SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ २०३ . आह्निकम् ] निग्रहस्थानप्रकरणम् वादेष्वाप्तजयो जयन्त इति यः ख्यातः सतामग्रणीरन्वर्थो नववृत्तिकार इति यं शंसन्ति नाम्ना बुधाः । सूनुर्व्याप्तदिगन्तरस्य यशसा चन्द्रस्य चन्द्रत्विषा चक्रे चन्द्रकलावचूलचरणध्यायी स धन्यां कृतिम् ।। नमः शशिकलाकोटिकल्प्यमानाकुरश्रिये । प्रपन्नजनसंकल्पकल्पवृक्षाय शम्भवे ।। इति श्रीजयन्तभट्टकृतायां न्यायमञ्ज- द्वादशमाह्निकम् । ॥ समाप्ता चेयं न्यायमञ्जरी ॥
SR No.002347
Book TitleNyayamanjari Part 03
Original Sutra AuthorN/A
AuthorJayant Bhatt, Chakradhar, Gaurinath Shastri
PublisherSampurnand Sanskrit Vishva Vidyalay
Publication Year1984
Total Pages240
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy