऽसौ विपरीतमपि साधयतीति तल्लक्षणापायकृत विरुद्धश्चतुष्प्रकार इति । धर्मस्वरूपविपरीतसाधनः, यथा नित्यः शब्दः कृतकत्वा20 दिति । धर्मिस्वरूपविपरीतसाधनः, यथा समवायो धर्मी द्रव्यादिभ्यो व्यतिरिच्यत इति साध्यम्, इहप्रत्ययहेतुत्वात् संयोगवदिति; इहप्रत्ययहेतुत्वं संयोगत्वेन सह व्याप्तमुपलब्ध दृष्टान्त इति समवायस्यासमवायरूपतां साधयति । धर्मविशेषविपरीतसाधनः, यथा परार्थाश्चक्षुरादयः सङ्घातत्वाद् शयनासनादिवदिति । सङ्घातत्वस्य संहतपरार्थत्वेन शयनादिषु व्याप्तस्योपलम्भाच्चक्षुरादिष्वपि संहतपरार्थत्वं साधयन्नसंहतपरार्थतारूपधर्मविपर्यय25 साधनः। धर्मिविशेषविपरीतसाधनः, यथा न द्रव्यं न गुणः कर्म वा भावः सत्प्रत्ययहेतुत्वात् सामान्यविशेषवदिति । अयं हेतुर्यथा सत्ताया द्रव्यादिवैलक्षण्यं साधयति तथा सत्प्रत्ययकर्तृत्वं विशेषमपि बाधते, गोत्वादिषु सामान्यविशेषेशु तस्यासम्भवादिति । Page #152 -------------------------------------------------------------------------- ________________ आह्निकम् ] तर्कप्रकरणम् १२९ मेवास्य विरुद्धत्वमाचक्षते, इत्यलं सूक्ष्मेक्षिकया। तदित्थमुक्तं सिद्धान्तमभ्युपेत्य तद्विरोधी विरुद्ध इति । अन्ये त्वन्यथा व्याचक्षवे किल साध्यधर्मविपर्ययसाधकवद् अपसिद्धान्तप्रतिज्ञाविरोधादयोऽपि सिद्धान्तविरोधिनः सङ्ग्रहीतुं युक्ता एव । ते चैवं व्याख्यायमाने न संगृहीताः स्युः । क्त्वाप्रत्ययसिद्धान्तशब्दौ च न समन्वितौ स्याताम् । 5 तस्मादभ्युपगतसिद्धान्तविरोधी विरुद्ध इति सूत्रार्थे वणिते अभ्युपगतं सिद्धान्तं यो विरुणद्धि स विरुद्धः, तत्कालोपात्तप्रतिज्ञाविषयीकृतं वा अवसरान्तरव्यवस्थापितं वेत्येतत्सङ्ग्रहश्च कृतो भविष्यति । सिद्धान्तशब्दश्च न सङ्कोचितो भविष्यति । क्त्वाप्रत्ययस्त्वसङ्गतत्वादुपेक्ष्यत एव भिन्नकर्तृकत्वादानन्तर्यस्य गम्यमानस्य चानुपयुक्तत्वादिति । तथा च भाष्यकारेण पूर्वाभ्युपगतसिद्धान्ता- 10 नुगुणमेवोदाहरणमुक्तम् 'सोऽयं विकारो व्यक्तेरपैति नित्यत्वप्रतिषधात्, अपेतोऽप्यस्ति विनाशप्रतिषेधात्' इति । अत्र हि प्रतिषिद्धनित्यधर्मत्वादित्ययं हेतुर्व्यक्तेरपेतोऽपि विकारोऽस्तीत्यम सिद्धान्तं विरुणद्धि अनेन वा विरुध्यत इति । एतत्त्वहृदयङ्गममिव व्याख्यानम् । अपसिद्धान्तप्रतिज्ञाविरोधादेनिग्रह- 15 स्थानसूत्रे हेत्वाभासेभ्यः पृथगुपदेशात् किमिह तत्सङ्ग्रहेण प्रत्युत सङ्ग्रह एव सोऽयं विकारो व्यक्तेरपैतीति । तथा च भाष्यम्, “सोऽयं विकारो व्यक्तेरपैति नित्यत्वप्रतिषेधात्, न नित्यो विकार उपपद्यते । अपेतोऽपि विकारोऽस्ति विनाशप्रतिषेधात् । सोऽयं नित्यत्वप्रतिषेधादिति हेतुर्व्यक्तेरपेतोऽपि विकारोऽस्तीत्यनेन स्वसिद्धान्तेन विरुद्धयते । कथम् ? व्यक्तिरात्मलाभः। अपायः प्रच्युतिः। यद्यात्मलाभात् प्रच्युतो 20 विकारोऽस्ति नित्यत्वप्रतिषेधो नोपपद्यते । यत् खलु व्यक्तेरपेतस्यापि विकारस्यास्तित्वं तत् खलु नित्यत्वमिति । नित्यत्वप्रतिषेधो नाम विकारस्यात्मलाभात् प्रच्युतेरुपपत्तिः। यदात्मलाभात् प्रच्यवते तदनित्यम्, तदस्ति न तदात्मलाभात् प्रच्यवते । अस्तित्वं चात्मलाभात् प्रच्युतिरिति च विरुद्धावेतौ धौ सह न सम्भवत इति । सोऽयं हेतुर्य सिद्धान्तमाश्रित्य प्रवर्तते तमेव व्याहन्तीति' । परिदृश्यमानोऽयं महाभूतादिविकारो व्यक्तेरपैत्य- 25 भिव्यक्ताद् रूपात् प्रच्यवते । प्रतिषिद्धनित्यधर्मकत्वादिति साङ्ख्यप्रयोगः । न्या० म० १७ Page #153 -------------------------------------------------------------------------- ________________ 5 १३० न्यायमञ्जऱ्यां [एकादशम् दोषः । यो हि मीमांसकोऽहमित्यभ्युपगम्य नित्यः शब्दः कृतकत्वाद् घटवदिति ब्रूयान्न तस्यायं हेतुविरुद्धो भवेदपि त्वपसिद्धान्तानिगृह्येत । तस्मात् साध्यविपर्ययसाधन एव विरुद्ध उच्यते न तु पूर्वाभ्युपगंतस्वसिद्धान्तविरुद्धः । न च निरभिप्राय एव सूत्रकृता क्त्वानिर्देशः कृतः, किन्तु ततः प्रतीयमानमानन्तर्यमप्यपेक्षमाणेन यो हि सिद्धान्तमभ्युपेत्य प्रतिज्ञाय तत्सिद्धयर्थतयोपादीयमानस्तमेव विरुणद्धि स विरुद्धो हेत्वाभास इति प्राक्तनमेव व्याख्यानमनवद्यम् । अतः प्रतिज्ञाविपरीतसाधनाद् विरुद्धतामेति न हेतुरन्यथा । विशेषबाधादिनिबन्धनं पुनर्बहुप्रकारत्वममुष्य नेष्यते ॥ 10 सत्प्रतिपक्षलक्षणम् यस्मात् प्रकरणचिन्ता स निर्णयार्थमपदिष्टः प्रकरणसमः ॥ एकैकलक्षणापायनिमित्तहेत्वाभासपञ्चकप्रतिज्ञानादसत्प्रतिपक्षत्वलक्षणवैकल्यात् किल प्रकरणसमो नाम हेत्वाभासो वक्तव्यः । स च न सम्भवति सत्प्रतिपक्षस्य हेतोरभावाद् अद्वयात्मकत्वाद्धि वस्तूनामेकत्र परस्परविरोधिधर्म15 द्वयप्रयोजकहेतुसमावेशो नास्तीत्यसकृदुक्तम् । अत एव विरुद्धाव्यभिचारी निरस्तः । अनुमानविरुद्धमनुमानञ्च नेष्यत एव । तत् कुतः सत्प्रतिपक्षो हेत्वाभासः ? अतश्च लक्ष्याभावात् कस्येदं लक्षणमित्याशङ्कयाह यस्माद् इत्यादि । विचार्यमाणौ प्रागुक्तलक्षणको पक्षप्रतिपक्षौ प्रकरणम्, तस्य चिन्ता संशयात् प्रभृति आ निर्णयाद् यद्यपि भवति तथापीह. 20 विमर्शात्मिकैव गृह्यते, सा यस्माद् भवति । कस्माच्च सा भवति ? विशेषानुपलम्भात् । स एव विशेषानुपलम्भो यदि निर्णयार्थमुपदिश्यते तत्प्रकरणम् अनतिवर्तमानत्वात् प्रकरणसमो भवति, नित्यः शब्दः अनित्यधर्मानुपलब्धेराकाशवत्, अनित्यः शब्दो नित्यधर्मानुपलब्धेर्घटवदिति । सोऽयं सत्प्रतिपक्षो हेतुरिह लक्ष्यो विद्यते । न च द्वयात्मकानि वस्तूनि, प्रमातारस्तु 25 रूपमेषां नियतमवधारयितुमशक्नुवन्त एव भ्राम्यन्तीति । तथा ह्येको विशेषबाधादिनिबन्धनमिति । यथा प्रतिपादितं धर्मविशेषबाधादि । Page #154 -------------------------------------------------------------------------- ________________ आह्निकम् ] तर्कप्रकरणम् १३१ विशेषानुपलब्धेः पक्षधर्मान्वयव्यतिरेकावपश्यंस्ततस्तथेति साध्यं बुध्येत, तथैव च परं प्रत्याययेदिति । इतरोऽपि द्वितीयविशेषानुपलब्धेः साधनतां बुद्धवा प्रत्यवस्थानञ्च करोतीति सप्रतिपक्षक एवैष प्रकरणसमो हेत्वाभासः । तथा च न तावदयं सम्यग् हेतुः, प्रतिपक्षोपहतत्वेन स्वसाध्योपस्थानसामर्थ्यशून्यत्वात् । हेत्वाभासोऽपि च भवन् न तावदसिद्धः, साध्ये धर्मिणि शब्देऽनुपलभ्यमाननित्यधर्मत्वस्य हेतोः सद्भावात् । नापि विरुद्धः, साध्यविपर्ययसाधननिमित्तभूतः सपक्षवृत्तिवियोगानुपपत्तेः । नाप्यनैकान्तिकः, पक्षद्वयसाधारणत्वानवधारणात्, संशयजनकत्वन्तु न तस्य लक्षणमित्युक्तमेव । ___ नन्वेकस्मिन् पक्षे नियत एकान्तिकस्तद्विपर्ययादनैकान्तिकः । स चायं नित्यानित्यपक्षयोरन्यतरत्रापि न नियत इत्यनैकान्तिक एव स्यात् ? अपि 10 चाहुः 'अप्रामाण्यं त्रिधा भिन्नं मिथ्यात्वाज्ञानसंशयः' इति । तत्र यथेन्द्रियादेरबोधकत्वाद् वा संशयविपर्ययस्वभावावभाससमुत्पादनदौरात्म्याद् वा भवत्यप्रामाण्यव्यवहारः, एवमनुमानमपि तथैव वर्त्मना प्रमाणाभासतामवलम्बते । तत्र असिद्धस्तावदलभमानो धर्मिणि वृत्ति तत्र साध्यधर्मधियमाधातुमनधिकृत इत्यज्ञानफलत्वादप्रामाण्यमनुभवति । विरुद्धस्तु विपर्ययसाधन इति भवन्त 15 एव प्रतिपन्नाः । संश्यजनकस्त्वनैकान्तिको भवितुमर्हति, न तु पारिभाषिकविपक्षवृत्तित्वमेव तस्य लक्षणमुचितम् । अयमपि चान्यतरपक्षनियमविरहिततनुरिति किमिति न भवति विमर्शमुपदधदनैकान्तिक इति त्रय एव हेत्वाभासाः । ___ उच्यते, न फलनियमेन लक्षणनियमः कर्तुं शक्यते, यद्यपि द्विविधं 20 त्रिविधं वा भवत्यप्रमाणफलं तथापि न त्रिलक्षणके लिङ्गेऽविनाभावः परिसमाप्यते अपि तु पञ्चलक्षणक इति प्रसाधितोऽयमर्थः । तद्वैकल्याच्च हेत्वाभासानामपि पञ्चत्वमेव, फलन्तु द्विविधमस्तु त्रिविधं वा न ह्यप्रतिपत्तिजनकं किञ्चिल्लिङ्गमुपलभामहे, न चाप्रतिपत्ति: प्रयत्नजन्या प्रागभावस्य निसर्गसिद्धत्वादित्यलमवान्तरचिन्तनेन, न फलापेक्षो लिङ्गलक्षणनियमः । तत्र 25 यथा पक्षधर्मरहितत्वमसिद्धलक्षणमेष च हेतुः पक्षधर्मान्वयव्यतिरेकाणामन्यतमेनापि रूपेण न विकल इति कथमनैकान्तिकतां प्रतिपत्स्यते ? व्यस्ततायां हि Page #155 -------------------------------------------------------------------------- ________________ १३२ न्यायमञ्जऱ्यां [ एकादश सर्वाण्येतानि सन्ति लक्षणानि, समस्तं वस्तु नोपन्यस्तमेव हेतुत्वेन नित्यानित्यधर्मानुपलब्धेरिति। ____ननु यद्यस्य पक्षधर्मान्वयव्यतिरेका निरपवादाः सन्ति कथं तहि न हेतुरेवायम्, इतरस्यापि पक्षधर्मान्वयव्यतिरेकाणां निरपवादानां सम्भवात् सोऽपि न कथं हेतुरस्त्विति चेत्, न, वस्तुनो द्वैरूप्यानुपपत्तेः । एवमिमौ हेतू पक्षद्वयेऽपि बुद्धि जनयन्तौ संशयमावहतो नानैकान्तिकवद्विपक्षवृत्तित्वेनेति हेत्वाभासान्तरत्वम्, एवंविधस्य चास्य प्रकरणसमस्य विरुद्धाव्यभिचारीति नाम यदि क्रियते तदपि भवतु न पुनरैकान्तिकप्रभेदतामवलम्बते तल्लक्षणासंस्पर्शादुभयप्रतीतिजनको हीमौ चेद् उभयतो नोभयपक्षवृत्तीति । नाप्ययं कालात्ययापदिष्ट: प्रत्यक्षागमयोरन्यतरस्यापि बाधकस्यानुपलम्भात् । अनुमानन्तु नानुमानस्य बाधकं भवितुं क्षममित्युक्तम् । न चेतरेतरवाद्यपेक्षया अनयोरसिद्धत्वमभिधेयम्, संशयजनकत्वेऽनुभवसिद्ध सति विशेषानुपलब्धेरप्रत्याख्येयत्वात् । ननु निश्चितस्य साधनप्रयोगाधिकारात् कथं चिन्तावान् साधनं प्रयुञ्जीत 15 निश्चितत्वञ्च तद्धर्मानुपलब्ध्योः परस्परमसिद्धत्वं स्थितमेव, नैतदेवम्, अन्यतरधर्मानुपलब्धेरेव पक्षधर्मान्वयव्यतिरेकान् पश्यन्नसौ निश्चिततां प्राप्तो न द्वितीयधर्मानुपलब्धेरसिद्धतां बुध्यमानः, अत एवायं भ्रान्तिमूलहेत्वाभासो 'द्वितीयधर्मानुपलब्धिसिद्धत्वनिश्चये तु सम्यग् हेतुरेव स्यात् । तदसिद्धत्वान वधारणेऽप्यसौ स्वस्य हेतोस्त्रैरूप्यदर्शनानिश्चितमतिर्भूत्वा साधनं प्रयुञ्जान 20 इतरेण तथैव निश्चितमतिना प्रतियोगे कृते तस्यापि त्रैरूप्यमुपलभमानः संशयमधिगच्छतीत्यलं प्रसङ्गेन। तदेवमसिद्धादिलक्षणवैपरीत्यात् प्रतीत्यनुगुणः प्रकरणसमो नाम सिद्धो हेत्वाभासः । अपरे पुनरुदाहरणान्तरमस्य व्याहरन्ति, नित्यः शब्दः पक्षसपक्षयोरन्य विशेषानुपलब्धेरप्रत्याख्येयत्वादिति । अयमाशयः, उभयधर्मानुपलब्ध्या तावदु52 भयोः संशयोऽस्ति, यस्य चोभयधर्मानुपलब्धिः संशयहेतुत्वेनाभिप्रेता स कथमन्यतरधर्मा नुपलब्धिः प्रत्याचक्षीत, यो ह्यभयधर्मानुपलब्धिमभ्युपगच्छत्यभ्युपगच्छत्येवासौ अन्यतरधर्मानुपलब्धिमपि, तथा विनोभयधर्मानुपलब्धेरभावादिति Page #156 -------------------------------------------------------------------------- ________________ आह्निकम् ] तर्कप्रकरणम् १३३ तरत्वाद् आकाशवत्, अनित्यः शब्द: पक्षसपक्षयोरन्यतरत्वाद् घटवदिति । ननु पक्षसपक्षयोरन्यतरः पक्षो वा स्यात् सपक्षो वा स्यान्न तृतीयो न हि मित्रावरुणयोरन्यतरः सोमो भवितुमर्हति, तत्र पक्षेऽन्यतरशब्दवाच्येऽनन्वयः, न हि शब्दाख्यः पक्षो धर्मी धर्म्यन्तरे वर्तते, सपक्षे त्वन्यतराभिधेये पक्षधर्मता नास्ति, न ह्याकाशादिः सपक्षः शब्दाख्ये धर्मिणि वर्तते । उच्यते, न पक्षत्वादिति हेतुः प्रयुक्तः, सपक्षत्वादिति वा यनैवं स्यात्, किन्तु पक्षसपक्षयोरन्यतरत्वादिति। ततश्च द्वयोरपि किमपि साधारणरूपं न हि वरुणो यष्टव्य इति यादृशी बुद्धिस्तादृश्येव मित्रावरुणयोरन्यतरो यष्टव्य इति । विशेषनिष्ठतायान्तु बलादापाद्यमानायां सकलानुमानोच्छेदः । न चान्यतरत्वं शब्दमात्रारोपितरूपमवास्तवमिति वदितुमुचितम् अर्थासंस्पर्शितायाः 10 प्रतिक्षिप्तत्वात् । अन्यतरत्वादित्यसिद्धो हेतुरिति चेत् किल पक्ष एवायं न पक्षसपक्षयोरन्यतर इति । तदयुक्तम्, यत एवायं पक्षस्तत एव पक्षसपक्षयोरन्यतरो न ह्यपक्षः पक्षसपक्षयोरन्यतरः स्यात्, न ह्यवरुणो मित्रावरुणयोरन्यतर इत्युक्तमेव । पक्षोऽपि च भवन्नेष न पक्षत्वादित्यनेन रूपेण हेतूक्रियते, 15 किन्त्वन्यतरत्वादितीत्थञ्च हेतूकरणे नैष दोष इति । अपरमुदाहरणम्, सन् सर्वज्ञः इतरतद्विपरीतविनिर्मुक्तत्वाद् घटवत् । इतरतविपरीतविनिर्मुक्तत्वादिति । सत्त्वस्य साध्यत्वादितरतद्विपरीतमसत्त्वम्, तेन विनिर्मुक्तत्वादिति । अन्यत्रापि असन् सर्वज्ञ इत्यत्राप्यसत्त्वं साध्यं तदितैरतद्विपरीतं सत्त्वमेवं केचिद् व्याचक्षते । तच्चायुक्तम्,एवं हि सत्त्वात् सन्नित्युक्तं स्यादितरशब्दवैयर्थ्यं 20 च तस्मादेवं व्याचक्षते, सर्वज्ञः सन् कुतः ? इतरतद्विपरीतविनिर्मुक्तत्वात् । इतरो द्वितीयो यः सर्वज्ञ एव तद्विपरीतः सन् सर्वज्ञविपरीतः असन्, तेन विनिर्मुक्तत्वात् तदभावोपलक्षितत्वादित्यर्थः । यदि हि इतरो द्वितीयः कश्चिद् विपरीतोऽसन्नपि सर्वज्ञशब्दवाच्यः सर्वज्ञतया सिद्धः स्यात् तदा असतोऽपि सर्वज्ञतया समुपलम्भात् प्रकृतेऽपि सर्वज्ञतया असत्त्वमासज्ज्येत । नन्वस्ति इतरोऽसन् सर्वज्ञः कश्चित्, अतः सन्नेव सर्वज्ञ इति, यथा इतरेणासता 25 घटशब्दवाच्येन घटेन विनिर्मुक्तो घटः सन्नेव नासन्; यः पुनरसन्नेव सोऽपि इतरेणासता विनिर्मुक्तः, यथा काचिच्छशविषाणव्यक्तिः शशविषाणव्यक्त्यन्तरस्यासत्त्वभूतस्योप Page #157 -------------------------------------------------------------------------- ________________ १३४ न्यायमञ्ज [एकादशम् असन् सर्वज्ञः इतरतद्विपरीतवि निर्मुक्तत्वात् खरविषाणवद् इत्यत्राप्याक्षेपप्रतिसमाधानप्रकारः पूर्ववदनुसरणीयो धर्म्यसिद्धता च यत्नतः परिचिन्तनीया । ___ एवंजातीयकन्तूदाहरणं नानुमोदन्ते मतिमन्तः । यत्र हि हेतुना स्वयमर्थं सम्यगसम्यग् वानुमाय प्रमाता परप्रत्यायनाय तं हेतुं प्रयुञ्जीत स प्रयुज्यमानो वस्तुबलप्रवृत्ततया हेतूभवति हेत्वाभासीभवति वा, तथा ह्यारोहपरिणाहवति पुरोऽवस्थिते धर्मिणि स्थाणुगतविशेषानुपलम्भादेकस्य पुरुष इति भवति प्रतीतिरितरस्य तु पुरुषगतविशेषानुपलब्धेः स्थाणुरिति भवति मतिः । एवं यदा असावेकः पुरुषत्वसिद्धये परं प्रति स्थाणुधर्माग्रहणं हेतुत्वेन ब्रूयाद् इतरोऽपि पुरुषधर्माग्रहणेन स्थाणुतां प्रतिष्ठापयन् प्रत्यवतिष्ठते तदा 10 स्वप्रतीत्यनुसरणपुरःसरसाधनाभिधानाद् भ्रान्तिसम्भवाच्च युक्तं तथाविधोदाहरणकीर्तनम् । __ एवं नित्यः शब्दोऽनित्यधर्मानुपलब्धेराकाशवत्, अनित्यः शब्दो नित्यधर्मानुपलब्धेर्घटवदित्यपि द्रष्टव्यम् । यस्तु न वस्तुमूलः, केवलोत्प्रेक्षामात्राव लम्बनः स्वप्रतीतिषु न दृष्टपूर्वः किं तदुपन्यासेन ? एतेन सद्वितीयप्रयोगा अपि 15 प्रत्युक्ताः । यथा क्वचित् साधनप्रयोगे कृते सति तत्रैवं परः प्रत्यवतिष्ठते, यथा प्रस्तुतसाध्यधर्माधिकरणत्वशन्यमिघटान्यतरसद्वितीयो घटः, अनुत्पन्नत्वात् कूड़यवदिति । यथा प्रस्तुतेन सिषाधयिषितेन धर्मेण शून्यो यः प्रकृतो धर्मो घटश्च तयोरन्यतरेण न सद्वितीयोऽयं घटरूपो धर्मी तत्र हेतुरनुत्पन्नत्वं तस्य कुड्यादौ व्याप्तिरिति । सत्यं वदत, यद्यस्ति लोके क्वचिदीदृशः प्रतीतिक्रमः, 20 लम्भान्न सती । एवं द्वितीयप्रयोगे असन् सर्वज्ञः, द्वितोयस्य सत्त्वेन सिद्धस्य सर्वज्ञस्य उप लम्भाद् यदि सन्नपि सर्वज्ञतया सिद्धः स्यात् तत्प्रकृतेऽपि सत्त्वमाशङ्क्येत, न त्वसावस्ति; यथेतरस्य शशविषाणस्य सिद्धस्याभावादसन्नेव शशविषाण इति । अत्राप्याक्षेपः प्रतिसाधनं चेति । अत्रापीतरशब्दस्य प्रकृतपरामर्शकत्वात् तेन किं सर्वज्ञस्य परामर्श उत घटस्येत्यन्यतरशब्दवदाक्षेपप्रतिसमाधाने । सत्त्वे च साध्ये 'नासिद्धे भावधर्मोऽस्ति' इत्यादि 25 परिचिन्तनीयम् । किमस्ति न वेति तत्राक्षेपे वाद्यस्तीत्याह, प्रतिसमाधानवादी तु बुद्धया रूढस्य बाह्यानुपादानत्वसाधनाद् बौद्धेन च रूपेण सत्त्वान्नास्ति धर्मीत्याह धर्म्यसिद्धतेति । Page #158 -------------------------------------------------------------------------- ________________ आह्निकम् ] तर्कप्रकरणम् १३५ घटश्च धर्मो मिघटयोरन्यतरेण सद्वितीय इत्यत्रान्यतरशब्दः सामान्यवचनोऽपि मिणि व्याख्येयः । न हि घट एव घटेन सद्वितीयो भवितुमर्हतीत्यलमलीककल्पनाकौशलप्रख्यापनेन । सम्यग् वा यदि वान्यथा विदधते ये हेतवः संविदं दृष्टाः स्वात्मनि ते प्रयोक्तुमुचिताः कामं परज्ञप्तये । ये तु स्वप्रतिपत्तिमेव न तथा कक्षमाः कल्पना सामोत्थितवस्तुशून्यघटनाः किं तत्प्रयोगे फलम् ।। ये तु सूक्ष्मोत्प्रेक्षणक्षमप्रज्ञातिशयाभिधानदुर्विदग्धास्तथाविधानपि प्रयुञ्जते। 10 कृतकवचनाचातुर्य तैः प्रदर्शितमात्मनो भवति न पुनः शुद्धिः काचित् प्रमेयदिशः कृता । क्वचिदवसरे त्वेवंप्रायाः परभ्रमकारिणः किल सफलतां दध्युर्जल्पे यथा कथितं पुरा । तत्र त्वेतान् कथयति परः प्राज्ञमानी यदा वा तस्याख्येयो निपुणमतिना पूर्वनीत्या समाधिः । द्राघीयस्या तदलमनया ताकिकम्मन्यगोष्ठया हेत्वाभासः प्रकरणसमस्त्वेष निर्णीत एव । 15 असिद्धलक्षणम् साध्याविशिष्टः साध्यत्वात् साध्यसमः ॥ अन्यतरवादिप्रसिद्धमन्यतरं प्रति यत् साधयितुमुपादीयते तत् साध्यम्, 20 तदविशिष्टो हेतुः साध्यसमः । कथं साध्येन तुल्यता हेतोरिति चेदाह साध्यत्वादिति । यथा साध्यमसिद्धत्वात् साध्यं तथा तत्सिद्धयर्थमुपात्तो हेतुरपि योऽसिद्धत्वात् साध्यः स साध्याविशिष्टत्वात् साध्यसम इत्युच्यते । एतच्चान्यतरासिद्धस्यैव लक्षणम् । यथा मीमांसकं प्रत्यनित्यः शब्दः कृतकत्वाद् घटवदिति । न चाक्षुषत्वादेरुभयासिद्धस्य, न हि तस्य साध्यत्वं 25 सम्भवतीत्यर्थः । Page #159 -------------------------------------------------------------------------- ________________ 5 न्यायमञ्जय [ एकादशम् सकलासिद्धभेदसङ्ग्रहाय साध्यत्वादित्येतत्पदरहितं साध्याविशिष्ट इत्येवासिद्धलक्षणमुपवर्णनीयम् । साध्यस्य च रूपद्वयस्यासिद्धत्वं साध्यत्वञ्च तत्रासिद्धत्वमेव । तदविशिष्टत्वकारणमिहाश्रीयते सर्वासिद्धभेदसाधारणम्, न तु साध्यत्वमन्यतरासिद्धैकलग्नमिति । एवञ्चासिद्धत्वमेवासिद्धस्य लक्षणमुक्तं भवति । पक्षधर्मत्वं यस्य नास्ति साध्ये धर्मिणि यो न वर्तते हेतुः सोऽसिद्ध इति । असिद्धभेदाः तस्य तु भूयांसो भेदा भवन्ति । हेतुस्वरूपे तावदन्यतरस्य वादिनो द्वयोर्वा अज्ञानं सन्देहो विपर्यय इति । तथा तदाश्रयेऽपि धर्मिण्येकस्य वा 10 द्वयोर्वा तथैवाज्ञानसन्देहविपर्यया इति । भूयसि च पक्षीकृतेऽर्थे तदेकदेशे क्वचिद् वृत्तिस्तदितरत्रावृत्तिरिति । एकदेशवृत्तावपि द्वयोरेकस्य वा तथैवाज्ञानसंशयविपर्यया इति । एवंप्रकारभेदोदाहरणवर्णनमल्पप्रयोजनमिति न प्रस्तूयते । 20 १३६ अन्यतरासिद्धेर्न विवदन्ते प्रमाणस्यापक्षपातित्वात्, यदि तावत् कृतकत्वं 15 शब्दे प्रमाणतो निर्णीतं तर्हि मीमांसकस्यापि तार्किकस्येव तत् सिद्धमेव । अथ तत्र कृतकत्वनिश्चयनिपुणं नास्त्येव प्रमाणं तदा तार्किकोऽपि तूष्णीमास्ताम्, द्वयोरप्यसौ चाक्षुषत्वादिवन्न सिद्धयेद् हेतुः । वाङ्मात्रेण त्वसिद्धिकथनमसाम्प्रतमतिप्रसङ्गादेव । हेतुस्वरूपे तावदन्यतरस्य वाचिनो द्वयोर्वा अज्ञानं सन्देहो विपर्यय इति । अज्ञानमसिद्धत्वं यथा अनित्यः शब्दः कृतकत्वादिति कृतकत्वे मीमांसकस्यासिद्धता । अनित्यः शब्दश्चाक्षुषत्वादित्युभयासिद्धिः । किमयं बाष्पो धूमो वेति हेतुत्वेनोपादीयमानो द्वयोरेकस्य वा संदिग्धः । वह्निर्न दाहकः शैत्यात्, अनित्यः शब्दोऽश्रावणत्वादित्युभयोर्विपर्ययः । तथा तदाश्रयेऽपि धर्मिण्येकस्य वेति । आत्मा धर्मी सर्वगत इति साध्यं सर्वत्र दृष्टकार्यत्वादित्यत्र हेत्वाश्रये आत्मनि अज्ञानं बौद्धस्य, लौकिकानां तु संशयः । अस्मिन्नेव बौद्धेन चार्वाकं प्रत्युक्तम् उभयोरज्ञानम् । तदेकदेशे क्वचिद् वृत्तिः । यथा नित्याः परमाणवो गन्धवत्त्वादिति । गन्धवत्त्वस्य पार्थिवेषु परमाणुषु वृत्तिस्तदितरत्र आप्यादिष्ववृत्तिः । एक देश वृत्तावपि द्वयोरेकतरस्य वेति । यथात्रैव योगाचारस्याज्ञानं तस्य परमाणू नाम 25 Page #160 -------------------------------------------------------------------------- ________________ १३७ आह्निकम् ] तर्कप्रकरणम् . सत्यम्, एवं न सर्वदान्यतरासिद्धस्य हेत्वाभासत्वमभिदध्महे; किन्तु कञ्चित् कालमिति, यदैकेन वादिना हेतौ प्रयुक्त द्वितीयो वदति सम्प्रति न सिद्ध एष इति तदा हेतोः प्रयोगाद् विना तत् साधनमभिधेयम्; अनभिधानात् स पराजीयते । साधने तु तेनोक्ते तदसिद्धतोद्भावनवादी पराजीयते इति । यावत् तत्सिद्धौ नोपन्यस्तं साधनं तावदेव असावन्यतरसिद्धयनन्तरन्तु सम्यग् हेतुरु- 5 भयासिद्धो वा भविष्यतीति । व्यधिकरणासिद्धस्तु यथोक्तभेदान्तर्गत एव, यथा नित्यः शब्दः काकस्य कार्ष्यादिति। क्वचित् पुनश्च व्यधिकरणासिद्धोऽपि भवति गमक इत्येके । तद् यथा बहलबहल: प्रचलजलधरश्यामलवपुरम्बरतलमाक्रामन् धूमप्रबन्धः क्षोणीध्रकन्दरादिविशेषधर्मत्वानवधारणेऽपि तत्र गमयितुमलमनलमिति । 10 यथा वा अग्निमानेष देशों धूमोपलब्धेरिति प्रयुज्यते तदोपलब्धेरात्मधर्मतया वैयधिकरण्येऽपि गमकतास्तीति ।। सिद्धत्वादिति, तस्य माध्यमिकं प्रत्येवं ब्रुवत उभयोरज्ञानं लौकिकानां तु संदेहः, कस्यचिद् विपर्यय इति । पदासिद्धाद्यपेक्षया वा अज्ञान-संदेह-विपर्यया व्याख्येयाः । यथाह भट्टः, अलक्षणमसिद्धं च पदाभासं स्वगोचरम् । सिद्धपोषधविज्ञप्तिपश्यनादि प्रकल्पयेत् ॥ हेतौ विवक्षिते तत्र पदासिद्धोऽभिधीयते । अन्यस्य वाचको यत्र शब्दोऽन्यत्र प्रयुज्यते ॥ तत्रासिद्धाभिधो हेतुर्विज्ञाने कायशब्दवत् । प्रामाण्यं बुद्धवाक्यादेः सर्वज्ञोक्ततया यदा ॥ साध्यते तत्र हेत्वर्थस्वरूपासिद्धता मता ॥ इत्यादि । यत्र सङ्कोचप्रसिद्धयोगत्वाच्चेतनास्तरवो जङ्गमशरीरवत्, चतुर्दश्यां हलेष्वयोजनं वृषाणां धर्मः पोषधत्वाद् यवसादिदानवदित्यादौ सिद्ध-पोषध-विज्ञप्ति-पश्यनादिपदानां साधनप्रतिपादकत्वेन प्रयुक्तानां पदासिद्धताव्यपदेशः । तत्र बौद्धसिद्धान्तसमाश्रयणेन प्रयुञ्जानस्य वादिन एव स्वाज्ञान-संदेह-विपर्ययाः, प्रतिवादिनस्तु बौद्धस्याज्ञानमेव, बौद्धेन 25 वा प्रयुक्तेषु प्रतिवादिनोऽज्ञानादय इति । एवंप्रकारभेदोपवर्णनमल्पप्रयोजनमिति । तथा च प्रकारभेदानाह भट्टः, न्या० म० १८ 20 Page #161 -------------------------------------------------------------------------- ________________ १३८ न्यायमञ्जयां [ एकादशम् अन्यथासिद्धस्यासिद्धभेदरूपतेति शङ्का तत्समाधानञ्च अन्ये त्वन्यथासिद्धत्वं नाम तद्भेदमुदाहरन्ति । यस्य हेतोमिणि वृत्तिभवन्त्यपि साध्यधर्मप्रयुक्ता भवति न सोऽन्यथासिद्धो यथा अनित्या मनःपरमाणवो मूर्तत्वाद् घटवदिति । ___ ननु कथमयमन्यथासिद्ध उच्यते, किमिति सम्यग् हेतुरेव न भवति, किं परमाणुषु मूर्तत्वं न वर्तते, किं घटादावनित्यतया व्याप्तं न दृश्यते, किमाकाशादेः खपुष्पादेर्वा विपक्षान्न प्रच्यवते ? किं प्रत्यक्षेणागमेन वा बाध्यते, किं प्रतिपक्षेण प्रतिबाध्यते येनाभासतां प्रतिभजते ? न, प्रतिबन्धाभावात् । ननु पञ्चानां प्रतिबन्धलक्षणानां कतमदस्य श्लथीभूतम् ? नान्यतमस्यापि शैथिल्यं ब्रूमः । तत् किं पञ्चस्वपि लक्षणेषु प्रतिबन्धः समाप्यते ? तानि चासां सन्त्येव, न चैष प्रतिबन्ध इति कैतवम् । उच्यते, प्रयोज्यप्रयोजकभावेन साध्यसाधनधर्मयोधूमाग्निवत् प्रतिबन्धोऽवधार्यते, स चात्र प्रयोज्यप्रयोजकभावो नास्तीत्यत एवायमन्यथासिद्धो15 ऽप्रयोजक इति कथ्यते । कथं पुनरस्याप्रयोजकत्वमवगतम् ? उच्यते, मूर्तत्वं हि सर्वगतेतरद्रव्यपरिमाणविशेषादिधर्मो वस्तुस्वभावमात्रनिबन्धनो न कृतकत्वादिवदनित्यतां पदासिद्धादयस्त्रेधा भिद्यन्ते वाद्यपेक्षया । कश्चिद्धि वादिनोऽसिद्धः कश्चिद्धि प्रतिवादिनः ॥ उभयोरपि कश्चित्तु सोऽपि भिन्नः पुनस्त्रिधा । प्रत्येकाज्ञानसंदेहविपर्यासनिरूपणात् ॥ वादिना कश्चिदज्ञातस्तथान्यः प्रतिवादिना । उभाभ्यामपरस्तद्वत् तत्संदेहविपर्ययौ ॥ संदिग्धो वादिनो वा स्यादज्ञातः प्रतिवादिनः । तथैकस्य पदासिद्धस्तदाज्ञानादिभिस्त्रिभिः ॥ इत्यादि वितायमानं ग्रन्थगौरवमावहतीत्यलम् । Page #162 -------------------------------------------------------------------------- ________________ आह्निकम् ] तर्कप्रकरणम् १३९ प्रयोक्तुमुत्सहते । तथा हि परमाणुषु सिद्धेषु सत्सु तत्र वर्तमानं मूर्तत्वमनित्यतां साधयेत, अन्यथा त्वाश्रयासिद्धतामुपेयात् । सिध्यन्त एव सावयवकार्यानुमानमार्गेण, लोष्टविभागावभासमानभागपरम्परापरिकल्पनक्रमेण वा परमाणवो निरवयवाः सिध्यन्ति । सावयवत्वे तदवयवाः परमाणवो भवेयुर्न ते, तेषामप्यवयवान्तरपरिकल्पनायामप्यवयवानन्त्यविशेषात् सर्षपस्य मेरोश्च 5 साम्यमापद्यते, न च तदस्ति । तदेवं निरवयवेषु परमाणुषु निसर्गसिद्धमनाश्रितत्वम्। अतश्चाश्रयविनाशावयवविभागादिविनाशकारणाभावात् स्वाभाविकविनाशवादनिराकरणाच्च कथं परमाणूनां नित्यतां स्पृशेत् ? मूर्तत्वन्तु वस्तु धर्मत्वाद् भवदपि प्रमेयत्वादिवन्न प्रयोजकम् । ___इयांस्तु विशेषः, प्रमेयत्वमुभयपक्षस्पर्शादनैकान्तिकं भवदप्रयोजकम् । 10 इदन्तु मूर्तत्वमनित्यव्यतिरिक्तवस्त्वन्तरपरिचयविरहितमपि न प्रयोजकमिति । नन्विदमपि प्रमेयत्ववद् विपक्षवृत्त्येव मूर्तत्वम् ? क्व विपक्षे वर्तते ? परमाणुष्वेव ? ननु तेषां पक्षीकृतत्वात् कथं विपक्षता, न पुरुषेच्छानुरोधेन वस्तु विपरिवर्तते ? विपक्षो हि नाम स उच्यते यः सिषाधयिषितधर्माध्यासिततया दृढप्रमाणासिद्धः । परमाणवश्चैतेऽनन्तरनिर्दिष्टनीतिक्रमेणानिर्णीतनित्यत्वाः 15 परमार्थतो विपक्षा एवानित्यत्ववादिनः, स तु रागद्वेषकलुषितहृदयतया यदि तान् पक्षतया ब्रवीति ब्रवीतु नाम, न तु सुस्पष्टासिद्धनित्यतानां परमाणूनां विपक्षभावो निवर्तते इति । तदिदमनुपपन्नम्, अनेन क्रमेण धूमानुमानस्याप्यनैकान्तिकत्वप्रसङ्गात् । धूमो हि महीभृति हुतवहविरहितवपुषि विपक्षे वर्तत एव । न तत्र चित्रभानो- 20 रभावो निश्चित इति चेत्, किन्नु खलु सद्भावोऽस्य तत्र गृहीतः ? तथा सति वा कृतमनुमानेन। अथ सत्त्वमसत्त्वं वा नावधारितमेव धराधरे धूमकेतोः ? तर्हि सन्दिग्धा सिध्यन्त एव च सावयवकार्यानुमानमार्गेणेति । तत्र यावत् कार्यजातस्य प्रत्यक्षेण ग्रहणम्, तत्र तदेव प्रमाणम्, तत ऊर्ध्वमनुमानम्; तदपि हि 'कार्य स्वावयवाश्रितम्, 25 सावयवत्वात् परिदृश्यमानकार्यवत्' इत्यादिना अष्टमाह्निकेऽनुमानं प्रतिपादितम् । Page #163 -------------------------------------------------------------------------- ________________ १४० न्यायमञ्ज [ एकादशम् तत्र विपक्षता, निश्चितविपक्षवृत्तिवत् संशयितविपक्षवृत्तिरपि नानकान्तिकतामतिवर्तत इति सर्वानुमानानामेव निवापाञ्जलिर्दत्तः स्यात् । न च वादिहृदयपरिकल्पनोपारूढस्थितेरपि पक्षो नाम नास्ति, तदभावे किमपेक्षः सपक्षविपक्षव्यवहारः ? बुद्धयारूढत्वपक्षेऽपि न सपक्षविपक्षयोः पक्षत्वम्, न च वस्तूनामुभयात्मकता भवेत्; किन्तु कञ्चित् कालमन्यतरासिद्धवद् विमतिपथापतितस्य वस्तुनः पक्षत्वमुपेयते, निर्णयजन्मना तु विमतिविरतौ नूनमन्यतरवर्गपतितोऽसौ भविष्यतीति सर्वथा न तस्यां दशायां तेनानैकान्तिकत्वोद्भावनं युक्तम् । नन्वनेन पथा पृथक्कृते सपक्षविपक्षाभ्यां पक्षे न तत्रान्वयव्यतिरेकयोरन्यतरस्यापि ग्रहणं भवेत् । सपक्षे ह्यन्वयो गृह्यते विपक्षे च व्यतिरेकः । एष 10 तु ताभ्यामर्थान्तरमिति तत्रागृहीतान्वयव्यतिरेकात्मकनियमो हेतुः षण्ढ इव न पुत्रजन्मनि समर्थ एव साध्यसाधने भवेत् । अलमनया डिम्भविभीषिकया । न हि सकलसपक्षविपक्षसाक्षात्करणकेकोल्लासपुरःसरं व्याप्तिग्रहणमिति पूर्वमेव निर्णीतोऽयमर्थः, न च तद्वर्जमिति व्याप्तिग्रहणं भवति, येन षण्ढसुतसाम्य चोदनावकाशः स्यात् । सामान्येन हि व्याप्तिर्गृह्यमाणा तत्रापि गृहीता 15 भवत्येव, तेनापि च कालान्तरे सपक्षविपक्षान्यतरवर्गानुप्रवेशिना भवितव्यमेव । विमत्यवस्था, या तु पृथगेव ताभ्यामसाविति न तत्र वर्तमानो हेतुरनैकान्तिकीभवति। एतेनेश्वराद्यनुमानानामप्यनैकान्तिकत्वमपाकृतं वेदितव्यम् । तस्मानानकान्तिकत्वेनागमकं मूर्तत्वमपि त्वन्यथासिद्धत्वेनैवेति । नन्वेवमपि परमाणुप्रसाधनानुमानमहिमहतशक्तितया मूर्तत्वमनित्यत्व20 सिद्धावक्षमं जातमिति। ततश्च कालात्ययापदिष्टत्वान्नान्यथासिद्धतामधिगच्छेत् । नैतदेवम्, कालात्ययापदिष्टो हि प्रत्यक्षागमापहृतविषय उच्यते । अनुष्णः कृष्णवर्मा, मदिरा द्विजैः पातव्या इत्यादौ दर्शितः। यत्पुनरनुमानं प्रत्यक्षागमविरुद्धं न्यायाभासः स इति । न च परमाणुषु परमाणुतयैव सततपरोक्षेषु प्रत्यक्षम् अनित्यताविपर्ययग्राहि प्रवर्तितुं शक्तम्, आगमस्तु नास्त्येवेति कुतः 25 कालात्ययापदिष्टता ? ननु किमिदम् अवनिपतिवचनम् उत वैदिकी चोदना, यत् प्रत्यक्षागमयोरेव बाधकत्वमनुमानं प्रति नानुमानान्तरस्येति । परमाणुप्रसाधनानुमानं Page #164 -------------------------------------------------------------------------- ________________ आह्निकम् ] तर्कप्रकरणम् १४१ हि दृढम् अदृढस्य तदनित्यतानुमानस्य मूर्तत्वादेर्यदि बाधकं स्यात् को दोषः स्यादिति । अथ मनुषे, नियम एवैष प्रत्यक्षानुमानयोविरोधे प्रत्यक्षमेव बलीय इति तदेवानुमानस्य बाधकमुचितं नानुमानान्तरमिति । तदसत्, अलातचक्रादौ प्रत्यक्षमप्यनुमानेनानन्यथासिद्धेन बाध्यत एव, ननु भ्रमणविरतौ परिमित- 5 परिमाणोल्मुकग्राहि प्रत्यक्षमेव तत्र प्रत्यक्षस्य बाधकं नानुमानमिति, मैवम्, अनवरतपरिभ्रमणसमुद्भूतचक्रावभाससमय एवानुमानेन तद्भ्रान्ततानिश्चयात् । पूर्वप्रवृत्तमचक्राकारतदलातपरिच्छेदि प्रत्यक्षं बाधकमिति चेत्, न, पूर्वप्रवत्तत्वेनैवातिक्रान्तत्वात, तस्मादनमानमेव चक्रज्ञानबाधकम् । एवञ्चानन्यथा- 10 सिद्धमनुमानमपि प्रत्यक्षस्य बाधकं भवति । यच्चानन्यथासिद्धतया मूलस्तम्भभूतमखिलानुमानप्रतिष्ठायतनं प्रत्यक्षमपि बाधते तदनुमानस्य तपस्विनः कथं न बाधकम् ? अतश्च प्रत्यक्षागमग्रहणस्योपलक्षणार्थत्वादनुमानं बाधितमपि कालात्ययापदिष्टमेवेति। तदेतदसमीचीनम्, अनुमानादेर्बाध्यबाधकभावानुपपत्तेः । सर्वत्र खलु 15 प्रमाणाभासरूपं बाध्यते न तु प्रमाणं नाम शक्यते बाधितुम् । अलातचक्रादावपि प्रत्यक्षाभासस्य बाधकमनुमानं न प्रत्यक्षस्य, एवमत्राप्यनुमानाभासस्य बाध्यता नानुमानस्य, तदिदानीमनुमानाभासत्वमस्य किंकृतमिति चिन्त्यताम् । स्वलक्षणवैधुर्यादिति चेत्, किमनुमानान्तरेण बाधकेन । तद्बाध्यतया तु तदाभासत्वकथनमितरस्यापि तादृशमेव। परमाणुषु प्रसाधनानुमानमनन्यथासिद्धमिदन्तु 20 मूर्तत्वमन्यथासिद्धमिति चेत्, आगतोऽसि मदीयं पन्थानम्, अन्यथासिद्धत्वादेव च तदप्रामाण्ये सिद्धे किं तद्बाधया। अन्यथासिद्धत्वमेव कथमिति चेत्, न घटादौ मूर्तत्वप्रयुक्तमनित्यत्वम् अपि तु कार्यत्वप्रयुक्तम् । कार्यस्य कारणविभागाद् वा तद्विनाशाद् वा विनाशोपलब्धेः कार्यत्वमेवानित्यत्वप्रयोजकमुक्तं न मूर्तत्वम् । मूर्तत्वे तु नित्यताक्षेपिणि परमाणुतैव हीयेतेत्युक्तम् । तस्मान्न 25 मूर्तत्वमनित्यतायाः कारकं ज्ञापकं वेति भवत्यन्यथासिद्धम् । Page #165 -------------------------------------------------------------------------- ________________ १४२ न्यायमञ्ज [ एकादशम् भवत्वेवम्, असिद्धवर्गे तु कथमेष हेतुर्गण्यते ? साध्यधर्मप्रयुक्ता धर्मिणी वृत्तिरस्य नास्तीति चेत्, यद्येवं पञ्चानामपि तत्प्रयुक्तवृत्तिरहितत्वादसिद्ध एवैको हेत्वाभासः स्यात् । __ अथ सत्यपि प्रयोजकत्वे विपक्षवृत्त्याद्यवान्तररूपभेदनिबन्धनानैकान्तिक5 त्वादिव्यपदेशपञ्चकभाज इमे हेत्वाभासा इष्यन्ते, हन्त तहि प्रकृतोऽयं हेतुर्मूर्तत्वादिति किमनैकान्तिक उच्यतामथ कालात्ययापदिष्ट आहोस्विद् विरुद्ध उत प्रकरणसम इति ? नैषामन्यतमोऽपि वक्तुं शक्यते एतल्लक्षणानुपपत्तेरिति चेत्, काममसिद्धोऽपि मा वादि, पक्षे वर्तमानत्वेन तल्लक्षणस्यानुपपत्तेरिति । आस्तां तर्हि षष्ठ एवायं हेत्वाभासः, सम्यग् हेतुतां तावद् यथोक्तनयेन नाश्नुत 10 एव, न च तेष्वन्तर्भवतीति, बलात् षष्ठ एवावतिष्ठते । ____ कथं विभागसूत्रमिति चेत्, अतिक्रमिष्याम इदं सूत्रम् । अनतिक्रामन्तः सुस्पष्टदृष्टमपीममप्रयोजकं हेत्वाभासमपह्नवीमहि, न चैवं युक्तमतो वरं सूत्रातिक्रमो न वस्त्वतिक्रम इति । अथ वा न सूत्रकारनियमोल्लङ्घनं श्रेयः । प्रमाद्यन् खलु परिमितदर्शी 15 मादृशोऽन्यथा ब्रूयात्, न न्यायमहोदधेः पारदृश्वा भगवानक्षपादः । तदेनं हेत्वाभासमसिद्धवर्ग एव निक्षिपामः । · ननु पक्षे वर्तमानः कथं तत्र निक्षेप्तुं शक्यते । यथा साध्यधर्मप्रयोजकतयापक्षेऽपि वर्तितुं युक्तम्, तथा न वर्तत एवायं तत्रेत्यदूरविप्रकर्षण भवत्येवायमसिद्धः । अत एवायमन्यथासिद्ध इत्युच्यते । यथा सिद्धः सिद्धो 20 भवति तथा न सिद्धः अन्यथा तु सिद्ध इत्यनया नीत्योत्तानवृत्तिमात्रलम्भेऽप्यय मसिद्ध एव । अन्येषु तु हेत्वाभासेषु भङ्गयापि नान्तर्भवतीत्युक्तमेतत् । अथ वा सर्वहेत्वाभासानुवृत्तमिदमन्यथासिद्धत्वं नाम रूपमिति न षष्ठोऽयं हेत्वाभासः । तत्तु क्वचित् केवलमेव दृश्यते क्वचिद् व्यभिचारादिरूपान्तर सहचरितम्, अतश्च व्यभिचारादिरूपापेक्षमेव पञ्चत्वमुपदिष्टवान् मुनिरिति न 25 विभागसूत्रविरोध इत्यलमतिविस्तरेण । तत्तु क्वचित् केवलमेव दृश्यत इति । यत्र केवलं दृश्यते तत्रासिद्ध एवान्तर्भाव इति भावः। Page #166 -------------------------------------------------------------------------- ________________ आह्निकम् ] तर्कप्रकरणम् १४३ . युक्तस्तस्मादन्यथासिद्धनामा हेत्वाभासः सोऽयमेकप्रकारः । यस्योत्ताना विद्यमानापि पक्षे वृत्तिर्न स्यात् साध्यधर्मप्रयुक्ता ॥ हेत्वाभासकुटुम्बकस्य तदिदं सर्वस्य साधारणं रूपं यद्यपि लक्षणान्तरकृतो भेदस्तथा नान्यतः । सामान्यन्तु विशेषरूपरहितं नास्ति प्रमाणं यथा मा भूदत्र तथेति नास्य विषयश्चोद्यस्य वस्तुस्थितिः ॥ बाधलक्षणम् कालात्ययापदिष्टः कालातीतः ॥ यथाप्राप्तं हेतुप्रयोगकालमतीत्य यो हेतुरपदिश्यते स कालात्ययापदिष्टः । कालातीत इत्युच्यते । 10 तत्र केचिदाचक्षते, प्रतिज्ञानन्तरं हि हेतुः प्रयोक्तुं युक्तः, तत्र यः प्रतिज्ञायाः पूर्वमेव दृष्टान्तवचनादेरप्यूचं वा प्रयुज्यते स कालात्ययापदिष्ट इति, तदनुपपन्नम् । अक्षतप्रतिबन्धस्य साध्यावगतिकारिणः । क्रमातिक्रममात्रेण न हेत्वाभासता भवेत् ।। कियांश्चैष दोषः ? पदान्तरव्यवहितोच्चारणं नाम, व्यवहितमपि येन सह समुचितसमयमन्वेतुमधिकृतमितरदतिनिकटपठितमपि पराणुध दवीयसापि तेनैव सम्बन्धमनुभवति । यथा, अयसा पथि गच्छन्तीमोषधीं दीर्घलोचनाम् । दृष्टवानसि केदारं यो लुनासि मम प्रियाम् ॥ इति। 20 सामान्यं तु विशेषरूपरहितमिति । यथा प्रमाणेषु न प्रत्यक्षादि विशेषशून्यमन्यत् प्रमाणं पञ्चममस्ति तथात्रापि विरुद्धादिविशेषरूपशून्यं कथमन्यथासिद्धं सामान्यभूतं पृथग् हेत्वाभासो भवेदिति, एवंविधस्य चोद्यस्य वस्तुस्थितिर्न विषयः; वस्तुस्वभावोऽयं यद् विशेषरहितमपि सामान्यं दृश्यत इत्यर्थः ।। अयसा पथि गच्छन्तीमिति । यस्त्वमयसा ओषधी लुनासि स त्वं मम प्रियां 25 दृष्टवानिति सम्बन्धः । किंभूताम् ? पथि गच्छन्तीं दीर्घलोचनां च । Page #167 -------------------------------------------------------------------------- ________________ १४४ न्यायमञ्ज [ एकादशम् अप्राप्तकालमेव तत् कथितं पृथगेव निग्रहस्थानम् । तच्च पुनरुच्यमानं न कञ्चन स्वार्थमावहति तस्मादपव्याख्यानमेतत् । अपर आह, सविशेषणस्य हेतोः प्रयुज्यमानस्य यस्य विशेषणं कार्यकालमत्येति न तत्पर्यन्तमवतिष्ठते स कालात्ययापदिष्ट इति । यथा कालान्तरस्थायी शब्दः संयोगव्यङ्गयत्वाद् रूपवदिति । अत्र न व्यङ्गयत्वमात्रं हेतुत्वेन विवक्षितम्, अपि तु सविशेषणं संयोगव्यङ्गयत्वम् । स चायं संयोगो व्यञ्जके दृष्टान्तर्मिणि रूपे तदवगतिपर्यन्तस्थितिरुपलभ्यते दीपादिसंयोगः, साध्यधर्मिणि तु शब्दे न तदवस्थानमिति । दूरतो हि दारुपरशुयोगविच्छिन्ने छेत्रा पुनरुद्यम्यमाने परश्वधे श्रूयते शब्द इति तदुपलब्धिकाले तदत्ययात् काला10 त्ययापदिष्टोऽयं हेतुरिति । एतदपि न सङ्गतमसिद्धत्वेनास्य हेत्वाभासान्तरत्वानुपपत्तेः । तस्मादयमर्थः, हेतोः प्रयोगकालः प्रत्यक्षागमानुपहतपक्षपरिग्रहसमय एव, तमतीत्य प्रयज्यमानः प्रत्यक्षागमबाधिते विषये वर्तमानः कालात्ययापदिष्टो भवति । तस्योदाहरणं पूर्वमेव प्रदर्शितम् । उष्णो न तेजोऽवयवी कृतकत्वाद् घटादिवत् । ब्राह्मणेन सुरा पेया द्रवत्वात् क्षीरनीरवत् ॥ यच्च किञ्चिदभिधेयमत्र तत् सर्वमुक्तमनुमानलक्षणे । अप्रयोजकनिरूपणे पुनः किञ्चनोदितमतो विरम्यते ॥ हेत्वाभासास्त एतेऽवगतिनियमितानन्यसङ्कीर्णरूपा निर्णीताः पञ्च येऽर्थे विदधति महतीं शुद्धिमभ्यस्यमानाः । पक्षादौ वृत्तिभेदाकलनगुरुतरक्लेशनिष्पद्यमाना। नेयत्ता त्वेतदीया क्वचन फलवती नादृता तेन तज्जैः । अवगतिनियमितानन्यसङ्कीर्णरूपा इति । अनन्यसङ्कीर्णमेषां परस्परं रूपमित्यत्र किं प्रमाणमिति चेत् तदाह, अवगतिनियमितेति । रूपमेषामुपलभ्यमानं यतः परस्परा25 सङ्कोर्णमवगम्यते तथा सिद्धमेव तेषां रूपमसङ्कीर्णमित्यर्थः। पक्षादौ वृत्ति.... पक्षैकदेशवृत्तिरयं तु पक्ष.......इत्यादिना वृत्तिभेदेन । छलस्तु एव.......अन्यथासिद्धात्माविशेषनिष्ठम् । Page #168 -------------------------------------------------------------------------- ________________ आह्निकम् छलप्रकरणम् छलप्रकरणम् तत्त्वाध्यवसायसंरक्षणं जल्पवितण्डयोः प्रयोजनमुक्तम् । तदङ्गभूतानि च्छलजातिनिग्रहस्थानानि । यद्यपि च वादे केषाञ्चिदभ्यनुज्ञानमस्ति तथापि जल्पवितण्डे एव तेषां प्राचुर्येण क्षेत्रमिति तदौपयिकतया तत्स्वरूपनिरूपणं युक्तमित्युद्देशक्रमेणच्छलस्य तावल्लक्षणमाह, वचनविघातोऽर्थविकल्पोपपत्त्या छलम् ॥ छलस्य भेदवत्त्वात् सामान्यलक्षणानि च वक्तव्यानि । तानीह सर्वाणि स्वकण्ठेन किल 'तत्पूर्वकमनुमानम्' इत्यत्र त्रिचतुराक्षरसमर्पितापरिमितविषयवितण्डानुमानलक्षणलब्धनिरतिशयसूत्रकरणकौशलस्य मे किमधुना शिष्यजनमनःक्लेशकारिणा संक्षिप्ताभिधानदोहदेनेति मन्यमानः सूत्रकृदुक्तवान् । तत्र 10 'वचनविघात इति सूत्रं सामान्यलक्षणप्रतिपादकम्' । परस्य वदतो वचनविघातोऽभिधाननिरोधश्छलम् । किमास्यपिधानादिना ? न, इत्याह 'अर्थविकल्पोपपत्त्या' इति । वक्तुरनभिप्रेतमर्थात् तदुक्ते वचसि समारोप्य तन्निषेधं छलवादी करोति । कथमर्थान्तरारोपणमिति चेत्, अर्थविकल्पोपपत्त्या विकल्पमानार्थघटनयेत्यर्थः । 15 किमुदाहरणम् ? विशेषलक्षणेषु वक्ष्यामः । इहैव कस्मान्नोच्यते ? असम्भवादिति ब्रूमः । न हि निर्विशेषं सामान्यमुपपद्यत इति तदाह्रियमाणं बलाद विशेषनिष्ठमेवावतिष्ठते । अन्येष्वपि गौर्न पदा स्प्रष्टव्येति सामान्योपदेशेषु नामूर्त्तायामाकाशनिर्विशेषवपुषि जातौ स्पर्शप्रसक्तिस्तन्निषेधो वा कल्पते, किन्तु व्यक्तिष्वेवेति विशेषविषय एव सर्वत्र क्रियायोग इति तत्रैवोदाहरण- 20 वर्णनं युक्तम् । ___कथं तर्हि सकलहेत्वाभाससार्थसामान्यलक्षणमप्रयोजकमनपेक्षितसव्यभिचारविरुद्धादिविशेषमप्युदाहरणद्वारेण दर्शितम्, अनित्याः परमाणवो मूर्तत्वाद् घटवदिति । उच्यते, प्रमाणे तहि प्रत्यक्षादिविशेषनिरपेक्षं कथं प्रमाणसामान्यं 25 नोदाहृतम् ? न च तत्सामान्यादन्यत्रापि तथास्त्विति वक्तव्यम्, न हि चाक्षुषेण न्या० म० १९ Page #169 -------------------------------------------------------------------------- ________________ १४६ न्यायमञ्ज [ एकादशम् पञ्चाशद् भवितुमर्हति, तस्मान्नैवं वक्तुं शक्यम् । यथा विरुद्धादिविशेषरूपरहितमप्रयोजकत्वं हेत्वाभासे सामान्यरूपं दृश्यते तथा प्रमाणेष्वपि प्रत्यक्षादिविशेषरूपरहितं तद् दृश्यताम्, यथा वा प्रमाणेषु तन्न दृश्यते तथा हेत्वाभासेष्वपि मा दर्शीति वस्तुस्वभावानामनुयोगक्षेत्रतानपपत्तेः । __अपि चाप्रयोजकत्वं सामान्यं विरुद्धादिविशेषेष्विव तद्रूपरहितेषु स्वविशेषेष्वपि सम्भवद् दृश्यते। अत एव तदपिस्वविशेषनिष्ठमेवोदाहृतम्, अनित्याः परमाणवो मूर्तत्वादिति, न त्वाकाशवदनवलम्बनमेव किंचित् प्रयोजकत्वसामान्यमिति, तस्मात् सुष्ठुक्तं न सामान्यलक्षणे शक्यमुदाहर्तुमिति । छलविभागः एवं सामान्यलक्षणमभिधाय छलस्य विभागमाह, तत् त्रिविधं वाक्छलं सामान्यच्छलमुपचारच्छलञ्च ॥ निगदव्याख्यातं सूत्रम् । विभागसामान्यलक्षणयोश्चोपदेशपौर्वापर्यनियमो नास्तीति पूर्वमेवोक्तम् । वाक्छललक्षणम् अथ विभागक्रमेण विशेषलक्षणान्याह, तत्राविशेषाभिहितेऽर्थे वक्तुरभिप्रायादर्थान्तरकल्पना वाक्छलम् ॥ सम्भवद्विशेष्यविशेषणसाधारणार्थसमर्पणकौशलशालिनि श्लेषालङ्कारवति शब्दे प्रयुक्ते सति वक्तुरभिप्रेतमर्थमपहृत्य ततोऽर्थान्तरं परिकल्प्य तन्निषेधवचनं वाचि निमित्तभूतायां छलं वाक्छलम् । 20 नवकम्बलोऽयं माणवक इति नवः कम्बलोऽस्य नव कम्बला अस्येति च विग्रहदृशा दृश्यमानविशेषमपि समासपदमिदमर्थद्वयेऽप्यविशिष्टम् । तत्राभिनवकम्बलयोगं वक्तुरभिप्रेतं प्रमाणोपपन्नञ्च निह्नत्य नवसंख्यासम्बन्धमध्यारोप्य तत्प्रतिषेधेन परः प्रत्यवतिष्ठते कुतोऽस्य नव कम्बला इति । तदेतत् साधारणशब्दे वाचि छलं वाक्छलमिति । यथा च कस्याञ्चिदवस्थायां 25 जल्पादौ छलादिप्रयोगो युक्त इति तद्व्युत्पादनम् । एवं परप्रयुक्तस्यापि सतश्छलादेः प्रतिसमाधानमभिधेयमिति तदपि व्युत्पाद्यते । Page #170 -------------------------------------------------------------------------- ________________ आह्निकम् ] छलप्रकरणम् १४७ नव कम्बला अस्येति मम विवक्षितमिति कुतः प्रतिपन्नमायुष्मता ? किमयमभिनवकम्बलयोगप्रतिपादको न भवत्येव ? बहुव्रीहिः पक्षद्वयेऽपि च सम्भवति, यदि तावदर्थप्रकरणादिसामर्थ्य पर्यालोचनयावसितनियताभिधेयवृत्तिशब्दव्यवहाराभिज्ञोऽसि तदर्थसिद्धमर्थमभिनवकम्बलसम्बन्धमेव बुद्ध्वा तूष्णीमास्स्व । अथ शुष्कतार्किककुटुम्बकगर्भदास इव शब्दवृत्तानभिज्ञ एव त्वम् तर्हि s पक्षद्वयसम्भवे संशयानो मामेव पृच्छ किं ते विवक्षितमिति निषेधकः सन् वक्तुमुपक्रमसे । ननु त्वमप्यक्षप्राप्त्यादिफलपर्यन्तशब्दप्रयोगप्रवृत्तः किमिति साधारणमिदम् अन्धपदप्रायं वचः प्रयुङ्क्षे ? अयि बालिश ! तवैतद् अन्धपदम्, अर्थप्रकरणाधीन नियतस्वार्थवृत्ति ताम् यो न जानाति शब्दानां स एवमपभाषते ॥ इदमर्थद्वये तावत् साधारणपदं भवेत् । जातिशब्दा: पुनर्व्यक्तिसहस्राक्षेपकारिणः ॥ स्पृशन्ति नियतं वाच्यं तेऽपि प्रकरणादिना । ब्राह्मणान् भोजयेत्या तद् बालेन न शिक्षितम् ॥ तस्माच्छब्दार्थसन्देहे प्रयोक्ता वत्स ! पृच्छयते । न त्वर्थान्तरमारोप्य तन्निषेधो विधीयते ॥ सामान्यच्छल लक्षणम् सम्भवतोऽर्थस्यातिसामान्ययोगदिसद्भूतार्थकल्पना सामान्यच्छलम् ।। अतिव्यापकं सामान्यमतिसामान्यम्, तद्योगात् तत्सम्भवात् क्वचिद् व्यक्तार्थस्य कस्यचित् संभवतः संभाव्यमाननिष्पत्तेर्वक्त्राभिहितस्य सतो या असद्भूतार्थंकल्पना वक्तुरनभिप्रेतातिसामान्यहेतुत्वकल्पना तया च प्रत्यवस्थानम्, तत् सामान्यनिमित्तं छलं सामान्यच्छलम् । ब्राह्मणान् भोजयत्यादौ तद्बालेन शिक्षितमिति । ........ 10 15 20 25 Page #171 -------------------------------------------------------------------------- ________________ 5 10 अत्रोत्तरम्, केन ब्राह्मणत्वस्य हेतुत्वमभिहितं यदनैकान्तिकीकुर्वन् प्रत्यवस्थितोऽसि ? सम्भावनावचनमिदं स्तुत्यर्थमुपन्यस्तम् । विद्याचरणसम्पदः पात्रं हि ब्राह्मणाः सति ब्राह्मणत्वे पूर्वजन्मोंपचितसुकृतपरिणामाद् भवति विद्याचरणसम्पत्, न तु तदेव तस्या हेतुरिति । यथा सम्भवन्त्यस्मिन् क्षेत्रे शालय इति क्षेत्रप्रशंसापरे वाक्ये प्रयुक्ते नैवं वक्तुमापद्यते, यदि क्षेत्रमेव 15 शालिसम्भवहेतुस्तत्र विनापि हलबलीवर्दादिसामग्रचा महत्यवग्रहेऽपि शालयो - ऽस्मिन् सम्भवेयुरिति । तदिदमर्थवादादिगत्यनभिज्ञस्य भवतो भाषितमित्यास्तामेतत् । 20 न्यायमञ्जय [ एकादशम् यथा क्वचिदुचितोपचारवचनाराध्यमानगुणवद्ब्राह्मणकुले तत्कथाबहुले राजकुले कश्चित् सुजन्मा कञ्चिदग्रजन्मानं स्तौति 'अहो नु खल्वसौ ब्राह्मणो विद्याचरणसम्पन्नः' इति, तस्मिन् प्रसङ्गे तथाविध एवापरस्तमुत्साहयन् कथयति 'सम्भवति ब्राह्मणे विद्याचरणसम्पद्' इति, तत्र पिशुनश्छलवाद्याह यदि ब्राह्मणे विद्याचरणसम्पत् सम्भवति तर्हि व्रात्येऽपि ब्राह्मणत्वजात्यनपनयनात् सम्भवेदिति तत्रेदमतिव्यापकं ब्राह्मणत्वसामान्यं यतो विद्याचरण - सम्पदमत्येति च स्पृशति तद्योगाद् ब्राह्मणव्यक्तौ सम्भवतो विद्याचरणसम्पद्रूपस्यार्थस्य वक्त्राभिहितस्य सतस्तत्र वक्त्रभिमतामेवातिसामान्यहेतुतामारोप्यच्छलवादी प्रत्यवतिष्ठत इति । 25 १४८ इदन्तु भवन्तं पृच्छामि भो महात्मन् ! स्वभावशुद्धा परिनिश्चितार्थंसंस्पर्शिनी पुण्यसहस्रलभ्या । नेदृशी सर्वजनानुकूला कल्याणिनी ते निरमायि वाणी ।। उपचारच्छ्ललक्षणम् धर्म विकल्प निर्देशेऽर्थ सद्भावप्रतिषेध उपचारच्छलम् ॥ अभिधानस्य धर्मोऽनेकप्रकारो मुख्यया वृत्त्या गौण्या वा लाक्षणिक्या वा । यदर्थे प्रत्यायनं तदनेन विकल्पमानेन धर्मेण गौणेन लाक्षणिकेन वा निर्देशे प्रयोगे कृते योऽर्थंसद्भावप्रतिषेधो मुख्यार्थनिषेधः स उपचारनिमित्तं छलमुपचारच्छलम् । केनेदृशी सर्वजन्मनुकूलेति.. Page #172 -------------------------------------------------------------------------- ________________ आह्निकम् ] छलप्रकरणम् १४९ यथा मञ्चाः क्रोशन्तीत्युक्ते छलवाद्याह कथमचेतनाः काष्ठरचनात्मानो मञ्चाः क्रोशन्ति ? मञ्चस्थाः पुरुषा एते क्रोशन्ति न मञ्चा इति । अत्र समाधिः, वृद्धव्यवहाराच्छब्दार्थव्युत्पत्तिः । तत्र न केवलयैव मुख्यया वृत्त्या शब्दाः प्रवर्तमाना दृश्यन्ते, वृत्त्यन्तरव्यवहारस्यापि सुप्रवर्तितत्वात् । न च निनिमित्तमेव परशब्दं परत्र प्रयुक्तवन्तो वयम् । सहचरणादिसूत्रनिवेदित- 5 निमित्तनिकुरुम्बान्यतमनिमित्तपूर्वकत्वादस्य प्रयोगस्य स्थानादयं तद्वदुपचारः । सत्यम. गौणलाक्षणिकादिशब्दप्रयोगावगतिबाह्य एव य एवं प्रत्यवतिष्ठते । गौणलाक्षणिकयोः कथं विशेष इत्येतत् कथ्यताम् । सत्यम्, गोशब्दः स्वार्थमभिधाय सास्नादिमन्तं तदीयान् गुणानेव जाड्यमान्द्यादीन् न मूत्रादीन् लक्षयति, न तावत्येव विरमति, स तु सामानाधिकरण्येन वाहीकेऽपि प्रवर्तते, गौर्वाहीक इत्येवं प्रयुज्यमानः स गौणो भवति । यस्तु स्वार्थाभिधानानन्तरं तदितरम) गुणमगुणं वा लक्षयत्येव न सामानाधिकरण्येन परत्र प्रयुज्यते शब्दः, स लाक्षणिको भवति गङ्गायां घोषः प्रतिवसतीति । यथा चोक्तम् 'गौणे हि प्रयोगो न लक्षणायाम्' इत्यलं शास्त्रान्तरोद्गारगहनाभिः कथाभिः । 15 मुख्यमर्थमथ लाक्षणिकं वा गौणमप्यवगमय्य च शब्दः । लोकवेदविहितं व्यवहारं सन्तनोति तदभिज्ञमतीनाम् ॥ ___ सहचरणादिसूत्रनिवेदितेति । 'सहचरण-स्थान-तादर्थ्य-वृत्त-मान-धारण-सामीप्ययोग-साधनाधिपत्येभ्यो ब्राह्मण-मञ्च-कट-राज-सक्तु-चन्दन-गङ्गा-शाटक-न्न-पुरुषेष्वतद्भावेऽपि तदुपचारः ॥' इति । सर्वत्र यष्टिसाहचर्या यष्टिब्राह्मणः । मञ्चस्थाः पुरुषाः । कटा 20 वीरणाः कटशब्देनोच्यन्ते । वृत्ताद् यमो राजा इति । आढकमिताः सक्तव आढकशब्दवाच्याः । तुलया धृतं चन्दनं तुलाचन्दनम् । गङ्गायाः समीपे गङ्गायाम् । कृष्णेन गुणेन शाटकः कृष्ण इति । साधनाद् अन्नं प्राणा इति । कुलाधिपत्याद् अयं पुरुषः कुलमित्युच्यते। स तु सामानाधिकरण्येन बाहीकेऽपि प्रवर्तत इति । बाहीकं विशिष्टगुणसम्ब- 25 न्धेनान्यस्मात् पुरुषादवच्छेत्तमिति । गौणे हि प्रयोगो न लक्षणायामिति प्रभाकरलघुटीका । यस्य वाहीकस्य जाड्यादिगुणं प्रतिपादयति गोशब्दस्तस्य सामानाधिकरण्येन Page #173 -------------------------------------------------------------------------- ________________ १५० न्यायमञ्ज [ एकादशम् कुर्यादाक्षेपं यश्च भाक्ते प्रयोगे वाच्यं मत्वार्थं तत्र वक्तुर्न दोषः । तेन त्वात्मीयं शब्दवृत्तानभिज्ञं रूपं व्यक्तं स्यादत्र वृद्धाः प्रमाणम् ।। छलपरीक्षणम् एवं छलस्य विशेषलक्षणान्यभिधाय तत्परीक्षायामाक्षेपं करोति, वाक्छलमेवोपचारच्छलं तदविशेषात् ॥ न खलु वागुपचारच्छलयोः कश्चिद्विशेषः । अनेकधा शब्दार्थे सम्भवति वक्तुरभिमतादर्थादन्यस्य कल्पनं तत्प्रतिषेधनञ्चोभयत्रापि समानम्, अवान्तरविशेषकृतनानात्वाभ्युपगमे वा तदानन्त्यप्रसङ्गः । अत्र समाधिमाह, न तदर्थान्तरभावात् ।। नैतदेवम्, वाक्छलमेवोपचारच्छलमिति । ततोऽर्थान्तरत्वात्, वाक्छले हि नवकम्बल इति नवसु कम्बलेषु नवे च कम्बले मुख्यार्थ एव शब्दः, स राम इत्यादिवत् । ततस्त्वेकतरं वक्त्रनभिप्रेतं छलवादिना आरोग्य निषिध्यते । उपचारच्छले तु काष्ठसन्निवेशे मुख्यार्थे मञ्चशब्दः पुरुषे भक्त्या प्रवृत्तः । 15 मुख्यमभिधाय च गौणः प्रत्याय्यो भवति न त्वेष क्रमः साधारणशब्देष्विति महान् भेदः । वाक्छले चार्थसत्तैव निषिध्यते कुतोऽस्य नव कम्बला इति । इह तु सतो मञ्चस्य क्रोशनशक्तिनिषिध्यते । __ समाधिरपि साधारणशब्दानभिज्ञतां परस्य प्रदर्शयता वाक्छले वाच्यः । उपचारच्छले तु गौणादिशब्दवृत्त्यनभिज्ञतामिति महान् विशेषः । 20 तस्य प्रयोगः गौणे, न पुनर्लक्षणायां गङ्गाशब्दोऽन्यत्र सामानाधिकरण्येन प्रयुज्यत इत्यर्थः। भट्टश्रीशङ्करात्मजचक्रधरकृते न्यायमञ्जरीग्रन्थिभङ्गे एकादशमाह्निकम् । Page #174 -------------------------------------------------------------------------- ________________ आह्निकम् ] छलप्रकरणम् १५१ - अविशेषे वा किञ्चित्साधादेकच्छलप्रसङ्गः॥ ___ छलस्य द्वित्वमभ्यनुज्ञाय त्रित्वं भवता प्रतिषिध्यते, यतः सामान्यच्छलं पार्वे कृत्वा वागुपचारच्छलयोरभेदमुपहितवानसि। यथा चायं तदविशेषादिति त्रित्वप्रतिषेधस्तथा द्वित्वस्यापि किञ्चित्साधर्म्यस्य सामान्यच्छलेऽपि भावात् । तथा हि यदि तावद् वाचि निमित्तभूतायामिदं प्रवृत्तं छलमिदञ्चेति तदभेदं 5 मन्यसे तहि सामान्यच्छलमपि मा वोचः । तदपि हि न शरीरे मनसि बुद्धौ वा निमित्ते, अपि तु वाचि एवेति वाक्छलमेवैकं स्यात् । अथैवं सत्यपि तद्विशेषो दृश्यमानो न पराणुद्यते, सामान्यच्छलेऽपि न शब्दार्थोऽन्यथा कृतः किन्तु सामान्यस्य हेतुत्वमनुक्तमारोपितमिति पृथगिष्यते, तर्हि वागुपचारच्छले अपि भिद्यते एवेति दर्शितम् । अतो युक्तं भवत्विदम्, न चानन्त्यम् इयत्तानियम- 10 कारिणो निमित्तत्रयस्य दर्शितत्वात् । अवान्तरभेदकृतन्तु तदानन्त्यमिष्यत एव जातिवदित्यलं प्रसङ्गेन । तस्मात् परस्परविविक्तनिजस्वरूपमीदृक् छलत्रितयमेतदिहोपदिष्टम् । तस्य क्वचित् स्वयमपि क्रियते प्रयोगो वाच्यः परैरभिहितस्य तथा समाधिः ॥ . इति श्रीमद्भट्टजयन्तकृतौ न्यायमञ्जर्यामेकादशमाह्निकम् ॥ 15 Page #175 --------------------------------------------------------------------------  Page #176 -------------------------------------------------------------------------- ________________ द्वादशमाह्निकम् जातिप्रकरणम् जातिलक्षणम् छलानन्तरं जातेरुद्देशात् तस्याः सामान्यलक्षणं तावदाह, साधर्म्यवैधाभ्यां प्रत्यवस्थानं जातिः ॥ अत्र त्रैकाल्यसमादिसकलविशेषसङ्ग्रहाय साधर्म्यवैधादिनिरपेक्षमेव 'प्रत्यवस्थान' पदं जातिसामान्यलक्षणप्रतिपादकमाहुः । प्रतीपमवस्थानं प्रत्य- 5 वस्थानम्, तावन्मात्रमेव च यत्किञ्चिदुत्तरं परप्रयुक्त हेतौ जायमानत्वाज्जातिरित्यभिधीयते । तदनुपपन्नम्, प्रत्यवस्थानमात्रस्य साधादिनिरपेक्षस्य जातित्वे हेत्वाभासोद्भावनमपि जातितामश्नवीत । ___ अथ तस्य सम्यगुत्तरत्वादिह च निविशेषणप्रत्यवस्थानमात्रोपपादनात् 10 फल्गुप्रायमसदुत्तरं जातित्वेन विवक्षितमित्युच्यते । तथापि छलस्य जातित्वप्रसक्तिरपरिहार्यैव, तद्व्युदासाय तु तदन्यत्वे सतीत्यादिकं यदि किञ्चिदध्याह्रियते तदमुष्य श्रूयमाणस्य साधर्म्यण वैधhण वा प्रत्यवस्थानमस्तीति नैष दोषः । साधर्म्यवैधाभ्यामित्यसमासकरणेन दिक्प्रदर्शनस्य सूचनात् । साधर्म्यण वैधhण वा कथमेष हेतुर्हेतूभवतीति वा, किमनेन क्रियत इति वा, 15 यदेवंप्रकारप्रत्यवस्थानं हेतुप्रतिबिम्बवर्त्मना क्रियते सा भविष्यति जातिरित्युच्यमाने सकलविशेषसङ्ग्रहः, त्रैकाल्यसमादिष्वपियादृशस्य तादृशस्य साधर्म्यवैधर्म्यप्रकारस्य योजयितुं शक्यत्वात् । न ह्यु दाहरणसाधर्म्य साध्यसाधनमिह अथ जातिलक्षणे त्रैकाल्यसमादिष्वपि यादृशस्य तादृशस्य साधर्म्यवैधर्म्यप्रकारस्य योजयितुं शक्यत्वादिति । अहेतुः कालत्रयेऽप्यसाधकः, एवमस्य कालत्रयेऽप्यसाध- 20 कत्वादहेतुसाधर्म्यमिति भाष्यकृता प्रथम साधनाभास एव जात्युत्तरोदाहरणं दर्शितमिति। "तेन हि क्रियावान् आत्मा द्रव्यस्य क्रियाहेतुगुणयोगात् । द्रव्यं लोष्ट क्रियाहेतुगुणयुक्तः क्रियावान्, तथा चात्मा।” इतिजात्युदाहरणरूपं स्थापनावाद्युदाहरणमुक्तम् । न्या० म० २० Page #177 -------------------------------------------------------------------------- ________________ 5 15 20 १५४ न्यायमञ्जय [ द्वादशम् विवक्षितं तद्वैधर्म्यं वा, साधर्म्यादिमात्रन्तु तत्रापि नात्यन्ताय दूरगमिति यथाश्रुतं साधर्म्यवैधर्म्याभ्यां प्रत्यवस्थानं जातिरिति सामान्यलक्षणं युक्तम् । अत्र समा इति स्त्रियां पुंसि च तुल्यत्वान्निर्देशस्य जात्यपेक्षया स्त्रीनिर्देशो वा प्रतिषेधापेक्षया वा पुंनिर्देशो वर्णनीयः । विशेषलक्षणसूत्रेषु पुनः 10 प्रायेण पुंल्लिङ्गनिर्देशो दृश्यते स तु प्रतिषेधापेक्षा तेषु व्याख्येय इति तद्व्याख्यानावसर एव वक्ष्यामः । 25 जातिविभागः अथ भेदवत्त्वाज्जातश्चतुर्विंशतिधा विभागमाह, साधर्म्यवैधम्र्योत्कर्षापकर्षवर्ण्यवर्ण्यविकल्पसाध्य प्राप्त्यप्राप्तिप्रसङ्गप्रतिदृष्टान्तानुत्पत्तिसंशय प्रकरण हेत्वर्थापत्त्य विशेषोपपत्त्युपलब्ध्यनुपलब्धिनित्यानित्यकार्यसमाः ॥ जातिव्युत्पादनस्य शास्त्राङ्गत्वपरीक्षा नन्वास्तां तावद्विशेषलक्षणवर्णनम्, इदमेव त्वादौ चिन्त्यतां किमर्थ - मेवंविधमसदुत्तरजातं शास्त्रे व्युत्पाद्यते ? एवम्प्रकाराणाञ्च धूलिप्रक्षेपसदृशानां सारेतरपरीक्षणक्षमविचक्षणो कथमिति मनसि पेक्षणीयानामसदुत्तराणामानन्त्याच्चतुर्विंशतिसंख्यापि महान् विस्मयोऽस्माकम् । यदपि च तत्त्वाध्यवसायसंरक्षणं तत्प्रयोजनमभिधीयते तदपि न हृदयङ्गमम्, असदुत्तरोपन्यासेन तत्त्वाध्यवसायस्य संरक्षितुमशक्यत्वात् । अथ विकटाटोपप्रकटनपाटवोपहितापरसम्मोहनद्वारेण तद्रक्षणमास्थीयते ? तर्हि ष्ठीवितहसितांसमर्दनकौपीनावरणविदारणचरणावस्फोटनाद्यपि व्युत्पाद्यतामिह मोक्षविद्यायाम् । तथापि चेदं विचार्यतां क्व जातिप्रयोगः प्रत्यवस्थेयम् । सम्यक्साधने परेण प्रयुक्ते तदाभासे वा ? न तावत् साधनाभासे, तस्य हि येन निमित्तेनासिद्धत्वादिना साधनाभासत्वमुपनतं तदेव तत्र प्रयोक्तुमुचितं न जातयः, तेनैव च परः पराजीयते । नापि सम्यक्साधने, तत्र प्रयुक्तानामपि तासाम Page #178 -------------------------------------------------------------------------- ________________ २५५ आह्निकम् ] जातिप्रकरणम् किञ्चित्कार्यकरत्वात्, न हि जातिप्रयोगकलुषितमपि सम्यक्साधनमसाधनीभवितुमर्हति । अथ एकान्तपराजयाद्वरं सन्देह इति ताभिरुपक्रमते, तत्रापि स तथोपक्रममाणः कमिव प्रत्याययेत् ? नीतिविदस्तावज्जानन्त्येव सोऽयं यथोचितमभिवदितुमपारयन् किमप्यालजालमालपितुं प्रवृत्त इति । शाकटिकादिप्रत्यायनार्थं 5 तु प्रत्यन्तगह्वरजनपदेषु ग्राम्यसदसि लाभादिकामस्य कस्यचित् प्रयोजनवद् भवेदपि कदाचित्, न तु मोक्षशास्त्रे तथाविधोपदेशः पेशल इति । अत्राभिधीयते, समाहितमेतद् भगवता सूत्रकारेणैव 'तत्त्वाध्यवसायसंरक्षणार्थं कण्टकशाखापरिवरणवत्' इति वदता । जल्पवितण्डाङ्गभूतानि च च्छलादीनि । तदुक्तम्, 'छलजातिनिग्रहस्थानसाधनोपालम्भो जल्पः' इति । 10 भाष्यकृदप्याह 'छलजातिनिग्रहस्थानानां पृथगुपदेश उपलक्षणार्थम्, उपलक्षितानां स्ववाक्ये परिवर्जनं परवाक्ये च पर्यनुयोगः, जातेस्तु परेण प्रयुज्यमानायाः सुवचः समाधिः, स्वयञ्च सुकरः प्रयोगः' इति । यदा हि मुमुक्षोरागमाद् वा युक्तितो वा तत्त्वज्ञानमुत्पन्नम् । न चाद्यापि भावनाभ्यासप्रसादसमासादितद्रढिमातिशयं वर्तते, तस्यामवस्थायां यदि केनचित् किमप्य- 15 नुमानप्रायमभिधाय तदा व्याकुलीक्रियते तदासौ विदितयुक्तयागमगौरवोऽपि सपदि तदुत्पादिते तत्त्वज्ञाने मनागसम्भावनालेशमिवाधिगच्छेत्, तस्मिन् वा दृढप्रत्ययेऽपि तत्पावर्तिनः शिथिलास्था भवेयुः । अतो झगिति स दूषणमपश्यन् प्रतिपक्षं जातिप्रयोगैरप्यसौ शमयेदेव नोदासीतेत्युक्तं जल्पलक्षणे । परोदिता वा जातीः प्रत्यभिज्ञाय तत्क्षणमेव परिहरेदिति सफलं जाति-20 व्युत्पादनम्। यथा क्वचिदचिरव्युप्तसस्ये सम्प्रत्युद्भिद्यमानकोमलाङकुरनिकरदन्तुरितसीमनि केदारे तदुपद्रवो द्रुततरगामिनो यतः कुतश्चन चतुष्पदाद् द्विपदाद् वाभिशक्यत इति तत्परिहाराय समन्ततो निरन्तरकण्टकशाखासन्ततिपरिचरणमाधीयत एवमिहापि जात्यादिप्रयोगः, तद्द्वारकं तत्त्वाध्यवसायसंरक्षणं कर्तव्यम् । 25 यत्तु विकल्पितं क्व जातेः प्रयोगः सम्यक्साधने तदाभासे वेति, तदुच्यते, सम्यग् दूषणमपश्यता किल जात्यादि प्रयोक्तव्यम्, तच्च सम्यक्साधने Page #179 -------------------------------------------------------------------------- ________________ १५६ न्यायमञ्जय [ द्वादशम् तदभावादेव भवतु, साधनाभासे वा प्रमादादिना वेति कोऽत्र विशेष: ? मुमुक्षोस्तु ज्ञाततत्त्वस्य यत् प्रतिकूलवादिना केनचिदाक्षिप्तस्य तत्प्रयुक्ते तत्त्वप्रतिक्षेपबलात् साधनाभास एव सम्यग् दूषणमपश्यतो जातिप्रयोगावसरः । ज्ञात्वापि साधनाभासतां यथा तथा सत्वरमेव निर्भर्त्स्यतामयं दुराचार इति 5 पार्श्वस्थितसुकुमारमतिशिष्यजनोत्साहजननाय जात्याद्याडम्बरविरचनमुचितमेव मुमुक्षोः । मुमुक्षं प्रति च शास्त्रारम्भादाक्रम्येन तदपेक्षया साधनाभासविषय एव जातिप्रयोगः । अत एव च भाष्यकृता प्रथमं साधनाभास एव जात्युदाहरणं दर्शितम् । लाभादिकामानान्तु सम्यक्साधनेऽपि प्रयुक्ते युक्त एव जात्याद्युपक्रमः । इतरथा हि निःसंशय एव पराजयः स्यादित्येतच्चानु10 षङ्गिकं प्रयोजनमित्युक्तम् । यत् पुनरभिहितमसदुत्तरकथने कथं न चपेटादिकं प्रयुज्यत इति, तदप्यसत्, तस्यात्यन्तमलौकिकत्वात् । लोको हि तदैवं मन्यते, नूनमेष न जानाति वक्तुं सदृशमुत्तरम् । अन्यथा वाचमुत्सृज्य पाणिना प्रहरेत् कथम् || खेदयेद् वादिनं यस्तु हस्तपादादिचापलैः । स संसद्युच्यते सद्भिर्भण्ड एव न पण्डितः ॥ जात्योपक्रममाणस्तु न तथैव विहस्यते । न हि सन्दूषणच्छाया तत्रात्यन्तमसङ्गता ॥ तन्न कौपीनवसनापासनादिसाम्यं जात्युत्तराणामिति । यत्तु कस्तैः 20 प्रत्याय्यत इति, न सर्वः सर्वज्ञकल्पो भवति न च शाकटिकतुल्यः । सन्ति हि मध्यमदशावर्तनो जनास्त आराधयिष्यन्त इत्यलं प्रसङ्गेन । यत् पुनरसदुत्तराणामानन्त्यात् कथं चतुर्विंशतिसंख्येति, तत्राप्युच्यते, सत्यप्यानन्त्ये जातीनामसङ्कीर्णोदाहरणविवक्षया चतुर्विंशतिप्रकारत्वमुपर्वाणितं न तू तत्संख्यानियमः कृत इति । 15 25 तदत्र साधर्म्येण प्रत्यवस्थानमविशिष्यमाणं स्थापनाहेतोस्तत्साधर्म्यसमा जातिः । सा च साधर्म्यहेतौ वैधर्म्यहेतौ च प्रयुज्यते । वैधर्म्येण प्रत्यवस्थानं वैधर्म्यसमा जातिः । उत्कर्षापकर्षाभ्यां प्रत्यवस्थानमुत्कर्षापकर्षसमे जाती Page #180 -------------------------------------------------------------------------- ________________ आह्निकम् ] जातिप्रकरणम् १५७ इत्येवं सर्वत्र योज्यम् । स्थापनहेतुतश्चाविशेष्यमाणत्वं जातिवाद्यभिप्रायेण तासां द्रष्टव्यम् । जातिवादी ह्येवं वदति यथा भवत्प्रयुक्तं साधनं तथेदमपि किमिति न भवतीति, अत एव हेतुप्रतिबिम्बनद्वारक एव जात्युपन्यास इत्युक्तम् । साधर्म्यवैध→समयोर्लक्षणे अथ विशेषलक्षणान्याह । तत्र, साधम्यंवैधाभ्यामुपसंहारे तद्धर्मविपर्ययोपपत्तेः साधर्म्यवैधर्म्यसमौ ।। प्रतिषेधापेक्षया पुंल्लिङ्गनिर्देश इति तत्र द्रष्टव्यम् । साधर्म्यण वैधhण वा साधनमभिधाय सिधाययिषितपक्षोपसंहारे साधनवादिना कृते साध्यधर्मविपर्ययोपपादनाय साधर्म्यण प्रत्यवस्थानमविशिष्यमाणं स्थापनाहेतुतः साधर्म्यसमः प्रतिषेधः । तत्रैव साधर्म्यण वैधर्येण वोपसंहारे तथैव वैधये॒ण 10 प्रत्यवस्थानं वैधर्म्यसमः प्रतिषेधः । उदाहरणन्तु अनित्यः शब्दः प्रयत्नानन्तरीयकत्वाद् यत् प्रयत्नानन्तरीयकं तदनित्यं दृष्टं यथा घट इति साधर्म्यण हेतौ प्रयुक्ते जातिवादी साधर्मेणैव प्रत्यवतिष्ठते, नित्यः शब्दो निरवयवत्वाद् निरवयवं द्रव्यमाकाशादि नित्यं दृष्टमिति । न चात्र विशेषहेतुरस्ति घटसाधात् प्रयत्नानन्तरीयकत्वादनित्यः 15 शब्दो न पुनराकाशसाधान्निरवयवत्वान्नित्य इति । वैधर्म्यहेतावपि साधनादिना प्रयुक्ते अनित्यः शब्दः प्रयत्नानन्तरीयकत्वाद् यदनित्यं न भवति, तत् प्रयत्नानन्तरीयकमपि न भवत्याकाशादिवदित्यत्रैतदेव पूर्वोक्तं साधर्म्यवैधर्म्यप्रत्यवस्थानद्वयमुदाहर्तव्यमिति । यथा च क्वचिदवसरे स्वयं प्रयोगो जातीनामुपयुज्यत इति तत्स्वरूप- 20 व्युत्पादनमुपक्रान्तम्, एवं परप्रयुक्तानां तासामुत्तरमपि वक्तव्यमतस्तद्व्युत्पादनार्थमाह, गोत्वाद् गोसिद्धिवत् तत्सिद्धिः॥ साधयंवैधय॑योरिदमुत्तरम् । यदि साधर्म्यमात्रं वैधर्म्यमानं वा साध्यसाधनं प्रतिज्ञायेत स्यादियमव्यवस्था, भवेच्च भवत्प्रयुक्तानामीदृशामपि 25 Page #181 -------------------------------------------------------------------------- ________________ १५८ न्यायमञ्जऱ्यां [ द्वादशम् स्थापनहेतोरविशेषः । विशिष्टन्तु साधर्म्य वैधयं वा प्रयोजकमुच्यमानं नैवंविधैः प्रत्यवस्थानैरुपहन्यते । यथा सत्यपि सत्तादिसामान्यसम्बन्धे, सत्यपि शुक्लादिगुणसम्बन्धे, सत्यपि चलनादिकर्मयोगेन गौस्तथा तत्साधात् सिध्यति अश्वादिवैधाद् वा किन्त्वव्यभिचारिणो गोत्वादिसम्बन्धादेव । तथेहाप्यस्खलितनियमं साधर्म्य वैधयं वा साध्यसिद्धिनिबन्धनम्, न साधादिमात्रमिति । उत्कर्षसमादीनां षण्णां लक्षणानि साध्यदृष्टान्तयोधर्मविकल्पादुभयसाध्यत्वाच्चोत्कर्षापकर्ष वावर्ण्य विकल्पसाध्यसमाः ॥ दृष्टान्तधर्मं साध्ये धर्मिणि योजयन्नसन्तमध्यारोपयन्ननुत्कर्षेण प्रत्यवस्थानं यत्करोति स उत्कर्षसमः प्रतिषेधः । यथा अनित्यः शब्दः प्रयत्नानन्तरीयकत्वाद् घटवद्, अनित्यः शब्दो घटवदेव मूर्तोऽपि भवतु, न चेन्मर्तो घटवदनित्योऽपि तद्धर्मो मा भूदिति मूर्तस्य धर्मान्तरस्य प्रसञ्जनमुत्कर्षः । दृष्टान्तधर्मविकल्पेनैव साध्यमिणि सिद्धस्यापि धर्मस्यापकर्षेण प्रत्यव15 स्थानमपकर्षसमः । पूर्वस्मिन्नेव प्रयोगे शब्दः खलु प्रयत्नानन्तरीयकत्वाद श्रावणोऽस्तु, न चेदश्रावणो घटवदनित्योऽपि मा भूदिति सतः श्रावणत्वस्यापसरणमपकर्षः । ख्यापनीयो वर्ण्यः प्रतिपिपादयिषितः साध्यधर्मः, तद्विपर्ययादवर्ण्यः सिद्धो दृष्टान्तधर्मः । तावेतौ वर्ष्यावर्ण्यसमौ प्रतिषेधौ भवतः । यदि शब्दो नित्यत्वेन 20 वर्ण्यते साध्यते घटोऽपि वर्ण्यतामिति वर्ण्यसमः । घटश्चेन्न वर्ण्यते शब्दोऽपि मा वर्णीत्यवर्ण्यसमः । धर्मान्तरविकल्पेन प्रत्यवस्थानं विकल्पसमः प्रतिषेधः । तत्रैव प्रयोगे प्रयत्नानन्तरीयकं किञ्चिन्मृदु दृष्टं दुकूलराङ्कवशय्यादि, किञ्चित् कठिनं कर्पर चलनादिकर्मयोगेन गौस्तथात्वेन तत्साधात् सिध्यतीति । गौरयं चलत्वाद् 25 बाहुलेयवदित्यादि। Page #182 -------------------------------------------------------------------------- ________________ आह्निकम् ] जातिप्रकरणम् १५९ परश्वधादि, एवं प्रयत्नानन्तरीयकं किञ्चिदनित्यं भविष्यति घटादि, किञ्चिन्नित्यं शब्दादीति । उभयोरपि साध्यदृष्टान्तयोः साध्यत्वापादनेन प्रत्यवस्थानं साध्यसमः प्रतिषेधः। यदि यथा घटस्तथा शब्दः, प्राप्तं तर्हि यथा शब्दस्तथा घट इति । शब्दश्चानित्यतया साध्य इति घटोऽपि साध्य एव स्यात्, अन्यथा हि न तेन 5 तुल्यो भवेदिति । अत्र पञ्चानामुत्तरम्, ___ किञ्चित्साधादुपसंहारसिद्धेवैधादप्रतिषेधः ॥ किञ्चित्साधादुपसंहारः सिध्यति, यथा गौरवमयं गवय इति । न तु सर्वथा रूपाभेदस्तयोः कर्तुं शक्यः, प्रमाणावगतस्वभावभेदानां भावानामितरे- 10 तररूपसङ्करस्य कर्तुमशक्यत्वात् । एवं स्वप्रतिबिम्बसामर्थ्यसुस्थिते स्वसाध्यमुत्थापयति स्थापनाहेतौ साध्यदृष्टान्तयोधर्मविकल्पमापादयता. वैधर्म्यञ्च किश्चिदभिदधता प्रतिषेधः कर्तुं लभ्यत इति । अथ षष्ठस्योत्तरम्, साध्यातिदेशाच्च दृष्टान्तोपपत्तेः ॥ यदुच्यते, घटोऽपि शब्दवत् साध्यो भवत्विति, तन्नैवम्। 'लौकिकपरीक्षकाणां यस्मिन्नर्थे बुद्धिसाम्यं स दृष्टान्तः । तेनाविपरीततया शब्दोऽतिदिश्यते यथा घटः प्रयत्नानन्तरीयकः सन्ननित्यः एवं शब्दोऽपीति । एवं साध्यातिदेशाद् दृष्टान्त उपपद्यमाने न तस्य साध्यत्वाभिधानमुपपद्यते । प्राप्त्यप्राप्तिसमयोर्लक्षणे प्राप्य साध्यमप्राप्य वा हेतोःप्राप्त्याविशिष्टत्वादप्राप्त्यासाधक - त्वाच्च प्राप्त्यप्राप्तिसमौ ॥ प्राप्त्यप्राप्तिविकल्पनपूर्वकमुभयत्रापि दोषापादनं प्राप्त्यप्राप्तिसमौ तेनाविपरीततया शब्दोऽतिदिश्यत इति । तेन दृष्टान्तेनाविपरीततया तुल्यतया यथा घटस्तथा शब्द इत्यतिदिश्यते । 20 25 Page #183 -------------------------------------------------------------------------- ________________ न्यायमञ्जल् [ द्वादशम् प्रतिषेधौ भवतः । हेतौ साधनवादिना प्रयुक्ते पर आह सोऽयं हेतुः प्राप्य वा साध्यं साधयेदप्राप्य वा ? प्राप्य चेद् द्वयोर्लब्धस्वरूपयोरप्राप्तिर्भवतीति किं कस्य साध्यं साधनं वेत्यविशेषः । अप्राप्य तु साधकत्वमनुपपन्नमतिप्रसङ्गात्, न-ह्यप्राप्य प्रदीपः प्रकाश्यं प्रकाशयतीति । अनयोरुत्तरम्, घटादिनिष्पत्तेः पीडने चाभिचारादप्रतिषेधः ॥ नायं प्रतिषेध उपपद्यते, उभयथापि कारणस्य भावदर्शनात् । दण्डचक्रसूत्रादिकारकाणि प्राप्य मृदं घटादिकार्यं निष्पादयन्ति, दृश्यन्ते अभिचारकर्मणा च श्येनादिना दूरस्थस्यापि शत्रोः पीडनं सम्पाद्यत इति । 10 प्रसङ्गप्रतिदृष्टान्तसमयोलक्षणे दृष्टान्तस्य कारणानपदेशात् प्रत्यवस्थानाच्च प्रतिदृष्टान्तेन प्रसङ्गप्रतिदृष्टान्तसमौ ॥ अत्र प्रसङ्गापादनेन प्रत्यवस्थानं प्रसङ्गसमः प्रतिषेधः । पूर्वोदाहृत एव हेतौ यद्यनित्यत्वे प्रयत्नानन्तरीयकत्वं साधनं प्रयत्नानन्तरीयकत्वे इदानीं कि 15 साधनं तत्साधने किमिति। दृष्टान्तस्य घटादेरनित्यतायां कारणं किञ्चि दुपदिश्यते, तेन तत्कारणान्वेषणातिप्रसङ्गात् प्रसङ्गसमोऽयं प्रतिषेधः । प्रतिदृष्टान्तेन प्रत्यवस्थानं प्रतिदृष्टान्तसमः । __ यथा घट: प्रयत्नानन्तरीयकः सन्ननित्यो दृष्ट एवमाकाशं प्रयत्नानन्त रीयकं नित्यं दृश्यते, तद्वच्छब्दोऽपि नित्यः स्यादिति । कः पुनराकाशस्य 20 प्रयत्नानन्तरीयकत्वं वदेत् कूपखननादिना अवकाशकरणं मन्वान एवं ब्रयादपि कश्चित् । नन्वेवमपि व्यभिचारोद्भावनमेतत् सम्यगुत्तरं नासदुत्तरप्रकारो जातिप्रयोगः ? नैतदेवम्, न हि हेतोरनैकान्तिकत्वमुद्भावयन्नसौ साधुरिव जातिवादी प्रत्यवतिष्ठते; अपि तु दृष्टान्तबलेन नित्यत्वमेव साधयन्नुत्थित इति जाति25 प्रयोग एवायम् । हेत्वाभासा अपि स्वरूपनिग्रहपुरःसरमपरहेतुप्रतिबिम्बवर्त्मना प्रदर्यमाना जातितां प्रतिपद्यन्त एव । Page #184 -------------------------------------------------------------------------- ________________ आह्निकम् ] जातिप्रकरणम् १६१ अत्र प्रसङ्गसमस्य तावदुत्तरमाह, प्रदीपोपादानप्रसङ्गविनिवृत्तिवत् तद्विनिवृत्तिः ॥ असिद्धं हि नाम साध्यते न सिद्धं प्रयत्नवैफल्यात्, सान्धकारे सद्मनि पिठरादिपदार्थदर्शनाय प्रदीपमुपाददते लौकिकाः, न दीपदर्शनार्थं दीपान्तरपरम्परामाहरन्तीति । अन्तरेणापि हि दीपान्तराणि दृश्यत एव प्रदीपः । एवं 5 लौकिकपरीक्षकाणां घटादौ प्रयत्नानन्तरीयकत्वस्य सिद्धत्वात् तत्र कारणापदेशो निष्प्रयोजन इति तस्मान्नायमतिप्रसङ्गापादनस्य विषयः । अथ प्रतिदृष्टान्तसमस्योत्तरम्, प्रतिदृष्टान्तहेतुत्वे च नाहेतुर्दृष्टान्तः ॥ प्रतिदृष्टान्त एव साधकबुद्धया यदि त्वयोपन्यस्तस्तहि विशेषहेतुर्वक्तव्यो- 10 ऽनेन हेतुना प्रतिदृष्टान्त एव साधको न दृष्टान्त इति । न चासौ विशेषे हेतुरुच्यते, तस्मान्नं प्रतिदृष्टान्तः सिद्धिहेतुरिति दृष्टान्त एव साधको भवति । प्रतिदृष्टान्तहेतुत्वेऽपि स्थिते सत्यहेतुदृष्टान्तो न हि साधकः स्यात्, न च तदस्तीत्युक्तम् अतो न हेतुर्दृष्टान्तः । ____ अथ यथा प्रतिदृष्टान्तो न साधक एवं दृष्टान्तोऽपि मा भूद्, इत्यनया 15 नीत्या प्रत्यवतिष्ठसे, हन्त तर्हि प्रतिदृष्टान्तस्य तावदहेतुत्वं स्वकण्ठेन कथितमिति । तस्मिन्नसाधके दृष्टान्त एव साधक इति । अनुत्पत्तिसमस्य लक्षणम् प्रागुत्पत्तेः कारणाभावादनुत्पत्तिसमः ॥ __अनुत्पत्त्या प्रत्यवस्थानमनुत्पत्तिसमः प्रतिषेधः । प्राक्तन एव प्रयोगे 20 जातिवाद्याह 'अनित्यः' इत्युत्पत्तिधर्मक उच्यते । यश्चोत्पत्तिधर्मकस्तस्योत्पत्तेः पूर्वमनुत्पत्त्या भवितव्यम्, अनुत्पन्ने च शब्दाख्ये धर्मिणि प्रयत्नानन्तरीयकत्व धर्मः क्व वर्तताम्, अलब्धपक्षवृत्तेश्च कथमनित्यत्वं साधयतु, असिद्धे चानित्यत्वे यश्चोत्पत्तिधर्मकस्तस्योत्पत्तेरिति । यस्य व्याख्यानं पूर्वमुत्पत्त्या भवतिव्यमिति । न्या० म०२१ Page #185 -------------------------------------------------------------------------- ________________ १६२ न्यायमञ्जऱ्यां [द्वादशम शब्दस्य बलान्नित्यत्वमेव भवति कारणाभावादित्यनित्यत्वसिद्धिकारणस्य प्रयत्नानन्तरीयकत्वस्याभावादित्यर्थः । तथा च शब्दोत्पादककारणाभावादनुत्पन्ने शब्दे निराश्रयो हेतुरिति । अस्योत्तरम्, तथाभावादुत्पन्नस्य कारणोपपत्तेर्न कारणप्रतिषेधः ॥ शब्दाख्यमिणः सिद्धस्य सतो नित्यत्वमनित्यत्वं वा विचार्यते, तदसिद्धौ हि नित्यत्वमपि कस्य भवानभिदधीत ? उत्पन्नस्य चास्य तथाभावो भवति . नानुत्पन्नस्य, उत्पन्नः खल्वयं शब्द इति भवति प्रागुत्पत्तेरलब्धात्मनः किमुच्यते, लब्धस्वरूपस्य पुनरनित्यत्वकारणप्रयत्नानन्तरीयकत्वसभावाद10 युक्त एवायं प्रतिषेधः । संशयसमस्य लक्षणम् _ नित्यानित्यत्वसाधात् संशयसमः ॥ - नित्यानित्यसाधोपन्यासेन संशयापादनप्रवणं प्रत्यवस्थानं संशयसमः प्रतिषेधः । अनित्यः शब्दः प्रयत्नानन्तरीयकत्वादित्यस्मिन्नेव हेतौ अस्ति 15 शब्दस्य नित्यसाधर्म्यम्, प्रयत्नानन्तरीयकत्वादनित्यः शब्द उत नित्यसाधा दैन्द्रियकत्वान्नित्य इति संशयः, एवं परः प्रत्यवतिष्ठते । न च साधर्म्यसमप्रयोग एवायमाशङ्कनीयः संशयापादनप्रवणत्वादस्येति । अस्योत्तरम्, साधात् संशये न संशयो वैधादुभयथा वा संशयेऽत्यन्तसंशयो नित्यत्वानभ्युपगमाच्च सामान्यस्याप्रतिषेधः॥ स्थाणुर्वा पुरुषो वेति स्थाणुपुरुषयोश्च साधादूर्ध्वत्वादेः संशयो भवति, न तु शिरःपाण्यादिवैधात् प्रत्युत ततोऽसौ निवर्त्तते । यदि पुनरुभयथापि साधादिव वैधादपि संशयः स्यात् तथा सत्यनन्तसंशयः प्राप्नोति । इह च विशेषदर्शनस्थानीयमनित्यतासाधनं शब्दे प्रयत्नानन्तरीयकत्वमस्तीति 25.. प्रागुत्पत्तेरलब्धात्मनः किमुद्दिश्यते किमुच्यते । नास्त्यत्र विमतिरित्यर्थः । Page #186 -------------------------------------------------------------------------- ________________ आह्निकम् ] जातिप्रकरणम् १६३ नित्यत्वं सामान्यगतं संशयकारणमिति नाभ्युपगम्यते । तस्मादप्रतिषेधोऽयं नित्यसामान्यसाधर्म्यनिबन्धनसंशयापादनरूपः । प्रकरणसमस्य लक्षणम् ___ उभयसाधात् प्रक्रियासिद्धेः प्रकरणसमः॥ पक्षप्रतिपक्षौ निर्णयलक्षणे व्याख्यातौ । तावेव प्रकरणम्। प्रकरणमनति- 5 वर्तमानः प्रकरणसमः प्रतिषेधो भवति । पूर्वस्मिन्नेव प्रयोगे नित्यः शब्दो निरवयवत्वादाकाशवदित्येवञ्जातीयकं प्रतिप्रयोगमुपन्यस्यन् स्वपक्षमुत्थापयति जातिवादी। साधर्म्यग्रहणञ्चोपलक्षणं वैधhणापि प्रतिप्रयोगोपन्यासे प्रकरणसम एव प्रतिषेधो भवति उभयवैधात् प्रक्रियासिद्धेः प्रकरणसम इति । मूलहेतावपि साधर्येण वैधhण वा प्रयुक्त प्रयोगद्वयमेतद्वेदितव्यम् । 10 ननु ते एवैते साधर्म्यवैध→समे जाती साधर्म्यहेतौ वैधर्म्यहेतौ वा प्रयुज्यमानत्वाच्च तवोत्थिते इति ताभ्यामेव गतत्वान्नाभिनवोऽयं जातिप्रयोगः । चतस्रश्चैता जातय इत्येकत्वमपि न सङ्गतम्। उच्यते, तत्र परपक्षप्रवणप्रतिषेधतयैव प्रत्यवस्थानमुदाहृतमिहैव साधनच्छाययेति, अत एव प्रकरणसमोऽयं जातिरनित्यपक्षवन्नित्यपक्षोऽपि 15 प्रतिक्रियतेऽस्यामिति, उद्भावनभङ्गिभेदाच्च जातिनानात्वमसङ्कीर्णोदाहरणविवक्षया चतुर्विंशतिभेदत्वम् वस्तुतस्तु तासामानन्त्यमित्युक्तम् ।। अत्रोत्तरम, प्रतिपक्षात् प्रकरणसिद्धः प्रतिषेधानुपपत्तिःप्रतिपक्षोपपत्तेः॥ निर्णयोत्पत्त्या प्रकरणं पर्यवसितं भवति, प्रागुक्तनिर्णयात् तदवस्थानमेव । 20 उभयसाधात् प्रक्रियासिद्धेरिति । उभयेन नित्येनानित्येन च साधर्म्यात् प्रतिपक्षपक्षयोः प्रवृत्तिः प्रक्रिया। प्रकरणमनतिवर्तमान इति । निर्णयोत्पत्तौ प्रकरण निवृत्तिभर्वति, प्रतिपक्षहेतौ च सति कुतो निर्णय इति । मूलहेतावपि साफेणेति । यदा स्थापनावाद्येष साधर्म्यमात्रे नित्यः शब्दोऽस्पर्शत्वादाकाशवदिति मूलहेतुत्वेन प्रयुङ्क्ते तदापि अनित्यः शब्दः प्रयत्नान्तरीयकत्वादित्यादि प्रयोक्तव्यमित्यर्थः । . .. 25 Page #187 -------------------------------------------------------------------------- ________________ १६४ न्यायमञ्जा [ द्वादशम् तदिह प्रकरणमुत्थापयता भवतोभयसाधर्म्यं तदुत्थापनकारणमभिहितमुभयसाधात् प्रक्रियासिद्धेरिति ब्रुवता। उभयसाधर्म्यञ्च मदुक्तमपि साधर्म्यमस्त्येव, अन्यथोभयपदार्थः कः ? एवञ्च तदभ्यनुज्ञातं भवतीति तत्प्रतिषेधो नोपपद्यते, प्रतिषेधोपपत्तौ वा नोभयसाधर्म्य प्रकरणकारणं सिध्यतीति । निर्णयोत्पत्तिनिमित्तञ्च प्रकरणोपरमाय न किञ्चिदुक्तमुभयसाधाभिधानादिति । अहेतुसमस्य लक्षणम् काल्यानुपपत्तेहेंतोरहेतुसमः ॥ कालत्रयानुपपत्त्या हेतुमाक्षिप्य क्रियमाणः प्रतिषेधोऽहेतुसमो भवति । 10 हेतुः साधनम्, साधनञ्च साध्यात् पूर्वं साधनम्, तदसति साध्ये कस्य साधनम् ? अथ पश्चाद्, असति साधने कस्येदं साध्यम् ? अथ युगपत् साध्यसाधने भवतः, न तर्हि तयोः सव्येतरगोविषाणयोरिव साध्यसाधनभावो भवेदित्ययं हेतुरहेतोर्न विशिष्यते । अस्योत्तरम्, 15 न हेतुतः साध्यसिद्धेस्त्रकाल्यासिद्धिः ।। न त्रैकाल्यासिद्धिः, कस्मात् ? हेतुतः साध्यसिद्धेः । उत्पत्तौ तावदयमपर्यनुयोगः, पूर्वसिद्धेन हेतुना तन्त्वादिना पश्चाद्भाविनोऽसत एव कार्यस्य पटादेः सिद्धिरित्युक्तत्वात् । 'बुद्धिसिद्धन्तु तदसत्' इति ज्ञप्तावपि परिहृत एष दोषः, उपलब्धिहेतोरुपलब्धिविषयस्य पूर्वापरसहभावनियमाद् यथादर्शनं 20 व्यवस्थेति प्रमाणपरीक्षायामभिधानात् । दृश्यते च निवर्तनहेतुना निर्वर्तनीयस्य निर्वृत्तिरुपलब्धिहेतुना चोपलभ्यस्योपलम्भ इति, प्रमाणसिद्धे वस्तुनि कोऽयमाक्षेपः ? तदिह प्रकरणमुत्थापयता भवतेति । प्रकरणं प्रतिपक्षः। निर्णयोत्पत्तिनिमित्त प्रकरणोपरमायेति । एवं हि प्रतिषेधः सिद्धयति यद्येकतरपक्षनिर्णये व्यवस्थितं प्रकरणं 25 भवति, न च निर्णयनिमित्तं किञ्चिदुक्तम्; उभयसाधाभिधानाद्धि संशयो भवति न निर्णय इत्यर्थः। Page #188 -------------------------------------------------------------------------- ________________ आह्निकम् ] जातिप्रकरणम् प्रतिषेधे च तुल्योऽयमनुयोग इत्याह, प्रतिषेधानुपपत्तेश्च प्रतिषेद्धव्याप्रतिषेधः ॥ प्रतिषेधोऽपि प्रतिषेध्यात् पूर्वं पश्चात् सह वा भवेदिति विकल्प्यमाने न प्रतिषेध्यं प्रतिषेधुमुत्सहत इति। अर्थापत्तिसमस्य लक्षणम् अर्थापत्तितः प्रतिपक्ष सिद्धरापत्तिसमः ॥ अर्थादापद्यते प्रतिपक्षसिद्धिरित्येवं क्रियमाणः . प्रतिषेधोऽर्थापत्तिसमो भवति । पूर्वस्मिन्नेव प्रयोगे यदि घटसाधर्म्यात् प्रयत्नानन्तरीयकत्वादनित्यः शब्दः, अर्थादापद्यते आकाशसाधान्नित्य इति । अस्ति चास्य नित्येन साधर्म्यमाकाशादिना द्रव्येण निरवयवत्वमिति । उद्भावनप्रकारभेदाच्च जातिभेद 10 इत्युक्तम् । अस्योत्तरम्, __अनुक्तस्यार्थादापत्तेः पक्षहानेरुपपत्तिः ॥ अनुपपादितसाधनमनुक्तमादापद्यत इति वदतः पक्षहानिरप्युपपद्यते, मामकानित्यपक्षसिद्धौ हि सत्यामर्यादापद्यते तावकस्य नित्यपक्षस्य हानिरिति। 15 दोषान्तरमाह, - अनैकान्तिकत्वाच्चार्थापत्तेः ।। उभयपक्षसमर्थेयमापत्तिः, विपर्ययेणापि प्रयोक्तुं शक्यत्वात् । नित्यः शब्दो निरवयवत्वादित्येवमप्युक्ते शक्यं वक्तुं यदि नित्याकाशसाधान्निरवयवत्वान्नित्यः शब्दः, अर्थादापद्यते यदनित्यघटादिसाधात् प्रयत्नानन्तरीय- 20 कत्वादनित्य इति । न चैवमपि काचिदर्थसिद्धिः । न खलु वै घनस्य ग्राव्णः पतनमित्युक्तेऽर्थादापद्यते द्रवस्य वारिणः पतनाभाव इति । अर्थादापद्यते आकाशसाधान्नित्य इति । ननु साधर्म्यसमाभ्योऽस्याः को भेद इत्याह उद्भावनप्रकारभेदाच्चेति । Page #189 -------------------------------------------------------------------------- ________________ १६६ न्यायमञ्जल् [ द्वादशम् 10 अविशेषसमस्य लक्षणम् एकधर्मोपपत्तेरविशेषे सर्वाविशेषप्रसङ्गात् सद्भावोपपत्तेरविशेषसमः ॥ अविशेषोपपादनेन प्रत्यवस्थानमविशेषसमः प्रतिषेधः । यदि शब्दघटयोरेकधर्मः प्रयत्नानन्तरीयकत्वमस्तीति तयोरनित्यत्वाविशेष उच्यते, तर्हि 5 सर्वभावानामविशेषप्रसङ्गः, कथम् ? सद्भावोपपत्तेः । सत्तासम्बन्धादित्यर्थः । सोऽयमविशेषसमः प्रतिषेधः । एतस्योत्तरम्, क्वचित् तद्धर्मोपपत्तेः क्वचिदनुपपत्तेः प्रतिषेधाभावः ।। क्वचिदविशेषापादनहेतुरुपपद्यते धर्मः, क्वचित् तु नोपपद्यत इत्येवमयमप्रतिषेधः । शब्दघटयोरेको धर्मः प्रयत्नानन्तरीयकत्वमस्ति येन तयोर्धर्मान्तरमविशेषरूपमुपपद्यते, न तु सर्वभावानामीदृशमविशेषकारणं धर्मजातमस्ति । यत्तु सद्भावोपपत्तेरिति तेन किं धर्मान्तरमविशेषरूपं साध्येत ? अनित्यत्वमेवं चेत्, त_यं प्रतिज्ञार्थो व्यवतिष्ठेतानित्याः सर्वे भावाः सत्त्वा दिति । न चायमनुपपत्तेदृष्टान्तानुपपत्तेः सर्वभावानां पक्षीकृतत्वाद् दृष्टान्तो 15 न कश्चिदवशिष्यते । न च प्रतिज्ञातैकदेश एव दृष्टान्तीकर्तुं शक्यते सिद्धसाध्यभेदात् । साध्यः प्रतिज्ञातोऽर्थो भवति, सिद्धश्च दृष्टान्तः । न च दृष्टान्तरहितो हेतुः स्वसाध्योपस्थापनसामर्थ्यमश्नुते । न च सौगतोक्तनीत्या नित्येभ्यो व्यापकानुपलब्ध्या सत्त्वं व्यावर्तितमनित्येष्वेव प्रतिष्ठां लभते । यैव विपक्षाद् व्यावृत्तिः, स एव साध्येनानुगम इति वक्तव्यम्, तन्नीतेः प्रागेव प्रतिक्षेपात् । प्रत्युक्तं हि विस्तरतः क्षणभङ्गसाधनमिति । किञ्चिद्धि सत्त्वयोगि भावरूपमनित्यं भवति किञ्चिन्नित्यमिति । नायमेकान्तः सत्त्वादनित्याः सर्वभावा इति । अपि च सर्वभावानामनित्यत्वे साध्यमाने तदन्तर्गतत्वाच्छब्दस्याप्यनित्यत्वमभ्युपगतं भवेदित्येवमप्ययमप्रतिषेधः । 25 उपपत्तिसमस्य लक्षणम् उभयकारणोपपत्तेरुपपत्तिसमः ॥ उभयकारणोपपत्त्या पक्षद्वयोपपत्तिवर्णनमुपपत्तिसमः प्रतिषेधः, यद्य Page #190 -------------------------------------------------------------------------- ________________ आह्निकम् ] संशयप्रकरणम् १६७ नित्यत्वकारणं प्रयत्नानन्तरीयकत्वमुपपद्यते शब्दस्येत्यनित्यः शब्दो नित्यत्वकारणमपि निरवयवत्वमस्योपपद्यते इति नित्यः स्याद् उभयत्रापि कारणोपपत्तेः । ननु सैवेयं साधादिसमा प्रकरणसमा वा जातिर्न भेदान्तरम् । मैवम्, उद्भावनप्रकारेण भेदात् परपक्षोपमर्दबुद्ध्या साधादिसमा जातिः प्रयुज्यते 5 पक्षान्तरोत्थापनास्थया प्रकरणसमा अप्रतिपत्तिपर्यवसायित्वाशयेनेयमुपपत्तिसमेति । अत्रोत्तरम्, उपपत्तिकारणानुज्ञानादप्रतिषेधः ॥ उभयकारणोपपत्त्या प्रतिषेधमभिदधता पक्षद्वयकारणोपपत्तिरनुज्ञाता 10 भवति । सा चेदन ज्ञाता कथमेकतरपक्षप्रतिषेधः, एकतरपक्षप्रतिषेधश्चेत् कथमुभयकारणोपपत्तिः । उभयपक्षकारणोपपत्तिरेकतरपक्षप्रतिषेधश्चेति विप्रतिषिद्धम् । व्याघातादेव तत्प्रतिषेधो विकल्पयिष्यत इति चेत्, समानो व्याघातः, तेन हि परपक्षवत् स्वपक्षोऽपि प्रतिहन्यत एव । न हि व्याघात एक पक्षं साधयत्येकं बाधत इति । 15 उपलब्धिसमस्य लक्षणम् निर्दिष्टकारणाभावेऽप्युपलम्भादुपलब्धिसमः प्रतिषेधः ॥ . यदेतदनित्यतायां शब्दस्य प्रयत्नानन्तरीयकत्वं कारणमपदिष्टं तस्याभावेऽपि प्रबलप्रभजनजवभज्यमानजरत्पादपपातप्रभवे शब्दे दृश्यत एवानित्यत्वमन्यत्रापि विद्युदादौ विनापि प्रयत्नानन्तरीयकत्वमुपलभ्यत 20 एवानित्यतेति । अत्रोत्तरम्, ___कारणान्तरादपि तद्धर्मोपपत्तेरप्रतिषेधः॥ अत्रैतावदेव तावद् वक्तव्यं सपक्षैकदेशवृत्तित्वमिदमस्य हेतोरुद्भावितम्, न च सपक्षैकदेशवृत्तिरगमकः । प्रयत्नानन्तरीयकत्वमनित्यत्वप्रतिबद्धं न 25 Page #191 -------------------------------------------------------------------------- ________________ १६८ न्यायमञ्जर्यों - [द्वादशम् पुनरनित्यत्वं प्रयत्नानन्तरीयकत्वेन । यत् प्रयत्नानन्तरीयकं तदनित्यमिति हि व्याप्तिर्न तु यदनित्यं तत् प्रयत्नानन्तरीयकमिति । यथा यत्राग्निस्तत्र धूमो न यत्र धूमस्तत्राग्निरिति । एवं प्रयत्नानन्तरीयकत्वमन्तरेण समीरणपात्यमानवनस्पत्यादिशब्दे विद्युदादौ वा येयमनित्यतोपलब्धिर्न सा तस्य हेतुतामपहन्तीति । अपि च प्रयत्नानन्तरीयकत्वादिति कारणाद् उत्पत्तिरियमभिधीयते न तु कारणं नियम्यते प्रयत्न एवेति । तत्र पवननोदनजनिततरुशब्दवत् सत्यपि प्रयत्ने कारणान्तरं तदुत्पादकम्भविष्यति कारणान्तरजन्येऽप्यनित्यत्वं शब्दे विद्यदादौ वा न विरुद्धमिति । कथं पुनरिदमेव गम्यते प्रयत्नादिभिर सन्नुत्पाद्यते शब्दो न पुनः सन्नभिव्यज्यत इति ? सतोऽनुपलब्धौ निमित्ताभावाद् 10 आवरणं निमित्तमिति चेत्, न, मूलोदकादिषु मृद इव शब्दे कस्यचिदावर णस्याग्रहणात् । तस्मान्न मूलोदकादिना तुल्यः शब्द इत्यसन्नेव प्रयत्नादिना क्रियत इति । अनुपलब्धिसमस्य लक्षणम् तदनुपलब्धेरनुपलम्भादभावसिद्धौ तद्विपरीतोपपत्तेरनुपलब्धिसमः प्रतिषेधः ॥ यदुक्तमावरणानुपलम्भादसत्याच्चानुपलम्भादसत्यावरणे प्रागुच्चारणादसन्नेव शब्दः प्रयत्नेनाभिनिवर्त्यत इति तदयुक्तमावरणानुपलब्धेरप्यनुपलम्भात्तस्याश्चानुपलम्भादभावः, अनुपलब्धेरभावादुपलब्धिर्भवति प्रतिषेधद्वयेन विधेरेव प्रतीतेः, आवरणोपलब्धेश्चावरणसत्ता सिध्यतीति प्रकृतमेव शब्दस्या20 ग्रहणं नासत्त्वकृतमित्यभिव्यञ्जकत्वकृतमेवास्य प्रयत्नादि कारणमिति । अस्योत्तरम्, अनुपलम्भात्मकत्वादनुपलब्धेरहेतुः ।। आवरणानुपलब्धिर्नास्त्यनुपलब्धेरिति योऽयं हेतुरुक्तः स न हेतुः अनुपलम्भस्वभावत्वादनुपलब्धरुपलम्भप्रतिषेधार्थकत्वादित्यर्थः । अस्तित्वनास्तित्वे 23 हि भावानामुपलम्भानुपलम्भाभ्यामवस्थाप्ये यदुपलभ्यते तदस्ति शशवद् Page #192 -------------------------------------------------------------------------- ________________ आह्निकम् ] जातिप्रकरणम् यन्नोपलभ्यते तन्नास्ति तद्विषाणवत्, नोपलभ्यते च शब्दस्यावरणं मूलोदकादेरिव मृत्तिकेत्यनुपलम्भान्नास्तीति गम्यते । अनुपलम्भो ह्ययमावरणविषयो नानुपलब्धिविषयः, स आवरणस्यैव भावं गमयति नानुलब्धेरित्यनुपलब्धेर्भावादावरणमेव नास्तीति । ज्ञानविकल्पानाञ्च भावाभावसंवेदनादध्यात्मम् ॥ ज्ञानविकल्पाः प्रतीतिप्रकारास्तेषां भावाभावौ प्राणिसंवेद्यौ भवतः, अस्ति मे ज्ञानं नास्ति मे ज्ञानमित्येवं सर्वः प्रत्यक्षानुमानागमज्ञानानि प्रमाणफलानि, स्मरणसंशयादिज्ञानानि च प्रमाणफलान्यनुभवतीति । सा चेयमावरणानुपलब्धिरुपलब्धिवदध्यात्म संवेद्यते नोपलभे शब्दस्यावरणं मृदमिव मलोदकादेरिति । तदेवं बाह्यपदार्थभावाभाववदान्तरज्ञानभावाभाव- 10 योरपि प्रत्यक्षत्वादपर्यनुयोगोऽयमनुपलब्धेरनुपलम्भादावरणमस्ति शब्दस्येति । तस्मात् प्रागुच्चारणादसन्नेव शब्द इति सिद्धम् । अनित्यसमस्य लक्षणम् साधात् तुल्यधर्मोपपत्तेः सर्वानित्यत्वप्रसङ्गादनित्यसमः ॥ सर्वभावानित्यत्वप्रसङ्गेन प्रत्यवस्थानमनित्यसमः प्रतिषेधः । अनित्येन 15 घटेन साधर्म्यमस्ति शब्दस्येति तस्यानित्यत्वमुच्यते तर्हि सर्वभावानामपि घटेन किमपि साधर्म्यमस्तीति सर्व एवानित्याः स्युः । अविशेषसमैवेयं जातिरिति चेत्, तत्र हि सत्तायोगात् सर्वभावानामविशेष आपादित इह तु घटसाधादेवानित्यत्वमापादितम् इति उद्भावनभङ्गिभेदाच्च जातिनानात्वमित्यसकृदुक्तम् । 20 अत्रोत्तरम्, ___साधादसिद्धेः प्रतिषेधासिद्धिः प्रतिषेध्यसाधात् ॥ अतिप्रसङ्गमापादयतो ह्येतद्विवक्षितं घटसाधादसिद्धिरनित्यत्वस्येति । यदि च घटसाधादनित्यत्वस्यासिद्धिस्तहि तावकस्यास्य प्रतिषेधवाक्यस्याप्यसिद्धिः, प्रतिषेध्यवाक्यसाधर्म्यात् । अस्ति हि प्रतिषेधवाक्यस्य प्रतिषेध्येन 25 अस्ति हि प्रतिषेधवाक्यस्य प्रतिषेध्येन साधर्म्यमिति । प्रतिज्ञाद्यवयव न्या० म० २२ Page #193 -------------------------------------------------------------------------- ________________ 5 10 20 १७० न्यायमञ्जय साधर्म्यं प्रतिज्ञाद्यवयवयोगित्वमिति । किञ्च, 25 [ द्वादशम् दृष्टान्ते साध्यसाधनभावेन प्रतिज्ञातस्य धर्मस्य हेतुत्वात् तस्य चोभयथा भावान्नाविशेषः || नित्यमनित्यभावादनित्ये नित्यत्वोपपत्तेर्नित्यसमः 11 अनित्यत्वसाध्यधर्म स्वरूपविकल्पनेन शब्दनित्यत्वापादनं नित्यसमः प्रतिषेधः । अनित्यः शब्द इति प्रतिज्ञाते सति जातिवादी विकल्पयति किमिदमनित्यत्वं शब्दस्य नित्यमथानित्यमिति, यदि तावदनित्यं तत् कदा15 चित् प्रच्यवते तत्प्रच्युतेर्नित्यः शब्दः अथ नित्यमनित्यत्वं तर्हि धर्मस्य नित्यत्वात् तस्य च निराधारस्यानुपपत्तेस्तदाश्रयस्य शब्दस्यापि नित्यत्वमनित्यत्वे हि शब्दे विनष्टे न तदाधारो धर्मो वर्तेतेति । अस्योत्तरम्, न हि साधर्म्यमात्रं साधनं भवति, अपि तु दृष्टान्तर्धामण्यवधृतसामर्थ्यं साधर्म्यं वैधम्र्म्यं वा तथाविधं चेत् सर्वभावानामस्ति भवतु तेषामनित्यत्वं को दोषः, नास्ति चेत् कोऽयमतिप्रसङ्गः ? न हि दृष्टान्तधर्मणि प्रज्ञातसामर्थ्यं साधर्म्यमुभयथा भवति पक्षान्तरं स्पृशति, तेन साधर्म्यविशेषस्य हेतुत्वात् तस्य च सर्वत्रासम्भवान्न सर्वानित्यत्वम् । अविशेषसमायां जातौ यत् साधनमुक्तं तदिहापि वक्तव्यमिति । नित्यसमस्य लक्षणम् प्रतिषेधे नित्यमनित्यभावादनित्यत्वोपपत्तेः प्रतिषेधाभावः ॥ प्रतिषेध्ये नित्यमनित्यत्वस्य भावश्चेदुच्यते तदनित्य एवासावुक्तो भवति अनित्योपपत्तेश्च तत्प्रतिषेधो नोपपद्यते, नित्यमनित्यत्वं शब्दस्येति च ब्रवीषि, वाक्यं पक्षनिवर्तकं प्रतिपक्षलक्षणं प्रतिषेधः, तस्य पक्षेण प्रतिषेध्येन साधर्म्यं प्रतिज्ञादियोगः । अविशेषसमायां च यः समाधिरुक्तः क्वचिद्धर्मानुपपत्तेरित्यादि । अनित्यत्वोपपत्तेश्च तत्प्रतिषेधो नोपपद्यत इति । नानित्यः शब्द इत्येवंरूपः प्रतिषेधः । Page #194 -------------------------------------------------------------------------- ________________ आह्निकम् ] जातिप्रकरणम् नित्यताञ्च तद्योगादस्योपपादयसीति महानयमायुष्मतो भ्रमः । अथ निरधिकरणो धर्मः कथं स्याद् इति, तदुच्यते, अनित्यत्वं हि नाम निरोधः प्रध्वंसाभाव इत्यनर्थान्तरम् । अनित्यत्वादभाव इति तु व्यवहारमात्रम् । सा चेयमनित्यता शब्दावच्छिन्ना न शब्दाधिकरणा। न खलु धटाभावो घटाश्रितो भवितुमर्हति, भावस्वभावा हि धर्मा धाश्रिता भवन्ति नाभावः। 5 अभावस्त्वाश्रितोऽपि न प्रतियोग्याश्रितो भवति किन्त्वर्थान्तरवृत्ति प्रदेश इव घटाभाव इति । नित्यानित्यत्वविरोधाच्च, नित्यत्वमनित्यत्वञ्चैकत्र धर्मिणि विरुध्यते, तत् कथमभिधीयते नित्यमनित्यत्वस्य भावान्नित्यः शब्द इति । कार्यसमस्य लक्षणम् प्रयत्नकार्यानेकत्वात् कार्यसमः ॥ प्रयत्नकार्यनानात्वोपन्यासेन प्रत्यवस्थानं कार्यसमः प्रतिषेधः । अनित्यः शब्दः प्रयत्नानन्तरीयकत्वादित्युक्ते पर आह प्रयत्नस्य हि कार्यद्वैविध्यमुपलब्धं किञ्चिदसदेव प्रयत्नेन निर्वर्तते, यथा घटादिकम्, किञ्चित् सदेवावरणव्यपनयनादिना प्रयत्नेनाभिव्यज्यते यथा मृदन्तरितमुदकादि । एवं 15 प्रयत्ननानात्वादिह प्रयत्नेनाविद्यमानः शब्दो निर्वात घटवत्, उत विद्यमान एवाभिव्यज्येत मृदन्तरितसलिलादिवदिति संशयः । न चेयं संशयसमा जातिहेत्वर्थविकल्पनेनेह प्रत्यवस्थानात्, तत्र हि निरवयवत्वाद्याकाशसाधोपन्यासेन संशय आपादितः, इह तु साधनवाद्युक्तप्रयत्नानन्तरीयकत्वहेत्वर्थनिरूपणेनेति, उद्भावनप्रकारभेदश्च जातीनां वैचित्र्यकारणमित्युक्तमेव । अत्रोदाहरणम्, कार्यान्यत्वे प्रयत्नाहेतुत्वमनुपलब्धिकारणानुपपत्तेः ॥ यद्यपि प्रयत्नकार्यान्यत्वमुपलभ्यते तथापि प्रकृते शब्दे प्रयत्नस्याभि अनित्यत्वादभाव इति तु व्यवहारमात्रमिति । असत्यपि भेदे राहोः शिर इतिवदिति भावः । घटाभाव इति नास्माद् व्यपदेशादाश्रयाश्रयिभावः सिद्धयति, प्राग्वद् 25 व्यवहारमात्रत्वादस्येति तात्पर्यम् । 20 Page #195 -------------------------------------------------------------------------- ________________ १७२ न्यायमञ्ज [ द्वादशम् व्यक्तावहेतुत्वम्, न प्रयत्नतः शब्दमभिव्यनक्ति किन्त्वभूतप्रादुर्भावमेव विधत्ते, कस्माद् अनुपलब्धिकारणानुपलब्धः। यत्र हि सतः पदार्थस्य प्रयत्नोऽभिव्यक्तिहेतुस्तत्र तस्य सतः सलिलादेरनुपलब्धिकारणमस्ति मृदादिव्यवधानम्, तदपोहमाचरता प्रयत्नेन तदभिव्यक्तिः सम्पद्यते । शब्दस्य तु न किञ्चिदनुप5 लब्धिनिबन्धनं व्यवधानादि सम्भवतीति वर्णितमतस्तस्यासत एवात्मलाभनिमित्तमुच्चारणादिप्रयत्नो न सतो व्यक्तिनिमित्तम् । तस्मादनित्यः शब्द इति स्थितम् । पक्षप्रतिपक्षयोरसिद्धिसाधिका षट्पक्षी तदेवमनेन चतुर्विंशतिजात्युदाहरणप्रतिसमाधानोपदेशवम॑ना शब्दानित्य10 त्वसाधने परकीयमुपालम्भजातमेवंप्रायमखिलमपाकृतमाम्रसेकपितृतर्पणन्यायेन भवति । भगवता सूत्रकारेण इदमपरमिदानीमुपदिश्यते, चतुर्विंशतावपि जातिषु जातिवादिना प्रयुक्तासु मूलसाधनवादी विस्पष्टानुमानोदन्तपरीक्षणपुरःसरं सत्यमेवोत्तरं यथोपदिष्टमभिदधीत, न तु जातिप्रयोगानुकारिदुरुत्त रालापचापलेन षटपक्षी प्रवर्तयेत । तस्यां हि प्रस्तुतायामुभयोरपि वादिप्रति15 वादिनोरसिद्धिरसद्वादित्वात् । कथं पुनः षट्पक्षी प्रवर्तत इति तत्पथं दर्शयितुमाह, प्रतिषेधेऽपि समानो दोषः ॥ (१) स्थापनाहेतुवादिना प्रथमपक्षस्येन स्थापनाहेतुः प्रयुक्तः, अनित्यः शब्दः प्रयत्नानन्तरीयकत्वादिति, (२) ततो जातिवादी द्वितीयपक्षस्थः प्रयत्नकार्यानेकत्वादिति प्रयत्नानन्तरीयकत्वमभिव्यङ्ग्येऽपि शब्दे भवतीति हेतोरनैकान्तिकत्वमित्याह, (३) तदधुना तृतीयपक्षस्थः स्थापनाहेतुवादी यदि यथोपदिष्टमावरणानुपलब्धिक्रममनुस्मृत्य विशेषमुपदर्शयन्ननैकान्तिकतामुद्धरति ततस्तावत्येव पर्यवस्यति कथेति चतुर्थादिपक्षावसरविरहान्नावतरत्येव षट्षक्षी। आम्रसेकपितृतर्पणन्यायेनेति । जातयोऽप्यवश्यं व्युत्पाद्याः व्युत्पादिताः, परोक्तदूषणाभासानि च सिद्धान्तसारभूते शब्दानित्यत्वसाधन उद्धर्तव्यान्युद्धतानीति । Page #196 -------------------------------------------------------------------------- ________________ आह्निकम् ] जातिप्रकरणम् यदि तु तं क्रममपहायैव (३) तृतीयपक्षस्थोऽसौ वदति हेतोश्चेदनैकान्तिकत्वमुद्भावयसि अनैकान्तिकत्वादसाधकः स्यादिति, नन्वयं तावकः प्रतिषेधोऽप्यनैकान्तिकः किञ्चित् प्रतिषेधति, किञ्चिन्नेति हेतोः साधकत्वं प्रतिषेधति न स्वरूपमिति । अत एवेत्यं प्रतिषेधस्यानैकान्तिकता सोऽपि हि नाभिव्यक्तिपक्षमेव साधयेत् प्रतिपक्षेऽपि प्रयत्नासाफल्योपपत्ते- 5 रुभयत्रापि च विशेषहेतोरनपदेशात् । एवमनैकान्तिकत्वमभिहितवति साधनवादिनि प्रतिषेधवादिनोऽपि वचनावसर इत्यवतरति षटपक्षी । (४) स हि चतुर्थपक्षस्थ एवं वदति, प्रतिषेधविप्रतिषेधे प्रतिषेधदोषवद्दोषः ॥ विविधः प्रतिषेधो विप्रतिषेध इहोच्यते न व्याघातः, प्रकृतसङ्गतेर- 10 भावात् । योऽयं प्रतिषेधेऽपि समानानकान्तिकदोष उच्यते स प्रतिषेधप्रतिषेधेऽपि भवत्प्रयुक्ते समानः सोऽपि पूर्ववदनैकान्तिक एवेति । (५) ततः पञ्चमं पक्षमवलम्ब्य मूलसाधनवादी मतानुज्ञामुद्भावयति । सा च, प्रतिषेधं सदोषमभ्युपेत्य प्रतिषेधविप्रतिषेधे समानदोषप्रसङ्गो 15 मतानुज्ञा ॥ · प्रतिषेधेऽपि समानदोष इति समुद्भावितं दोषमनुद्धृत्य तं प्रतिषेधं सदोषमभ्युपेत्य मदुक्त प्रतिषेधे विप्रतिषेधे समानदोषप्रसङ्गमापादयतस्ते मतानुज्ञानिग्रहस्थानं भवति । चोरो भवानित्यभियुक्तेन चौर्यमात्मनो विविधः प्रतिषेधो विप्रतिषेध इति । अनित्यः शब्दः प्रयत्नान्तरोयकत्वादिति 20 स्थानवाद्युक्तः प्रथमः पक्षः, प्रयत्नकार्यानेकत्वादिति प्रतिषेधवाद्युक्तो द्वितीयः पक्षः, स च प्रतिषेधाख्यस्तस्यास्य प्रतिषेधस्य प्रतिषेधेऽपि समानो दोष इत्ययं तृतीयः पक्षो विप्रतिषेध इत्युच्यते, 'वि' शब्दश्चात्राविवक्षितार्थः । तत्प्रामाण्ये वा न सर्वप्रमाणविप्रतिषेधः इतिवत् । सोऽपि पूर्ववदनैकान्तिक एव । प्रतिषेधस्य साधकत्वं निषेधति न स्वरूपमित्यादिना। Page #197 -------------------------------------------------------------------------- ________________ १७४ न्यायमञ्जयां [ द्वादशम् निराकरणीयं न तु भवानपि चोर इति परः प्रतिपत्तव्य इति । (६) एवं पञ्चमपक्षस्थे मूलसाधनवादिनि कथितवति परः षष्ठं पक्षमास्थाय पुनरभिधत्ते, यदि स्वपक्षदोषानुद्धरणपुरस्सरपरपक्षदोषोपादानोपनतमतानुज्ञानिग्रहस्थानपात्रमहमादिश्ये, हन्त तर्हि तवापि तदेव निग्रहस्थानमवतरति त्वमप्येवमकार्षीस्तथा हि द्वितीयपक्षस्थेन मया प्रयत्नकार्यानेकत्वादिति यदनैकान्तिकत्वमुद्भावितं तदनुद्धृत्यैव प्रतिषेधेऽपि समानो दोष इति मय्येव प्रतीपमापीपदः । तदेवं त्वत्त एव शिक्षित्वाहमपि चतुर्थपक्षस्थस्तथैव त्वयि दोषमर्पितवानिति । मम चेद् मतानुज्ञा, प्रथमतरं तवासौ भवेदिति । तदेतदाह, स्वपक्षतल्लक्षणापेक्षोपपत्त्युपसंहारहेतुनिर्देशे परपक्षदोषाभ्युपगमात् समानो दोषः ॥ स्वपक्षो मूलसाधनवाद्युक्तः प्रयत्नानन्तरीयकत्वादनित्यः शब्द इति (१), तल्लक्षणस्तत्समुत्थानस्तद्विषयः प्रयत्नकार्यानेकत्वादिति प्रतिषेधः (२), तमपेक्षमाणस्तमनुद्धृत्यानुज्ञाय प्रवृत्तः प्रतिषेधेऽपि समानो दोष इति 15 (३), उपपद्यमानः परपक्षे अनैकान्तिकत्वदोषोपसंहारस्तस्य च हेतुनिर्देश इत्ययमनैकान्तिकः प्रतिषेध इति (४), तस्मिन् सति पक्षकथितानकान्तिकत्वदोषाभ्युपगमात् तदनुद्धरणेन तस्यैव प्रतीपदोषोद्भावनात् समानो मतानुज्ञादोष इति (६) षष्ठः पक्षः । सेयं षट्पक्षी । तस्यां प्रथमतृतीयपञ्चमाः स्थापनाहेतुवादिनः पक्षाः, 20 द्वितीयचतुर्थषष्ठाः प्रतिषेधवादिनः । एते च साध्यसाधकतया परीक्ष्यमाणाः पौनरुक्तयमतानुज्ञादिदोषोपहतत्वादन्यतरस्यापि वादिनः साध्यसिद्धये न प्रकल्पन्ते । तथा हि चतुर्थषष्ठयोः पक्षयोरर्थाविशेषात् पुनरुक्तदोषप्रसङ्गः । चतुर्थे पक्षे परस्य समानदोषत्व स्वपक्षतल्लक्षणापेक्षोपपत्त्युपसंहार इति। स्वपक्षलक्षणेऽपेक्षोपपत्तिर्यस्य प्रति25 षेधेऽपि समानो दोष इति । अस्यानैकान्तिकत्वदोषस्य स्वपक्षणापेक्षोपपत्तिस्तस्योपसंहार स्तथात्वेनोद्भावनम् । तस्य च हेतुनिर्देशः, इत्थमनैकान्तिकः प्रतिषेध इति । इत्थमिति Page #198 -------------------------------------------------------------------------- ________________ आह्निकम् ] जातिप्रकरणम् मुच्यते षष्ठेऽपि तथैव समानः । तृतीयपञ्चमयोस्तृतीये पक्षे परोक्तं समानदोषत्वमभ्युपगम्यते, पञ्चमेऽपि मतानुज्ञामुद्भावयता तदङ्गीकृतमेव भवति । तृतीयचतुर्थयोश्च परोक्तदोषानुद्धरणान्मतानुज्ञेत्येवं षट्पच्यामुभयोरसिद्धिः । तस्मात् सदुत्तरैर्दोषचिकित्सा साधीयसी नासदुत्तरैः षट्पक्षीप्रसङ्गादिति । १७५ असदुत्तरशृङ्खला कुत्र समाप्ता भवेदिति प्रदर्शनम् नन्वसदुत्तरकथनेऽपि कथं षट्पक्ष्यामेव विश्रामः शतपक्षी सहस्रपक्षी वाकथं न प्रवर्तते कोऽत्र नियम इति चेत्, उच्यते, इयत्येव निवर्त्यते वचनावकाश इति नानन्तपक्षता सम्भवति । तथा हि पूर्वोत्तरपक्षवादिनौ भवत एव कोऽत्र विचारः । तत्र स्थापनाहेतुवादिना तावत् प्रथमं स्वपक्षसाधनेऽभिहिते दूषणवादिना तत्र दूषणे वर्णिते, तृतीये वचसि वर्तमानः साधनवादी सम्यङ्ङ्गीत्योपक्रममाणस्तदूषणमुद्धर्तुं शक्नुयान्न वेति तस्यामेव दशायां प्राड्विवाकायते निर्णयः । असदुत्तरोपन्यासे तु तृतीयवचसा तेन कृते दूषणवाद्यपि लब्धावकाशस्तत एव शिक्षित्वा चतुर्थे वचसि वर्तमानस्तत्प्रतीपं योजयति, ततः स्थापनाहेतुवादी प्रतीपयोजनायामफलायां दुरन्तायां समव्ययफलायामशक्यक्रियायाञ्च निरुद्योगः किञ्चिदभिनवं दूषणमुत्प्रेक्ष्य पञ्चमे वचसि स्थितो मतानुज्ञामाह, ततस्तामपि परपक्षमनतिवर्तमानां पश्यन् प्रतिषेधवादी षष्ठे वचसि स्थित्वा तां तत्पक्षे योजयतीत्येवं वृत्ते दूषणान्तरासम्भवात्, प्रतीपयोजने च भग्नरसत्वात् तूष्णीमेवासितुमुचितमिति तावत्येव भवति वचनविरतिनं शतसहस्रादिपक्षप्रसङ्गः प्रवर्तत इत्यतः षट्पक्षीमेव प्रदर्शितवानाचार्यः । स चान्तेवासिनं बोधयितुमेवमुपादिक्षदनेन पथा प्रवर्तेत भवान् अन्येन मा प्रवर्तिष्टेति । वाच्यमुत्तरमतो निरवद्यं जातिवादिनमपि प्रति तज्ज्ञैः । कश्मलोत्तरगिरा न तु कार्या पक्षषट्कपरिकल्पनगोष्ठी ॥ कोऽर्थः ? साधकत्वं प्रतिषेधति न स्वरूपमिति । षष्ठेऽपि तथैवेत्यतः परं समानं तृतीयपञ्चमयोरिति सूत्रम् । 5 10 15 20 25 Page #199 -------------------------------------------------------------------------- ________________ 5 10 20 १७६ 25 न्यायमञ्जय जात्यनन्तरं निग्रहस्थानोद्देशात् तल्लक्षणप्रतिपादनार्थमाह, विप्रतिपत्तिरप्रतिपत्तिश्च निग्रहस्थानम् ॥ विग्रहः पराजयस्तस्य स्थानमाश्रयः कारणमित्यर्थः । किञ्च पराजयनिमित्तं विप्रतिपत्तिरप्रतिपत्तिश्च विपरीता कुत्सिता विगर्हणीया प्रतिपत्तिविप्रतिपत्तिः, साधनाभासे साधनबुद्धि:, दूषणाभासे दूषणबुद्धिः अप्रतिपत्तिस्त्वा15 रम्भविषयेऽनारम्भः, आरम्भस्य विषयः साधने दूषणं दूषणे चोद्धारः, तयोरकरणमप्रतिपत्तिः, द्विधा हि वादी पराजीयते, यथा कर्तव्यतामनारभमाणो विपरीतं वा प्रतिपाद्यमानः । अत एव न कर्मकरणयोर्निग्रहमादिशन्ति । न हि ताभ्यां किञ्चिदपराद्धं स्वविषये प्रयुज्यमानयोः सामर्थ्यानपायात् । कर्ता तु प्रमाद्यन्नप्रयोज्यं प्रयुञ्जानः प्रयोज्यमप्रयुञ्जानो वा निग्रहमर्हति । प्रायेण यादृग् यक्षो बलिरपि तथेत्येवमाधाय बुद्धौ यस्तु ब्रूयात् कलुषमफलस्तस्य शुद्धोऽपि हेतुः । षट्पक्षादिप्रसरणपरिम्लानकान्तिर्न बुद्धि शक्तः स्वार्थे जनयितुमसावग्रतः प्राश्निकानाम् ।। इतीदं व्याख्यातं निजसरणिसाङ्कर्यरहितं स्वरूपं जातीनां स्फुटमिह चतुर्विंशतिविधम् । अमूषां तत्त्वज्ञः परविरचितानां परिहृतौ स्वयं चोपन्यासे न हि सदसि संमुह्यति नरः ॥ निग्रहस्थानानां मूलनिर्देश: [ द्वादशम् निग्रहस्थानेषु अत एव कर्मकरणयोनं निग्रहमादिशन्तीत्यनेन वार्तिककारं निर्दिशति । स हि परपक्षोऽपि दृष्यत इति पराभ्युपगमं निराकर्तुमाह "एतत् तु न सम्यक्, कर्मणस्तदवस्थ्यात् । न हि दूषणाभिधानेन कर्मणोऽन्यथात्वं भवति यथाभूत एवासी दूष्यमाणस्तथाभूत एवादूष्यमाण इति न करणस्य विषयान्तरेऽसामर्थ्यात् साधनमपि प्रतिज्ञादिकं न दृष्यते विषयान्तरेऽसामर्थ्यात् न हि किञ्चित् साधनं यद् विषयान्तरे समर्थं स्यात् सर्वं साधनं सविशेषणं विषये समर्थमिति । तस्मादसमर्थयोः कर्मकरणयोरुपादानेन कतुर्निग्रहः” इत्यादि । Page #200 -------------------------------------------------------------------------- ________________ आह्निकम् ] निग्रहस्थानप्रकरणम् १७७ चातत्त्ववादिनो निगृह्या भवन्ति, तत्त्ववाद्यपि कदाचन जल्पे वितण्डायां वा सम्यक्साधनमप्यपदिश्य प्रतिवादिप्रतिपादितदूषणाभासनिराकरणसरणिमनुगुणामपश्यन् निगृह्यत एव । अत एव भाष्यकृतोक्तं तत्त्ववादिनमतत्त्ववादिनञ्चाभिप्लवन्ते निग्रहस्थानानीति । असमासकरणमनेकनिग्रहस्थानभेदावरोधार्थम् । अत एवानन्तरमाह, तद्विकल्पाज्जातिनिग्रहस्थानबहुत्वम् ॥ तदिति साधर्म्यवैधर्म्याभ्यां प्रत्यवस्थानस्य विप्रतिपत्त्यप्रतिपत्त्योश्च परामर्शः । नानाकल्पो विकल्पः प्रकारभेद इत्यर्थः । साधर्म्यवैधम्र्म्याभ्यां प्रत्यवस्थानप्रकारस्य बहुत्वाज्जातिबहुत्वम् । निग्रहस्थान विभागः 5 , 19 तद् द्वाविंशतिधा विभज्य दर्शयति, प्रतिज्ञाहानिः प्रतिज्ञान्तरं प्रतिज्ञाविरोधः प्रतिज्ञासंन्यासो हेत्वन्तरम् अर्थान्तरं निरर्थकमविज्ञातार्थमपार्थकम् अप्राप्तकालं न्यूनम् अधिकम् पुनरुक्तम् अननुभाषणम् अज्ञानम् अप्रतिभा विक्षेपो मतानुज्ञा पर्यनुयोज्योपेक्षणं निरनुयोज्यानुयोगः अपसिद्धान्त हेत्वाभासाच निग्रहस्थानानि ॥ अत्राननुभाषणम् अज्ञानम् अप्रतिभा विक्षेपः पर्यनुयाज्योपेक्षणमित्यप्रतिपत्त्या संगृहीतानि शेषाणि विप्रतिपत्त्या । पुनरुक्तम् अधिकमित्यसमासकरणेन विप्रतिपत्त्यैव वाभिमतम्, असमासक्लिष्टकल्पनया सापि हि कुत्सितैव 20 प्रतिपत्तिर्यत् पुनरुक्तमधिकं वा प्रयुज्यत इति । असङ्कीर्णोदाहरणविवक्षया च द्वाविंशतिभेदसङ्कीर्तनम् अवान्तरभेदैस्तु जातिवदानन्त्यमेव तेषामिति । धर्मकीर्तिमते निग्रहस्थानद्वयमिति निर्दिश्य तत्खण्डनम् अत्र कीर्ति राह, द्वाविंशतिधा निग्रहस्थानानि विभज्यन्ते तेषाञ्च तत्त्ववादिनमतत्त्ववादिनं चाभिप्लवन्ते व्याप्नुवन्त्याक्रामन्ति । न्या० म० २३ 15 25 Page #201 -------------------------------------------------------------------------- ________________ १७८ न्यायमञ्जल् [ द्वादशम् प्रतिपदमिदानीं विशेषलक्षणानि वर्ण्यन्त इति न मृष्यामहे । कुतः, असाधनाङ्गवचनमदोषोद्भावनं द्वयोः । निग्रहस्थानमन्यत्तु न युक्तमिति नेष्यते ॥ वादिना सिषाधयिषितपक्षसिद्धये 'साधनमभिधेयम्, स चेदसाधनाङ्गं ब्रूयान्निगृह्यते । प्रतिवादिनापि वाद्युक्ते साधने दूषणमुद्भावनीयम्, स चेददोषमेव दोषत्वेनोद्भावयेन्निगृह्यते । ते एव द्वयोर्वादिप्रतिवादिनोनिग्रहस्थाने । अतोऽन्यथा निग्रहकरणमन्याय्यमेव, प्रतिज्ञाहान्यादिषु तत्प्रभेदेषु च प्रतिपदमयुक्ततां दर्शयिष्यति । कतिचिच्चात्र शिशुप्रलापप्रायाणि निग्रहस्थानानि निर्दिष्टानि । ताद्वंशि शास्त्रे लक्ष्यन्त इति परममप्रतिष्ठानम् । ___अत्रोच्यते,सक्षेपविवक्षया द्वे एव निग्रहस्थाने इति वयमपि किं नोक्तवन्तो विप्रतिपत्तिरप्रतिपत्तिश्च निग्रहस्थानमिति, एतच्च सामान्यलक्षणमखिलभेदसङ्ग्रहक्षमं भवति, न भवदुक्तम् । तथा हि उत्तराप्रतिभानेन वादिप्रतिवादिनोरन्यतरः पराजीयते न वा ? न पराजीयते इति कथमुच्यते ? किं मूक इव जित्वा गच्छतु ? निगृह्यते चेत् किमनेनापराद्धम् ? न साधनाङ्गमुक्तं 15 न दोष उद्भावितः । _ अथ प्रसज्यप्रतिषेधेनोद्भावनमादौ व्याख्याय पुनरदोषोद्भावनमावृत्त्या पर्युदासेन वय॑ते, तर्हि ते एवैते विप्रतिपत्त्यप्रतिपत्ती उक्त स्याताम् । दोषानुद्भावनमप्रतिपत्तिः । एवमसाधनाङ्गवचनमपि विकल्पनीयम् । प्रसज्यप्रतिषेधवृत्त्यासाधनाङ्गस्यावचनमिति चेत्, सेयमप्रतिपत्तिः । अतः शब्दान्तरेणाक्षपादपादेभ्य एव शिक्षित्वा तदेव निग्रहस्थानद्वयमनेन श्लोकेन निबद्धं न पुनरभिनवमल्पमपि किञ्चिदुत्प्रेक्षितमिति । न च यथासंख्यनियमेन द्वयोर्दै निग्रहस्थाने कल्पनीये; अपि तु यथासम्भवमुभयोरपि यथावसरं तत्तन्निग्रहस्थानमादेष्टव्यम् । द्वाविंशतिभेदत्वञ्च निग्रहस्थानानामसङ्कीर्णोदाहरणविवक्षया कथ्यते न नियमायेत्युक्तमेव । परस्परविसदृशञ्च लक्षणमेषामिदानीमुपदिश्यत एव । तत्रैव 25 चायुक्तत्वमेषां बालिशप्रलापकल्पत्वं वा पराक्रियत एवेत्यलमतिप्रसङ्गेन । प्रतिज्ञाहानेर्लक्षणम् एवं सामान्यलक्षणं विभागञ्चाभिधाय विशेषलक्षणान्याह, Page #202 -------------------------------------------------------------------------- ________________ आह्निकम् ] निग्रहस्थानप्रकरणम् १७९ . प्रतिदृष्टान्तधर्मानुज्ञा स्वदृष्टान्ते प्रतिज्ञाहानिः ॥ प्रतिज्ञासिद्धये वादिना साधनेऽभिहिते तत्र प्रतिवादिना च दूषणे उद्भाविते, तृतीये वचसि तु वर्तमानो वादी यदि प्रतिदृष्टान्तधर्म स्वदृष्टान्तेऽनुजानाति तदस्य प्रतिज्ञा हीयत इति प्रतिज्ञाहानिर्निग्रहस्थानं भवति । तद् यथा अनित्यः शब्दः ऐन्द्रियकत्वाद् घटवदित्युक्ते पर आह सामान्यमैन्द्रिय- 5 कमपि नित्यं दृष्टमित्यनैकान्तिको हेतुरिति, तत्र साधनवाद्याह सामान्यमैन्द्रियकमपि नित्यं दृष्टमित्यनैकान्तिको हेतुरिति, तत्र साधनवाद्याह सामान्यमैन्द्रियकं नित्यं तहि तथैव घटोऽपि नित्योऽस्त्विति । अयमस्य एवं वदतो भ्रमः किल नित्यानित्यपक्षवृत्तिरनैकान्तिकतामेष विजह्यादिति । तदेवमस्य ब्रुवतः प्रतिज्ञाहानिर्भवति । घटस्य हि नित्यत्वे तदृष्टान्तबलादेव शब्दोऽपि नित्यः 10 स्यादिति । तत्र कीतिराह, प्रतिजैव तावदसाधनाङ्गवचनमिति तदभिधानं निग्रहस्थानं भवितुमर्हति न तद्धानिः । न च हानिरप्यस्ति । यदि नाम घटस्य दृष्टान्तीकृतस्य प्रतिदृष्टान्तधर्मं नित्यत्वमयमभ्युपैति किमियता शब्दानित्यत्वप्रतिज्ञामवजहाति ? अपि च हेत्वाभासा अपि निग्रहस्थानवर्गे गणिता एव । 15 स चायमनैकान्तिकहेत्वाभासप्रयोगादेव पराजीयते न प्रतिज्ञाहान्येति तस्या विषयान्तरं वक्तव्यम् । ___अत्रोच्यते, प्रतिज्ञायास्तावदसाधनाङ्गवचनता नास्तीत्यवयवलक्षणे निर्णीतमेतत् । प्रतिज्ञासिद्धयर्थमेव सर्ववादिनां प्रयासः । अनिर्दिष्टा च साधयितुमशक्यैवेति न तद्वचनमसाधनाङ्गवचनम् । लौकिकेष्वपि च ऋणा- 20 दानादिविवादपदेषु प्रतिज्ञाहानिमेव मुख्यं पराजयकारणमाहुः । तदाह नारदः, सारस्तु व्यवहाराणां प्रतिज्ञा समुदाहृता। तद्धानौ हीयते वादी तरंस्तामुत्तरो भवेदिति ॥ प्रतिदृष्टान्तधर्मञ्च स्वदृष्टान्तेऽभ्युपगच्छद् उत्सृजत्येव प्रतिज्ञाम् । 25 नित्यत्वं हि सामान्यवद् घटस्यापि सहते, तदृष्टान्तबलेन च तद्धर्मं शब्दे सिषाधयिषतीति नूनमिदानीं नित्यत्वमेव घटधर्मः शब्दे सिद्धयेदिति कथं Page #203 -------------------------------------------------------------------------- ________________ 5 10 15 20 न्यायमञ्जय [ द्वादशम् तदनित्यत्वप्रतिज्ञा अस्य न हीयते ? यत्तूक्तं हेत्वाभासप्रयोग एव निग्रहनिमित्तं न प्रतिज्ञाहानिरिति, स्यादेतदेवम्, यदि द्वितीये वचसि व्यवस्थितेन प्रतिवादिना व्यभिचारोद्भावनया प्रत्यवस्थितो वादी तावत्येव विरमेत् । स तु तृतीये वचसि वर्तमानस्तदुद्धरणबुद्धया तथाविधमभिधत्ते येन प्रतिज्ञां जहाति । अतश्च व्यभिचारपरिहरणलोभाभिहितप्रतिदृष्टान्तधर्माभ्यनुज्ञावचनोपनततदर्थप्रतिज्ञाहानिनिबन्धन एवास्य निग्रहो युक्तो न हेत्वाभासप्रयोगकृत इति । अयमेव मुख्यः प्रतिज्ञाहानेविषयः । १८० प्रतिज्ञान्तरस्य लक्षणम् प्रतिज्ञातार्थप्रतिषेधे धर्मविकल्पात् तदर्थनिर्देशः प्रतिज्ञान्तरम् ॥ प्रतिज्ञातार्थप्रतिषेधे परेण कृते तत्रैव धर्मिणि धर्मान्तरं साधनीयमभिदधतो वादिनः प्रतिज्ञान्तरं नाम निग्रहस्थानं भवति । अनित्यः शब्द ऐन्द्रियकत्वाद् इत्युक्ते पूर्ववत् सामान्येन व्यभिचारोद्भावनया प्रत्यवस्थित आह, सामान्यमैन्द्रियकं यन्नित्यं तद्युक्तं तद्धि सर्वगतम्, असर्वंगतस्तु शब्द इति प्रतिज्ञां कुर्वन् प्रतिज्ञान्तरेण निगृहीतो भवति । अत्राह, नेदमप्रस्तुतप्रतिज्ञान्तरकरणम् अपि तु परोद्भावितव्यभिचारनिवारणं विशेषणोपादानमेतत् । एतदुक्तं भवति, असर्वंगतत्वे सत्यैन्द्रियकत्वादनित्यः शब्द इति । तदिदमसर्वगतत्वं प्रतिज्ञासिद्ध्यर्थमुपात्तं कथं निग्रह - स्थानम् ? यो हि मीमांसकं प्रत्यनित्यः शब्दः कृतकत्वादित्युक्तवांस्तेन कृतकत्वं सिद्धमित्युपलब्धे कृतकत्वे स प्रतिज्ञान्तरं कुर्वाणो निगृह्येत, यस्तु पूर्वप्रतिज्ञामवधीर्यं तदनौपयिकमकस्मादेव प्रतिज्ञान्तरमारभेत तदा उन्मत्त एव भवेत् । न चोन्मत्तप्रलापानां शास्त्रे लक्षणकरणं युक्तम् । स्पष्ट निग्रहहेतौ हेत्वाभासाभिधाने सम्भवति किमिति प्रतिज्ञान्तरं निग्रहस्थानमुच्यत इति । अत्रोच्यते, प्रतिज्ञासिद्धये हेतुदृष्टान्तौ प्रयोक्तव्यौ न पुनः प्रतिज्ञान्तरं करणीयमिति स्थितिः, इह च यो हेतुरनेनोपात्तस्तस्मिन् परेणानैकान्तिकीकृते 25 सति न तत्परिहारप्रकारमनुगुणमयमा स्थितवान् अपि त्वसर्वगतत्वप्रतिज्ञामन्यामधिरूढः । Page #204 -------------------------------------------------------------------------- ________________ निग्रहस्थानप्रकरणम् आह्निकम् ] १८१ ननु विशेषणमेतदनैकान्तिकत्वपरिहारार्थं न प्रतिज्ञान्तरमित्युक्तम्, न, सिद्धत्वात् । असिद्धं हि विशेषणं भवति । नित्यत्ववादिनश्च प्रति शब्दस्यासर्वगतत्ववादिनञ्च प्रति शब्दस्यासर्वगतत्वमसिद्धम् । साध्यते चेत्, तर्हि प्रतिज्ञान्तरमेवेदं हेत्वाद्यवयववैलक्षण्यात् प्रतिज्ञालक्षणस्य च साध्यनिर्देशस्योपपत्तेः । अनैकान्तिकत्वपरिहृतये हि हेतुविशेषणं सिद्धञ्च वाच्यं न तु धर्मिविशेषणं s साध्यञ्चेति । अन्यतरासिद्धे तु हेत्वाभासे तत्समर्थनं प्रक्रमानुरूपमेवेति न प्रतिज्ञान्तरं निग्रहस्थानं भवति । इह तु अनैकान्तिकत्वपरिहाराय यतमानो मार्गमनुगुणमपश्यन् स्खलित इव निगृह्यते । न च हेतूदाहरणादिप्रयोगनिपुणमतेरपि भ्रमादेवंविधमभिधानं न सम्भवति । न च प्रतिज्ञामात्रेण सिद्धिमिच्छन्नेवं ब्रवीति, अपि तु व्यभिचारं परिजिहीर्षन्निति । न चायमुन्मत्तप्रलाप एव, प्रस्तुतानुगुण्यबुद्ध्या प्रयोगात् । अपि चानित्यः शब्दश्चाक्षुषत्वादित्युभयासिद्धो नाम हेत्वाभासो भवद्भिरपि शास्त्रे लक्षित एव, स उन्मत्तप्रलापो न भवति । यथोदाहृतं प्रतिज्ञान्तरमुन्मत्तप्रलाप इत्यपूर्वं एष भिक्षोः स्वदर्शन रागः परदर्शनद्वेषो वा । को हि नाम शिशुरपि शब्दे चाक्षुषतां ब्रूयात्, इदं सम्भवत्येवाभिधानं केवलं हेतुविशेषणे सिद्धे च वक्तव्ये भ्रमाद् धर्मिविशेषणं साध्यं वा अयमुक्तवानिति, निमित्तान्तरमिदमस्य निग्रहे निरूपितम् । द्वितीय एव तु वचसि कथाविरतौ हेत्वाभासप्रयोगादेव निग्रहमाप्नुयादिति प्रतिज्ञाहानिप्रस्ताव एवोक्तम् । प्रतिज्ञाविरोधस्य लक्षणम् प्रतिज्ञाहेत्वोविरोधः प्रतिज्ञाविरोधः ॥ यत्र प्रतिज्ञा हेतुना विरुध्यते हेतुर्वा प्रतिज्ञया स प्रतिज्ञाविरोधो नाम निग्रहस्थानं भवति । गुणव्यतिरिक्तं द्रव्यमिति प्रतिज्ञा रूपादिभ्योऽर्थान्तरस्यानुपलब्धेरिति हेतु:, सोऽयं प्रतिज्ञाहेत्वोविरोधः । यदि गुणव्यतिरिक्तं द्रव्यं न, तर्हि रूपादिभ्योऽर्थान्तरस्यानुपलब्धिः, अथ रूपादिभ्योऽर्थान्तरस्यानुप 10 15 20 साध्यते चेत् तर्हि प्रतिज्ञान्तरमेवेति । कथं ज्ञायत इत्याह हेत्वाद्यवयव- 25 वैलक्षण्यादिति । Page #205 -------------------------------------------------------------------------- ________________ १८२ 5 न्यायमञ्ज [ द्वादशम् लब्धिर्न तहि गुणव्यतिरिक्तं द्रव्यम्, रूपादिभिश्चार्थान्तरस्यानुपलब्धिरिति व्याहतम् । अत्राह, नेदं प्रतिज्ञाहेत्वोविरोधोदाहरणं भवितुमर्हति, हेतोरसम्भवात् । सम्भवे हि हेतुः प्रतिज्ञां विरुणद्धि तया वा विरुध्यते । इह तूपलब्धिलक्षणप्राप्तस्यानुपलब्धिर्न समस्त्येव रूपादिभ्योऽर्थान्तरस्य पृथक्त्वेनोपलब्धियोग्यत्वानुपपत्तेः । सम्भवन्नपि चैवंविधं विषये प्रतिज्ञाविरोधे हेतुर्न द्वयों दोषजातिमतिवर्तते विरुद्धत्वमसिद्धत्वं वा। गुणव्यतिरिक्तद्रव्यवादिनो हि भेदेनाग्रहणगतार्थत्वान्न पृथग वक्तव्यमिदं निग्रहस्थानम् । यदन्यदन्यैरुदाहरणमभाणि नित्यः शब्दः सर्वस्यानित्यत्वादिति तदप्यसाधु, वैधर्म्यदृष्टान्तस्यानेन प्रकारेण कुशिक्षितैरभिधानात् । तथा हि सर्वशब्दोऽत्र सावयववचन इति निरवयवत्वं हेतुर्विवक्षितः, नित्यः शब्दो निरवयवत्वात् सावयवस्यानित्यत्वादिति । सोऽयमपि शिक्षितवैधर्म्यदृष्टान्तप्रदर्शनताप्रक्रमैर्विपर्ययेण वैधHदृष्टान्त एव कथितः सर्वस्यानित्यत्वादिति । तदुक्तं स हि दृष्टान्त एवोक्तो वैधयेण सुशिक्षितैरिति । तस्मान्नेदमपि प्रतिज्ञाहेतुविरोधोदाहरणमिति । अत्रोच्यते, यदुक्तं हेतोरसम्भवान्नेदं निग्रहस्थानम्, तदचारु, पञ्चम्यन्त इह तूपलब्धिलक्षणप्राप्तस्यानुपलब्धिर्न सम्भवतीति । अयं भावः, नानुपलब्धिमात्रादसत्त्वं सिद्धयति, अपि तूपलब्धिलक्षणप्राप्तेऽनुपलब्धेः । न चात्र रूपादिपृथग्भूतस्योपलब्धिलक्षणप्राप्तत्वमस्तीति हेतोरभावः, निविशेषणाया अनुपलब्धेरभावसाधने सामर्थ्याभावाद् हेतोरभाव इत्यर्थः। वैधयंदृष्टान्तस्यानेन प्रकारेण कुशिक्षितैरभिधानादिति । अयं भावः, नित्यः शब्दः सर्वस्यानित्यत्वादिति । यदि शब्दस्य नित्यत्वे साध्ये सर्वस्यानित्यत्वं हेतुरुच्येत, स्यात् प्रतिज्ञाहेतुविरोधः। सर्वश्चेदनित्यः कथं शब्दो नित्यः ? तस्यापि सर्वमध्येऽन्तर्भावादिति । यावता तु नित्यः शब्दोऽमूर्तत्वादिति हेतुस्तस्याभिमतः सर्वस्यानित्यत्वादिति वैधयंदृष्टान्तः सर्वशब्दं सावयवपर्यायमाश्रित्य, यत् पुनः सावयवं तदनित्यमिति । एवं च प्रतिज्ञा-हेतुविरोधस्य किमायातमिति । अथ यदि वैधादृष्टान्तो 25 विवक्षितः स्यात् साध्याभावे साधनव्यावृत्तिप्रदर्शनेनानित्यस्य सर्वत्वादिति ब्रूयात् । नैवम् । एवं दृष्टान्तानुभणनमस्य, न त्वेतावता हेतुपदत्वमस्य सिद्धयति । स हि दृष्टान्त एवोक्त इत्यस्य पूर्वमर्धम्, 20 Page #206 -------------------------------------------------------------------------- ________________ आह्निकम् ] निग्रहस्थानप्रकरणम् १८३ निर्दिष्टस्य हेतोः प्रदर्शितत्वात् । निरवद्यहेत्वभावात्तु यदि तदसम्भव उच्यते तहि हेत्वाभासव्याकरणमप्यकरणीयं भवेत्, पुरुषबुद्धिप्रमादनिबन्धनहेत्वाभासप्रयोगवत्तु तथाविधमप्यभिधानं सम्भवत्येव । यत् पुनरभ्यधायि सम्भवन्नपि हेतुरयमसिद्धविरुद्धयोरन्यतरो भवेन्न दूषणान्तरम् इति । तत्र ब्रूमः, सत्यमेतत्, किन्तु हेतुस्वरूपनिरूपणावसरे सपदि 5 तद्गतदोषादोषदर्शनाद् विरुद्धता तस्याभिधीयते । यथा भवद्भिनित्यः शब्दः कृतकत्वादिति विरुद्धहेतोर्वर्ण्यते, क्वचित् सिद्धसाध्यत्वदृष्टान्तहीनतादिदोषान्तरसम्भवेऽपि तदवधीरणया विरुद्धत्वमेव दर्शितम्, यथा वा हेत्वाभासलक्षणे कथितमस्माभिरनित्यः शब्दश्चाक्षुषत्वादित्यस्यानैकान्तिकत्वदोषे सत्यपि प्रथमतरमसिद्धतैव हृदयपथमवतरति तेनासिद्धोऽयमुच्यते न सव्यभिचार 10 इति, एवमिहापि हेतुगुणदोषविचारे क्रियमाणे विरुद्धादिहेत्वाभासतैव नास्य कथ्यते । यदा तु परार्थानुमानवाक्यस्य पञ्चावयवस्य, परमतेन वा व्यवयवस्य परस्परान्वितपदार्थसमुदायात्मा वाक्यार्थश्चिन्त्यते तत्रेतरेतरव्याहतार्थवादिनोः प्रतिज्ञाहेतुपदयोरसंसर्गात् तद्विरोध एव झटिति मनसि विपरिवर्तते इति स एव निग्रहनिमित्तं भवितुमर्हति, यत इतरेतरविरोधिनमनन्वितमर्थमभिवदति 15 वाक्येऽप्रतिपतिविप्रतिपत्तिर्वा भवेदित्यद एव निग्रहस्थानम् । अपि च साध्यविपर्ययसाधक एव विरुद्धहेतुरुच्यते यः प्रतिज्ञामेव बाधते । इह तु प्रतिज्ञया हेतुर्बाध्यते प्रतिज्ञा वा हेतुनेति विकल्प्यमानत्वान्निग्रहस्थानान्तरमेवेदम् । इत्थमस्यैवोदाहरणस्योपपत्तेरुदाहरणान्तरनिरूपणं वृथाटाट्यैव । भाट्टैस्तु भवदीयं निरालम्बनसाधनं प्रतिज्ञाविरोधोदाहरणं वर्णितम्, निरालम्बनाः 20 सर्वे प्रत्ययाः प्रत्ययत्वादिति । यतः प्रत्ययत्वहेतुग्राहकज्ञानस्य सालम्बनत्वे तेनैव प्रतिज्ञा विरुध्यते तन्निरालम्बनत्वे तु हेत्वभाव एव स्यादिति । तदुक्तम्, "हेतुप्रतिज्ञाव्याघाते प्रतिज्ञादोष इत्यसत्" इति । सिद्धसाध्यत्वदृष्टान्तहीनतादिदोषान्तरसम्भवेऽपि इति । नित्यः शब्दः कृतकत्वा- 25 दिति साङ्ख्यं मीमांसकं च प्रति सिद्धसाध्यत्वम्, कृतकस्य नित्यत्वेन व्याप्तस्यान्यत्रानुपलम्भाच्च दृष्टान्तहीनता । Page #207 -------------------------------------------------------------------------- ________________ . १८४ न्यायमञ्ज [ द्वादशम् विस्पष्टश्चाक्षपादोक्तो विरोधो हेतुसाध्ययोः । यमदृष्ट्वा परैरुक्तमदूषणमिदं किल ।। इति । तत् सर्वथा सुलभोदाहरणमिदं प्रतिज्ञाहेतुविरोधाख्यं निग्रहस्थानमिदं स्थितम् । 5 प्रतिज्ञासंन्यासस्य लक्षणम् ___ पक्षप्रतिषेधे प्रतिज्ञार्थापनयनं प्रतिज्ञासन्न्यासः ॥ पक्षसाधने परेण दूषिते तदुद्धरणाशक्तया प्रतिज्ञामेव निढुवानस्य प्रतिज्ञासन्न्यासो नाम निग्रहस्थानं भवति । अनित्यः शब्द ऐन्द्रियकत्वादित्युक्ते तत्रैव सामान्येनानैकान्तिकतायामुट्टङ्कितायां प्रतिब्रवीति क एवमाह नित्यः 10 शब्द इति ? सोऽयमेवं ब्रुवन् प्रतिज्ञासन्न्यासात् पराजीयते । ___अत्राह, अतिस्थूलः खल्वयं प्रमादः । को हि नाम प्रतिवादिप्राश्निकसन्निधाने प्रतिज्ञां कृत्वा तदैव तेषामेवाभ्रष्टसंस्काराणां पुरतोऽपस्मारकाद्यनुपप्लुतमतिस्तामेव निह्नवीत । अपि च द्यूतपराजितपणरहित एव कितववदासीनः प्रतिज्ञामजहदपि हेतावनैकान्तिके किमसौ न निगृह्यते ? न 15 हि प्रतिज्ञायास्त्यागात्यागौ तदीयौ निग्रहानिग्रहयोः प्रयोजकौ, अपि तु हेतुगुण दोषावेव । स चायं साधनव्यभिचारादेवासिद्धपक्षः पराजीयत इत्यलं सन्न्यासेनेति। __ अत्रोच्यते, परोद्भावितहेत्वनैकान्तिकत्वदूषणोद्धरणरणरणकतरलितमतेर्भवेदप्ययं प्रमादः । एवं ह्यसौ वदति, न मयोक्तं संयोगवियोगव्यङ्ग्यः शब्दो 29 न भवति न त्वनित्य इति । अयमाशयोऽस्यैवं वदतः किल संयोगविभागानभिव्यङ्गयत्वे मया पक्षीकृते सामान्येन व्यभिचारो न भविष्यतीति । तदपि हि यमदृष्ट्वा परैरुक्तमदूषणमिदं किलेति । ‘गुणव्यतिरिक्तं द्रव्यम्' इत्यादि यद् भाष्यकारेण प्रतिज्ञाहेतुविरोध्याख्यं दूषणं निग्रहस्थानमुक्तं न तैरदूषणतया समर्थितम् । इदं तु स्पष्टमुदाहरणम्, अस्यादूषणत्वं नैवोद्भावयितुं शक्यत इत्यर्थः । यं चादृष्ट्वा 25 दिङ्नागेन ‘स हि दृष्टान्त एवोक्तो वैध\ण सुशिक्षितैः' इति वदता नित्यः शब्दः सर्वस्या नित्यत्वादिति प्रतिज्ञाहेतुविरोध्याख्यमिदं दूषणं न भवतीत्युक्तम् । Page #208 -------------------------------------------------------------------------- ________________ १८५ आह्निकम् ] स्थाननिग्रहप्रकरणम् तादृशमेव स्वाश्रयव्यङ्गयत्वादिति मुह्यतो नातिस्थूलममुमीदृशं प्रमादम् प्रतिपन्नस्य भवत्येव निग्रहः । अप्रमादिनोस्तु निग्रहो नाम नास्त्येव कश्चिदिह लोके परलोके वा। यत्तु तदीययोः प्रतिज्ञात्यागात्यागयोरप्रयोजकत्वादनैकान्तिकत्वेनैवासौ निगृह्यते, स्यादेतदेवं यदि व्यभिचारोद्भावनया समनन्तरमसौ तूष्णीमेवासीत । तथाविधन्तु ब्रुवाणस्तस्यैव पराजयहेतोः सन्निकृष्टत्वात् । तैरेव निगृहीतो भवति नानैकान्तिकप्रयोगेणेति । हेत्वन्तरस्य लक्षणम् अविशेषोक्ते हेतौ प्रतिषिद्धं विशेषमिच्छतो हेत्वन्तरम् ॥ अविशेषाभिहिते हेतौ प्रतिषिद्धे तद्विशेषणमभिदधतो हेत्वन्तरं नाम निग्रहस्थानं भवति । यथा सांख्यस्येत्थं वदतः, एकप्रकृतीदं व्यक्तं परिमाणाद् 10 घटादिवत्, विविधञ्च परिमाणं विकारेषु दृष्टमियत्तालक्षणमङकुरादेः फलान्तरस्य चतुरश्रिता च पटादेः मृत्पूर्वकस्य । तदेतत् परिमितं निराकारजातमेकप्रकृतिकं दृष्टमित्यतः सर्वमिदमेकप्रकृति भवितुमर्हति, या च सैका प्रकृतिस्तत् प्रधानमिति । अस्य हेतोय॑भिचारो नानाप्रकृतीनामपि परिमाणदर्शनादिति । तत्परिजिहीर्षया विशेषणमाह समन्वयादिति । सुखदुःखमोह- 15 समन्वितं हि सर्वं व्यक्तं परिमितं दृश्यत इति, तस्य प्रकृत्यन्तररूपसमन्वयाभावादेकप्रकृतित्वमिति । तदिदं त्वन्तरं निग्रहस्थानं प्रागुक्तस्य विशेषस्य हेतोः स्वयमेवाहेतुत्वमर्षणादिति । अत्राह, किमयं दग्धो दह्यते मृतो वा मार्यते । अनैकान्तिकहेतूपन्यासेनैव खल्वयं तपस्वी निगृहीतः, असाधनाङ्गवचनादिति किं हेत्वन्तराख्यनिग्रह- 20 स्थानान्तरोदीरणेनेति । अत्रोच्यते, युक्तमेव तद् द्वितीये वचसि कथासमाप्तौ यथा तु भवानाह । यदा तु व्यभिचारनिराकरणाय विशेषणमपरमधिकमधुनाभिधातुं प्रवृत्त प्रकृत्यन्तररूपसमन्वयाभावादिति । सुखदुःखमोहात्मिकायाः प्रधानलक्षणायाः प्रकृतेरन्यत् प्रकृत्यन्तरम् । विशेषणमाह समन्वयादिति । एकप्रकृतिसमन्वये सति 25 विकाराणां परिमाणादिति सविशेषगो हेतुः । न्या० म. २४ Page #209 -------------------------------------------------------------------------- ________________ न्यायमञ्जर्सा [ द्वादशम् स्तदा तदुपादानादेव निगृह्यत इति पिष्टपेषणं सम्प्रत्येवायमिष्यते । पुरुषशक्तिपरीक्षात्मके च जल्पे निग्रहस्थानमिदम्, वादे तु विशुद्धाशयतया वस्तुनि परीक्ष्यमाणे विशेषणान्तरोपादानेऽपि तद्विचारः प्रस्तोतव्यो न निग्रहः कार्य इत्यभियुक्ताः । 5 अर्थान्तरस्य लक्षणम् प्रकृतादादप्रतिसम्बद्धमर्थान्तरम् ॥ प्रकृतादर्थादर्थान्तरं तदनौपयिकमभिदधतोऽर्थान्तरं नाम निग्रहस्थानं भवति । यथा कश्चिद्वैयाकरणविटः स्फोटात्मानं शब्दं चेतसि निधाय तन्नित्यत्वसिद्धये नित्यः शब्दो निरवयवत्वादित्यभिधित्सुरेव दुरितकर्मादिभिरनैकान्तिकतामाशङ्कमानोऽर्थान्तरं नाम निग्रहस्थानं जिगमिषुस्तत्रैव वाक्यशेषच्छाययोत्तिष्ठति नित्यः शब्दो निरवयवत्वादिति । वयं पाणिनीयाः प्रपन्ना इति ये भगवतः पाणिनेश्छात्राः । कः पुनर्भगवान् पाणिनिरिति ? येनाक्षरसमाम्नायमधिगम्य महेश्वरात् । कृत्स्नं व्याकरणं प्रोक्तमाचार्यो नः स पाणिनिः ।। 15 कः पुनर्महेश्वरोः ? यतोऽक्षरसमाम्नायमधिजगाम पाणिनिरिति अस्त्युद्भटजटाजूटकोटिग्रथितचन्द्रमाः । विश्वस्थितिलयोत्पादहेतुरेको महेश्वरः । अपि च, अचिन्त्यवेशाभरणस्य तत्त्वतो यदृच्छया यस्य निशासु ताण्डवम् । स भस्मभक्तोनि बिभर्ति मौलिना कृताञ्जलि: पादरजांसि वासवः ।। कीदृशं पुनस्ताण्डवं तनोति खण्डपरशुरिति ? इत्थं चारीक्रमो यस्मिन्नित्थञ्च करवर्तनाः । इत्थं यत्र घटीच्छेदा दात्रपादास्तथेदृशाः ॥ इत्येकैकमुपदेशयन्नुत्थाय नृत्यति, तदेतदर्थान्तरं निग्रहस्थानमसाधना25 ङ्गवचनमिति कीर्तिनाप्यनुमोदितम् । द्वयोरपि च वादिप्रतिवादिनोः प्रकृता कोतिनाऽप्यनुमोदितम् । स ह्याह “कश्चिदाह नास्त्यात्मेति वयं बौद्धा ब्रूमः । Page #210 -------------------------------------------------------------------------- ________________ आह्निकम् ] स्थाननिग्रहप्रकरणम् १८७ ननु गुणमभिदधतोर्भवत्यदो निग्रहस्थानम् । यथाक्रममेकस्य साधनमनवद्यमपश्यतो द्वितीयस्य दूषणमिति । निरर्थकस्य लक्षणम् वर्णक्रमनिर्देशवन्निरर्थकम् ॥ अभिधेयरहितवर्णानुपूर्वीप्रयोगमात्रं निरर्थकं नाम निग्रहस्थानं भवति । 5 अनित्यः शब्दः कचटतपानां गजडदबत्वाद् घझढधभवदित्येवंप्रकारम् । इदमपि वादिप्रतिवादिनोः प्रकृताननगुणमभिदधतोर्भवत्यदो निग्रहस्थानम् । यथाक्रम साधनं दूषणञ्च यथोचितमभिधातुमजानतोः पूर्ववदुभयोरपि निग्रहस्थानम् । ___ अत्राह, सोऽयमुन्मत्तप्रलाप एव शास्त्रे लक्षयितुमुपक्रान्तः, न ह्यनुन्मत्तानामीदृश्यक्षराणि मुखान्निर्गच्छन्ति । ईदृशाञ्च निर्देशे कपोलवादित्रकक्ष्याभि- 10 ताडनादीन्यपि कामं शास्त्रे निर्दिश्यन्ताम् । अपि च वर्णक्रमनिर्देशवदिति मतुपा निर्देश एष सूत्रे वदिति वतिप्रयोगो वा, मतुप्पक्षे सर्वं वर्णक्रमनिर्देशयुक्तं निग्रहस्थानं भवेदिति हस्तसंज्ञादिभिरिदानीमुद्ग्राहणिकाः प्रस्तूयेरन् । अथानर्थकक्रमनिर्देशयुक्तमिति व्याख्यायते तथापि नियमानुपपत्तिः । न ह्यर्थरहितवर्णोच्चारणमेव प्रकृतानुपयोगान्निरर्थकमेव, वर्णक्रमनिर्देशस्यापि च क्वचित् 15 प्रकरणे सार्थकता दृश्यत एव प्रत्याहारवत् । वतिपक्षे तु भवति दिक्प्रदर्शनमेतत्, किन्त्वर्थान्तरेणैव गतार्थत्वात् पृथङ् न वक्तव्यम् । . अत्रोच्यते, मतुपा वतिना वाभिधेयशून्यत्वमात्रमत्र विवक्षितम् । अभिधेयशून्यं वचो निरर्थकमित्युक्तमिति भवति । एष एव चार्थान्तरादस्य विशेषः । तत्राभिधेयस्य भावेऽपि प्रकृतानुपयोगः, इह त्वभिधेयमेव नास्तीति । यत्र 20 क्वचित् प्रकरणवशेन वर्णक्रमनिर्देशस्यापि सार्थकता तदिहोदाहरणम्, उदाहरणं यदि स्फुटं पृच्छसि, न कुप्यसि चेत्, तद् भवदीयं सर्वमेव वचनमिहोदाके बौद्धाः ? ये बुद्धस्य भगवतः शासनमभ्युपेताः। को बुद्धो भगवान् ? यस्य शासने भदन्तः अश्वघोषः प्रव्रजितः । कः पुनर्भदन्तः अश्वघोषः ? यस्य राष्ट्रपालं नाम नाटकम् । कीदृशं च राष्ट्रपालं नाम नाटकम् इति, प्रसङ्गं कृत्वा नान्द्यन्ते ततः प्रविशति सूत्रधार 25 इत्यादिकं पठेन्नृत्येच्च ।” Page #211 -------------------------------------------------------------------------- ________________ १८८ न्यायमञ्ज [ द्वादशम् हरणम्, सौगतदर्शने शब्दानामर्थासंस्पर्शित्वात्,स्वलक्षणे तेषामप्रवृत्तेः,अपोहस्य चातितुच्छत्वात् सर्वं तदभिधानं निरर्थकम् । अत एव चोन्मत्तप्रलापतः शाक्यभिक्षवोऽपि परिशुद्धबोधिनः परलोकयाथार्थ्यदर्शिनः शौचाचारव्यवहारेष्वबाह्या महान्तो विद्वांसः काममर्थशून्यमपि कथयन्तो नोन्मत्ता भवितुमर्हन्ति । एवमन्यस्यापि प्रज्ञाप्रमादात् कचटतपादि व्याहरतो नोन्मत्तता भविष्यति । यच्चोक्तमीदृशां गणने का परिनिष्ठेति, तत् परिहृतमसकृदसङ्कीर्णोदाहरणविवक्षया द्वाविंशतिभेदत्वमाश्रितमिति। कपोलवादनादीनि पुनरकथास्वभावत्वादचिन्त्यान्येव । यस्य चास्मिन् कथाप्रसङ्गे गण्डवादित्रादि चेतसि परिस्फुरति तस्यान्यदतिजघन्यमपि हृदयमवतरेदित्यलमसम्बद्धगोष्ठ्येति । 10 अविज्ञातार्थस्य लक्षणम् पर्षत्प्रतिवादिभ्यां त्रिरभिहितमप्यविज्ञातमविज्ञातार्थम् ॥ यत् साधनवाक्यं दूषणवाक्यं वा विरभिहितं पर्षदा प्रतिवादिना च न विज्ञायते क्लिष्टशब्दप्रयोगमिति तीव्रमुच्चारितमित्येवंप्रकारमविज्ञातार्थं नाम निग्रहस्थानं भवति । असामर्थ्यसंवरणाय च धूर्तंरिदमाश्रीयते । ___अत्राह, अर्थासम्प्रत्ययस्य समानत्वात् कोऽस्य निरर्थकाद् भेदः ? अथ प्रकृतोपयोगयोग्यमर्थमसौ वदति तदा पर्षत्प्रतिवादिनोरमेधाविता कामं भवेन्न तु विदुषो वक्तुं विवदमानस्य पराजयो भवितुमर्हति । किं कृतश्चैष त्रिरुच्चारणनियमः ? किं राजाज्ञया उत वाक्येनेति न विद्मः । अत्रोच्यते, निरथके सर्वेण सर्वमर्थशून्यता, इह तु भवन्नर्थो नावगम्यते, द्रुतोच्चारणादिव्यतिकरवशादिति कथमविशेषः ? तत्र च कल्प्यते नूनमसामर्थ्यमात्मीयं संवरीतुमना एवमभिधत्ते । न हि समर्थो विद्वान् विस्पष्टं न वक्तीति । त्रित्वनियमोऽपि न वेदवचननरपतिशासननिबन्धनः; किन्तु वस्तुस्थित्युपनत एव । यतः सकृद् द्विरप्यभिहितमप्यनवधानादिना न गृहीतमिति सम्भाव्यते, विस्तु यदुक्तं न ज्ञायते तत्र वक्तुरेव जाड्यम्, अनेकप्राश्निकादिसमाजे कथितमवश्यं केनाप्यवगम्यते, सर्वैरनवगमात्तु वक्तैव निगृह्यते । चतुर्धा पञ्चकृत्वो वाभिधाने त्विष्यमाणे निरवधिता अभिधानस्य प्रसज्यत इति युक्तस्त्रिर्वचननियम इति । Page #212 -------------------------------------------------------------------------- ________________ १८९ आह्निकम् ] स्थाननिग्रहप्रकरणम् १८९ अपार्थकस्य लक्षणम् पौर्वापर्यादियोगादप्रतिसम्बद्धार्थमपार्थकम् ॥ पूर्वापरासङ्गतपदकदम्बकोच्चारणादप्रतिष्ठितवाक्यार्थमपार्यकं नाम निग्रहस्थानं भवति । तद्यथा 'दश दाडिमानि, षडपूपाः, कुण्डमजाजिनम्, पललखण्डः, अझैरुकमेतत् कुमार्याः, स्फैय्यकृतस्य पिता प्रतिशीनः' इति । अत्राह, असम्बद्धवाक्यमसम्बद्धं प्रकरणञ्च निग्रहस्थानान्तरं कस्मानोक्तम् ? एतेनैव गतार्थत्वादिति चेत्, यद्येवमनर्थकेनैव गतार्थत्वादपार्थकमपि पृथङ् न वक्तव्यम् । ___अत्रोच्यते, निरर्थकेन पदार्थेन वाक्यार्थः केवलं वर्णा एव शुष्का उच्चार्यन्ते, अर्थान्तरेऽपि समन्वितपदार्थ व्यवस्थापितवाक्यार्थमप्रकृतं तूच्यते, 10 इह तु पदार्थसम्प्रत्ययेऽपि तदन्वयासम्भवेन वाक्यार्थानवसाय इति स्पष्टो भेदः । प्रकृतविवादास्पदीभूते वस्तुनि को वा विशेष इति चेत्, उक्तमत्र सङ्क्षपविवक्षायां द्वे एव निग्रहस्थाने, असङ्कीर्णोदाहरणविवक्षया तु द्वाविंशतिभेदत्वम्, प्रकृतवस्तुसिद्धिस्तु द्वाविंशतावपि तुल्यैव । यत्तु असम्बद्धं वाक्यमसम्बद्धं प्रकरणञ्च पृथगुपसंख्येयमिति, तन्न, 15 असम्बद्धपदार्थेनैव तत्सङ्ग्रहात्, यदि त्वसम्बद्धवाक्यमसंबद्धप्रकरणञ्चावश्यं वक्तव्यं तदुक्तमेव भवदीयं शास्त्रम् । तथा हि वैभाषिकाणामस्ति बाह्यार्थः, स च प्रत्यक्षः । सौत्रान्तिकानां च सन्नप्यनुमेयः । योगाचाराणां साकारं ज्ञानमेव न बाह्यार्थः स च प्रत्यक्षः । माध्यमिकानामाकारशून्यं स्वच्छं ज्ञानम् । एवमितरेतरानन्वितवाक्यप्रकरणमिदमशेषमेव शाक्यशास्त्रम् । आह च, 20 'दशदाडिमवाक्यस्य बौद्धशास्त्रस्य चाप्यबद्धस्य प्रतिष्ठा केन लभ्यते । प्रकृते विवादास्पदीभूते वस्तुनि को विशेष इति । यथा निरर्थकस्य प्रकृता. साधकत्वं तथास्यापीत्यर्थः ।। माध्यमकानामाकारशून्यं स्वच्छज्ञानमात्रमेवेति । ज्ञाने स्थूलम्याकारस्य प्रतिभासनात् तस्य वृत्तिविकल्पादिना असत्त्वाज्ज्ञानस्यैव परमार्थत्वं नाकारस्येति । 25 Page #213 -------------------------------------------------------------------------- ________________ न्यायमञ्जल् [ द्वादशम् अप्राप्तकालस्य लक्षणम् अवयवविपर्यासवचनमप्राप्तकालम् ॥ प्रतिज्ञाहेतूदाहरणोपनयनिगमनवचनं क्रममुल्लङ्घयावयवविपर्यासेन प्रयुज्यमानमप्राप्तकालं नाम निग्रहस्थानं भवति । अत्राह, न हि पदार्थानां वाक्येषु नियतः क्रमः कश्चिदस्ति, नियतक्रमका हि वर्णाः पदतामापद्यन्त इति युक्तं तदन्तरेण तदर्थानवगमात् । न हि 'टघ' इत्युक्त घटार्थावगतिर्भवति । वाक्येषु तु देवदत्त गामभ्याज दण्डेन, दण्डेन शुक्लां गामभ्याज देवदत्तेति क्रमान्तरेणापि तथैवार्थप्रतिपत्तेः किं क्रमेण ? अनुमानवाक्ये तु पञ्चावयवा इत्येतदेव तावत् प्रथममसाम्प्रतम्, प्रतिज्ञाद्यवयवानामसाधनाङ्गवचनत्वात् । तत्र तेषां पञ्चावयवानामपि प्रयोगः, प्रयोगेऽपि च क्रमो विवक्षितः, तदुल्लङ्घनं निग्रहस्थानमिति महती मूर्खप्रक्रियेति । अत्रोच्यते, वाक्यान्तरेषु क्रमापेक्षा भवतु मा वा भूद् नानेन नः प्रयोजनम् । अनुमानवाक्ये त्वार्थः क्रमो बलादापतति स्वप्रतिपत्त्यनुसारेण परप्रतिपत्तेरुत्पादनात् । स्वप्रतिपत्तौ च र्मिदर्शनतद्गतहेतुधर्मावधारणप्रतिबन्धस्मरणपरामर्शज्ञानसाध्यनिश्चयानां क्रमेण दर्शनात् परं प्रमाणतयैव तदभिधानं कर्तव्यमिति सविस्तरमवयवलक्षणे निर्णीतमेतत् । असाधनाङ्गवचनत्वमपि प्रतिज्ञाद्यवयवानां तत्रैव निरस्तम् । अतः क्रमस्येह युक्तियुक्तत्वात्तदतिक्रमो भवत्येव निग्रहस्थानम् । न्यूनस्य लक्षणम् __ होनमन्यतमेनाप्यवयवेन न्यूनम् ॥ पञ्चावयवे वाक्ये प्रयोक्तव्ये स्थिते तदन्यतमेनाप्यवयवेन हीनं प्रयुञ्जानस्य न्यूनं नाम निग्रहस्थानं भवति । __ अत्राह, प्रतिज्ञाद्यवयवजातमसाधनाङ्गवचनमित्यतस्तदनभिदधतो न निग्रहः, प्रत्युत तद्वतो निग्रहो युक्त इति । अत्रोच्यते, अनन्तरमेवैतत् परिहृतम्, विस्तरतश्चावयवलक्षणे । तथा हि श्रोतुराकाङ्क्षानिवृत्तयेऽनुमानवाक्यं प्रयुज्यते । प्रथमं तदाकाङ्क्षाविषयः Page #214 -------------------------------------------------------------------------- ________________ आह्निकम् ] स्थाननिग्रहप्रकरणम् १९१ साध्यधर्मविशिष्टो धर्मी प्रदर्श्यते, ततः कारणाकाङ्क्षया हेतुवचनमभिधीयते, क्वास्य प्रतिबन्धो दृष्ट इति बुभुत्सायामुदाहरणमुपपाद्यते, इत्थमेष सिद्धप्रतिबन्धो हेतुर्मिणि भवेन्नवेति शङ्कायामुपनयवचनमुच्चार्यते, तदनन्तरं सर्वावयवानामेकत्रोपसंहाराय निगमनं प्रयुज्यत इत्यन्यतमस्याप्रयोगान्निग्रहार्हता भवत्येवेत्यलमत्रैव वस्तुनि पदे पदे कलहप्रस्तावेनेति । अधिकस्य लक्षणम् हेतूदाहरणाधिकमधिकम् ॥ एकेनैव हेतुना दृष्टान्तेन वा प्रतिपादितेऽर्थे हेत्वन्तरं दृष्टान्तान्तरं वा प्रयुञ्जानस्याधिकं नाम निग्रहस्थानं भवति । एतच्च वादे तावद् वीतरागकथात्मके वस्तुनि निर्णयफले नेष्यत एव । जल्पेऽपि नियमाद्यपगमनेन वदतो 10 वादिन इदं निग्रहस्थानम् । यो हि न मया साधनमधिकाभिधेयमुदाहरणं वेति नियमस्योद्ग्राहयति स एव तथा निगृह्यते नान्य इति । एतच्च कीर्तिनाप्येवं कथितं प्रपञ्चकथायान्तु न दोष इति ।। अपर आह, नियमाभ्युपगमेऽपि नायं दोषः, प्रतिपत्तिद्रढिम्ने तदभिधानादिति । तदयुक्तमभ्युपगतनियमत्यागादसौ निग्रहार्हो भवेत् । कश्चायं प्रतिपत्ति- 15 द्रढिमा ? प्रथमप्रयुक्तस्य हि हेतोरदृढप्रतिपत्तिकारिणो हेतुत्वमेव न स्यात् । उत्पन्नस्य प्रत्ययस्य पुनरुत्पादनं न युक्तम्, तन्न । पूर्वहेतोरद्रढिमेत्युत्तरो द्रढिम्ने तस्मानियमाभ्युपगमेऽधिकाभिधानं दोष एव । अपरं मतम् अकृतनियमस्यापि दोष एव । प्रपञ्चकथायामप्येकेन हेतुना दृष्टान्तेन वा कृते निर्णये द्वितीयस्य वैयर्थ्यम्, निर्णीतस्य निर्णयानुपपत्तेः, अनिर्णयकारिणश्च प्रथमस्य हेतोः 20 प्रयोगानहत्वादिति । पुनर्वचनस्य लक्षणम् शब्दार्थयोः पुनर्वचनं पुनर्वचनमन्यत्रानुवादात् ॥ अर्थादापन्नस्य स्वशब्देन पुनर्वचनम्, शब्दार्थस्य वाभिहितस्य पुनरभिधानं प्रपञ्चकथायां न दोष इति । यत्र प्रपञ्चेन कथा प्रस्तुता तत्राधिक्यमदोषमिति, 25 Page #215 -------------------------------------------------------------------------- ________________ १९२ न्यायमञ्जऱ्यां [ द्वादशम् पुनरुक्तं नाम निग्रहस्थानं भवति, अनुवादं वर्जयित्वा । शब्दपुनरुक्तं तावद् यत्र पूर्वोच्चारित एव शब्दः पुनरुच्चार्यते, यथा नित्यः शब्दो नित्यः शब्द इति । अर्थपुनरुक्तन्तु यत्र सोऽर्थः पूर्वमन्येन शब्देनोक्तः पर्यायान्तरेण पुनरुच्यते, यथा नित्यः शब्दोऽनिरोधधर्मको ध्वनिरिति, यद्यपि च शब्दपुनरुक्तेऽप्यर्थपौनरुक्त्यमस्त्येव, तथापि शब्दपूर्वकत्वादर्थप्रत्यभिज्ञायाः प्रथमतरं शब्दप्रत्यभिज्ञानात् तत्पौनरुक्त्यमेव तदुच्यते। जात्यपेक्षश्च शब्दपौनरुक्त्यव्यवहारो न व्यक्त्यपेक्षः, क्षणभङ्गित्वाद् वर्णानां पुनः प्रयोगासम्भवात् । अनुवादे तु पौनरुक्त्यमदोषो यथा 'हेत्वपदेशात् प्रतिज्ञायाः पुनर्वचनं निगमनम्' इति । अर्थादापन्नस्यापि स्वशब्देन पुनर्वचनं भवत्येव पुनरुक्तम्, यथा असत्सु 10 मेघेषु वृष्टिर्न भवतीत्युक्ते अर्थादापद्यते सत्सु भवतीति किमर्थं स्वकण्ठेन पुनरुच्यते ? अर्थप्रतीत्यर्थो हि शब्दप्रयोगः प्रतीतेऽर्थे किं तेनेति । एतच्च नियमाभ्युपगमे निग्रहस्थानं वेदितव्यमकृतनियमस्य तु नातीव महानयमपराधः । अत्राह, नार्थपुनरुतादन्यच्छब्दपौनरुक्तयमुपपद्यते, शब्दसाम्येऽप्यर्थभेद15 दर्शनात्, स्मरत गिरिशं गिरीशो नगरी यस्यासमस्मरद्वेषस्य, गौरी यदीयस्य मुदा न गरीयस्या समस्मरद्वेषस्य'इति । तस्मादर्थत एव पौनरुक्त्यं न शब्दतः । अपि च विस्तरकथासु कदाचनाश्रवणशङ्कया पूनरभिधानं नाम कियान वदता । यत्र तु नियमेनैक एव हेतुः प्रयोक्तव्य इति परिभाष्यकथा, तत्र दोष एवेत्युक्तं भवति । तथा च स आह 'प्रपञ्चकथायां न कश्चिद् दोषो नियमाभावात्' इति । जात्यपेक्षश्च शब्दपौनरुक्तयव्यवहार इति । यज्जातीयः प्रयुक्तस्तज्जातीयस्यैव पुनः प्रयोगेण तस्यैवेति । अनुवादे तु पौनरुक्तयमदोषः। अर्थविशेषोपपत्तेरिति शेषः । तमेव दर्शयितुमाह हेत्वपदेशादित्यादिना। • स्मरत गिरिशं गिरीशो नगरीति । गिरि स्वाश्रयमुपभोगेन श्यति तनूकरोतीति गिरिशः शर्वः, तं स्मरत ध्यायत । कीदृशम् ? यस्य गिरीशो नगरी, गिरीणां पर्वताना25 मीशो हिमवान् नगरी स्थानं यस्य इत्यर्थः । कीदृशस्य सतः ? सातत्यस्थानमाह, असम स्मरद्वेषस्य असमः अतुल्यः अनन्यसाधारणः स्मरं कामं प्रति द्वेषो यस्य तादृस्य,.... यदीयस्य वेषस्य गरीयस्या गुरुतरया मुदा हर्षेण संस्मृतवानित्यर्थः । Page #216 -------------------------------------------------------------------------- ________________ आलियम् ] निग्रहस्थानप्रकरणम् १९३ प्रमादः ? अर्थादापन्नस्य च स्वशब्देन पुनर्वचनं यदि निग्रहस्थानमुच्यते तर्हि प्रतिज्ञावचनमेव प्रथमं निग्रहस्थानम् । अधिकपुनरुक्तयोर्वा विशेष इति वक्तव्यम् । यादृशं तादृशञ्च विशेषलेशमाश्रित्य पृथगभिधाने निग्रहस्थानभेदपरिगणनमशक्यक्रियं स्यात् । अनुवादश्च य उच्यते 'हेत्वपदेशात् प्रतिज्ञायाः पुनर्वचनं निगमनम्' इति, तत्तु प्रतिजैव तावदसाध्वी तस्याः पुनर्वचनं साधु 5 भविष्यतीति केयं कथा ? अत्रोच्यते, यदुक्तमर्थपुनरुक्तादन्यन्न शब्दपुनरुक्तमिति तदेवमेव, पृथनिर्देशस्त्वनया विवक्षया । यो हि शक्त्यतिशयचिख्यापयिषया सकृत् प्रयोक्तव्यमिति प्रतिज्ञाय जल्पं प्रवर्तयति, स शब्दपुनरुक्तेनापि निगृह्यत इति । नियम्यवादिनश्च निग्रहात् ततोऽन्यस्य सम्यगश्रवणशङ्कया पुनर्वदतोऽपि 10 न दोषः । अर्थाक्षिप्तकथनमपि कृतनियमस्यैव दोषो नान्यस्येत्यत एव न वादे निग्रहस्थानमिदम्, अपि तु जल्पवितण्डयोरेव । विजिगीषुकथयोस्तयोश्च सप्रयोजनत्वं कथान्तरत्वञ्च पुरा समर्थितमेव । यत्तु प्रतिज्ञोच्चारणमाक्षिप्तत्वात् तदनुवादश्च निगमनवचनमफलतरमिति, तदवयवलक्षणे विस्तरेण समाहितम् । अधिकपुनरुक्तयोस्त्वयं विस्पष्ट 15 एव विशेषः । अन्यं हेतुमन्यं वा दृष्टान्तं तत्रैव साध्येऽभिदधदधिकवादी भवति । तमेव हेतुं दृष्टान्तं वा पुनर्वदन् पुनरुक्तवादीति । यत्त्वेवंविधविशेषाश्रयणे परिगणनमघटमानमिति तदवान्तरविशेषविवक्षयैव, असङ्कीर्णोदाहरणदर्शनाय द्वाविंशतिनिर्देश इत्युक्तम् । . अननुभाषणस्य लक्षणम् . 20 विज्ञातस्य पर्षदा त्रिरभिहितस्याप्रत्युच्चारणमननुभाषणम् ॥ पर्षदा विदितस्य वादिना त्रिरुच्चारितस्यापि यदप्रत्युच्चारणम्, तदननुभाषणं नाम निग्रहस्थानं भवति । अप्रत्युच्चारयन् किमाश्रयं दूषणमभिधीयते । ननु यद्यननुभाष्यापि तत्रोत्तरं ब्रूयात् किमिति निगृह्यते ? न च योऽनु- 25 भाषितुमसमर्थः स उत्तरमपि दातुमक्षमो भवति, विचित्रत्वात् पुरुषशक्ती न्या० म०२५ Page #217 -------------------------------------------------------------------------- ________________ १९४ न्यायमञ्ज [ द्वादशम् नाम् । नैतदेवम्, अननुभाषणे तदुत्तरविषयापरिज्ञानात् क्वोत्तरं प्रयुज्येत ? प्रयुक्तं वा कथमवधार्यते ? न चैवं ब्रूमो यावत् किञ्चिद्वादिना सविकारमभिधीयते तदखिलमखिन्नानतिरिक्तमनुज्झितक्रमकमेकं प्रति वाग्रमी तथैवानुभाषेतेति । यस्तु समस्तानुभाषणं तथा कुर्यादपि नाम तेन स्वकौशलमेव केवलमुपदर्शितं भवति मेधावित्वम्, न त्वेवमकुर्वन्नसौ प्रत्यवेयादिति । स्तोकस्तोकमनुभाषमाणस्तथैव च क्रमेण दूषयन्न निग्रहमाप्नुयादिति ।। ____ अत्राह, यदि वादी स्वपक्षसाधनविवरणवमना बहुतरमपरमप्रकृतमर्थमुपक्षिपेत् तत् किं प्रतिवादिना सर्वमनुभाषणीयम् ? हेतुमात्रं त्वन्द्य दूषणमुद्भावयतो नास्य निग्रहो युक्तः ? दूषणविषयन्तु हेतुमात्रमपि योऽनुभाषितुमकौशलः स उत्तरविषयापरिज्ञानादुत्तरमपि प्रतिपत्तुमसमर्थ एवेत्यप्रतिभया निगृह्यतां किमननुभाषणेन ? अपि च त्रिरभिहितस्येति केयं परिभाषा ? यथा च वादिना परावबोधार्थं वाक्यं प्रयुक्तं परोपद्रवार्थं वा तत्र परावबोधार्थे वाक्ये परावबोध एवाभिधानावधिर्न द्विस्त्रिर्वा नियमः, यावत्कृत्वः प्रयुक्ते वाक्ये परस्यावबोधो जायते तावत्कृत्वः प्रयोक्तव्यम् । परोपद्रवार्थ 15 तु वाक्योच्चारणमक्षत एव धर्मः, प्राश्निकान् यथा तथा सङ्केतेनापि बोधयित्वा दुःश्लिष्टशब्दप्रयोगाद्याडम्बरविरचनयाप्यान्ध्यमुत्पाद्य परानुपरुध्येतेति महत् कश्मलमेतत्, न चेदृशं शास्त्रे व्युत्पादनाहम् । तस्माद् बहुकृत्वोऽप्यभिधाय प्रतिवादी बोधयितव्यो न तु द्विरुच्चारितमप्रत्युच्चरन्निग्रहीतव्य इति । अत्रोच्यते, न खलु सकृदेव सकलमपरविरचितवचनसन्दर्भानुभाषणम20 विचलितक्रमकमस्माभिरपि कर्तव्यतयोपदिष्टम् अपि तु यथोचितदूषणविषयानु भाषणमात्रमेव । ___ यस्तु स्तोकमप्यनुभाषितुमप्रगल्भस्तस्योत्तरप्रतिभानमपि नास्तीति यदुच्यते, तदसम्यक्, अन्यदननुभाषणमन्यदुत्तराप्रतिभानम् । कस्यचिदशेष मनुभाषितवतो न मुच्यतेऽनेनोत्तराप्रतिभानम् । उत्तराप्रतिभानमनन्तरं 25 वक्ष्यते। यत्तु त्रिरुच्चारणपरिभाषा कुतस्त्येति विकल्पितम्, तदविज्ञातार्थनाम्नि निग्रहस्थाने प्रतिविहितम् । वीतरागकथात्मके वादे शिष्टादिभिः सह क्रियमाणे Page #218 -------------------------------------------------------------------------- ________________ आह्निकम् ] निग्रहस्थानप्रकरणम् १९५ काममस्तु परावबोधावधि वाक्योच्चारणम्, जल्पे तु विजिगीषुकथायां पुरुषशक्तिपरीक्षणादवश्यमुच्चारणनियम आश्रयणीयः । तत्र सकृद् वा द्विर्वाभिहितस्याग्रहणमनवधानादिनापि सम्भवन्न निग्रहाय कल्पते, विरभिहितस्य तु सर्वैरग्रहणे वक्तुरेवापराधः । अन्यैर्गृहीतस्य प्रतिवादिना अग्रहणे तस्य निग्रहः । वारत्रयादप्यूर्ध्वमभिधाने त्वाश्रीयमाणे जल्पादौ कथासमाप्तिरेव न स्यात्, 5 छात्रशाला ह्यसौ भवेन्नोद्ग्राहणिकं तदिति । अज्ञानस्य लक्षणम् अविज्ञातञ्चाज्ञानम् ॥ परिषदा विज्ञातस्यापि वादिवाक्यस्य प्रतिवादिना यदविज्ञानं तदज्ञानं नाम निग्रहस्थानं भवति । अविदितोत्तरविषयो हि क्वोत्तरं ब्रूयादिति । 10 अत्राह, अज्ञानमप्रतिभेति नानयोविशेषं पश्यामः । अत्रोच्यते, भिन्नविषयत्वाददोषः । उत्तरविषयाप्रतिपत्तिरज्ञानम्, उत्तराप्रतिपत्तिस्त्वप्रतिभेति । ___ननूत्तरविषयं यो न जानाति स उत्तरमपि न जानात्येव, मैवम्, उत्तरविषयं जानन्नपि कश्चित्तरं न जानातीति लोकदृष्टमेतत् । एवं तहि अननु- 15 भाषणेन गतार्थमज्ञानम् अज्ञाते हि परकीये वाक्यार्थे तदनुभाषणे सामर्थ्याभावदर्शनात् । सन्ति हि केचिद् येऽनुभाषितुमशक्नुवन्तः पत्रिकादिलिखितं तदावेदयन्तीति, एवं त्रयाणामपि च न पौनरुक्त्यम् । उत्तरविषयाप्रतिपत्तिरज्ञानम्, प्रतिपत्तावपि तदप्रत्युच्चारणमननुभाषणम्, अनुभाषितेऽप्युत्तराप्रतिपत्तिरप्रतिभेति । ननु यद्यज्ञानसाम्येऽपि विषयभेदमाश्रित्य निग्रहस्थाननानात्वमित्थमभिधीयते तीज्ञानप्रकारवैचित्र्याद भेदान्तराण्यपि वक्तव्यानीति । उक्तमत्र सारसङ्ग्रहविवक्षया, द्वे एव निग्रहस्थाने विप्रतिपत्तिरप्रतिपत्तिश्चेति । इतरेतरविसदृशोदाहरणदिक्प्रदर्शनाय द्वाविंशतिभेदत्वमुच्यते, अवान्तरविशेषैस्तु तदानन्त्यमभ्युपगम्यत एव । तथा च द्वाविंशतिवर्गे हेत्वाभासाश्चेति पठितम्, 25 ते च स्वरूपेणैव तावत् पञ्च ‘सव्यभिचारविरुद्धप्रकरणसमसाध्यसमातीतकाला 20 Page #219 -------------------------------------------------------------------------- ________________ १९६ न्यायमञ्ज [ द्वादशम् हेत्वाभासाः' इति, अवान्तरभेदाश्च तेषामतिबहवः सन्त्येव । इह त्वेकमेव तन्निग्रहस्थानमादिष्टम् ‘हेत्वाभासाश्च यथोक्ताः' इति । तस्मादित्थं समासव्यासवर्णनादलं पदे पदे पर्यनुयोगेनेति । अप्रतिभाया लक्षणम् उत्तरस्याप्रतिपत्तिरप्रतिभा ॥ परपक्षे गृहीतेऽपि तस्मिन्नुत्तराप्रतिभानमप्रतिभा नाम प्रतिवादिनो निग्रहस्थानं भवति । अज्ञानादिभ्यो भिन्नता अस्य वर्णितैव । कीतिरपि चैतदनुमन्यत एव निग्रहस्थानम् । ननूत्तरमप्रतिपद्यमानः सदसि प्रतिवादी कथमासीत यत् किञ्चिद् विकत्थमानः । तद्यथा, हृत्पुण्डरीकविकसत्सकलानवद्यविद्यावदातवदनः क्व जनोऽस्मदादिः । क्वायं बटुः कतिपयाक्षरलेशलिप्तजिह्वान्वितः कथमनेन सहाभिदध्मः ॥ दानान्गन्धगजकुम्भकपाटभेदिभीमस्फुरन्नखशिखाशिखरः क्व सिंहः । क्वामी समीरणविधूतपुराणपर्णपातोद्भवद्भयविलोलदृशः कुरङ्गाः ॥ इत्यादि यद्वा तद्वा प्रलपन्नास्ते । 15 विक्षेपस्य लक्षणम ___कार्यव्यासङ्गात् कथाविच्छेदो विक्षेपः ॥ उद्ग्राहणिकामुपक्रम्य वा तद् ग्राहयितव्यं मयेति प्रतिश्रुत्य वाभिमुखं प्रतिवादिनि सन्निहितेषु प्राश्निकेषु कार्यव्यासङ्ग व्यपदिशति इदं मे करणीयमपहोयते गच्छामि इत्यभिधाय कथां विच्छिनत्ति यः स विक्षेपेण पराजीयते । अन्यतरनिग्रहान्ता हि कथा भवति । स चेत्थं कथां कुर्वन्नात्मनैवात्मानं निगृह्णाति, प्रतिश्यायेन मे कण्ठोपरोध उदपादि । पदमपि वक्तुं न युज्यते । जननी मे जीवितं जहाति स्म तां श्मशानभुवं प्रापय्य वह्निसात्करोमीति । अत्राह, यदि तावत् परमार्थत एव मातृमरणादिकार्यमस्योपस्थितं तत् किमिति तपस्वी पराजीयते ? उद्ग्राहणिकाजितो मा भूदिति किमसौ मृतां 25 मातरमपि मा धाक्षीदिति महत् सुभाषितमिति । पीनसापरुद्धस्थानकरणो Page #220 -------------------------------------------------------------------------- ________________ १९७ आह्निकम् । निग्रहस्थानप्रकरणम् वाचमुदीरयतु, अथासामर्थ्यस्थगनाय वितथमपि कथयति तथाविधमसौ कार्यव्यासङ्गं तहि सत्यं निगृह्यते न तु विक्षेपेण, किन्तु अन्येनैव । वादी तावत् कर्तव्यव्याजव्यपदेशादर्थान्तरगमनादिना निगृह्यते, प्रतिवादी त्वप्रतिभयैवेति, अतिप्रसङ्गश्चैवंप्रकाराणां निर्देशे भवेदिति । ___अत्रोच्यते कथामुपक्रम्य प्रतिज्ञां वा हेतुमभिधाय तद्विवरणसरणिमिष- 5 मवलम्ब्य किञ्चिदर्थान्तरमुपन्यस्यति यत् तदर्थान्तरमुदाहृतमादावेव । इह तु कथापूर्वरङ्गे कथायां वा किमपि करणीयनिभमभिधाय सभयमपसरति सदस इति कथमिव तत्तुल्यता भवति ? अप्रतिभयापि श्रुतपूर्वपक्षः पराजीयते । इह तु पूर्वपक्षमेव न शृणोति वा न करोति वा प्रथममेव पलायत इति महान् विशेषः । अतिप्रसङ्गस्त्वसकृत् पराकृतः । यत्तु हेत्वाभासेष्वन्तर्भावमस्य 10 कीतिरकोर्तयत् तदतीव सुभाषितम् । क्व हेत्वाभासः, क्व कार्यव्यासङ्गः । संप्रधारणैव रमणीयेयम्, अहेतोर्हेतुवदाभासनं कीर्तिना दृष्टमिति परमं नः कुतूहलम् । मतानुज्ञाया लक्षणम् स्वपक्षे दोषाभ्युपगमात् परपक्षे दोषप्रसङ्गो मतानुज्ञा ॥ स्वपक्षे परापादितदोषमनुद्धृत्याभ्युपगम्य परपक्षे तमेवापादयतः परमतानुज्ञा नाम निग्रहस्थानं भवति । यथा चौरो भवान् पुरुषत्वात् प्रसिद्ध - अतिप्रसङ्गश्चैवंप्रायाणां निर्देशे भवेदिति । असम्बद्धप्रतिपत्तिरूपत्वादेते अप्रतिपत्तावन्तर्भवन्ति । पृथक् त्वेवंप्रायाणां निर्देशे क्रियमाणे नेयत्तानिर्देशः क्रियेतेत्यव्यवस्था। किमस्य कार्यव्यासङ्गस्य । अहेतोर्हेतुवदाभासनं कोतिना दृष्टमिति । ननु धर्मकीर्तिनापि किं निरनुबन्धनमेव कथाविक्षेपस्य हेत्वाभासत्वमुक्तम् ?, अस्ति तस्याभिप्रायः । स हि प्रकृतसाधनासम्बन्धप्रतीते हेत्वाभासतां मन्यते । प्रकृतस्य साध्यस्य साधने यस्य सामर्थ्यं नास्ति तस्य सर्वस्य हेत्वाभासतेति हि तत्पक्षः । तथा चाह, पक्षधर्मस्तदंशेन व्याप्तो हेतुस्त्रिधैव सः । अविनाभावनियमाद् हेत्वाभासास्ततोऽपरे । 15 'तनुज्ञा ॥ 20 Page #221 -------------------------------------------------------------------------- ________________ १९८ न्यायमञ्ज [द्वादशम् चौरवदित्युक्ते सत्याह भवानपि चोरः पुरुषत्वादिति । सोऽयमेवं वदन्नात्मनः परापादितं दोषमभ्युपगतवानिति मतानुज्ञया निगृह्यते ।। अत्राह, अनैकान्तिके हेतौ परेणोक्ते तदुद्भावनमनेन प्रकारेण प्रतिवादी करोतीति किमिति निगृह्यते ? वाद्येव हेत्वाभासप्रयोगान्निग्राह्य इति । ____ अत्रोच्यते, उक्तमादावेव स्वपक्षे दोषमनुद्धृत्येति । एवं हि तेन वक्तव्यमनैकान्तिकोऽयं हेतुरचौरेऽपि पुरुषत्वदर्शनादिति । एवं हि स दोष उद्धृतो भवति । एवं त्वनभिधाय भवानपि चौरः पुरुषत्वादिति वदन्ननुजानात्येव परमतम् अतोऽनैकान्तिकत्वे वक्तव्ये तदुद्भावनानुक्रममवधीर्य प्रसङ्गमापादय निग्रहा) भवत्येवेति । वादिनश्चानैकान्तिकहेतुप्रयोगेऽपि तदनुद्भावनान्न 10 पराजयः । प्रतिवादिन एव हीदं सन्निकृष्टं निग्रहस्थानमिति । पर्यनुयोज्योपेक्षणस्य लक्षणम् निग्रहस्थान प्राप्तस्यानिग्रहः पर्यनुयोज्योपेक्षणम् ॥ पर्यनुयोज्यो नाम निग्रहोपपत्त्या चोदनीयः, इदं ते निग्रहस्थानमुपनतम् __ अतो निगृहीतोऽसीत्येवं वचनीयः, तं य उपेक्षते नानुयुङ्क्ते स पर्यनुयुज्यो15 पेक्षणान्निगृह्यते । अत्राह, कः कस्येदं निग्रहस्थानमापादयति, किं पर्यनुयोज्य उत तदुपेक्षकः ? उपेक्षकस्तावदस्य पर्यनुयोज्यतां न जानाति जानन् वा कथमेनमुपेक्षेत । उपेक्ष्य वा किमात्मन एव निग्रहस्थानमुद्भावयन्नेवमाचष्टामेष पर्यनुयोज्यो ऽपि मयोपेक्षित इति निगृहीतोऽस्मि । पर्यनुयोज्योऽपि कथमात्मीयमवद्यम् 20 प्रकाशयेदिदं मे दूषणं तच्च भवता नोद्भावितमतो भवान् जित इति । स खल्वेवमभिदधदमेध्यं पाणौ निधाय परं कलङ्कयितुकामः परं कलङ्कयन्तेवात्मकलङ्कमनुभवत्येवेति, अपि च नेदं निग्रहस्थानान्तरमपदिश्यते किन्त्वप्रतिभैवेति । तथा हि यदि तावदुत्तरपाक्षिकः पूर्वपाक्षिकं साधनाभास मप्याचक्षाणमुपेक्षेत, तत्र दूषणं नोद्भावयेत्, तदुत्तराप्रतिपत्त्या स निगृह्यते, 25 न पर्यनुयोज्योपेक्षणेन । वस्तुतस्तु द्वयोरपि तत्र जयपराजयनिर्धारणमनुपपन्न मेकस्य साधनाभासवादित्वादितरस्य च तदुत्तराप्रतिभानात् । अथ पूर्वपाक्षिकं Page #222 -------------------------------------------------------------------------- ________________ निग्रहस्थानप्रकरणम् १९९ दूषणाभासवादिनं दोषप्राप्तमुत्तरपाक्षिको न निगृह्णाति तथा दूषणाभासवादित्वादितरस्य च तदनुद्भावनादिति । अत्रोच्यते, न, अप्रतिभायाः सम्यक्साधनविषयत्वात् । सम्यक्साधने च प्रयुक्ते तदत्तरस्याप्रतिपत्तिरप्रतिभा भवति, साधनाभासे तु प्रयुक्ते तदाभासतानभावनात् पर्यनयोज्योपेक्षणं भवति । अत्र हि साधनाभासवादी पर्यन- 5 योज्य एवेति विशेषः । यत्तु वस्तुवृत्तेन न कस्यचिज्जयः पराजयो वेति, तदेवमेव, किन्तु जल्पे पुरुषशक्तिपरीक्षायामिदं निग्रहस्थानमुच्यते । तदुद्भावयिता तु यद्विकल्पितस्तत्राप्युच्यते, पूर्वपाक्षिकेण साधनाभासे प्रयुक्ते उत्तरपाक्षिकेण तस्मिंस्तथात्वेनानुद्भाविते प्राश्निकानामपृष्टानां वक्तुमवसराभावात् स एव साधनाभासवादी कदाचिद् वैयात्यादेवं ब्रूयान्मया अस्य शक्ति 10 जिज्ञासमानेन साधनाभासप्रयोगः कृतः, एष तु मूर्खस्तं न जानातीति तदा कथं न निगृह्यते, एतेन दूषणाभासवाद्यपि व्याख्यातः । अथ वोभयाभ्यर्थिताः सभापतिनियुक्ता वा प्राश्निकास्तथा कियन्तो निगृह्णन्त्येव पर्यनुयोज्योपेक्षिणम् । साधनाभासवादिनो हि धूर्ततया तदभिधानं सम्यक्साधनमसाधनादर्थसंशयाद् वा सम्भवति उत्तरपाक्षिकस्य उत्तरानुद्भावनं मोहादेवेति स एव 15 पराजीयते। 20 निरनुयोज्यानुयोगस्य लक्षणम् अनिग्रहस्थाने निग्नहस्थानाभियोगो निरनुयोज्यानुयोगः॥ अनुज्झितयथोचितक्रममुपपन्नवादिनमप्रमादिनमनिग्रहार्हमपि निगृहीतोऽसीति यो ब्रूयात् स एवाभूतदोषोद्भावनान्निगृह्यते । अत्राह, यदि तावदुत्तरपाक्षिकः पूर्वपाक्षिकमदुष्टसाधनमभूतैरेव दोषैरभियुङ्क्ते, तथा सति भूतदोषोद्भावनस्योत्तरस्याप्रतिपत्तेरप्रतिभयैव स निगृह्यतां किं निरनुयोज्यानुयोगाख्यन्यूनतानिग्रहस्थानकथनेन, भूतदोषाभियोगपक्षे तु पूर्वपाक्षिक एव साधनाभासप्रयोगात् पराजीयते, अनुयोज्यः खल्वसौ न निरनुयोज्यानुयोगस्य विषयो भवितुमर्हति । Page #223 -------------------------------------------------------------------------- ________________ २०० न्यायमञ्ज [ द्वादशम् अत्रोच्यते, अहो नु खल्वयं तपस्वी पर्युदासस्य प्रसज्यप्रतिषेधस्य च विशेषमपश्यन्नतिमात्रं मुह्यति भूतदोषाप्रतिभानमन्यदन्यच्चाभूतदोषप्रतिभानम् । एकत्राप्रतिपत्तिरितरत्र विपरीतप्रतिपत्तिः । तत्र भूतदोषाप्रतिपत्तिरप्रतिभा, अभूतदोषप्रतिपत्तिरननुयोज्यानुयोगः । अपि च असाधनाङ्गवचनमदोषोद्भावनञ्च यद् भवता निग्रहस्थानमाख्यातं तत्र प्रसज्यप्रतिषेध एव केवल आश्रीयमाणे हेत्वाभासा अपि च निग्रहस्थाने भवेयुः । साधनाङ्गस्यानभिधानं मौर्यमेव केवलं निग्रहस्थानं भवेत् । साधनाङ्गवचनमदोषोद्भावनमपि पर्युदासव्याख्यानाहं भवत्येव । ततश्च भूतदोषानुभावनमप्रतिभा अभूतदोषोद्भावनञ्च निरनुयोज्यानुयोगः । ___अथाभूतदोषोद्भावनेऽपि भूतदोषाप्रतिभानमस्त्येवेति तदेवास्तु निग्रहस्थानमित्युच्यते, तहि मूकत्वमेवैकं निग्रहस्थानं स्यादसाधनाङ्गवचनेऽप्येवं वक्तुं शक्यत्वादित्युक्तमेव । अपसिद्धान्तस्य लक्षणम सिद्धान्तमभ्युपेत्यानियमात् कथाप्रसङ्गोऽपसिद्धान्तः॥ यः कञ्चन प्रथमं सिद्धान्तमभ्युपगम्य कथामुपक्रमते कथाप्रसङ्गाच्च सिषाधयिषितार्थसमर्थने रभसेन दूषणोद्धरणाश्रद्धया वा सिद्धान्तविरुद्धमभिधत्ते सोऽपसिद्धान्तेन पराजीयते । तद्यथा सांख्यः प्रतिवादिनि सन्निधाने 'नासतो विद्यते भावो नाभावो विद्यते सतः' इति स्वसिद्धान्तं प्रथमं प्रतिज्ञाय प्रधानसिद्धये साधनप्रयोगं करोति । व्यक्तं विकारजातमेकप्रकृति समन्वय20 दर्शनात्, मृदन्विता हि मृद्विकाराः कुण्डपिठरशरावप्रभृतय एकप्रकृतिका दृष्टाः, एवमस्यापि गवाश्वादिविकारजातस्य सुखदुःखमोहान्वयदर्शनात् तदात्मकैकप्रकृतिप्रभवत्वेन भवितव्यम् । एवमुक्तवानसौ नैयायिकेनानुयुज्यते, अथ का प्रकृति म का च विकृतिरिति ? अविदितप्रकृतिविकृतिस्वरूपो हि कथं विकृतीनामेकप्रकृतित्वमेकत्वं जानीयादिति । एवमनुयुक्तः कापिल 25 आह, यस्यावस्थितस्य धर्मान्तरनिवृत्तौ धर्मान्तरं प्रवर्तते, सा प्रकृतिः, यत् तद्धर्मान्तरं प्रवर्तते सा विकृतिरिति । सोऽयमेवं वदन् प्रागभ्युपगतसदसन्नि Page #224 -------------------------------------------------------------------------- ________________ आह्निकम् ] निग्रहस्थानप्रकरणम् २०१ रोधप्रभवाभावसिद्धान्तविरुद्धाभिधानादपसिद्धान्तेन निगृह्यते । यदि पूर्वधर्मनिरोधे धर्मान्तरप्रादुर्भावस्तदा 'नासतो विद्यते भावो नाभावो विद्यते सतः' इति स्वसिद्धान्तो हीयते । अथ सिद्धान्तो न त्यज्यते तर्हि प्रकृतिविकारानिश्चयात्विसिद्धौ साध्याभावः प्रसज्यत इति । __ अत्राह, हेतुप्रयोगं कृतवति कापिले नैयायिकस्तदसिद्धतोद्भावनया 5 प्रत्यवतिष्ठताम्, प्रकृतिविकृतिस्वरूपप्रश्नस्य कोऽवसरः? तदिदमर्थान्तरगमनमस्य भवेदेवं पृच्छतः । अर्थान्तरगमनं स्वग्रन्थे निग्रहस्थानं लिख्यते । अथ चाधुना तेनैव व्यवह्रियत इति कोऽयं नयः ? यदि तु सांख्यमतं निराचिकीर्षितं तदसिद्धतैव हेतोरुद्भाव्यतां प्रकृत्यन्वयस्य विकारेषु सम्भवादिति । विकारा हि प्रवृत्तिनिवृत्तिधर्मकाः । न चैवंप्रकारमव्यक्तधर्ममव्यक्तान्वये हि विकाराणां 10 प्रवृत्तिनिवृत्त्यात्मकत्वं हीयेतेत्येवमसिद्धत्वाद्धेतोर्हेत्वाभासप्रयोगादेव सांख्यो निगृहीत इति न निग्रहस्थानान्तरमपसिद्धान्त इति। अत्रोच्यते,सत्यम् । असिद्धो भवत्वयं कापिलकल्पितो हेतुः, प्रकृतितद्विकृतिप्रश्नप्रक्रमणेनापि तदसिद्धमवधारयितुं शक्यत एव; किन्तु हेतुस्वरूपेऽवधारिते तदूषणमभिधानीयमनवधारितस्य दूषयितुमशक्यत्वादिति तत्प्रश्नो नार्थान्तर- 15 गमनम् । प्रश्नोत्तरमेव भाषमाणः परामर्श निकटतरपरिस्फुरदपसिद्धान्ताभिधाननिबन्धननिग्रहान्तरविषयतां प्रतिपन्न इति हेत्वाभासवर्त्मनि न दूरं गम्यते । क्वचिदपि परनिग्रहस्य हेतौ हृदयपथं प्रथमं किलावतीर्णे । अपरमपि न कारणं विचिन्त्यं किमिव फलं खलु पिष्टपेषणस्य ॥ तदा नासतो विद्यते भावो नाभावो विद्यते सत इति । पूर्वधर्मान्तरनिरोधाभ्युपगमे हि सतोऽभावोऽभ्युपगतः, अपूर्वधर्मान्तरप्रादुर्भावे चासतो भावोऽभ्युपगत इति । अव्यक्तधर्मान्वये हि विकाराणां प्रवृत्तिनिवृत्त्यात्मकत्वं न स्यादिति । प्रधानस्य नित्यत्वे तद्धर्मस्य नित्यत्वस्यान्वये विकाराणामपि नित्यत्वादुत्पत्तिनिरोधयोरभावः ॐ स्यादित्यर्थः । २६ Page #225 -------------------------------------------------------------------------- ________________ २०२ न्यायमञ्ज [ द्वादशम् हेत्वाभासाश्च यथोक्ताः। हेत्वाभासास्तु पूर्वोक्तलक्षणैरेव लक्षिताः । निग्रहस्थानतां यान्ति, यथोक्ता इत्यतोऽब्रवीत् ॥ प्रमाणस्य प्रमेयत्वं प्रमेयस्य प्रमाणता । यथा लक्षणभेदेन न तथैतेषु दृश्यते ॥ भेदेनोक्ताः किमर्थं त इति निगदिता पूर्वमेवात्र युक्ति दे ह्येते प्रयोज्याः प्रगुणनयविदा तत्त्वशुद्धिं विधातुम् । एतेषां धर्मकीर्तेरपि च न विमतिर्निग्रहस्थानताया मित्थं द्वाविंशतिर्नो गुरुभिरभिहिता निग्रहस्थानभेदाः ॥ 10 उपसंहारः इत्येवं सूत्रकारागममनुसरतानुज्झता भाष्यभूमि स्थाने स्थाने परेषां मतमतुलगति क्षिण्वता तार्किकाणाम् । काञ्चिद्वाक्यार्थचर्चामपि विरचयतानुक्रमेणावतीर्णा । निर्णीताः स्वे निबन्धे निपुणमिह मया षोडशैते पदार्थाः ॥ न्यायोद्गारगभीरनिर्मलगिरा गौरीपतिस्तोषितो वादे येन किरीटिनेव समरे देवः किराताकृतिः । प्राप्तोदारवरस्ततः स जयति ज्ञानामृतप्रार्थना नाम्नानेकमहर्षिमस्तकवलत्पादोऽक्षपादो मुनिः ।। पूर्वोक्तलक्षणैरेव लक्षिता इति । पूर्वोक्तानि यानि हेत्वाभासानां लक्षणानि तैरेव, 20 न निग्रहस्थानत्वेन पृथग् लक्षणान्तरप्रणयनं कार्यम् । प्रमाणस्य प्रमितिविषयत्वेन प्रमेयत्वम्, प्रमेयस्य प्रमितिकरत्वेन प्रमाणत्वं यथा न स्वरूपेणैव नैवं हेत्वाभासानां निग्रहस्थानत्वम्, हेत्वाभासरूपतयैव तेषां निग्रहस्थानत्वमित्यर्थः । __धर्मकोर्तेरपि च न विमतिः इति । स ह्याह "हेत्वाभासाश्च यथान्यायाद् निग्रहस्थानमित्येतावन्मात्रमिष्टम्” इति । भट्टश्रीशङ्करात्मजचक्रधरकृते न्यायमञ्जरीग्रन्थिभङ्गे द्वादशमाह्निकम् Page #226 -------------------------------------------------------------------------- ________________ २०३ . आह्निकम् ] निग्रहस्थानप्रकरणम् वादेष्वाप्तजयो जयन्त इति यः ख्यातः सतामग्रणीरन्वर्थो नववृत्तिकार इति यं शंसन्ति नाम्ना बुधाः । सूनुर्व्याप्तदिगन्तरस्य यशसा चन्द्रस्य चन्द्रत्विषा चक्रे चन्द्रकलावचूलचरणध्यायी स धन्यां कृतिम् ।। नमः शशिकलाकोटिकल्प्यमानाकुरश्रिये । प्रपन्नजनसंकल्पकल्पवृक्षाय शम्भवे ।। इति श्रीजयन्तभट्टकृतायां न्यायमञ्ज- द्वादशमाह्निकम् । ॥ समाप्ता चेयं न्यायमञ्जरी ॥ Page #227 --------------------------------------------------------------------------  Page #228 -------------------------------------------------------------------------- ________________ प्रथमं परिशिष्टम् प्रसङ्गादुद्धृतानि श्रुति-स्मृति-सूत्रवचनानि सन्दर्भाः वचनानि पृष्ठाङ्काः १९९ १६५ १६८ अनादिनिधनं ब्रह्म अनिग्रहस्थाने निग्रहस्थाना० अनुक्तस्यार्थादापत्तेः अनुपलम्भात्मकत्वात् अनेकान्तिकः सव्यभिचारः अपरीक्षिताभ्युपगमात् अर्थापत्तितः प्रतिपक्षासिद्धेः अवयवविपर्यासवचनम् अविशेषे वा किञ्चित् अविशेषोक्ते हेतौ प्रतिषिद्धं ( वा० ५० ११ ) (न्या० द० ५।२।२३) (न्या० द० ५।१।२२.) (न्या० द० २।२।२१) ( न्या० द० १।२।५) (न्या० द० १।१।३१) (न्या० द० ५।१।२१) (न्या० द० ५।१।११) (न्या० द० १।२।१७) ( न्या० द० ५।२।६) १२३ ८२ १६५ १५१ १८५ आ आत्मा ज्ञातव्यः मानन्दं ब्रह्म (बृ. उ. ८।३।४) ( तै० उ० ३।१४।१) उ १९६ or उत्तरस्याप्रतिपत्तिरप्रतिभा उदाहरणसाधात् साध्यसाधनम् उदाहरणापेक्षस्तथेत्युपसंहारः उपपत्तिकारणानुज्ञानात् उभयकारणोपपत्तेः उभयसाधात् प्रक्रियासिद्धेः ( न्या० द० ५।२।१९) (न्या० द० १।१।३४) (न्या० द० १११३८) (न्या० द०५।१।२६) (न्या० द० ५।१।२५) (न्या० द० ५।१।१६) १६७ १६३ ऋणानि त्रीण्यपाकृत्य ( मनु० ६।३५ ) . ११२ एकदेशविकृतमनन्यवद्भवति एकधर्मोपपत्तेरविशेषे (परि० शे० ३५ ) (न्या० द० ५।१।२३) १६६ Page #229 -------------------------------------------------------------------------- ________________ २०६ न्यायमञ्जऱ्यां १६७ १९६ १७१ कारणान्तरादपि तद्धर्मोपपत्तेः कार्यव्यासङ्गात् कथाविच्छेदो० कार्यान्यत्वे प्रयत्नाहेतुत्वम् कालात्ययापदिष्टः कालातीतः किञ्चित्साधादुपसंहार० क्वचित्तद्धर्मानुपपत्तेः (न्या० द० ५।१।२८) (न्या० द० ५।२।२०) (न्या० द० ५।११३८) (न्या० द० ११२।९) (न्या० द० ५।१५) (न्या० द० ५।१।२४) १४३ १५९ गोत्वाद् गोसिद्धिवत् (न्या० द० ५।१।३) घ घटादिनिष्पत्ति० ( न्या० द० ५।११८) जायमानो ह वै ब्राह्मणः ज्ञानविकल्पानाञ्च ( मै० उ० ७१०) (न्या० द० ५।१।३१) १६९ १४५ १६२ ९१ तत्रिविधम् तथाभावादुत्पन्नस्य तथा वैधात् तदनुपलब्धेरनुपलम्भात् तद्विकल्पाज्जातिनिग्रहः तन्त्राधिकरणाभ्युपगमसंस्थितिः (न्या० द० ११२।११) ( न्या०६० ५।१।१३) (न्या० द० १११।३५) (न्या० द० ५।१।२९ ) (न्या० द० १।२।३०) (न्या० द० १।१।२६) १६८ १७७ दृष्टान्ते च साध्यसाधनभावेन दृष्टान्तस्य कारणानपदेशात द्वे ब्रह्मणी वेदितव्ये (न्या० द० ५।१।३४) (न्या० द० ५।१।९) ( मै० उ० ६।२२) १७० १६० धर्मविकल्पनिर्देशे (न्या० द० १।२।१४) १४८ १५० १५४ न तदर्थान्तरभावात् न सोऽस्ति प्रत्ययो लोके न हेतुतः साध्यसिद्धेः नान्तः प्रज्ञं न बहिः प्रज्ञम् नासतो विद्यते भावो निग्रहस्थानप्राप्तस्यानिग्रहः नित्यमनित्यभावादनित्ये (न्या० द० १।२।१६ ) ( वा० ५० १।१२३) (न्या० द० ५।१।१९) ( मा० उ० ७ ) (श्रीमद्भगवद्गीता-२०१६) (न्या० द० ५।२।२२) ( न्या० ८० ५।१।३५) २०० १९८ Page #230 -------------------------------------------------------------------------- ________________ २०७ परिशिष्टम् (न्या० द० ५।१।२७) ( कठ० उ० २।१।११) निर्दिष्टकारणाभावे नेह नानास्ति किञ्चन १६७ र १८४ १८९ १८७ । १७७ ८४ १८१ १७९ १६३ पक्षप्रतिषेधे प्रतिज्ञातार्था० परिषत्प्रतिवादिभ्यां पौर्वापर्यायोगादप्रति. . प्रकृतादादप्रतिसम्बद्ध प्रतिज्ञातार्थप्रतिषेधे प्रतिज्ञाहानिः प्रतिज्ञान्तरम् । प्रतिज्ञाहेतूदाहरणोपनय० प्रतिज्ञाहेत्वोविरोध: प्रतिदृष्टान्तधर्माभ्यनुज्ञा० प्रतिदृष्टान्तहेतुत्वे च प्रतिपक्षात् प्रकरणसिद्धेः प्रतिषेधं सदोषमभ्युपेत्य . प्रतिषेधविप्रषेधे प्रतिषेधानुपपत्तेश्च प्रतिषेध्ये नित्यमनित्यभावाद० प्रतिषेधेऽपि समानो दोषः प्रदीपोपादानप्रसङ्गः प्रमाणतर्कसाधनोपालम्भः प्रयत्नकार्यानेकत्वात् कार्यसमः प्रागुत्पत्तेः कारणाभावात्. प्राप्त्युपायोऽनुकारश्च प्राप्य साध्यमप्राप्य वा ( न्या० द० ५।२।५) (न्या० द० ५।२।९) ( न्या० ८० ५।२।१०) ... (न्या० द० ५।२७) . (न्या० द० ५।२।३ ) : (न्या० द० ५।२।१) ) (न्या० द० ११११३२) (न्या० द० ५।२।४) (न्या० द० ५।२।२) (न्या० द० ५।१।११) (न्या० ८० ५।१।१७) (न्या० द० ५।१।४१) (न्या० द० ५।१।४१) (न्या० द० ५।१।२०) न्या० द० ५।१।३६) (न्या० द० ५।१।३९) (न्या० द० ५।१।१०) (न्या० द० ५।११५९) (न्या०द० ५।११३७) (न्या० द० ५।१।१२) ( वा० ५० ११५) (न्या० द० ५।१७) १७ ३ १७३ १६५ १७० १७२ १६१ ११८ १७१ . ब्रह्मचारी भूत्वा गृही भवेत् (जै० उ० १११७।२) महायज्ञैश्च यज्ञश्च मृत्तिकेत्येव सत्यम् ( मनु० १२।२२३ ) ..(छा० उ० ६।१।४) य यत्सिद्धावन्वयप्रकरणसिद्धिः यथा प्रदीप्तात्पावकाद् विस्फुलिङ्गाः यथैधांसि समिद्धोऽग्निः ( न्या० द० १११।३३) (मु० उ० २।११) ( श्रीमद्भगवद्गीता-४।३७) Page #231 -------------------------------------------------------------------------- ________________ न्यायमञ्जा २०८ यमर्थमधिकृत्य प्रवर्तते यस्मात्प्रकरणचिन्ता (न्या० द० १।१।२४) ( न्या० द० १।२१७) .. लौकिकपरीक्षकाणां (न्या० द० ११२५) ७८ १७८ १५० वचनविघातोऽर्थविकल्पोपपत्त्या वर्णक्रमनिर्देशवनिरर्थकम वाक्छलमेवोपचारच्छलं वाग्रूपता चेदुत्क्रामेत् विज्ञातस्य परिषदा विज्ञानमानन्दं ब्रह्म विप्रतिपत्तिरप्रतिपत्तिश्च० विमृश्य पक्षप्रतिपक्षाभ्यां (न्या० द. १।२।१०) (न्या० द० ५।२।८) (न्या० द० ११२०१५) (वा० ५० १।१२४) (न्या० द०७।२।१७) (बृ० उ० ३।९।२८) (न्या० द० ११२।१९) (न्या० द० १११।४१) .३८ १९३ ४२ १७६ ११५ शब्दार्थयोः पुनर्वचनम् ( न्या० द० ५।२।१४) ८० १२३ १५२ स चतुर्विधः, सर्वतन्त्रप्रतितन्त्र स प्रतिपक्षस्थापनाहीनो वितण्डा सम्भवतोऽर्थस्यातिसामान्य समानतन्त्रसिद्धः समानानेकधर्मोपपत्तेः सर्वतन्त्राविरुद्धः स्वतन्त्र सव्यभिचारविरुद्धप्रकरण संख्यकान्तासिद्धिः साधर्म्यवैधाभ्यां साधर्म्यवैधाम्यामुपसंहारे साधर्म्यवैधर्योत्कर्षापकर्ष साधात् तुल्यधर्मोपपत्तः साधात् संशये साधादसिद्धः साध्यदृष्टान्तयोधर्मविकल्पा. साध्यनिर्देशः प्रतिज्ञा साध्यसाधर्म्यात्तद्धर्म साध्यातिदेशाच्च (न्या० द० १११।२७) (न्या० द० १।२।३ ) (न्या० द० १।२।१३) (न्या० द० १।१।२९) (न्या० द० १।१।२३) ( न्या० द० १११।२८) (न्या० द० १।२।४) (न्या० द० ४।१।४१) (न्या० द० १।२।१८) (न्या० द० ५।१२) (न्या० द० ५।१।१ ) (न्या० द० ५।१।३२) (न्या० द० ५।१।१५) (न्या० ८० ५।१।३३) (न्या० द० ५।१।४) (न्या० द० १।१।३३ ) न्या० द० १११।३६ ) (न्या० द० ५।१६) १५७ १५४ १६९ १६२ १६९ १५८ ८६ - Page #232 -------------------------------------------------------------------------- ________________ २०९ साध्याविशिष्टः साध्यत्वात् सिद्धान्तमभ्युपेत्य तद्विरोधी स्वपक्षलक्षणापेक्षो. स्वपक्षे दोषाभ्युपगमात् परिशिष्टम् ( न्या० द० ११२।८) (न्या० द० १।२।६) (न्या० द० ५।१।४३) (न्या० द० ५।२।२१) १३५ १२७ १७४ १९७ १९० हीनमन्यतमेनाप्यवयवेन हेतूदाहरणाधिकमधिकम् हेत्वपदेशात्प्रतिज्ञायाः (न्या० द० ५।२०१२) ( न्या० द० ।२।१३) (न्या० द० १११।३९) १९१ १०२ २७ Page #233 -------------------------------------------------------------------------- ________________ द्वितीयं परिशिष्टम् ग्रन्थेऽस्मिन् चचितानां स्मृतानाञ्च ग्रन्थकर्तॄणां वर्णानुक्रमेण नामानि नामानि अकलङ्कदेवः अक्षपादः अद्वैतवादिनाम् अन्ये तु अपरमाहुः अपरे अर्हत् अश्वघोष: आचार्याः आहुः एतत्तु कश्चित् कश्चित् कापिल: कापिले कीर्तिः कीर्तिना केचिदाहुः चान्ये जयन्तः जैमिनीयाः जैमिनीयैः तदुक्तम् देवानां प्रियः धर्मकीर्ते: पृष्ठाङ्काः १० १०, २६, २८, २०२ ३१ २०, ७०, ७९, १२९ १० २२, ७४ ९ १८७ ६५, ९०, १२२, १७५ ९, १०३, १३१ ८२ ८ २८ २०० २०१ १७९ १८६, १९७ २० २६ २०३ ५२, ११० २७ २१, २९ ९६ २०२ Page #234 -------------------------------------------------------------------------- ________________ परिशिष्टम् २११ ताकिकाणाम् नववृत्तिकारः नैयायिकः न्यायवित्तमः न्यायविदः . २०२ २०२ ८, २०१ १२२ ११७ परे ६८ परेण : १८० १८६ पाणिनिः पाणिनीयाः पाणिनेः पाराशर्यः बौद्धाः १८६ भट्टः ११४ भट्टेन भदन्तः भद्रकः १८७ भाट्टैस्तु १८३ ७४, ९३ ११९ १७७ १८८ २५ १३० १८०, १९३ भाष्यकार: भाष्यकारेण भाष्यकृता भिक्षवः मनुः मीमांसकः मीमांसकम् मीमांसकस्य मुनिः यत्तूक्तम् यथाहुः यदप्युक्तम् याज्ञिकैः योगाचाराणाम् वादी वादिनः वात्तिककारम् १४२ २९ ३३ २४ १८९ ८२, १९७ १७६ Page #235 -------------------------------------------------------------------------- ________________ २१२ न्यायमञ्ज २३ विद्वद्भिः वेदविद्याविद् वेदान्तवादी वेदान्तविद् वैयाकरणाः वैयाकरणानाम् वृत्तिकारः शास्त्रैकशरणाः श्रोत्रियाः श्रोत्रियः साङ्ख्याः सूत्रकारः सूत्रकारेण सूत्रकारोपदिष्टः सूत्रकृता सौगताः सौगताद्याः स्मृतिकाराः स्मृतिकारैः ११४ .१० १४२ ११० ११४ Page #236 -------------------------------------------------------------------------- ________________ तृतीयं परिशिष्टम् प्रसङ्गादुद्धृतानां ग्रन्थानां वर्णानुक्रमेण नामानि पृष्ठाङ्काः ११५ ग्रन्थाः उपनिषदाम न्याये बौद्धशास्त्रस्य भाष्यम् मीमांसाशास्त्रे वेदग्रन्थाः वेदस्य शाक्यशास्त्रम् शास्त्र १०३, १२०, १८९ श्रुतिः । ३० ३४, ३५, ३९, ६३, ६४, ७८, ८४, ९२, ९३, १४३ श्लोकवातिकम् साङ्ख्यम् साङ्ख्यस्य साङ्ख्यादिशास्त्रे सूत्रम् १८५ ८० ६५, ८९, ९३ ८२ सूत्रार्थः Page #237 -------------------------------------------------------------------------- ________________ चतुर्थ परिशिष्टम् विशिष्टपारिभाषिकशब्दाः पृष्ठाङ्काः १७४ १९८ १२४ ८० २०० विशिष्टशब्दाः अन्वयव्यतिरेकी अनैकान्तिकः अरुणाम्बराणाम् अर्थवादः आख्यायिका उत्तरपाक्षिक: ऊर्मिषट्कः ऐकान्तिकः कणव्रतमते कथाप्रसङ्गाच्च कश्मीरेषु कुलव्रतम् केवलव्यतिरेकी केवलान्वयी कौण्डपायिनाम कौरुकुची क्षीरहोता गन्धर्वनगरम् छलवादी डिण्डिकरागम् तपस्वी तीर्थान्तरे MM Mur १४५ १०० २०० १२८ विशङ्कः १०९ नीतिविदः न्यायविशेषात पक्षधर्मान्वयः Page #238 -------------------------------------------------------------------------- ________________ परिशिष्टम् AM , १९८ ११३ २६ पञ्चावयवाः परार्थमनुमानम् परिपक्वकषायस्य पारमर्षाः पूर्वपाक्षिकम् प्रतिपक्षभावना बार्हस्पत्यम् ब्रह्मवादिनः ब्रह्मवादिनाम् माध्यमिकानाम् मार्गशोधनम् मोक्षविद्यायाम् मोक्षशास्त्र. वसिष्ठशापात् वाक्यावयवाः वाचकः विरुद्धाव्यभिचारी १८९ १०७ १५४ १२१ १२५ १९४ वीतरागकथात्मक वैशेषिकादिमते २४ १७५ व्यासवचनम् शतपक्षी शब्दपुद्गलाः शब्दाध्यासवादः शब्दाध्यासवादिनः शाकटिकतुल्यः शाक्यनर्तकैः श्मशानभुवम् षट्पक्षी १९६ १७२ षडूभिः २ १२५ १७५ सव्यभिचारः सहस्रपक्षी साङ्ख्यप्रयोगः साधनवाक्यम् १२९ Page #239 -------------------------------------------------------------------------- ________________ २१६ न्यायमञ्जऱ्यां स्रुघ्नम् सूक्ष्मतरदर्शिनः सौत्रान्तिकमतम् स्वार्थानुमानम् हेत्वाभासः Page #240 -------------------------------------------------------------------------- _