Book Title: Madanrekha Akhyayika
Author(s): Jinbhadrasuri, Bechardas Doshi
Publisher: L D Indology Ahmedabad
Catalog link: https://jainqq.org/explore/002639/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ JINABHADRASŪRI'S MADANAREKHĀĀKHYĀYIKĀ L. D. SERIES 39 EDITED BY PT. BECHARDAS DOSHI HON. PROFESSOR L. D. INSTITUTE OF INDOLOGY AHMEDABAD-9 GENERAL EDITOR DALSUKH MALVANIA PLD. INSTITUTE OF INDOLOGY AHMEDABAD melibrary.org Page #2 -------------------------------------------------------------------------- ________________ Jain भारतीय ● अहमदाबाernational JINABHADRASŪRI'S MADANAREKHĀĀKHYĀYIKĀ नम्र सूचन इस ग्रन्थ के अभ्यास का कार्य पूर्ण होते ही नियत समयावधि में शीघ्र वापस करने की कृपा करें. जिससे अन्य वाचकगण इसका उपयोग कर सकें. L. D. SERIES 39 GENERAL EDITOR DALSUKH MALVANIA EDITED BY PT. BECHARDAS DOSHI HON. PROFESSOR L. D. INSTITUTE OF INDOLOGY AHMEDABAD-9 L. D. INSTITUTE OF INDOLOGY AHMEDABAD 9 Page #3 -------------------------------------------------------------------------- ________________ Printed by Swami Tribhuvandas Sastri, Shree Ramanand Printing Pre Kankaria Road, Ahmedabad 22, and Published by Dalsukh Malvania Director L D. Institute of Indology, Ahmedabad 9. FIRST EDITION December, 1973 PRICE RUPEES 25/ Page #4 -------------------------------------------------------------------------- ________________ श्रीजिनभद्रसूरिविरचिता मदनरेखा-आख्यायिका अज्ञातनामकपूर्वाचार्यकृतया पं. बेचरदासदोशीकृतया च टिप्पण्या समलता संपादक पं. बेचरदास जी. दोशी आई भारती प्रकाशक लिपत आमंदिर लालभाई दलपतभाई भारतीय संस्कृति विद्यामंदिर अहमदाबाद-६ मदाबाद Jain Education international Page #5 -------------------------------------------------------------------------- ________________ Page #6 -------------------------------------------------------------------------- ________________ PREFACE It is really a matter of great pleasure to place before lovers of Sanskrit Kavya literature the present edition of Jinabhadrasūri's (c. 12th Century V. S.) Campū Kavya Madanarekha-Ākhyāyika' which is now being published for the first time. We are very thankful to Pt. Bechardas J. Doshi for undertaking the editing of the work. He has written profuse Sanskrit explanatory notes which will serve as an aid to the reader. He has also edited two unpublished Gujarati Kavyas on the theme of Madanarekhā. They form appendices no. I and 2. We thank very gratefully Prof. (Dr.) N. M. Kansara for writing an elaborate introduction which attempts almost a full study of the Kāvya. Again, it is he who has prepared some of the appendices. We hope the readers will enjoy the Kavya. L. D. Iastitute of Indology, Ahmedabad-380009 15th December, 1973. Dalsukh Malvania Director. Page #7 -------------------------------------------------------------------------- ________________ Page #8 -------------------------------------------------------------------------- ________________ CONTENTS Pp. 1-70 पृ. १-१६८ पृ० १६९-१७३ पृ० १७१-१८८ पृ. १८९-२०० Introduction मदनरेखा-आख्यायिका परिशिष्ट १-मयणरेहा संधि परिशिष्ट २-गुणविनयकृत नमिराजऋषिसंबन्ध परिशिष्ठ ३-आख्यानकमणिकोशान्तर्गतं नम्याख्यानकम् परिशिष्ट ४-अज्ञातकर्तृककथाकोशान्तर्गतम् शीलवते मदनरेखामहासतीकथानकम् परिशिष्ट ५-Notable Proverbial Usages and Significant Subhāşitas परिशिष्ट ६-Peculiar Lexical and Idiomatic Usages परिशिष्ट -Index of Metres पृ० २.१-२०८ पृ० २०९-२१० पृ० २११-११५ पृ० २१६-२२१ Page #9 -------------------------------------------------------------------------- ________________ Page #10 -------------------------------------------------------------------------- ________________ INTRODUCTION The Madanarekha-ākhyāyikā (MRA) is a Sanskrit romance in a mixed prose-and-verse style elaborating a Jain mythological story of Madanarekha, a celebrated ideal of womanly fidality in matters marital. The title of the work, styling it as an ākhyāyika', arouses our interest more for the special reason that we have had so far only one known and published literary piece of the genre called akhyayikā', viz., the Harşacaritam of Bāņa, in the whole history of Sanskrit literature. There might have been more specimens of the type as might be surmised from Bboja's reference to the Madhavika. And some specimens of the type might not have been recognized as such due to their misleading titles as in the case of Bāna's Harşacaritam, which, though a 'caritam' is acclaimed to be an 'akhyāyika' by Namisadhu, Bhoja, and Dhanapala unanimously.2 I. The Preceptorial Genealogy of the Author, and his Date : In the introductory versess of the MRA, the author Jinabhadrasűri has given details about his preceptorial genealogy. He begins with Municandrācārya (Municandrasuri), one of the illustrious preceptors of the Bșhad-gaccha 4 whose two equally illustrious disciples were Devācāryas and Jinacandrasūri.. In the latter's tradition of disciples, Candraprabhācārya followed next to him.7 Our 1. Cf. śr. Pra., Vol. II. p. 427 : सा आख्यायिकेति कथिता माधविका-हर्षचरितादि । 2. Cf. Namisādhu's commentary on Rudrata's Kvl., XVI, 26; śr. Pra., op. cit.; TM, Intro. vs. 27 : हर्षाख्यायिकया ख्याति बाणोऽब्धिरिव लब्धवान् ॥ 3. MRA, Intro. vs. 38-42. 4. Ibid, vs. 38 : LEITE sffa ...; vs. 41 : गच्छस्य तस्य भूषणमणिरजनि प्रवचनाम्भोधिः । श्रीमुनिचन्द्राचार्यः सङ्घधुराधरणधौरेयः ॥ 5. Ibid., vs. 44 : art ferent anal: 1 daralgeartT:......!! 6. Ibid., vs. 47 : 1979: iftarseffyys:......! 7. Ibid., vs. 48 : ma att vetan... I Hatzf .... Page #11 -------------------------------------------------------------------------- ________________ author, Jinabhadrasuri, was one of his four disciples, the other one's being Padmaprabha, Hemaprabha and Nemicandra, the last one being appointed to the preceptorial throne as a principal successor. Nemicandrasuri's two disciples, viz., Haribhadrasuri and Ratnaprabhasüri, are also mentioned.10 The author has given a few more details which might help us to some extent in locating them in the stream of the history of Gujarat. But it would not be easy to identify our author until we cannot cross the hurdles in the form of a host of teachers bearing the same name and one and the same person having been a disciple of many preceptors at various stages for various purposes; and our success would depend much on the identity of the preceptors mentioned in the preceptorial line. The complicated nature of the problem of identity of these Jaina preceptors can be realised when one finds tens of acaryas bearing the same name, viz., Municandrasuri, Jinacandrasuri, Candraprabhasari, Jinabhadrasuri, Nemicandrasuri, and so on, are well known and already recorded in the history of Jaina monachism. It is, therefore, incumbent upon us to scan through the various preceptorial traditions and the dates of the known Jaina gcaryas as recorded in various Prabandhas, Pattavalis, Prasastis, and inscriptions. (1) MUNICANDRASURI : In the MRA, Municandrasuri is introduced as a recognized scholar,11 an outstanding leader in the preceptorial line of the extensive Bṛhad-gaccha (known in Prakrit as 'Vadda-gaccha' and popularly as Vada-gaccha' among the contemporary Jainas), as an author of poetic and scientific treatises,12 and as one responsible for building Jaina temples that he consecreted by setting golden cushion-member (amalasaraka) on to their tops.18 The Jaina preceptorial tradition records at least fifteen notable acaryas known by the name Municandrasurl'; they flourished between the twelfth 2 8. Ibid., vs. 51: सच्छिष्याः पद्मप्रभ हेमप्रभ-नेमिचन्द्र- जिनभद्राः । 9. Ibid., vs, 52: श्री चन्द्रप्रभसूरि पट्टतिलकः श्रीनेमिचन्द्रो गणिः ॥ 10. Ibid., vs. 53: हरिभद्रसूरि-रत्नप्रभाभिधौ यस्य शिष्यवरौ ॥ 11. Ibid., vs. 40: ज्ञान क्रियाभ्याससुधासमुद्र यं मन्यते चेतसि दुर्जनोऽपि ॥ 12. Cf. supra. vs. 41 13. MRA. Intro. vs. 42: न सुवर्णामलसारकविश्चमया विरहितानि शास्त्राणि । वहितानि येन लोके प्रतिष्ठितानि तु जिनेन्द्रभुवनानि Page #12 -------------------------------------------------------------------------- ________________ 1 . 3 and the eighteenth centuries of the Vikrama Era. The 'tripuți' Munis Darśanvijaya-Jñanavijaya-Nyāyavija ya have listed twelve of them in the following order24 ; (i) Municandrasuri, the elder brother of Acārya Yaśodeva, and a disciple of Ācārya Udyotana, the founder of the Vada-gaccha. V. Sam. 1178 ; (ii) Municandrasüri, the disciple of Suvihita Ācārya Amradeva, the appointed successor to the preceptorial throne of Acārya śānticandra of Śrta-bema-nikașa-pat;a ; (iii) Municandrasüri, the fortieth Saiddhantika Ācārya of Vada-gaccha, who died in V. Sam. 1178 ; (iv) Municandrasūri, the disciple of Ācārya Dhanesvarasūri of Vadagaccha ; (v) Municandrasūri, the appointed successor to the preceptorial throne of Ācārya Candrasūri of Maladhāra-gaccha ; (vi) Municandrasūri, the author of Nāgānanda-kavya and Naişadhiyakavya-ţikā-sara (V. Sam. 1318) ; (vii) Municandrasūri, the appointed successor of Ācārya Caritracandra of Punamiyā-gaccha (V. Sam. 1578); (viii) Municandrasuri, the author of a questionaire of fifteen verses beginning with Madrustri pariprcchati damudita" : (ix) Municandrasuri, the disciple of Acārya Santibhadra of Pippalakagaccha (V. Sam. 1211); (x) Municandrasūri, the appointed successor of Ācārya Siddhasena of Rāja-gaccha ; (xl) Municandrasuri, the appointed successor of Ācārya Dharmaghoşa of Raja-gaccha ; (xii) Municandrasūri, the Bhattāraka of Pāyacanda-gaccha, who died in V, Sam. 1750 ; Over the above these twelve Municandrasuris, Shri M. D. Desai has noticed one more acarya bearing the same name, viz., (xiii) Municandrasūri, the disciple of Yaśobhadra, and grand-disciple of Sarvadevasūri 15 Two more acāryas of the name may be added to this list on the evidence of the Jaina-pustaka-prasasti-samgraha, viz., 14, JPA, Vol. II, P, 426. 15. JSSI (D), p. 235. Page #13 -------------------------------------------------------------------------- ________________ (xiv) Municandrasuri, the author of the Anekānta-jaya-pataka-Vrttitippanaka (V. Sam. 1171) ;16 (xv) Municandrasūri, the author of the Sataka-tippanaka (V. Sam. 1334).17 Now, the data about Municandrasuri as given by the author of the MRA does not help us much, since the only features relevant to our problem are that he was one of the foremost preceptors of the Brhad-gaccha, and that both Devācārya of Kurcala-sarasvati' fame and Jinacandrasuri were bis disciples. The adjectival phrases such as gacchasya tasya bhūşaņam' (a veritable ornament of the preceptorial family-group), and 'sangha-dhuradharaṇa-dhaureyah' (the foremost carrier of the yoke of the community of the followers),18 might tempt us to identify him with the first one in the above list who founded the BỊbad-gaccha. But the complication sets in when we find that the Municandrasūri, the preceptor of Vadidevasūri, was himself a disciple of Sarvadevasūri of Brhad-gacchal9 and not that of Udyotanasūri, since it is incidentally proved that the Bșhad-gaccha had a number of ācāryas even before our Municandrasūri, who could not, therefore, be its founder. This fact rules out the Municandrasūris listed at numbers two and four, since they are different in view of their being the disciples of Ācārya Āmradeva or śānticandra and of Ācārya Dhaneśvara, respectively. Again, on the ground that Vadidevasuri, the disciple of our Municandrasūri, died in the year V.Sam. 1226,20 the other namesakes of the latter listed at numbers five to twelve can easily be eliminated from the picture, since that date can be reasonably accepted as the lower limit of our Municandrasūri. Thus, this process of elimination leaves to us but one Municandrasűri who might possibly be identified with our author's greatgrand-preceptor. In the opinion of Shri M. D. Desal, 21 one Municandrasūri was a co-disciple of the famous “Saiddhantika-siromani" Nemicandrasūri alias Devendra-gaại, the celebrated author of the Akhyānaka-maņikośa, and the disciple of Amradevopadhyāya and the grand-disciple of Udyotanasuri of the Bphad-gaccha. If this Municandrasūri and ours be identical, they must be contemporary. This is highly probable, since Nemicandrasūri is known to 16. JPPS, p. 101. 17. Ibid., p. 130. 18. MRA, Intro. vs. 41. 19. JSSI (D), p. 241. 20. PRC, XXI, 284-285 ; PS, p. 153. 21. JSSI (D), p. 218. Page #14 -------------------------------------------------------------------------- ________________ 5 have completed his AMK in the year V. Sam. 1129.22 And our Muni. candrsari is recorded to have died in the year V. Sam. 1178.23 Now, the problem remains about the Municandrasūris listed at numbers thirteen and fourteen, since the one listed at number fifteen is eliminated on the ground of his later date. It is almost resolved by Shri M. D. Desai himself, since in his opinion Municandrasüri listed at number twelve was the grand-disciple of Sarvadevasūri and the common disciple of the latter's disciples named Yaśobhadra and Nemicandra in that he was probably initiated at the hands of the former while he was consecreted as an ācārya' by the latter.24 As to Municandrasūri, the author of Anekāntajayapataka-Vrtti-tippanaka, he might have been identical with our Municandrasuri, but we do not have the positive evidence at hand in the matter. As has been recorded by the author of the MRA, Municandrasūri was a great scholar and a poet.25 Shri M. D. Desai further informs that he was a great debator and a staunch ascetic, and subsist as he did merely on rice-soup (sauvira), he came to be popularly known as "sauvirapāyi'; that he had as his followers five hundred Jaina monks and numerous nuns; that he had toured extensively in Gujarat, Lātadeśa and Nagapura, but in general his head-quarter was at Patan when he deid in the year noted above. 26 It is quite possible that our Municandrasūri was styled “Saiddbāntika" too on the strength of his twenty small works pertaining principally to the principles underlying the practical aspect of Jainistic religious conduct,27 (2) JINACANDRASŪRI : Although Municandrasūri must have had numerous disciples, the author of the MRA has named only two, viz,, Devācārya, the author of the famous Syād-vada-ratnakara, and Jinacandrasūri; of the two, the first was an outstanding defender of the svetambaras and hence a 22. AMKV, (Hindi) Prastāvanā, p. 7. 23. PRC, p. 173, vs, 71 : शतकैकादशे साष्टासप्ततौ विक्रमार्कतः । वत्सराणां व्यतिक्रान्ते श्रीमुनिचन्द्रसूरयः ॥ आराधनाविधिश्रेष्ट कृत्वा प्रायोपवेशनम् । शमपीयूषकल्लोलपूताः स्म त्रिदिवं ययुः ॥ ; also PS, p. 153: श्रीयशोभद्रसूरि-श्रीनेमिचन्द्रसूरिपट्टे चत्वारिंशत्तमः श्रीमुनिचन्द्रसूरिः । ... संवत् ११७८ वर्षे स्वर्गभाक् । 24. JSSI (D), p. 241. 25. MRA, Intro. vss, 40 and 42. 26. JSSI (D). p. 241, 27. Cf. op. cit. for a list of his works, Page #15 -------------------------------------------------------------------------- ________________ memorably worthy co-disciple of the second who was our author's grandpreceptor. Jinabhadrasuri has been called "siddhanta-vārārnidhih" (a veritable ocean of the Jain lore), and he is credited to have inspired his followers, by means of his effective religious discources, to erect Jaina temples, which naturally served to commemorate bis fame.28 Devācārya alias Vādidevasūri, is recorded to have been born in the year V. Sam. 114329 and died in the year V. Sam. 1226.80 Since Jinacan. drasüri was his co-disciple, we might presume that he too must have lived most probably during the period between V. Sam. 1150 and V. Sam. 1225. Shri M. D. Desai has noticed at least ten Jaina acāryas bearing the name Jinacandra and who flourished between the eleventh and the sixteenth centuries of the Vikrama Era. They are listed as follows : (i) Jinacandra, the precepter of Amradeva and grand-preceptor of Municandrasūri;1 (ii) Jinacandrasuri, the preceptor of Vācanacārya Gunabhadrasuri;32 (iii) Jinacandra-gani, the disciple of Kakkasuri of Ukeśa-gaccha (V. Sam. 1073); 83 (iv) Jinacandrasuri, the preceptor of Āmradeva and grand-preceptor of Nemicandrasūri of Bịhad-gaccha; the latter is identical with the author of the AMK which he completed in the year V. Sam. 1129;84 (v) Jinacandrasuri, the preceptor of Amba(Āmra-)devasūri and Śricandrasūri;35 22. MRA, Intro. vs. 47 ab : अन्यः श्रीजिनचन्द्रसूरिसुगुरुः सिद्धान्तवारांनिधिर्यव्याख्याप्रतिबुद्धभव्यनिवहैश्चैत्यालयाः Affar: 11 29. PRC, p. 182. vs. 286 : fara afara (9983) alen gaatat (9947), aqlani#* ad (1948) सूरित्वमभवत् प्रभोः ॥ 30. Ibid., p. 181, vss. 284-285 : रसयुग्मरवौ वर्षे (१२२६) श्रावणे मासि संगते । कृष्णपक्षस्य सप्तम्यामपराहे गुरोदिने । मर्त्यलोकस्थितं लोकं प्रतिबोध्य पुरन्दरम् । बोधका इव ते जग्मुर्दिवं श्रीदेवसरयः ।। 31. JSSI (D), p. 244. 32. Ibid., p. 411. 33. Ibid., p. 207. 34. Ibid., p. 252 ; also see supra ft. nt. 22. 35. Ibid., p. 278. Page #16 -------------------------------------------------------------------------- ________________ (vl) Jinacandrasürl the disciple of Jineśvarasürt (or of his brother and co-disciple of Buddhisāgarasuri (V. Sam. 1080);86 (vii) Jinacandrasuri the elder brother of Abhayadevasūri; he completed his treatise entitled "Samvega-rangaśālā' in the year V. Sam. 1125 87 (viii) Jinacandrasürl of Kharatara-gaccha and preceptor of Guņasamțdhi Mahattarā, the authoress of Anjanasundari-cariya in Prakrit in V. Sam. 1406; 88 (ix) Jinacandrasuri, the presiding preceptor of Kbaratara-gaccha and the preceptor of Taruņaprabhasūri of Candra-gaccha (V. Sam. 1411);39 (x) Jinacandrasuri, the appointed successor to the preceptorial throne of Jinaharşasūri ; he completed his Vịtti on Sthāpānga in V. Sam. 1570 at Anahilapurapattana, 40 Further, there are references to about ten more Jinacandrasürls in JPPS, nine of which belong to the fourteenth and later centuries ; 4 and only one of them seems to have flourished in the thirteenth century of the Vikram Era. Now, out of the ten Jinacandrasūris listed above, the ones at numbers one, four and five seem to be identical, since one and the same Jinacandra could have been a preceptor, either in capacity of an initiator or a simple teacher or one who conferred 'sūrihood', to different disciples like Municandrasūri, Nemicandrasüri, Amradevasűri and Sricandrasūri. This would fix this Jincandrasūri in V. Sam. 1190 as senior contemporary of his disciple Amradevasüri, the author of the celebrated Vștti on Nemicandra. sūri's AMK. Although this chronological clue might tempt us to identify our Jina. candrasuri with the above one, there is a big hurdle in the way; the above Jinacandrasuri was the preceptor of our Municandrasūri while our was a disciple of the latter ! 48 Thus, they could not possibly be identical. Jinacandrasuri listed at number three is out of question on the grounds both chronoligical and of his belonging to a different gaccha. The one listed at number six is also eliminated on chronological grounds. Similarly, the ones listed at numbers eight, nine and ten are easily ruled out on the 36. Ibid., p. 208. 37. Ibid., p. 217. 38. Ibid., p. 438. 39. Ibid., p. 446. 40. Ibid., p. 517. 41. Cf. JPPS, pp. 67, 88, 89, 127, 134, 137, 138, 148, 150. 42. Ibid., p. 10. 43. Cf. MRA, Intro. vs. 47. Page #17 -------------------------------------------------------------------------- ________________ same score. The ones listed at number two and seven could have been identical with, or different from, our Jinacandrasüri. But we have no conclusive data to decide one way or the other. We are further tempted to search for our Jinacandrasuri from amongst many Jinacandrasūris recorded in the Pattāvalis of the Kharatara-gaccha. But the Kharatara-gaccha is said to have emanated from the Kuceragaccha, 44 and nowhere do we find any proof to the effect that the Kharatara-gaccha night have been a sub-gaccha separated from, or operating within the framework of, the Brhad-gaccha. Although there have been a number of Jinacandrasūris in the Kharatara-gaccha, the most notable of them seems to be Maladhari Jinacandra (V. Sam. 1197-1223),45 who promulgated the rule that every fourth ācārya in his gaccha should be named Jinacandra'. 46 He was definitely a contemporary of our Jinacandrasüri. But we are not in a position to prove the identity of both due to the difference of their gacchas and absence of any proof positive in the matter. The Identity of both these Jinacandrasūris is, moreover, rendered impossible due to the fact that Jinabhadrasuri never mentions the Kharatara-gacha even once, while he specifically mentions the Bșhad-gaccha to which our Jinacandrasuri belonged. The problem of identification cannot be resolved till we come across in future definite instances in which we find that the ācāryas of the sub-gacchas of the extensive Brbad-gaccha still owned allegiance to it and styled themselves as belonging to it. Our Jinacandrasūri, the grand-preceptor of our author Jinabhadrasūri, should therefore remain still unidentified, and we do not have any clue to the identity of the one referred to in the Praśasti of Satīka-haima-anekārtha-samgraha in JPP, with our one.47 Even then, it is beyond doubt that our Jinacandrasūri flourished in the second half of the twelfth and the first half of the thirteenth centuries of 44. JPI, Vol. II, p. 496, ft, nt. : वडगच्छाओ पुण्णिम पुण्णमिओ सड्ढपुण्णिमा गमिमा । दोहिं वि आगमनामो कुच्चयरामो ETTI 37 II; from Vada-gaccha emanated Purnima-gaccha in V. Sam. 1159, from Purnima emanated the Sārdha-purnima-gaccha in V. Sam. 1236 and the Agamika-gaccha in V. Sam. 1250 and from Kucera-gaccha emanated the Kharatara-gaccha in V. Sam 1204 ; also cf. op. cit. जिणदत्ताओ खरयर पुण्णिम चन्दसूरिणो जाया । पल्लवियाषाढायरिये तवोमयं देवभद्दाओ॥ which informs us about the Jaina monks who were responsible for this process of branching off of the sub-gaccahs. 45. JPI, Vol. II, p. 447. 46. Ibid., p. 454, 47. JPPS, p. 10. Page #18 -------------------------------------------------------------------------- ________________ the Vikrama Era, i.e. 12th cent. AD, and that he was definitely a contemporary of Municandrasuri, Vadidevasūri and probably of Kalikala-sarvajna Hemacandrasüri too, (3) CANDRAPRABHĀCĀRYA : Jinabhadrasuri has given comparatively more details about his preceptor Candraprabhācārya, who is credited by him to have attained the perfection of a Full Moon and expelled the darkness of the night in the form of the evils that had crept in his gaccha in order to enhance it for ever". 18 He is further said to have followed the course of austerities and remained away from human passions and Jaina house-holders to such an extent that his practices were adjuged to be as pure as the celebrated Sitā.49 Moreover, he composed three, presumably Sanskrit, works entitled the Sabdambhoja-bhāskara, the Kāraka-mjmāṁsā, and the Nabheyacarita,50 The first of these works seems to have been based on Hema. candra's famous Sabdānuśāsana. Not only that, the names of the four disciples, viz., Padmaprabha, Hemaprabha, Nemicandra and Jinabhadra, have also been mentioned by our author, adding that the third one succeed. ed to the preceptorial throne of Candraprabhasūri. When we look to the history of Jaina monachism for the purpose of locating our Candraprabhasūri, we find at least nine recorded acāryas bearing this name, as can be seen from the following list : (i) Candraprabhasüri of Candra-gaccha with his line of disciples running as Dhaneśvara - śāntisūri - Devabhadra-Devānanda-Kanakaprabha-Pradyumnasūri ;51 (ii) Candraprabhasüri of Nāgendra-gaccha, the preceptor of Merutungacarya, the author of the Prabandbacintamani.52 (iii) Candraprabhasūri of Rāja-gaccha with his line of disciples running as Abhayadeva of (the Candra-gaccha)-Dhanesvara (of Raja-gaccha)-Ajitasimha-Vardhamāna-Candraprabha-Bhadreśvara-Haribhadra-Jinacandra; 58 (iv) Candraprabhasūri of Vadagaccha with the line of disciples running as Sarvadeva-Jayasimba-Candraprabha-Dharmaghoșa-Silaguņa-Manatunga;54 48. MRA., Intro. vs. 48. ध्वस्तदोषान्धकारोऽभूतु तस्य गच्छोदये सदा । श्रीमच्चन्द्रप्रभाचार्यों बिभ्राणः पूर्णचन्द्रताम् ॥ 49. Ibid., vs. 49. 60. Ibid, vs, 50. 51. JSSI (D). p. 413. 52. Ibid., p. 429. 53. Ibid., p. 278. 54. Ibid., p. 340. Page #19 -------------------------------------------------------------------------- ________________ 10 (v) Candraprabhasűri of Candra-gaccha with his line of disciples running as Pradyumnasūri-Candraprabha-Dhaneśvara ;55 (vi) Candraprabhasūri of Rāja-gaccha with the line of his disciples running as Abhayadeva - Dhaneśvara-Ajitasimha - Vardhamana-DevacandraCandraprabha-Bhadreśvara-Ajitasimba-Devasūri ; 56 (vii) Candraprabhasūri of Paurņamika-gaccha with the line of his disciples running as Dharmaghosa-Candreśvara-Śivaprabha-Tilakācārya ;57 (viii) Candraprabhasüri of Raja-gaccha (V. Sam. 1334) with his line of disciples running as Dhaneśvara-Ajitasimha - Śalibhadra - SricandraJinesvara-Purnabhadra-Candraprabhasūri-Prabhācandrasüri, the author of the Prabhāvakacarita (V. Sam. 1334) ;58 (ix) Candraprabhasūri, initiated by Jinapatisūri in V. Sam. 1245, with his line of disciples running as Dharmadeva-Kulacandra-Sahadeva-Somaprabha-Sūraprabha-Kirtìcandra-Śriprabha-Siddhasena-Ramadeva :59 A casual look at the details in the above list reveals that the ācāryas listed as rūnning in the line of a particular Candraprabha were not solely confined to his line only, and one and the same ācārya came to be listed as a disciple of different ācāryas most probably with reference to his initiation, promotion, religious education, and final consecretion to "süri-hood'. This makes the problem of identification of our Candraprabhsūri quite knotty, especially when we donot find any chronological clue in the above data, as also any corroboration of the line given by our author. Now, out of the nine Candraprabhasūris listed above, the ones listed at one, two, three, five, six, and eight are quite out of question as they donot belong to the Bșhad-gaccha. Of the remaining three, the one listed at number four belongs to the Vada-gaccba (i.e. the Bșhad-gaccha), but we donot find the name of Nemicandra in the line of his disciples. And our author has stated it in clear terms that Nemicandra was the successor of our Candraprabhācārya on his preceptorial throne.60 Hence we cannot possibly take them to have been identical, unless we interpret the compound 'patta-tilaka' to mean "the best of the disciples of the preceptorial throne'. But this would be farfetched. 55. Ibid. 251. 56. Ibid., p. 338. 57. Ibid., p. 383. ; JPI, Vol. II, p. 495, 51l; PS, p. 169. 58. JSSI (D), p. 415. 59. Kh. Gch. Br. Grvl. p. 44. 60. MRA, Intro, vs. 52d : श्रीचन्द्रप्रभसरिपट्टतिलकः श्रीनेमिचन्द्रो गणी ॥ Page #20 -------------------------------------------------------------------------- ________________ The acārya named Candraprabhasūri listed at number seven was the celebrated founder of the Paurņamika-gaccha. He was the grand-disciple of Ācārya Abhayadeva, and started his own above-named sub-gaccha branching off from the parental Bșhad-gaccha in the year V. Sam. 1119. One might be tempted to take him to be indentical with our Candraprabhācārya who has been credited to have attained the state of Full Moon (Bibhrāṇaḥ purņa-candratām), and who cleared the darkness of evils that had accrued in the gaccha, which was thus elevated in public esteem again. Although the suggestion can easily be read, we are not in a position to accept it on triple grounds that (a) Jinabhadrasuri regards his preceptor to have belonged to the Bșhad-gaccha and not to the Paurņamika-gaccha, so far as the name proper of the gaccha is concerned, (b) that there is no Nemicandra in the line of the disciples of the Candraprabhasūri of the Paurņamika-gaccha, and (c) that our Candraprabhasuri could not have started his own gaccha in the year V. Sam. 1159, when he was obviously very young in age and when both his preceptor Jinacandrasūri and his grand-preceptor Municandrasūri (who died in the year V. Sam. 1178) were quite mature, alive and active. In any case our Candraprabhasüri could not possibly be identical with the founder of the Paurņamika-gaccha, since the latter was a co-disciple of our Municandrasuri, 61 and hence could not possibly be his grand-disciple. The acārya listed at number nine may or may not have been identical with our Candraprabhasūri. But the line of his disciples does not allow us to take them to be identical, although they were definitely contemporary to each other. Over and above these, we find one Candrasüri82 who was a granddisciple of Jinacandrasūri, and to whose preceptorial throne Haribhadra. sūri succeeded. But the very difference in the name would preclude the possibility of his ever being identical with our Candraprabhācārya. Again, the definite information about the works of Candraprabhācārya as given by Jinabhadrasūri serves to restrain one from ever rushing into the hasty identification. None of the Candraprabhasūris listed above are credited with the authorship of the works named Sabdāmbhoja-Bhaskara, Kāraka-mjmāṁsā and Nabheyacarita. Nor are these works found to have been recorded in any of the so far published catalogues of Sanskrit and Prakrit 61. PS, pp ; 168–169: ततः श्रीमुनिचन्द्रसूरिः । एतदद्वारके स्वगुरुभ्राताश्रीचन्द्रप्रभसूरिः सं. ११५९ वर्षे पूर्णिमा पाक्षिकं (पूनमिया-गच्छं) प्ररूपितवान् । 62. JPI, Vol. I, p. 343. Page #21 -------------------------------------------------------------------------- ________________ 12 Manucripts in the Jaina Bhandaras of Gujarat and Rajasthan. The question of the identity of our Candraprabhācārya, thus, remains unsolved and hence open, till all the Pattāvalis of all the sub-gacchas that branched off from the parental Bịhad-gaccha are published with all possible chronological details. The only reasonable conjecture that be made about our Candrapra. bhācārya is that he must have lived in the thirteenth century of the Vikrama Era, and that he was junior to Hemachandracārya, the author of the sabdānuśasana, on which he based his Sabdāmbhoja-bhāskara and possibly Karaka-mjmāmsa too. (4) JINABHADRASŪRI, THE AUTHOR OF THE MRA AND HIS DATE : Our author has given some information about himself. Thus, he declares himself to have been one of the desciples of Candraprabhācārya of Brhad-gaccha; 63 that he had acquired the requisite scholarship from his preceptor Candraprabbasūri, 64 and that he composed the present work at the express request of one of his followers named Bilhana, the son of Laksa (probably Lākkho in the then popular tongue) of the Dharkața (i, e. Dhakkada bania) family. 65 Among his contemporaries he has mentioned Dhanapala, Śripala, and Jesala, all of whom lived during the reign of Kumārapala Calukya (c. V. Sam. 1200–1229) in Gujarat, and were junior contemporaries of VadidevaSüri and Hemacandräcārya. Jinabhadrasüri must have already attained his suri-hood during the life time of Hemacandrācārya whom he clearly mentions to have been his contemporary.66 It is well known that Hemacandräcarya died in the year V. Sam. 1229.67 Among the Jaina poets and preceptors mentioned by him, he regards the Jaina ācāryas upto Ramacandra as his elders. 68 Now, Rāmacandra can 63. MRA, Intro. vs. 51. 64. Ibid., vs, 54 : मुनीन्द्रचन्द्रप्रभसूरिपादप्रसादसारस्वतमाकलप्य । जडोऽपि धृष्टत्ववशेन चके चम्पूमिमां श्रीजिquaeft: 1 MRA, Intro. vs. 32-37. 66. Ibid., vs. 18ab : संप्रति राजप्रतिबोधारकाः हेमचन्द्रतः केऽन्ये । 67. PRC, p. 212, vs. 851 : नन्दद्वयरवौ वर्षे (१२२९) वसानमभवत् प्रभोः । 68. MRA, Intro. vs. 22ab : कोऽपि गुरुः कोऽपि कविर्गुरु कविरिह रामचन्द्र एव परम् । Page #22 -------------------------------------------------------------------------- ________________ 13 not be identical with Devasüri himself (as was the latter known before his initiation in the Jaina monachical order), since both are mentioned separately by their proper names. Hence, he must be identical with Rāmacandra the principal disciple of Hemacandrācārya, who is thus proved beyond doubt to be his senior contemporary. Thus, the date of Jinabhadrasūri falls between the last quarter of the twelfth and the third quarter of the thirteenth centuries of the Vikrama Era, i, e, about 1125-1225 A. D. of the Christian Era. The problem of the identification of Jinabhadrasūri is also quite complicated in tbe present state of inadequate data. Thus, we find at least pine Jinabhadras recorded in the history of Jain literature or of Jaina monachism. They are : (i) Jinabbadrasūri, the author of Upadeśamālākathā (V. Sam. 1204), who was promoted to sari-hood by Jinacandrasuri;70 (ii) Jinabhadra Kşamāśramana, the author of the Jitakalpasūtrai and Višesāvaśyaka,72 who flourished in the year V. Sam, 645;78 (iii) Jinabhadrasüri Maladhāri, one of the seven disciples of Hemacandra Maladharı;74 (iv) Jinabhadrasūri Siddbāntaruci, whose line of disciples runs as Abhayasoma-Harsaraja, the auther of a commentary on Jinavallabha's Sanghapataka (V. Sam. 1270);75 (v) Jinabhadra-gaại Yugapradhāna, who lived in V. Sam. 1115;76 (vi) Jinabhadrācārya, a contemporary of the Cālukya King Kumārapala and his minister Yaśodhavala, and for whose sake the Kalpacūrņi was copied on a palm-leaf in Anabilapaitana in V. Sam. 1218;77 (vii) Jinabhadrasūri, who was initiated along with Bhavacandra and Vijayacandra by Jipapatisūri in V. Sam. 1266 at Vikramapura;78 69. PRC, p. 187, vs, 133 : अस्त्यामुण्यायणो रामचन्द्राख्यः कृतिशेखरः । प्राप्तरेखः प्राप्तरूप: संघविश्वकलानिधिः॥ also JSSI (D), p. 321. 70. Kh. Gch. Br. Grvl.. p. 20; JSSI (D), p. 275. 71. JSSI (D). p. 83. 72. Ibid., p. 116. 73. Ibid.. p. 149. 74. Ibid. p. 247. 75. Ibid., p. 336. 76. PS, pp. 51 ; 140 ; 152, 77. JSSI (D), p. 279 ; JPPS, p. 109. 78. Kh. Gch. Br. Grvl., p. 44, Page #23 -------------------------------------------------------------------------- ________________ 14 (viii) Jinabhadrasüri, the Yugapradhanācārya of Kharatara-gaccha (V. Sam. 15th century) who established the "Baļā Jnānabhaņdār' at Jesalmer.79 (ix) Jinabhadra, the author of Prabandhavali' (1234 A. D.)79a From the above list, the Jinabhadras listed at numbers one, two, seven and eight are out of question, since the first, seventh and the eighth belong to the Kharatara-gaccha, while the second one belongs to the seventh century of the Vikrama Era. Our author could not obviously be identical with Jinabhadra Maladhārī, nor with Jinabhadrasuri Yugapradhana listed at numbers three and five, since the former belonged to a different gaccha, while the latter was his predecessor. Only the ones listed at numbers four and six might or might not have been identical with our author, although they were definitely contemporaries. So also was the first Jinabhadra noticed by Dr. B. J. Sandesara in his MVSM. But the inadequacy of data at our disposal cannot allow us to draw a definite conclusion. Thus, after all this discussion we find that in the present state of our data it is quite impossible to fix the definite identifications of the author and his preceptors, except Municandrasüri. The twelth and the thirteenth centuries were an age of defection in the history of Jain monachism in Gujarat since during this period one witnesses the splitting up of the parental Bșhad-gaccha (Vada gaccha) into several sub-gaccbas.80 It is due to this reason that our Jinacandrasūri, his disciple Candraprabhasūri, and the latter's disciple Jinabhadrasūri, the author of the MRA, seem to have ramained unrecorded in any of the Pattāvalis of the sub-gacchas that branched off from the Bịhad-gaccha, to which our author and his preceptors seem to have still attached themselves. Another reason, as has been pointed out by Agama-prabhākara Muni Shri Panyavijayaji,si is that the number of preceptors (gurus), disciples (šişyas) and appointed successors (pattadharas) was very vast in the Bșhad-gaccba, so much so that every author limited himself to mentioning only most important closely affiliated ones only. Consequently, only a marginal picture of the monachical tradition is offered to us, and the identifications of different authors and monks bearing the same name have to be fixed after a careful study of the published and unpublished Grantha-praśastis, Prabandhas, Rāsās, and catalogues of manuscripts and inscriptions. This is quite difficult in the absence 79. PCC., Intro. p. 1. 79a. MVSM, pp. 34, 114. 80. See supra, ft. nt. 44, 81. AMKV, Hindi Intro., p. 14. Page #24 -------------------------------------------------------------------------- ________________ . 15 of consistently chronological histories of the Jain monks, authors and their monk-orders. The question of identification of our author and his preceptors should therefore remain open till the Pattavalis of the Bșhadgaccha as well as of all its sob-gacchas, and the lists of so far unlisted manuscripts in various Jaina Bhaņdāras are fully published. Moreover, the epigraphs ranging from the thirteenth to the sixteenth centuries of the Vikrama Era refering to the Brhad-gaccba are found more in Rajputana, Sirpur, Gwaliar, Luknow, and Patnas2 than in Gujarat, which indicates that the gaccha flourished more in Rajasthan, Madhya Pradesh and Bihar than in Gujarat. That is wby we do not find any record of the tradition mentioned by the author of the MRA for the present in Gujarat at least. The only definite information given by Jinabhadrasūri, the author of the MRA, is about the circumstances which motivated him to undertake the composition of his literary piece. He has given some information about a person named Laksa (probably a Sanskritized version of original name Lākkho or Lākba in the then prevalent popular tongue) belonging to the Dharkata (Dhakkada in popular speech) family. This name denotes a group of families comprising a sub-caste within the bigger Bania caste, and is recorded by the name 'Dhakda' in the list of eighty-four sub-castes of Śrımāli Bania caste quoted by Shri Manilal Bakorbhai Vyas in bis work dealing with the sub-castes of that caste.88 We know of atleast three notable persons belonging to this sub-caste, viz., Dhanapala the author of the Bhavisayattakabā (10th century),84 Āśāpāla whose wife Suşāmiņi got a manuscript of Hemacandra's Anekārtha-samgraha copied in V. Sam. 1282,85 and Gaņiaka whose daughter and nun Nirmalamati got a manuscript of Yogašāstra copied for Padmadevasūri in V. Sam. 1292.86 This sub-caste, along with others like Ukeśa, Pallivala, Prāgvāta, and śrīmala, has been very prominent since the 10th century in patronizing Jaina religious literature and in financing the copying work of their favourite Jaina monks. As has been mentioned by the author of MRA, Laksa of the Dharkkața family had three sons, of which the younger one was named Cacca, the middle one Gangadhara, and the eldest one Bilhana. This last one, Bilbana, seems to have been a favourite of Jinabhadrasuri due to his utmost devoutness as exhibited in his interest in financing the ceremonies 82, HJM, p. 522. 83. Cf. SJB, pp. 232-236. 84. BK, Intro, pp. 2-4. 85.JPPS, p. 10. 86. Ibid., pp. 27-28. . Page #25 -------------------------------------------------------------------------- ________________ like the installations of idols of Jaina Tyrthankaras, consecretion of faina monks to suri-hood, initiation of novices to Jaina monk order, and religious festivals like Mālotsava. It is in response to Bilhana's desire to listen to the sacred life-story of saintly king Nami, one of the canonized Pratyekabuddhas in Jainism, that our author undertook to compose the MRA." None of the other works, if any, of Jinabhadrasuri seems to be recorded in any of the published catalogues of manuscripts. Dr. M. Krishnamachariar has noticed a commentary by one Jinabhadrasuri on Kalidasa's Kumāra. sambhavam.89 But we have no means at present to determine the identity of that Jinabhadra with the author of the MRA. However, we can gather a few clues to some of the facets of the scholarly and religious personality of our Jinabhadrasūri from the MRA. A casual look at a few prose and verse passages immediately reveals his mastery of the Sanskrit language which he wields with facility both in ornate prose as well as verse, as is testified from his solid grounding in Sapskrit grammatical tradition, probably as embodied in Hemacandra's famous Śabdānuśāsana which he must have studied at the hands of his preceptor Candraprabhasūri who was a profound scholar of the subject, capable of composing a couple of treatises like Śabdambhoja-bhaskara and Karaka-mjmāṁsā. His knowledge of Sanskrit poetics must have possibly extended beyond Hemacandra's Kavyānuśāsana, which at least he seems to have mastered thoroughly, if not the works of his contemporaries like Ruyyaka and Vāgbhatta too. His flair for double entendre could not be accounted for in the absence of his deep study of Hemacandra's twin lexical works like Abhidhana-cintamaņi and Anekārtha-saṁgraba, if not Amarasimha's Namalingänusasanam and Puruşottamadeva's Trikāndajeşa too. Being a Jaina monk who is generally expected to be something like an all-rounder in relation to his disciples and followers, he seems to have known, at least in elements, the basic principles and practice of Astrology and Ayurveda, as is adduced to from some of his imageries connected with the said lores.90 His references to the mess (rasavati) as well as to some of the mythological characters like Bhavani and Girysa, Cupid's rebirth at the hands of śiva, crossing of the ocean by Hanuman and to Sridhara, Vaikuntha, Maheśvara, Bhima, Sita, and Ravaņal might adduce to his acquaintance with Pakaśastra and Kalidasa's Kumarasambhavam and Raghuvamsam, and perhaps to Valmiki's Ramayana and Vyasa's 87. Cf. JPPS, Parisista 8. 88. MRA, Intro. Vs. 32–38. 89. HCSL, p. 118, ft. nt, 15. 90. Cf. MRA, Intro. vs. 26 : ibid., pp. 67-68. 91. MRA, p. 13 (4ff.) ; 34 vs. 80 ; Intro. vs. 10 ; ibid., vs, 3; p. 18(5). Page #26 -------------------------------------------------------------------------- ________________ Mahabharata too. The utilization of the Bhasya-style in the prima facle arguments put in the mouth of Parlvrajika who pleads in favour of sensual promiscuity, and in the refutation of these arguments by Madanarekha in favour of life of abstinence, exhibits his deep acquaintance with the original philosophical texts. He has referred to Carvaka, Nyaya, Udyotakara and Bauddhas. Being a contemporary of many able scholars and religious teachers like Vadi-Devasuri, Hemacandracarya, Candraprabhasüri, Śrypala, Dhanapala, and others with all of whom he was more or less connected through preceptorial relations, he could not but be deeply steeped in the general scholarly and poetic trend of the learned company. As a result he seems to have studied well the literary and scholastic works of Haribhadrasari, Siddharşi, Abhayadevasūri, Vadi-Devasuri, Bhadresvarasäri, Ratnaprabhasari, Ramacandrasuri, Dhanapala, Śripala and Jesala, and certainly the Sanskrit romances of Subandhu, Bana, Dhanapala, Somadevasari and Trivikramabhatta, all of whom have quite obviously, through their literary styles, contributed to the evolution of Jinabhadrasurl's diction and stylistic patterns. Jinabhadrasüri is well equipped not only as far as his knowledge of the principles of Jainism is concerned, but also in his grounding in the Jalna mythology as is revealed in his references to the emancipated souls residing beyond the boundaries of Loka,s to the story of Samavasarana, the Cakravartis,97 the Kṛṣnaleśya,98 the god Sangama who tried to seduce Mahavira through his nymphs," Prajñapti-vidya,100 Marudevi, Mandodari and Rajimati,101 Perhaps, he is fond of creating his poetical mythology. Thus, Brahmaloka is but the fifth heaven;10s while the fourth hell is called Pańkaprabha,108 As a prominent member of the Jaina monachal order, Jinabhadrasari is an ardent teacher and a fervent preacher. He purposefully refutes the Carvaka view of sensual indulgence, and ably defends the life of austerity,104 92. MRA, p. 54. 93. Ibid., pp. 55 ff. 94. Ibid., pp. 42 (17); 43 (1). 17 95. MRA, p. 38 (5). 96. Op. cit., Intro. vs, 4. 97. Op. cit., p. 122(16). 98. Op. cit., p. 19 (16). 99. Op. cit., Intro. vs. 2b. 100. Op. cit., p. 116 (13). 101. Op. cit., p. 84 (9ff.). 102. Op. cit., p. 128 (22ff.). 103. Op. cit., p. 124 (14ff). 104. Op. cit., pp. 55-56, 3 Page #27 -------------------------------------------------------------------------- ________________ 18. In his opinion the worship of the deity thrice a day is essential for all Jainas whether they be monks or householders.105 His peculiar attitude to married love,106 his advocacy of the importance of affection for a corelegionist, 107 and his aversion for non-Jain literary romances108 properly fits in with his personality of as taunch Jaina preceptor. Jinabhadrasuri can easily be marked out as a sectarian partial to his own view-point,109 in his dogmatic attitude to everything non-Jaina Kathas, uo his comparison of the Vedas to a story abounding In faults of wicked persons, 111 his sarcastic remarks with reference to sensual proclivities of Brāmaņico-Puranik gods like Śiva, Prajāpati and Indra.118 Thus, in Jinabhadrasari, we have a mixed personality of a Jain teacher at once an ardent preacher of austere life and a scholarly literary artist capable of composing a high class Sanskrit romance in the true blue tradltion of Trivikramabhatta of the Nalacampu fame. II : Other Predecessors and Contemporaries Noticed by Jinabhadrasūri : Among his predecessors, Jinabhadrasūri has mentioned Haribhadrasuri (V. Sam. 757-827) and Siddharşi (V. Sam. 10th century) as saintly authors celebrated for their welknown works like the Samaraicca-kaha in Prakrit and the Upamiti-bhavaprapancakatha in Sanskrit, respectively. The author has also saluted Abhayadevasüri, Municandrasuri, Jinavallabhasūri, Anandasuri, Devabhadrasūri, Hemacandrasūri, Bhadreśvarasurl, Santisuri,118 Ratnaprabhasūri and Rāmacandra, all of whom were his senior contemporaries and respected elders in view of their being religious preceptors of the same faith or celebrated authors or both together.114 Most of them are welknown personages in the history of Jaina monachism and flourished between 1096 A. D. and 1173 A. D. during the reign of Siddharāja Jayasimha and Kumārapala, both of them famous Calukya rulers of Gujarat. 105. Op. cit., Intro. vs. 33. 106. Op. cit., p. 41 (5-12). 107. Op. cit., p. 130 vss. 316, 319. 108. Op. cit., p. 14, vs. 55. 109. Op. cit., p. 132, vs. 324 ; and p. 161, vs, 415. 110. Op. cit.. Intro. vs. 55. 111. Op. cit., Intro. vs. 8. 112. Op. cit., p. 57 (7ff.). 113. MRA, Intro. vs. 22ab. 114. Cf. PCCr. Intro. p. 9, Page #28 -------------------------------------------------------------------------- ________________ 19 His other notable contemporaries were Dhanapala, Śripala and Jesala. Of the three, Dhanapāla referred to here seems to be indentical with one of the chief ministers of Gurjareśvara Kumārapala (1143-1173 A. D.). It was at the request of this Dhanapala that Kalikala-Gautama' Ācārya Haribhadrasuri of Nāgendra-gaccha composed his Candraprabhasuri-carita in the year V. Sam. 1250.116 Śripala was one of the leading scholars and poets in the court of Siddhara ja Jayasimha (1096-1143 A. D.)116 He was very close to this ruler who is said to have regarded him as his recognized brother (pratipannabandhu) and always addressed him as brother (bhrata), due to their friendship since early childhood. He is also said to have corrected the Nabheyanemicarita of Hemachandra.117 He is welknown as the author of the Anandapura-vapra-prasasti, i, e, the Vadnagara-prasasti dated the year 1208 of the Vikrama Era.118 As for Jesala, we have no reference to him in any of the so far published histories of Gujarat, histories of Jain literature, Jain Prabandhas, Pattāvalis, Prasastis or inscriptions. We have no means to identify our Jesala with any of the four Jesālas recorded in the JPPS.110 We can only surmise that Jinabhadrasuri seems to have studied one of the original scholarly or literary work composed by Jesala 190 III. The Text Critical : herewith is based on four manuscripts, The text critical as printed viz.; (0) Madanarekha-katha by Jinabhadrasūri, Jalna Granthavall, p. 256, Limdi Bhandar, Limdi, No. 1293 ; and (li) Madanarekha-katha by Jlnabhadrasūri, pupil of Candraprabhasūri, Dela Bhandar, Ahmedabad, No. 31 (24). These two mss. contain only the text, whlle the third one listed below contains, along with the Sanskrit text, the marginal notes in Sanskrit 115. JSSI (D), p. 322. 116. Op. cit., p. 235. 117. Ibid., 118, Ibid., 119.JPPS, pp. 15, 42, 66, 92. 120. MRA, Intro. vs. 23. Page #29 -------------------------------------------------------------------------- ________________ < (tippana) by an anonymous commentator. The following are the details about the third manuscript : Tittle : Madanarekhākhyāyika (Śrimannābhicaritrabhidha) Owner: L. D. Institute of Indology, Ahmedabad. No. : 3454/Su. 3033. Author: Sri Jinabhadrasuri. Date of copying : V. Sam. 1516, Śrāvana Sudi 2, by Nayacandra gani, the disciple of Hemacandrasūri of Tapā-gaccha. Material : Old paper. Script : Jain Devanāgarı with Padi-matrā style. Folios : 23. Size : 34.6 cms./13.5 cms. No. of lines : 855. Lines per page : 17 to 19. Approximate No. of letters per line : 65. When the text was being compiled from the first ms., and the work had progressed to some extent, the second ms, was made available to the cditor. Looking to the marginal notes which were too scanty, the editor Pandit Bechardas Doshi felt it necessary to supplement them by adding profuse Sanskrit explanatary notes amounting to a veritable new Tippadaka commentary. However, due to the very old age of the revered Pandit Bechardasji; some typographical and other errors have crept into the body of the printed text, which consequently need to be duly noticed and corrected in the light of a critical study of the text. The reader is, therefore, requested to carefully make the corrections given in Appendices I-II before he starts reading it, so that there will be no chance of his having to fumble for the exact import of the passage in question. IV : Summary of the Contents of the MRA : The story of the MRA covers an expense of five Ucchvāsas composed In the mixed style of prose and verse. The work contains as many as 453 verses in a variety of metres interspersed by prose passages. Page #30 -------------------------------------------------------------------------- ________________ 21 FIRST UCCHVĀSA: The first Ucchväsa opens with a salutation to the Jinas, to the instructive inaugural religious discourse of Jina and Ganadharas, and to the preceptor of the author (vss. 1-6). Having rejected as out of place the poetic convention of censuring the rogues at the commencement of a treatise (vss. 7-9), Jinabhadrasuri proceeds to praise good people (vss. 10-12). Then follow the tributes to Jaina preacher-poets like Haribhadrasuri, Siddharşi (the author of the Upamitibhavaprapañca-katha), Abhayadevasuri, Municandrasuri and Jinavallabha, Anandasuri and Devabhadrasuri, Hemacandra, Bhadresvarasuri Säntisüri, Ratnaprabhasuri, Ramacandra, Dhanapala, Sripala and Jesala (vss. 13-23). In the the next verse the author further eulogizes the Campu form of Sanskrit romance (vs. 24). The next eight verses are devoted to the evaluation of some essential poetical ingredients like graceful words (surasam padam), avoidance of monotony in sentiment, necessity of displaying scholarship, dispensability of Srigara, and (if it is utilized) the depiction of Raudra its subservient to produce a lasting effect in a romance predominating in Santa, although there might be a scope for all the nine poetic flavours (vss. 25-31). The poet, then, introduces Laksa of Dharkata family, the father of his friendly follower Bilhana, who is praised for his generosity on the occasions of Jaina religious ceremonies and festivals, and adds that it was due to his request that he undertook to compose the present work (vss. 32-37). The next sixteen verses deal with the preceptorial geneology of the author, beginning with the praise of the Brbad-gaccha, Municandracarya, Devacarya, Jinacandrasari, Candraprabhasuri, and Nemicandragani (vss. 38-53). In the next four verses, Jinabhadrasuri informs us about his authorship of the present work, about undesirability of adopting others' works, and works, and about essential popularity of a good poetic composition (vss. 54-57). The story proper runs as follows : King Maniratha then ruled in the city called Sudarsana situated in the Avanti region of Bharata-kşetra. His younger brother named Yugabahu was appointed by him as his heir-apparent. SECOND UCCHVASA: Once upon a time, King Maniratha happened to see by chance Madanarekha, the bewitchingly, beautiful wife of his younger brother Yugabahu, and could not control himself for wanting to seduce her from his personal enjoyment. Thenceforth he began to send various types of presents to her through various palace-maids. Madanarekha too accepted them with due respect to the king thinking that it was out of the latter's affection as an elder for his younger brother's wife. Page #31 -------------------------------------------------------------------------- ________________ 22 One fine morning the king heard his bard describe the glory of the rising Sun in the following manner : "Indeed with the purpose of seducing (lit. make favourable) the Night, the Moon's consort, here approaches the Dawn, the messenger of the Sun. If it not be so, why, then, after waiting (for a while), does she scatter to her the pearls, under the pretext of the stars, for the sake of a fine neckless ?" The king took a clue from this and sent a Buddhist nun with a massage. The nun arrived at the palace of Madanarekha, who received her with due respect. The nun immediately began to preach the uselessness of religious faith and sexual fidelity and advocated the desirability of making the best use of youthful life by seeking personal enjoyments from wherever they were available. Finally she delivered the message of the king by means of a couplet comprising a series of questions, the answers to which conveyed the king's desire for enjoyments with Madanarekbā. The nun further entreated her to seize the opportunity afforded to her in the form of the rare favour from the king who had fallen in love with her. Madanarekba, however saw through the hollowness of her arguments, and stoutly defended the pbilosophy of abstinence and practical purity of personal character and got the nun dismissed from the palace immediately thereafter. THIRD UCCHVĀSA : The nun realized that blinded as he was by uncontrollable passion, the king would not be cured to normal perspective and see the impropriety in, and futility of, coveting a younger brother's wife. Yet she adviced the king to give up the idea as impossible. The king, however, sent the nun away and, setting aside all norms of gentlemanly conduct, himself set out for the palace of Yugabahu, after the latter was sent abroad for a long time under a pretext of some political mission. Madanarekha was very much frightened at the dreadful prospects and sat with him on the same bedstead. The king congratulated her for her cleverness in dismissing the nun so as not to expose herslf. At this Madanarekhā realised the Inwardness of the king's real intentions, but she kept mum. The king took it as her undeclared consent and openly entreated her to submit to him and accept his love. Inspite of the knowledge of the king's wicked mentality, Madanrekha tries to pursuade bim to give up the attempt and reminded him of his nobie birth, and impossibility of the fulfillment of his yearnings on her part due to her vow of fidelity. The king reminded her in turn that although Yugabahu ran the affairs of the kingdom, it was he to whom everybody owned allegiance, and consequently it was her duty to accept him too as almost her husband, forgetting the trivial difference of age ! Madanarekha told him that his persistence was Page #32 -------------------------------------------------------------------------- ________________ 23 misplaced and it was impossible for her to swerve from the self-chozen vow of fidelity and that it was really shameful for him that he had set out on the path of promiscuity. She further tried to cure him of the insatuation by a censure of passions. But the king's condition was pltiable. He could no longer check himself, although he realized the ineffectiveness of his mission, and returned home disappointed. Madanarekha passed her days in the hope of Yugadahu's return from abroad and fearing that lest it might lead to a feud between him and the king, she decided not to tell the prince anything about the incident. However, a mortal fear of the king so much took possession of her that she could not be cheerful except in the presence of the prince. Once during a night she saw the Full Moon in a dream and told the prince about it the next morning. The prince assured her that an extraordinary son would be born to her. During the course of her conception she expressed her longings, among others, to worship the idols of the Jinas and to proclaim the prohibition of the slaughter of any living being, and The prince complied with all her wishes. etc. In due course, the Spring season fell in. At the repeated requests of his friends, the prince accompanied them, in company of Madanarekba, to the harem garden outside the city-walls to participate in their outdoor enjoyments. They enjoyed till it was late evening. As the Sun set, the prince entered a plantain bower with Madanarekha and enjoyed together to their heart's content. FOURTH UCCHVĀSA: As the Moon had not yet arisen, and the darkness engulfed everything, king Maniratha, started for the harem-garden, with an unsheated sword in his hand, in oreder to exploit the rare opportunity and do away with the prince once for all. Stumbling at every step in pitchy darkness on his way, when he reached the garden, he was challenged by the guards thinking that he might be some murderer. But he scolded them for allowing the prince to stay for the night in such an unfrequented place, reminded them of their responsibility lest something untoward might happen and asked them to show him to the prince. Thus he reached the plantain bower. Seeing the king arrived, the prince rose up and fell to his feet. The moment when the prince was rising from his feet, the king swiftly dealt a blow of his sword on to the prince's head. The prince collapsed to the ground. When Madanarekha raised a cry of alarm, the armed guards rushed in for help. But the king excused himself for the accidental uninten Page #33 -------------------------------------------------------------------------- ________________ tional fall of his weapon and consoled her to the effect that the prince should soon recover at the hands of the physicians. The friends of the prince, however, did not kill the murderer as he was the king himself, and carried the prince away and informed the latter's son Candrayaśas about the incident. Candrayaśas lamented but immediately called for the physicians, who tried their best to save the prince but their efforts proved unsuccessful. And, at last, having realized the hopeless condition of her husband, and wishing to save the last moments of his life, Madanarekhā started instructing him into the practical aspects of Jainism urging him to give up the indignation, adopt forgivefulness and other noble qualities conducive to perfect equipoise of the mind. The prince, too, was highly enlighted and consequently turned pacific, and died peacefully without any rancour against anybody. When the whole palace was filled with the cries of mourning relativos, Madanarekba wisely realized that her son Candrayaśas would not be safe in her presence, and hence left the palace and started for some other country through a big forest. She passed one night in wilderness, where she saw a wild elephant, a lion and wild forest fire. Going further she came across a lotus pond. At midday she rested in the forest, washed her hands and feet, worshipped the gods and preceptors, ate wild fruits and slept due to exhaustion. At midnight the pains of labour started it dawned upon her that she was about to a give birth to a child. In due time a handsome son was born to her. Her heart was now suddenly filled with the memories of her deceased husbund and she wept bitterly. After some time when the burden of the sorrow subsided, she wrapped her just born child in a piece of cloth, put the ring of prince Yugabahu on to its finger and, having secured the child in a creeper bower, went to the nearby lake to wash her soiled clothes and take bath. In the meantime, there appeared a wild elephant that caught her iB its trunk and threw her in the air. She was still in the air, when a Vidyadhara suddenly caught hold of her and carried her to the Vaitadhya mountain. While she was weeping, the Vidyadhara informed her that she was then on the Vaitādhya mountain and asked her to be his wife. When she told him that she had just born a child and was extremely worried about it, the Vidyadhara informed her about his own identity and told her that her child was taken away by King Padmaratha of Mithila, and was handed over to his childless queen, and was being looked after by five nurses. Madanarekbā was free from her worries for the child, but, having Page #34 -------------------------------------------------------------------------- ________________ 25 realized that the Vidyadhara could not be cured of his passion in any other way, she decided to pass as much time as possible by delaying tactics and, hence requested him to first take her to the holy place Nandisvara where his recluse brother Manicada had retired. She hoped that once she reaches there, the Vidyadhara might perchance be converted to the path of abstinence and her consequent safety might be secure. The Vidyadhara thought she would submit to him on fulfilling her wish and took her to Nandiśvara-tirtha. When both of them arrived there, Manicuḍa, the saint, immediately realized the situation and gave a purposeful discourse propounding the importance of life of abstinence and serious consequences of coveting other's wife. The Vidyadhara was thereupon partially cured of his misplaced Infatuation. Madanarekha, then, asked the saint as to the story of the past births of her just born son. The saint began to relate the account thus: As "There was a city named Manitoraṇa in the Puşkalavatı-vijaya situated in the Purva-videha country. King Amṛtayaśas ruled there. He had, by his queen Puspavati, two sons named Puspasikha and Ratnaśikha. Both these princes took to renunciation and after their death they were reborn as gods in the Acyutakalpa heaven, where they enjoyed for a long duration. their merit exhausted they were again reborn as sons named Sagaradeva and Sagaradatta to King Harlsena by his queen Samudradatta in Bharatakṣetra situated in the Dhataki-khanda. They ruled there for some time and again renounced the world and got initiated at the hands of Drdhasuvrata. On the third day they were killed by lightning and were reborn as gods is the Mahaśukra heaven. When again their merit was about to be exhausted, they approached revered Aristanemi and asked him as to their future rebirth. The saint informed them that one of them would be born as a son to king Jayasena of Mithila in the Bharata-kşetra and the other. would be born as a son to prince Yugabahu in the city of Sudarsana, but in fact their relation in the world would be one of father and son. In due course, one of them was born as a son named Padmaratha to whom, when he came of age, his father made over the kingdom, renounced the wordly life and became a monk. Padmaratha had no son. Meanwhile the other god was born as your (i.e. Madanarekha's) son. At that time king Padmaratha was thrown down by his horse in the forest and by chance found your son whom he took with him and made over to his queen Puspamala." Madanarekha, then, asked about the fate of her first son Candrayajas. The saint informed her that on her departure from the city, king Maniratha was bitten by a poisonous snake and died, whereupon he was reborn in the fourth hell named Pankaprabha. The ministers performed the obsequies 4 Page #35 -------------------------------------------------------------------------- ________________ of both prince Yugabāhu and king Maạiratha, and consecreted prince Candrayaśas on the throne. While they were listening to the narration by the saint, there discended a divine aeroplane with a god from the sky. The god alighted from the plane, circumvented Madanarekha thrice in respectful awe, saluted her first, and then offered his salutations to the saint. Noticing this rather unusual procedure of the god, the Vidyādhara inquired of him as to the reason why he committed sacriledge by giving precedence to a woman in offering of salutations in preference to a revered saint. In reply the god narrated how in his previous birth he was her husband Yugabābu, and how her religious instruction at the time of his death had earned him the present godhood and celestial emperorship in the fifth heaven called Brahmaloka. Hence, he added, she was his preceptor who, therefore, was to be saluted first in preference to other saints. Having heard this, all the three divine beings conferred recognition on Madanarekbā as an ideal of womaply matrimonial chastity. FIFTH UCCHVĀSA: The Vidyadhara took her to the city of Mithila where Madanarekba took to renunciation and got initiated as a nun. The Vidyadhara, then, departed for his destination. Her second son, on the other hand, which was found and carried to his queen by king Padmaratha of Mithila, was named Nami and entrusted to the teachers for proper royal princely education. He mastered seventytwo arts and crafts, and after that he was married to one thousand and cight princesses, with whom he enjoyed life to his heart's content. As king Padmaratha grew old, he thought of renouncing the worldly life. After imparting proper practical instructions towards keeping oneself away from certain human failings like the company of rogues, arrogance of youth, taking to flesh and wine, associating with harlots, and, having consoled the prince, he made over the charge of the kingdom to prince Nami and retired, Once, king Nami heard a Vaitalika recite some verses suggesting some mishap. Soon the elephant-trainer arrived and informed the king that the principal royal elephant was mad with the advent of ichor and had run away in direction of the Vindhya mountain. A few days elasped after which somebody reported to the king that the elephant had been caught on his way by king Candrayasas of Sudarśanapura. King Nami dispatched a messenger asking king Candrayaśas to return the elephant, but the latter Page #36 -------------------------------------------------------------------------- ________________ argued that the beast bad come to him of its own sweet will and hence there could be no question of returning the elephant as if it was stolen. King Nami thereoupon invaded Sundarśanapura for the sake of vindicating his honour, King Candrayaśas was advised by his minister to confine his forces to the fort, and avoid joining an open battles. King Nami had consequently to lay a siege around the city-walls, outside which the battle raged daily thereafter. Meanwhile, Madanarekha, now the nun, came to know about the military conflict between her two sons. She took permission of the Head Nun of her order and went to her son king Nami, whom she informed that his adversory was pone else but his very elder brother. King Nami, however, was not convinced and asked her to bring king Candrayaśas there to corroborate the truth. Madanarekha went to the latter who immediately recognized her as his mother and readily went with her to meet his younger brother king Nami. Both the brothers met in affection and the hostilities ended there and then. King Candrayaśas then renounced the world and made over the kingdom to his younger brother Nami, who then entered the city of Sudarśanapura where he was greeted by the rejoicing citizens. V. The Plot and the Motifs : The plot of the MRA is quite simple, and does not involve any complexity whatever. It runs in a straight line inasmuch as the events follow one another in a chronological order and there is practically no boxing of the narratives, since there is only one plot concerning the life of Madanarekhā. Only once in the last Ucchvāsa does the poet need to shift the focus from one event to another when he has to inform what happened to Candrayaśas, after he has come to an end up to date with reference to the whereabouts of the just-born child of Madanarekha. Thus, the plot is of the nature of a simple story narrated in the usual traditional manner beginning with once upon a time there was ........,' et cetara. This is but natural as the structure of the plot is moulded in accordance with the compulsions of the story-content, which too is very simple and straightforward. There are hardly any events that might contribute to an elaborately planned plot-structure. King Maniratha's glance happens perchance to fall upon beautiful Madanarekbā, the wife of his younger brother. He takes passion for her, tries to seduce her at first gradually through presents, messenger and personal entreaty. When she refuses to submit, he murders her husband. Madanarekhā escapes and on her way gives birth to a child who is found by a king who raises him as his own son and at a proper age makes over the kingdom to him. King Maņiratha Page #37 -------------------------------------------------------------------------- ________________ is killed by a snake bite and Madanarekha's elder son Inherits the kingdom. After some time: both the sons of Madanarekha come into conflict due to an elephant. But Madanarekha intervenes and the situation is saved. This in brief is the basic skeleton of the narrative upon which the poet has supported a number of interesting and suitably Interesting motifs, and the superstructure is then presented in an attractive garb of highly ornate prose-and-verse style comprising almost continuously double-meaning expressions many a times involving the breaking up of the same sequence of a group of syllables into two or more different ways. The traditional motifs of the cities and persons, invariably described either at length or in brief in all Sanskrit romances without an exception, are of course quite unavoidable and hence not very significant from the point of view of the development of the plot. Over and above these, Jinabhadrasūri has utilized the following motifs : (1) Introducing the work with the description of a royal villain. (2) Passion for the wife of one's younger brother. (3) The villain's indecision as to how the beloved heroine should be approached. Sending of presents by the villain and their acceptance by the innocent heroine, (5) Taking a clue to decision from an unintended general remark of a bard. (6) Use of a Buddhist nun as a love-messenger. (1) Advocacy of sensual pleasures by a Buddhist nun in the manner of a pure materialist (carvāka). A thorough refutation of the advocacy of sensual pleasures and vindication of a life of abstinence by the heroine. (9) The love-messenger pursuading the villain to give up the passion for the heroine. The villain personally approaching the heroine with the intention of seducing her. The resolute heroine unyielding and trying to convert the villain to the path of abstinence. (12) The enjoyment of the hero and the heroine in a pleasure garden. (13) A dream indicating the birth of a son in future. (14) Use of dramatic irony suggesting the impending arrival of the villain. (15) The heroine propounding the impropriety of passion for a younger brother's wife. Page #38 -------------------------------------------------------------------------- ________________ (16) Murder of the hero by the villain. (17) The wife inducting religious faith into her husband during the last moments of his life. (18) The widow of the hero fleeing to a forest to safeguard her womanly honour and marital chastity. (19) A wild elephant and a lion becoming subdued by the power of the heroine's chastity. (20) Birth of a son in a forest. (21) Transfer of a ring as a means of recognition in future. (22) An elegy by a wife in memory of her deceased husband at the time of child_birth. (23) A wild elephant tossing the heroine who is caught in the air by a Vidyadhara. (24) Ajust-born child found by a childless king in a lonely creeper bower. (25) The heroine taking advantage of a passionate Vidyadhara in reaching to safety. (26) A prayer to Jina, (27) Religious instruction advocating the life of abstinence. (28) Revelation of past births by an omniscient saint. (29) A god descending from heaven and saluting a woman first in preference to an omniscient saint. (30) Power of religious discourse in ridding a person of passion in the Power case of a Vidyadhara. (31) Religious conduct of the heroine after she is initiated as a nun. (32) Advocacy of retirement and renunciation by parents when the son comes of age. (33) A royal father's advice to his prince at the time of the latter's coronation. (34) Description of the Sarad season. (35) A royal elephant going mad and running away to the forest. A conflict between two kings for the sake of a royal elephant. (37) Intervention by the mother in an armed conflict between her two sons who donot know each other as such. (38) Passing over the kingdom to one's younger brother and oneself taking to renunciation. (39) Description of womenfolk madly rushing to the windows to see the prince in procession entering the city. Before we can decide about the originality of our poet, we should find out which of the above motifs he has borrowed from some predecessors and which he has invented himself. Page #39 -------------------------------------------------------------------------- ________________ 30 VI : Sources and Innovations : It has been recorded by the author that he composed the MRA in response to a request by his follower named Bilhaņa who expressed his keen desire to listen to a detailed account of the life-story of saintly king Nami, one of the four canonized Pratyeka-buddhas of Jainism. The colophone of the MRA, too, confirms this by giving the name "Namicaritra” as an alternative title to the work.2 Thus, Jinabhadrasūri seems to regard the MRA as a life-story of King Nami, the Pratyeka-buddha of Jainism The story of king Nami is a very old one in that the Uttaradhyayana Sūtra, one of the four Müla Sutras of the Jain Canon, devotes the whole of the ninth chapter of sixty-two gathas to an account of this king's renunciation, and is named 'Nami-pravrajyā,' In the eigth chapter of the same work, king Nami is referred to in passing in gātha No. 45, along with the three other Pratyeka-buddhas, viz., Karakandu, Dummuba, and Naggai, We also find an account of a Nimi (ie. Nami) in Nimi-jataka (No. 541), since he is canonized as one of the four Pacceka Buddhas in Buddhist tradition too. The anonymous Prakrit work named the Bharahesgara-bahubalisajjbaya lists 'Mayaņareha' (Skt. Madanarekha) as one of the virtuous ladies in its second chapter called 'Sadhvyadhikara'. But we have no information about the author and hence none about his date. The story must have been very old since Madanarekha is listed as one of the sisters (bhainlo) of Ācarya Thulibhadda (Skt. Sthulibhadra). It is in the commentaries of the Uttaradhyayana Sutra that the story of Madanarekhā, the mother of king Nami, first appears as an essential background of the story of the king. There are at least twenty-one commentaries, published or unpublished, dating from the sixth to the seventeenth 1. MRA, Intro. vs. 37 : प्रत्येकबुद्धनमिराजऋषेश्चरित्रं, श्रोतु सविस्तरमतोव समुत्सुकस्य । श्रीबिरहणस्य खलु तस्य विशुद्धबुद्धेरभ्यर्थनाभिरुचितं रुचिरं व्यधायि ॥ 2. Op. cit., p. 40 : इति श्रोजिनभद्रसरिविरचितायां मदनरेखाख्यायिकायां श्रीमन्नमिचरित्रापराभिधायां मुदका ai.... 3. Cf. Jtk, Vol. VI. pp. 53-68. 4. Cf, BBS. Chap. II. vs. 1 : सुलसा चंदणबाला मनोरमा मयणरेह दमयंती । नमयासुंदरी सोया, नंदा भद्दा सुभदा य॥ 5. CF, SA, folio, 28 under 'Silavadadi-guru-smaraṇam' in 'Rātri-pratikramaņam'. Page #40 -------------------------------------------------------------------------- ________________ centuries of the Vikrama Era 6 of these the following four, viz., the Niryukti by Bhadrabăhu II (6th cent. of V, Sam.), the Curņi by Jinadasagani Mahattara (6th cent.) on both the Uttaradhyayana Sutra and the Niryukti of Bhadrabahu, the Sisya-hita alias Bșhad-Vștti (also called Paiatika) by Vadi-vetala śāntisuri (V. Sam. 1096), and the Sukhabodha-laghuVịtti by Nemicandra'gani (V. Sam. 1129), which are definitely anterior to Jinabhadrasüri, are pertinent to our problem of the sources of the MRA. From amongst these four commentaries on the Uttaradhyayana Sutra, the first three do not treat the story of Madanarekha at all. It is with the fourth one, viz., the Sukhabodha-laghu-vștti of Nemicandra-gani (V. Sam, 1129, i.e. A.D. 1072) that we find a fully recorded version of the story of Madanarekha.? The next version definitely anterior to the MRA by about half a century is by Ācārya Amradevasūri (V. Sam. 1190), the author of the Akhyānaka-maņikoşa-Vrtti, By the by it is interesting to note that this same Nemicandra-gapi, the author of the Akhyānaka-maņikoşa, did not mention Madanarekha even by her name in the thirty-fifth chapter, called 'Avaśya-praptyadhikara' of his above-mentioned work. It was left to his commentator and disciple Āmradevasūri to elaborate the story as a part of the story treating the renunciation by Nami.. This might incidentally prove that, though the extant recorded version of the story of Madanarekha does not date back prior to the twelfth century of the Vikrama Era, the story as such was definitely well preserved since very long time in oral tradition of the Jaina monks as an essential background of the story of Nami, the Pratyekabuddha, whose mother Madanarekha was. Moreover, her story was being preserved for the special reason that she was one of the recognized ideals of chaste woman-hood and canonized nuns in the Jaina religious folk tradition, The story of Madanarekha is also narrated by Bālacandrasuri in his commentary on Vivekamanjari of Āsada (V. Sam. 1278). Āsada himself has mentioned only the name of Mayaņareha' as one in the list of twenty six “wonderful mothers of the Tirthankaras” (titthankarāņa-jaņaņiolo) Here the story is shorn of the incidents of the quarrel between Nami and 6. Ut. Su. E. A. pp. 47–51. 7. Ut. SBLV, folios 136-141. 8. Cf. AMKV, p. 276 : जं जस्स पूवविहियं सो तं पावेइ पत्थुदाहरणा। करकंड-नमी तह चारुदत्त-वणिबन्धुदत्ता य॥ 9. Op. cit., pp. 278-282. 10. VMV, foiio 110, vss. 55-58. Page #41 -------------------------------------------------------------------------- ________________ Candrayasas, the intervention by their mother Madanarekha, and the making over of kingdom to Nami by Candrayasas. But, when Āsada himself was a junior contemporary of Jinabhadrasuri, it is highly improbable that the version of his commentator Balacandrasuri could have laid our author to debt. We shall now compare the versions of the story as narrated by Nemicandragani in the SBLV and that by Amradevasūri in his AMKV, with that of Jinabhadrasūri in the MRA. In the MRA In the SBLV In the AMKV (i) King Maniratha takes a clue about a love-messenger (duti) to Madanarekba from an utterance of a bard. (ii) King Maņiratha sends a Buddhist nun as a love-messenger who tries to convert Madanarekha to the philosophy of free love and submit to the klog's passions. (lii) (111) Use of a Samasya to convey a love message. (iv) (lv) Madanarekba ele- borately refutes the prima facie Carvakist arguments of the Buddhist non and repudiates the king's offer. (iv) Madanarekba repudiates the kings offer on moralistic grounds of her chastity and impropriety on the part of the king. (v) (v) King Maniratha himself goes to the palace of Madanarekha to seduce her. Page #42 -------------------------------------------------------------------------- ________________ In the MRA (vi) Madanarekha happens to see the Full Moon in a dream and is assured by her hus band about her bearing a divine son in near future. (vii) Madanarekha expresses her conceptional yearnings (dohadas) for visiting religious places, declaration of non-slaughter of living beings, and etc. (viii) Dramatic irony in the utterances of the time-keeper and the bard. (ix) Knowing that it was the king who had himself deliberately murdered his younger brother Yugabahu, the latter's guards spare the king and take him to the palace. (x) Madanarekha refers to the Law of Karma only indirectly (in vs. 218) and principally dwells on the religious life while instructing Yugabahu on his death-bed. 5 (vi) દ 33 In the SBLV (vii) There is no reference to such dohadhs. (viii) (ix) The guards of Jugabahu forcibly take the king away to his city. (x) Madanarekha refers to the Law of Karma to the effect that one has to reap the consequences of actions performed in this birth or the past one while consoling her husband Jugabahu on his deathbed. (vi) In the AMKV (vii) (viii) (ix) (x) Madanarekba refers to the Law of Karma while consoling her husband Jugababu on his death bed. Page #43 -------------------------------------------------------------------------- ________________ 34 In the MRA In the SBLB In the AMKV (xi) (xi) (xi) The mention of the effects of her power of chastity on wild beasts like a llon and an elephant is found here. (xii) (xil) Madanarekba's elegy in memory of her husband at the birth of her child, (xill) Madanarekba passes her ring on to the finger of the newborn child while leaving it alone in the creeper bower before proceeding for a bath in the lake. (xiii) Madanarekhā passes her ring on to the fingure of the newborn child, (xiv) (xiv) Madanarekbā gives an equivocal reply to the offer of the Vidyādhara youth, but does not commit herself at all to comply with his wishes. (xiv) Madanarekha gives false hope to the Vidyādhara youth, skillfully telling him that on reaching the Nandisara-dīva she would do as would please him, (xv) (xv) (xv) There is a mention of fifty-two temples of the Jiaas in the Nandısaradiva. (xvi) A Jipastuti by Madanarekba. (xvi) (xvi) (xvii) (xvii) (xvfi) The Samanika god asks sage Manicüda about the essence of the Jaina religions, Page #44 -------------------------------------------------------------------------- ________________ In the MRA (xviii) (xix) Prince Nami is married to one thousand and eight girls. (xx) Prince Nami urges his father king Padmaratha not to leave him by renouncing the wordly life. At the time of making over the throne to him, (xxi) King Padmaratha advises prince Naml to desist from lust, and etc. (xxii) Madanarekbā, now a nun, seems to have already been at Sudarsanapura when king Nami laid a siege around the city. 35 In the SBLV (xvili) Muni Manltorana and Tirthankara Aristanemi are mentioned as revealing the details of the past births of Nami and Candrayasas. (xix) Prince Nami ist married to one thousand and eight girls. (xx) (xxi) (xxii) Madanarekha, now a nun, goes from Mithila to Sudarsanapura to intervene in the quarrel between her two sons. In the AMKV (xviii) (xix) Prince Nami is married to one hundred and eight girls. (xx) (xxi) (xxil) Madanarekha is taken to Mithila in his Vimana by the Vidyadhara at her request. Page #45 -------------------------------------------------------------------------- ________________ · 36 On comparison of the two versions of Nemicandra-gani and Amradevasūri It gets clear that it was the former's verson that was most probably the traditional one, since it is chronologically earlier than the latter's. Āmradevasūri seems to have simplified his version in view of his context of narrating the story as an illustration of how the merits of the former birth invariably bear fruits in the subsequent births, 11 Again, the comparision of both these versions with the one of Jinabhadrasuri clearly shows that it is to Nemicandra-gani to whom our author is indebted for the basic outline of the story. The influence exercised on the author of the MRA, by some of his predecessors in the field of Sanskrit literature is quite transparent in many places. The introductory verses, in points of the order of the personages saluted, their style based on simile and poetic allusions involving paronomasia, easily reminds us of the style of Dhanapala the author of the Tilakamañjari. Dhanapala's introductory verse number 50 setting forth the circumstantial purpose inspiring the author to undertake the composition of his work is clearly mirrored in a similar introductory verse number 37 of the MRA. It is most probably from Dhanapāla that Jinabhadrasūri seems to have adopted the effective use of Vaitālika's utterances for the purpose of dramatic Irony. The influence of Haribhadrasuri the author of the Samaraiccakaba, of Udyotanasūri the author of the Kuvalayamala, and of Somadevasūri the author of the Yaśastilaka-campū is amply visible in the didactic passages propounding the tenets of Jaina ethics and refutation of Cārvākist ideas, and in the panegyric addressed to to Jina. The effectiveness of the descriptions of women madly rushing to the windows to see the hero entering the city in procession, in the Buddhacarltam of Aśvoghosa, in the Raghuvamśam of Kalidasa, and other epics of later authors have inspired Jinabhadrasüri to take an opportunity to try at it in a suitable context towards the end of the MRA. And there can be no doubt that it was Sukanāsa's famous exhortation to Candrāpida in Bana's Kadambari that has attracted the attention of our author in adopting a similar motif at a similar juncture in the story. Lastly, the style of the descriptions, delineations and dialogues, involving dual breaking-up of the syllables of the double-meaping qualificatory phrases running incessantly throughout the composition,12 easily reminds of the 11. AMKV, p. 276 : अपरमपि विभूत्यादिकं यद् यस्य पूर्वपुण्यजनितं तत् तस्यावश्यमेव जायते इत्येतदाह-जं जस्स पुव्वविहियं सो तं पावेइ एत्थुदाहरणा । करकंडु-नमी तह चारुदत्त-वणिबन्धुदत्ता य॥४॥ 12. MRA, Intro, vs, 55 ab: प्रत्यक्षरोचितरसोन्नतचित्रभङ्गश्लेषा समुत्सुकविभावितविग्रहादिः । etc. Page #46 -------------------------------------------------------------------------- ________________ 37 similar intentional literary device adopted by Subandhu in his Vasavadattā and more so by Trivikramabhatta in his Nalacampū.18 In the case of the latter, this similarity extends even to the colophones14 in point of mentioning their special stamp-mark (anka) put in the concluding verse of each of the Ucchväsas of their respective works. The few minor changes newly introduced by Jinabhadrasuri in the story, as are quite apparent from the above tabular comparision, may not be, very substantial from the point of view of the development of the story element, but they are significant in so far as they serve to refine a few crude, though minute, details pertaining to the personality of the central personage, viz., Madanarekhā, as an exalted ideal of chaste womanhood amply deserving the canonized status she has acquired in the Jaina mythological or folk tradition. Our author's originality in handling the story lies in the very fact of his totally different attitude to it. Although he regards the basic story of the MRA as a part of the life-story of king Nami, the cannonized Pratyeka-buddha of Jainism, he is out to compose a literary work principally centred around the virtuous life of Madanarekha, the exalted mother of the Pratyeka-buddha. All the embellishments of the story and the additions and elaborations of all possible motifs follow from this basically different approach which demands a poetic touch calculated to enhance the central character sought to be exalted and to harness the motifs to the dual purpose of poetic delineation and the religious moral the story is expected to convey. VII : The Form : The Content vis-a-vis the Colophone : It is rather intriguing to find that, while the title “Madanarekhaakhyayikha" as based on the colophones of the Ucchvāsas,15 arouses a hope that we have come across another Sanskrit work of 'Akhyāyika' type, it is belied at the very outset when the author himself expressly shows favour for the "Kathācampu" form in one place, 16 calls his work "Pratyeka-buddha. 13. Cf. NC, Intro. vs. 22 ab : *** 2 1ai ar ari etc. 14. Cf. MRA, P. 40 : इति श्रीजिनभद्रसरिविरिचितायां मदनरेखाख्यायिकायां श्रीमन्न मिचरित्रापराभिधायां yeagi............etc.; cf. NC, p. 82 : इति श्रीत्रिविक्रमभट्टविरचितायां दमयन्तीकथायां हरचरणसरोजाङ्कायां...etc. 15. Cf. MRA, pp. 40,66,93,131,168. 16. Op. cit., Intro. vs. 24, Page #47 -------------------------------------------------------------------------- ________________ 38 Damiraja-rşeś-caritram" in another place, 17 refers to his work as a 'Katha' in a couple of instances 18 and finally confirms that he has intended his work to be a 'Campū',19 adding further that a virtuous person could never get interested in a Katha' composed by others of alien faith.20 In spite of this confusion on the part of our author it is apparent that he had a certain aversion to the Kathas composed by authors of alien faith, that he was narrating a story based on the life of a saintly king called Nami canonized as a Pratyeka-buddha, that he had a liking for Sanskrit romance of a mixed species, and that he himself was sure that his was definitely a romance belonging to the species known as 'Campu', if also as anything else. Although we have no means to ascertain whether the colophones of the five Ucchvāsas of the MRA were composed by Jinabhadrasūri himself or by the anonymous author of the marginal notes (tippani) in the Ms., it is most probable that they were from the pen of the author himself, since the author of the Tippant has not cared to conclude even his marginal comments with a colophone at the end of any of the Ucchrāsas. It is therefore not improper if we conjecture that the author might have wished to pass his work as a 'Katbā, Akhyāyikā, and Campū all at once while he was himself sure about having composed a 'Campū'. While composing his MRA, Jinabhadrasuri seems to have had in his mind such worthy literary specimens like the Vāsavadattă of Subandhu, the Daśakumāracarita of Dandin, the Kādambari and the Harşacaritam of Bāna, the Nalacampū and the Madalasācampū of Trivikramabhata, the Yaśastilakacampū of Somadevasūri, the Jivandharacampū of Haricandra, the Udayasundari kathā of Soddhala, the Rāmāyaṇacampū of Bhoja, the Tilakamanjarı of Dhanapala, and perhaps a few others too. But of all these the Vasavadatta and the Nalacampū seem to be in his mind when he refers to 'Parakatha' (lit. a Katha composed by another; the best Katha) both of wbich are characterized by abundance of paronomastic passages with pun on almost every syllable in accordance with proper sentiment and involving the breaking up of the syllables of the word in a variety of ways and the dissolution of the compounds in different manners at the hands of people full of curiosity. 21 in points of style and content, he seems to have had the Nalacampü chiefly before his mind's eye as a worthy specimen to be emulated, since it is this work only which is called 17. Op. cit., Intro, vs. 37. 18. Op. cit., Intro. vs. 30, 31. 19. Op. cit., Intro. vs. 54. 20. Op. cit., Intro. vs. 55. 21. MRA, Intro. vs. 55. Page #48 -------------------------------------------------------------------------- ________________ 39 'Damayanti-khatha' although in form it is a 'Campu'. Jinabhadrasūri might have been actuated by a desire to provide to his Jaina elite and followers a fine Jaina Katha comparable to the work of Trivikramabhatta in its style. 22 Apart from the very closely followed style, the colophone of the MRA by its special literary stamp, viz. Mudanka', the alternative title 'Namicaritra' and the reference to it as an 'Akhyāyika' at once bear a favourable comparision with that of the NC which, too, has its special stamp, viz., Hara-caraṇa-sarojanka', the alternative title 'Damayanti-katha', although it is in fact a veritable Nalacaritam popularly known as Nalacampu. Now, the question is whether the MRA can be classed as an 'Akhyayika' or a 'Campu". Let us therefore examine the essential characteristics that play a decisive role in the structural pattern of both these literary forms. We know quite well from the well-known specimens, like Bana's Kādambari and Dhanapala's Tilakamanjari, that a 'Katha' is essentially a prose-romance, although it does contain a few occasional verses. It is a literary fiction in that the story narrated therein is imaginary, and involves an elaborate dual plot which is mostly invented in its design, and is accompanied by its technique of boxing the narrative within another, running from cover to cover, as it is not divided into suitable chapters. Inspite of Dandin's refusal to accept any essential distinction between. the 'Katha and Akhyāyika' form, we have no other alternative but to rely on it and take for our purpose as a representative one. Thus on the basis of Bana's Harṣacaritam, we know that Akhyayika, though essentially a prose-romance like a 'Katha', is built around real people and incidents and is thus normally historical. Since its single narrative flows in chronological order, it does not call for on elaborate plot nor the consequent boxing of the narrative, there being no sub-narrative for the purpose. Moreover, the Akhyāyika is normally divided into chapters in accordance with the significant events in the life of the historical hero, and each chapter begins with a significant verse or two suggesting the events in the chapter as well as the moral that could be inferred from them. As has been rightly observed by Dr. V. Raghavan, the Akhyayika must have developed from the old Akhyana that recounted the story of the kings and the heroes of old in verse form, and the Akhyayika that was inspired by them was prose form. 22. Ibid., vs. 56: परदारे: परकाव्यैर्बहुमानं स्वीकृतेर्विधते यः । निन्यो लङ्कापुरुषः स्यादेव स मस्तकविद्दीनः ॥ 23. Srn. Pr., p. 614. Page #49 -------------------------------------------------------------------------- ________________ 40 The Campū, on the other hand, is a Sanskrit romance narrated in mixed prose and verse. Dr, Chhavinatha Tripathi has admirably summed up the characteristics of a 'Campu' form in a verse formulated by himself after a discussion of the problem in great detail. 24 He notices therein that the distinctive features of a Campū-kavya consist in that (i) it is composed in prose and verse style, (ii) is meant to be listened to rather than staged and witnessed, (iii) has a variety of formal literary patterns (bandhas), (iv) abounds in numerous discriptions, (v) is ornate, and (vi) delineates a variety of poetic relishes (rasas).25 On an examination of the extant specimens of the genre he has further noticed that from the point of the mode of narrative content, Campū works fall under three types, viz., (i) those in which the story runs unhampered from beginning to end, (ii) those in which the story forms but an introduction or an epilogue while the main body of text dilates chiefly on the descriptions of religious places or things, and (iii) those in which there is no story at all and the work chiefly occupies itself with the descriptions of places or discussions on matters didactic.26 Coming to the MRA proper, we find that it is composed in a mixed style of prose and verse both evenly balanced to an extent which would easily preclude the work from ever being classed either as a Katbā or an Akhyāyikā. The story is drawn from Jaina folklore and there is no complexity in the plot neccessiаting elaborate unfolding of events or boxing of the stories. The Jainas might regard king Nami and his mother Madanarekha to have been historical personages, so as to claim that the work, being a story about a historical personage, must be classed as an Akhyāyikā. But the hopes are belied when we are confronted with the fact that there are as many as four hundred and fortyseven (447) verses in the composition, many of them running in groups of twelve or more at a stretch, that there is no device of putting a significant verse or two at the beginning of the Ucchvāsas so as to bring out in advance, by way of dramatic irony, the central moral of the event proper sought to be narrated therein. Although the content might have suited an Akhyāyikā too, the literary form of the MRA being essentially and predominantly an evenly balanced mixture of prose and verse, it cannot possibly be called one of an 'Akhyāyika'. The unmistable mixture of prose and verse, both occurring in quick succession at almost regular intervals, the utilization of some of the Campu 24. CKAAA, pp. 1-56 ; cf. p. 49 : ___गद्यपद्यमय श्रव्यं सबन्धं बहुवर्णितम् । सालकृतं रसैः सिक्तं चम्पूकाव्यमुदाहृतम् ॥ 25. Op. cit., pp. 47-49. 26, Op. cit., p. 39 ff. Page #50 -------------------------------------------------------------------------- ________________ motifs like scientific discussion, and the poet's tendency towards Introducing religious and didactic elements wherever possible, definitely point to the fact that the poet has given us one more Campū in the tradition of the celebrated Nalacampū of Trivikrambhatta with its flair for doble entendre involving a dual break up of the syllables of the compounds. Even by the literary norms of the author's senior contemporaries like Hemacandra and Vāgbhatta, who hold Campū as a composition in mixed prose and verse, marked with the poet's personal stamp and divided into Ucchvāsas, 27 the MRA would have to be classed as a 'Campu', since it copforms perfectly to the three cbaracteristics meatloned above. It is not unlikely that Jinabbadrasūri had in his mind these specifications formulated by Hemacandra, when he undertook the compositions of his work, and he took care to comply with them in toto, as is quite noticeable in the text of the MRA. At the same time, the authors of Campüs have themselves been calling their work a 'Katha' too. Trivikramabhatta seems to introduce his work as a «Katha', 28 and then as a 'Campū’ in the very next verse.29 Soddhala too Introduces his work as a 'Katha-campū'.30 And Somadeva, in his YTC rules out the medium, viz. prose and verse, as of no consequence since the aesthetic relish is quite independent of them both, 81 and prefers to call his work a ‘Kavya' which was composed without requisitioning the help of, without keeping in view as an ideal, any other work of his predecessor." Bhoja in his Campū-rāmāyaṇa declares that the mixture of prose verse gives one the joy of vocal music accompanied by Instrumental one, and hence his attempt at composing a Campū.38 It has been pointed out by Krishna Chaitanya that this form arose after the prose Kāvya, and as the latter approached more and more the ornate Kavya and began to incorporate verses, there came a time when the 27. Kyns (H), Chap. VIII, p. 408 : गद्यपद्यमयी साङ्का सोच्छवासा चम्पूः । संस्कृताभ्यां गद्यपद्याभ्यां रचिता प्रायेण यान्यकनानि स्वनाम्ना परनाम्ना वा कविः करोति तेयुका उच्छ्वासनिबद्धा चम्पूः । यथा वासवदत्ता दमयन्ती वा । Kyns(V), Chap. I, p. 19: गद्यपद्यमयी साङका सोच्छवासा चम्पूः। यान्यकनानि स्वनाम्ना परनाम्ना वा करोति कविः तैर्युक्तका उच्छ्वासनिबद्धा चम्पूः । यथा वासवदत्ता दमयन्ती वा । 28. NC, p. 82. 29. Op. cit., Chap. I, vs. 25. 30. USK, P.13. इति चेतसि विचिन्त्य चम्पूमेव का कर्तमपजनितनिश्चयः, 31. YTC, Intro, vs. 24. 32. Ibid., vs. 14. 33. CR, I, 3. Page #51 -------------------------------------------------------------------------- ________________ form gave up all pretence of being a prose-work with occassional verses and became one in which prose and verse balanced in their proportions.84 Dr. C. Kunhan Raja has observed that the admixture of prose and metrical passages in more or less equal proportion became a special pattern of literary art in Sanskrit known as the Campū, but much need not be said about this pattern since this is only a combination in the same type of the features of the Maha Kāvyas (Grand Epics) like the sišupālavadha of Magha or the Naişadhiyacarita of Śni Hassa and the features of Gadya (Prose) form in poetry like the Kādambari of Bāna and the Vasavadatta of Subandhu,85 Interestingly enough, both Hemacandra and Vāgbhatta unanimously cite the Vasavadatta and the Damayanti-kathā as illustrations of Campū; and we know for certain that the Vasavaddattā is rather a 'Kathā' than a 'Campū', while the Damayanti-katba is 'Campu' rather than a 'Katha'. Shri Dolarray R. Mankad38 has rightly said that the 'Campū' form is related on the one side with drama (rūpaka) and on the other side with Katbā' and 'Akhyayikā', since while on the one hand it resembles drama as a mixed genre utilizing both prose and verse, on the other hand it resembles 'Kathā' and 'Ākhyāyikā' as a romance utilizing the story and descriptions narrated in prose and verse abounding in long compounds. But while there is action and suspense in both a drama and a Katha; they are conspicuous by their absense in a Campū. On the contrary both Akhyāyikā and Campū resemble in their narrative style and a simple plot running in a straight chronological order. It, thus, seems that the fact of a subject-matter being either invented or historical no longer served to distinguish a Katba, Ākhyāyiika and Campū from one another, since the very same story could be treated in any one of the literary patterns. And in view of the fact that Madanarekbā, the central figure of the MRA, has been regarded as a historical personage, it is possible that Jinabhadrasūri might have been prompted to call his work an Akhyāyika, thus claiming for hiinself the credit of having composed a literary piece which, being a mythologico-historical biography, was both an Akhyāyikā and a Campū simultaneously or a content of an Ākhyāyikā in a Campū form. VIII : Socio-Cultural Data : As the story of the MRA centres round but one vital event in the life of the central character, the scope for a variety of concrete incidents and their description has become limited. The major portion of the plot 34. NHSL, p. 397. 53. SSL, pp. 216-217. 36. Nvd., pp. 117 ff. Page #52 -------------------------------------------------------------------------- ________________ • 43 is occupied with the didactic matter relating to the religio-moralistic consequences in accordance with Jainistic outlook on life as and when the occasion arises in the course of the progress of the story. Consequently the social and cultural aspects of life have received but scant attention of the author in the narration. We bave a reference to the social structure of Varna and Aśrama which is said to have been looked after by the king by a special ordinance in the matter. Dr. A. K. Majumdar has noticed, on the evidence of the Kirtikaumdi, that the state was enforcing the rules of the śāstras relating to the rigours of the caste distinctions; the mingling of the castes, however, did occur, although it was probably confined to the upper three or four of them. 2 While describing the effect of passion on the mind and conduct of king Maņiratha, the poet has utilized a few imageries that give us some idea about a few of the ceremonies or incidents prevalent on the occasion of marriage. Thus, consequent to the holding of the hand of the bride by the bridegroom, the relatives of the bride used to begin to weep in view of the separation of their daughter. The marriage ceremony was performed in the presence of holy fire. The friends of the bride wished her the best of luck by throwing rice grains at the couple. In presence of the elderly persons in her father-in-law's house, a good wife was expected to avoid looking straight into the eyes of the elders, to come forward when they arrive, and to stretch the head-covering skirt of the upper garment (Ojrangika) so as to cover her face. Children were at times named in view of some of their significant qualities. Thus, the son of Madanarekha was called 'Nami' as the birth of child marked the change of attitude from defiance to submission, on the part of the enemies of his father, king Padmaratha.? It was not unusual if at times a Jain monk was overpowered by attraction for sense-objects and consequently would grow indifferent to morality, the scriptural instructions, the accumulated power of penance, the fact of his already being formally initiated, and the mystic lore acquired so far; such a monk was deemed to fail not only with reference to 1. MRA, p. 31 (1ff.). 2. CG, p. 334 ; SDKMGSS, pp. 4-7. 3. MRA, P. 46 (3). 4. Ibid., p. 46 (3ff). 5. Ibid., p. 46 (4ff). 6. Op. cit., p. 73, vs. 156 ab ; also SDKMGSS, p. 10. 7. Op. cit., p. 134 (21 ff). Page #53 -------------------------------------------------------------------------- ________________ religlous merit and final emancipation, but also with attainment of desired sense-objects and their enjoyment. reference to the There is an allusion to the procedure of plucking the hair off the head of a girl at the time of her initiation into the Jain nun-order. The author also refers to the Jainistic concept of sixfold religious duty consisting of mental worship of god, service to one's preceptor, daily study of religious scriptures, faith in the life of abstinence, observance of utmost possible penance, and charity, as essential religious duties of the householders.10 Jinabhadrasūri seems to have coined this idea from the parallel Brahmaņico-Purānic concept of the 'Şat-karmas' as already adopted in Jainism on practical level and preached by authors like Dhanapala in his “Savayavihr and similar works. Meditation (praạidhava) on the five basic Jaina Salutational Formula (pañca-namaskāras) is to be effected by controlling the activities of all the three internal organs, viz., mind, intellect and ego. 11 The greatness of the five-fold salutational formula is extolled in seven verses where they are regarded as the be-all and end-all and the very essence of Jainism in a nutshell.12 A few of the peculiar popular religious beliefs seem to have been echoed here and there in the work. Listening to religious instruction of Jalnism at the time of death is believed to conduce to the attainment of divine pleasures in the heaven and the knowledge of past birth,13 echoing as if the parallel ideas of the Bhagavadgitā.14 Highest happiness of human beings depends on the faultless merit of religious observances, and not on the celestial beings.15 At times we find depiction of Jaina tenets. He states that the state of emancipation is associated with the element of happiness,16 One must seek the highest joy by meditating on the Self (atman) which is but non-different from knowledge, and et cetara, and different from one's body, relatives and external objects.17 8. Op. cit., p. 46 (8ff.). 9. Op. cit., p. 112, vs. 272. 10. Op. cit., p. 53, vs. 113. 11. Ibid., p. 105 (7). 12. Ibid., pp. 105-106, vs. 247-253. 13. Op. cit., p. 129 (7ff.). 14. B.G. IV, 42 ; VIII, 5. 15. Op. cit., p. 130, vs, 320. 16. Op cit., p. 106, vs. 253. 17. Op. cit., p. 105, vs. 246. Page #54 -------------------------------------------------------------------------- ________________ . 45 There seems to have prevailed the practice of performing a group dance called 'Rasaka' by married women at the Jaina temples presumably on festive occasions.18 Among the architectural allusions, Jinabhadrasüri has alluded to bricks, unplastered walls, use of wood and practice of gardening inside or in front of the houses 19 The cushion-member (amalasāraka) is mentioned once in connection with Jaina temple.20 Elephants, horses, chariots, infantry, mules, bisons, bullocks, camels and carts were the constituents of an army.21 It seems the first four and the camel were useful for actual fighting while the rest served more or less as vehicles and means of transport for maintaining the supply line. An ideal king was supposed to possess the following qualities, viz. obedience to elders, generosity in charity and skill in weilding the sword, clemancy in the heart, feeling of shame for things undesirable, an eye to the welfare of his kingdom as well as the subjects, truthfulness, habit of speaking, sweet character and strength. Such a king, according to Jinabhadrasūri, would never falter from the path of goodness and justice, 22 Strangely enough the poet gives us a strikingly realistic, though very brief, picture of the life of Brahmios lo the kingdom of Nami. They were adorned with the holy thread, were adept at elaborate logical discussions, well-versed in the sciencs of Mimāṁsā, engaged in plucking Kusa tufts, regarded sacrificial fire as their sole wealth, showed enthusiasm in faith and sacrifices and were always found to be reciting the Vadas. 23 IX: Literary Estimate of the MRA as a Campū Romance : (i) The poet's own literary norms : As he undertook his literary work, Jinabhadrasūri had in his mind certain literary norms in keeping with the trends of his time and his own literary inclinations, poetic equipment and religious beliefs, and he seems to have tried to adhere to them in his work. Thus, in the opinion of Jinabhadrasūrl, only he deserves to be called a poet whose ever fresh genius flashes forth in his delineation of fine poetic relishes and in conduc 18. Op. cit., p. 26, vs. 63. 19, Op. cit., p. 24, vs. 28. 20. Op. cit.. Intro, vs. 42. 21. Op. cit., p. 158, vs. 401. 22. Op. cit., pp. 64-65, vs. 139. 23. Op. cit., p. 152, vs. 375. Page #55 -------------------------------------------------------------------------- ________________ ing to the welfare of the mankind. The product of such a genius being supreme poetry gives a joy comparable to that of chewing a Tambula !2 It is those whose intellect is thoroughly steeped in nine poetic relishes, that may get at the significance of poetry. The poet must always be on his guard to avoid the situation which is devoid of poetic relishes (nirasa).4 Although the delineation of the poetic relishes might be faultless, it is only when accompanied by due display of scholarship that it generates joy. It is not necessary that only the Erotic (Śṛngāra) can be the principal sentiment, since even that tends to boredom. At the same time, for the purpose of proper and full effectiveness even in a work predominating in the Pacific (santa), it is necessary that the Furious (raudra) be enhanced by means of the Erotic. Thus, a good literary piece must delineate nine poetic relishes with freshness, must conduce to the welfare of the listeners (by way of imparting to them religious instruction), must contain highest significance, must be adorned with beautiful poetical embellishments and best of syllables and words, and must at the same time be lucid.8 (ii) Jinabhadrasuri, a self-conscious literary artist : As literary artist, Jinabhadrasūri at times reveals his self-consciouness about his abilities and skill. The most notable instances to the point are the following: (a) At the end of the delineation of the beauty of the Spring season in the third Ucchvasa, the poet puts a verse in the mouth of Yuvaraja (1. e. Yugabahu) describing a bunch of Bakula flowers and the bees flying from them. The poet then puts another verse in the mouth of Madanarekha apparently contradicting the imagery of Yugabahu's verse. And immediately the poet proceeds to draw the attention of the audience to the skill exhibited in this process.12 (b) At the end of a couple of verses put in the mouth of the Vaitālikals in the same Ucchvasa, the poet at once takes us by our hand 1. MRA, Intro, vs. 22 cd. 2. Op. cit., vs. 9ab. 3. Op. cit., vs. 23 ab. 46 4. Op. cit., vs. 26. 5. Op. cit., vs. 27. 6. Op. cit., vss. 28-29. 7. Op. cit., vs. 30. 8. Op. cit, vss, 24, 31. 9. Op. cit., pp. 87-90. 10. Op. cit., pp. 89-90, vs. 198. 11. Op. cit., p, 90, vs. 199. 12. Ibid., p. 90 (8ff.). 13. Op. cit., pp. 92-93, vss, 205-206. Page #56 -------------------------------------------------------------------------- ________________ 47 to appreciate the beauty of personification and the underlying experience of wordly happiness and its futility. (c) After having put forth the prima facie arguments in favour of a life of free love through the character of Parivrajika, and having thoroughly refuted them through the agency of the character of Madanarekha, the poet, as though, takes a sigh of relief towards the end of the second Ucchvāsa for having successfully waged the battle against the best of the army of the hedonists, and expresses his joy and satisfaction at his feat on behalf of the character of Madanarekba.14 (iii) Poetic relishes (rasas) and descriptions : It has been pointed out by Dr. K. K. Handiqui15 that most of the Sanskrit prose-romances of the tenth and eleventh centuries were composed by Jaina writers, who were eager to expound and glorify their religion, and may be said to have introduced a religious element into this branch of literary composition, and that there is an increased tendency to mix prose with verse. Although Jinabhadrasūri came a couple of centries later, these remarks apply to him in toto. In the matter of stylistic patterns and treatment of conventional topics, Jinabhadrasūri follows the dictates of the veteran critic and aesthetician Anandavardhanals and chooses to adopt whatever he finds beautiful in his glorious predecessors like Subandhu, Bāna, Somadevasūri, Dhanapala, and Trivikramabhatta. But, as a class, the MRA follows in the footsteps of the NC of the last one. Over and above being a Jain romance in prose and verse, it combines in itself the characteristics of a learned compendium of Jaina philosophical and religious doctrines pertaining to the life of abstinence and supreme importance of the Five-fold Formula of Salutation (panca-namaskāra), a modest repository of moralistic Subhasitas at once enlivened by occasional flashes of literary genius and poetic craftsman. ship. Usually a Sanskrit prose-romance abounds in long-winding descriptions woven by the fabrics of complicated conglomerations of intricate and often loosely constructed lengthy compounds often to the detriment of the 14. Op. cit, p. 66, vs. 142. 15. YIC, p. 53. 16. Dhvanya.. p. 362, vs. 16 : यदपि तदपि रम्यं यत्र लोकस्य किञ्चित स्फुरितमिदमितीयं बुद्धिरभ्युज्जिहीते।। भनुगतमपि पूर्वच्छायया वस्तु तादृक् सुकविरुपनिबध्नन् निन्द्यतां नोपयाति ॥ Page #57 -------------------------------------------------------------------------- ________________ narrative interest proper. Being a Sanskrit romance of a mixed species called Campū, these features are rarely to be encountered in the MRA, since, inspite of his command over a rich variety of lexical and poetic details, the poet rarely allows himself to lose sight of the thread of the narrative by unnecessarily loosing himself in the lust of lusciously long descriptions in a bid to exhibit his scholarly equipment. As a story-teller his only worry is to exploit it to the maximum possible extent for the purposes poetical and religio-ethical. To this end he never misses any narrative opportunity of showing off his literary craftsmanship nor does he let any incident pass without having sufficiently utilized it for ethical preaching. At the same time, his descriptions are never too long nor recurring, as his didactic outbursts are never farfetched or unexpected, since both are carefully fitted in the context with a sense of propriety at every point. The Erotic is treated in the context of the Spring season and youthful pleasures. Having taken the hero and the heroine to the garden for a pleasure trip, the poet sets out to delineate the Erotic sentiment.1 The Vaitalika guides the prince through a number of enjoyable spots and the latter excitedly exclaims to his beloved : 48 वारितो रविरसौ त्वदानने यत् क्षिपन् कमलशङ्कया करान् । बिभ्रतोपरिपटीमिमां मया पश्य पश्य मुखमुन्नतं कुरु ॥ ७ As a prelude to the Sunset, noteworthy : 17. MRA, pp. 88-89. 18. Ibid., vs, 197. 19. MRA., pp. 91-92, इतश्च प्रतिहतयदृच्छा प्रचारः प्रमदवनविहारपरिश्रमजनितपीडाभिः, अशङ्कमज्जनोन्मज्जनविहितविलासिनीजनत्रीडाभिः, अहमहमिकाप्रस्तूयमानाभिः, अनवच्छिन्नजलक्रीडाभिः इव आकृष्यमाणेन; निजवदनतुहीन कर निरस्यमानध्वान्तसन्तानसमानमधुकरस्थानदानापराधेन इव निजनिजमूलस्थानलतावितानाद् अवचितैः, अतुलपरिमलविशालदलरामणीयकगुणेन इव विचित्रविरचनाप्रतिपत्तिपुरस्कृतैः, पुनः उचितज्ञताज्ञापनारसिकतया इव स्वशरीरस्वस्वस्थाननिवेशितैः कुसुमभरैः, अलङ्कृतानां विलाखिनीनां दर्शनार्थम् इव समासीदता; जनितपर भोगाङ्गरागसन्नाह सन्नद्धानाम्, उत्कुण्ठोत्कण्ठवण्ठपुरस्कारव्यापाराणां प्रत्यासीदद नङ्गके लिमहा समरसंरम्भाणां संभोगरङ्गवीराणां कौतुकं वीक्षितुम् इव आगतवता; भुवनसंतापविलोकनसंजातकरुणेन इव गलहस्तितः अपराहूणेन गतोऽपर समुद्रतटीम् उष्णकरः । 19 the description of the erotic situation is Page #58 -------------------------------------------------------------------------- ________________ . 49 But the poet rarely forgets his moralistic outlook even in the midst of the erotic situation, as in : स्निग्धच्छायापरयुवतये जाततीवाभिलाषो ऽस्मिन्नारामे कथमपि विशन्नातपो नूनमासीत् । खण्डं खण्डं कथमपरथा सर्वथाऽप्येष कृत्वा स्थाने स्थाने वरतरुभटैश्चिक्षिपे पत्रखड्गैः ॥१० In accordance with announced taste and technique of enhancing the Erotic with the help of the Furious sentiment, the poet takes the opportunity to delineate the latter in the beginning of the fourth ucсhvasa, where King Maniratha is shown to be proceeding to the pleasure garden with an unsheathed sword in hand in order to murder the prince. The effect of the Furious is sought to be created by the description of gradually descending darkness of the night. The wick ed intentions of the king are suggested in the following double-meaning verse : रौद्रं रूपं धत्ते सुनिश्चितं यद्यपीक्ष्यते सोमः । कलयति संत्रासकरं यः कूटं कालकूटमिव ॥1 where the Moon-like peaceful appearance of the internally furious and jealously deadly king is revealed by a suggestive allusion to the god Rudra who inspite of his wearing the Moon on his forehead surely possesses the deadly poison named Kalakūta. As in the case of the Erotic, so in the case of the Furious, too, the moralistic tenor is invariably present at every step. Thus, the act of the murder is described in the following words: अत्रान्तरे विस्मृत्य तां सोदर्यताम्, अभाव्य तां विनीततामू, अपास्य तां स्नेहनिर्भरताम्, अनाकलय्य तामुपकारकारिताम्, अनवेक्ष्य सकलत्रिभुवनेऽपि सकलकालमपि जनापवादम, अङ्गीकृत्य तामेकामनर्थशतप्रदानप्रतिष्ठां पापिष्ठतां, पुरस्कृत्य कर्मचाण्डालताम्, आकृष्य हृदयादिव कृष्णलेश्यां प्रत्याकारादसिलताम्, उत्तिष्ठन्नेव निष्ठुरमाहतस्तेन कुमारः कन्धरायाम् । पतितश्च प्रहारवेदनाविसंस्थुलः पृथिव्याम् । हा ! धिक् कष्टमकार्यचेष्टितमिदं न क्वापि दृष्टं श्रुतं __ न म्लेच्छोऽपि करोति कोऽपि हतको निस्त्रींशतामीदृशीम् । हा ! हा ! दुष्ट निकृष्ट धृष्ट कुमते कर्मेदृशं कुर्वतो वज्रं पातकप्रितस्य न पतत्यचापि ते मस्तके ॥ 20. Ibid., vs. 202. 21. Op. cit., p. 94, vs. 208. 22. Op, cit., p. 95 (14-22). Page #59 -------------------------------------------------------------------------- ________________ 50 One might feel that the delineation of neither the Erotic nor of the Furious is thorough going and fully exploited by the poet. But the reason for this is that the prevalent sentiment of the whole work is the Pacific (śānta) one ; and the Erotic and the Furious are meant to heighten the particular situation to the extent they donot hamper the general perva. ding effect of principal sentiment which the poet, therefore, never allows to be forgotten or subdued even for the time being. It is by introducing the moralistic and religious overtones throughout the work that the poet achieves this predominence of the Pacific poetic relish while utilizing the Erotic and the Furious ones to ultimately nourish it. Although the whole story runs on the realistic plane, twice does the poet bring supernatural into play thereby seizing the opportunity to delineate the Wondrous (adbhuta) sentiment. On the first occasion, a flying Vidyadhara catches Madanarekha in the mid-air when she was tossed in the sky by a mad elephant.28 On another occasion a celestial being riding a divine aeroplane descends in the presence of saint Maņicüda and others and, contrary to all the prevalent conventions and protocol, pays his homage first to Madanrekha a mere woman in preference to an omniscient saint. 21 Keeping in view the divine status of the character, and the popular bellef in the power of flying in the case of mythical Vidyadharas, the induction of the supernatural element on such occasions does not tax the Imagination of the audience. Among the seasons, Jinabhadrasūri has tried his hand at the description of the Spring season 25 and of the Sarad season 26 ; the former being made to serve as a background for the Erotic, while the latter of the two is introduced without any compelling narrative purpose; at the most one might justify on the ground that it was the proper season which preceded and heralded the introduction of the incident of the invasion. The descriptions of both these seasons are too brief to stand comparison with the similar attempts of Vālmīki, Kālidasa, or of Ašvaghosa, much less of the later poets like Bharavi, Magha. Bana and others. All the same, they do fit in the context very nicely and are not at all farfetched, A few situations are also aoteworthy inasmuch as they testify to the effectiveness of the poet's power of imagination. There is a fine situation in which the villain and the heroine look to each other from different angles, one regarding her as a prospective pray willing to submit to bis passions but feigning disinterestedness, while the other accepting the presents 23. MRA, p. 113. 24. Op. cit., p. 125. 25. Op. cit., pp. 87 ff. 26. Op. cit., pp. 146-149, Page #60 -------------------------------------------------------------------------- ________________ 31 sent by the former as a mark of affection of an elder brother for his younger brother's wife. 7 On another occasion, the poet gives a realistic description of a lover's lunacy in that he thinks each and every action of bis supposed beloved as generated by her love for, and directed to him although in reality the lady does not in the least harbour any such feeling for him. 18 Similarly there is a highly realistic touch, in consonance with the lofty character of Madanarekha, when, having realized the futility of all the medical treatments given to Yugabahu who is fast collapsing inspite of all of them, she readily acts like a truly affectionate highly practical wife who would try to induct as many of good thoughts and religious feelings as possible into the mind of her husband rather than spoil his last moments by disturbing lamentations.29 It would seem incongruent at first sight that the biographical account of Madanarekha should conclude with the description of youthful ladies madly rushing to the windows to see king Nami entering the city in royal procession. But, in all probability, the poet seems to have been actuated by his desire to emulate Kalidasa, Ašvaghoşa and others in delineating the motif, and to indirectly extol the exhalted personality of king Nami and thereby that of his celebrated mother Madanarekhā, while at the same time to conclude bis work with a happy note of joy in keeping with his personal poetic stamp, viz., the “Mudanka", which he has specially put at the end of each of the Ucchväsas. (iv) The didactic art of the poet-preacher : When a preacher resorts to poetry it is but natural that preaching would invariably enjoy a predominent place in his poetry. A first rate poet would never allow his preaching to get the better of his poetry which he may harness to preaching in a bighly suggestive manner. Jinabhadrasūri is a preacher as well as literary craftsman of the first order but as a poet he belongs rather to the second order in that he would rarely allow his reader to draw the morals of the story and the incidents for himself, and would instead heavily impose himself and his conclusions on the reader, as if he does not want to leave any chance of being taken otherwise than what he explicitly wants to emphasize himself. As a result his preaching heavily weighs down his poetry, since he tries to exploit the metrical aspect of the Campu style mostly for the purpose of propounding religious morals, though also for that of the descriptions of persons, 27. Op. cit., pp. 48–50 ; 70–71. 20. Op. cit., p. 69 (8ff.). 29. Op. cit., pp. 102-103. Page #61 -------------------------------------------------------------------------- ________________ 52 their feelings, events and situations. We must, however, remember that, like Aśvaghoşa, he is preacher first and foremost and a poet next. His predetermined view-point of life, and his consequent choice of a suitable story and the theme would hardly allow him to be a poet first and foremost, so far as the treatment of theme in a suggestive manner is concerned, since for him poetry has no value if it be for the sake of poetry; it is worthwhile and enduring only if it would incorporate a lofty ideal capable of moving a person to the extent of inspiring him to throw away all yearnings for things mundane. In consonance with the central theme of his story, he has done full justice to his religious duty of a preacher, while, as a worthy poet and successor of Trivikramabhatta, he has ably executed and improved upon the stylistic peculiarities as embodied in the NC, which fact must ensure a worthy place for him in the history of Sanskrit Campū literature in company of the author of the NC. The poet is skillful at introducing appropriate didactic passages both in prose as well as verse at opportune moments in the course of the narrative, It must be noted, however, that he never stretches the didactic motif too far and has a good sense of proportion which keeps him within his poetic bounds so as not to hinder the progress of, and interest in, the story proper. Among the didactic motifs the most notable is a small debate comprising the prima facie arguments in favour of a life of sensuality and their refutation in favour of a life of abstinence.30 It seems the Carvākas wbo advocated a life of free love were the principle opponent, a veritable 'pradhana-malla’, for the Jains of those days; and the latter were specially to be protected from the temptations as against the life of ceaseless stress and strain in observance of gradually stricter and more stiff vows requiring the devotee to accumulate merit for a better heavenly life of superior and enduring pleasures and deny himself the already available but shortlived pleasures which are invariably mixed with the dark lining of miscry. The forcefulness of the prima facie viewpoint of the Carvakas is well brought out in a couple of verses concluding the arguments in favour of free love, viz. ततो यावदियं देहे गेहे श्रीरिव चेतना । श्रेयसी तावदेकैव यदृच्छाचारिता नृणाम् ॥ अनुभव विषयोपभोगलक्ष्मी त्यज परलोकभयं तु सर्वथापि । कतिपयदिवसे हि जीवितव्ये निजमनसः क्रियते कथं नु कष्टम् ।।31 30. MRA, pp. 51-66. 31. MRA, p. 54, vss. 114-115. Page #62 -------------------------------------------------------------------------- ________________ 53 The refutation is equally forceful, as can be seen from the following two verses: कलयति विषयानपीह सौख्यं रतिपतिरुद्धविशुद्धतत्त्वदृष्टिः । कवलितकनको यतः सुवर्ण ध्रुवमवगच्छति मिष्टलेष्टुकादि ॥ यदि हृदि भवरोगाद् विद्यते त्रासलेशो विषयसुखमपथ्यं त्यज्यतामात्मनीनैः । तदखिलमपि हातुं यद्यहो ! नास्ति शक्ति स्त्यजत तदपि तावद् तद्गतं स्नेहयोगम् ॥39 The ironical nature of sensual pleasures is effectively brought out in the following verse : मुर्छानन्दं कणितमणितं दासभावं प्रभुत्वं . हेयादेयं कुरुत सुरतं न्यक्रियैकप्रवृत्ति । कर्मेदृक्षं प्रभवति यतः सैष मिथ्याविकल्पः कामो वामः कथमिव न दुःखात्मकः सौख्यरूपः ॥33 While the poet almost reaches the heights of Bhartphari in depreciating the apparent charms of a woman's limbs, as in the following verse : दुर्गन्धाऽमेध्यपूर्ण किमिदमपि न भो मूत्रपात्रं न किं वा किं वाऽसृग्मांसमेदोऽस्थिचयमयमिदं किं न चर्मावृतं वा । शेषस्त्रीम्यो विशेषः क इव वपुषि मे वीक्षितो वा श्रुतो वा हित्वा स्वस्त्रीः पणस्त्रीरपि यदिह महामूढ गाढो ग्रहस्ते ।। he is equally ardent in forcefully defending the ideal of chastity and womanhood, as in the following verse : कलयति यदि कुन्देन्दूपमानं सतीत्वं - वदति च यदि सत्यं सर्वसत्त्वानुकूलम् । त्यजति यदि परेषां वस्तु चामेध्यबुद्ध्या तदपि युवतिजातिनिन्द्यते दैवदग्धा ॥3 Another notable didactic motif, reminding the audience of a similar one of Sukanāsa's advice to Candrápida in Bāņa's Kadambari, is the 32. 33. 34. 35. Op. cit., pp. 55-56, vss. 116; 117. Op. cit., p. 100. Vs. 233. Op. cit., p. 80, vs. 181. Op. cit.. p. 81, vs. 185. Page #63 -------------------------------------------------------------------------- ________________ 54 advice to prince Nami by his retiring father before he makes over the charge of the kingdom to the former. The poet here exhorts the prince to avoid the company of the wicked people and always associate with the good in the following words : इह हि तावदात्मनीनेन सर्वेणापि कुलीनेन गुरूपदेशसारसर्वस्वं द्वयमिदमवधारणीयम् । खलजनस्य परीहारः, सजनस्य च स्वीकारः, सततमेव विधातव्य एव । खलो हि हताशो यस्मादुल्लक इव दोषैकप्रियः सन्तमसन्तं सवितारमपि मन्यते। न हीनः पूर्णमण्डलोऽपि सन्तापमकृत्वाऽस्तमयते । यश्चक्षुरादिमान् स न खलोपकरणपरो भवति । नखलक्षितश्रीकता नरेन्द्रेण प्रजानां करशाखानां च विधेया । सवैश्वानरो यो मां समासाध सस्नेहमतिपरिचितमपि कं नोपतापयति । न च प्रतिभासमानोऽपि शुनः पिशुनः पुनरितरः । नापितोऽपकारकोऽपि साधुः साधुनापितोपकारको मन्यते । पिशुनेनापि शुनेनादेरपि न गुणः कण्ठगतप्राणेनाऽपि गृह्यते । ततो वत्स ! साधुनामाननेनापि पुरस्कृता संहतिर्महते गुणाय । After having dwelt, in a similar vein, on the necessity of sailing safe of the haughtiness of youth, seven evil addictions like gambling, meat-eating, drinking, taking to harlots, stealing and seducing other's wives, the pcet sums up the central idea of the instruction in the following verse, viz., राज्यं वृद्धिमुपैति येन दधते येन प्रजास्ताः श्रियो धर्मो येन न हीयते न विरमन्त्यन्ते च मुक्तिस्पृहा । कीर्तिर्येन दिगङ्गनाश्रियमलङ्कतुं समुज्जम्भते श्रद्धेय तदवश्यमेव भवताऽनुष्ठेयमप्यादरात् ॥" The poet has seized a fit opportunity for introducing the principal points of his practical religious tenets just after the murderous opslaught on the prince who is about to die, and Madanarekha proceeds to save his last moments in order to enable him rid his mind of trans-existentially harmful feelings of anger and revenge. Her implorations to the prince to set aside indignation, pride, attachment, pretentions and yearnings for worldly pleasures, reach a poetic height in the following verse beautifully couched in a metaphor from gardening : क्षान्तिच्छायाऽतिरम्या रुचिररुचियुता नम्रतापल्लवश्रीः हृधामोदा च शश्वत्कृतसकलफला स्वच्छतापुष्पलीला । 36. 37. Op. cit.. pp. 138-140. Op. cit., p. 146. vs. 349. Page #64 -------------------------------------------------------------------------- ________________ $$ • भास्मारामप्रसूतेः सुकृतविटपिनः सर्वमेवाप्रमाणं मूले सन्तोषरूपे यदि च न निहितो लोभनामा कुठारः ॥" The poet in Jinabhadrasuri is quite overpowered by the preacher in him, when he proceeds to propound the greatness of the Five Salutational Formula (panca-namaskāras).8. And, finally, when he embarks upon a regular panegyric in praise of the idols of the Jinas, the poet completely forgets the narrator in himself so much so that he concludes the prayer with a regular declaration of the benefits, l.e., a éphalasruti', far those who would regularly recite it every morning. And he seems to be serious about it in that he has incorporated bis name in it thus : स्तवनमिति यः प्रातः पठत्यशठाशयः । स भवति महानन्दस्थान सदा जिनभद्रधीः प्रकटितगुणगणारामो भवानिव धीधनः ॥ (v) Characterisation : (a) General Remarks : Mainly concerned as our author is with the narrative and the ornamentational aspects of his art, he did not seem to have much scope to metamorphose the characters completely in view of his strict adherance to the traditional story. His art lies more in elaborating and adorning, and thus dressing up, the skeleton of a readymade story rather than altering it out of recognition. Even then, this very process of elaboration and adorament bas served incidentally to impart a better shape to his characters like Madanarekha, Parivrajikā, Yugababu, Caudrayasas, Nani and others. (6) Madanarekha : Being the central character of the story, Madanarekha is the heroine of the romance in her own right as an ideal of matrimonial fidality and as a worthy mother of Nami the canonized Pratyekabuddha of Jainism, Jinabhadrasüri could not avoid touching the physiological aspects of the character of Madanarekba which is being presented before our imagination as a paragon of human beauty as seen through the passionate eyes of king Maniratha who could not control himself from yearning to possess and enjoy her so much so that he goes to the extent of murdering his 38. Op. cit., p. 98, vs. 224. 99. Op. cit., pp. 105-106, vas. 247-253, 40. MRA, P. 119, v. 289 bcd, Page #65 -------------------------------------------------------------------------- ________________ 56 own younger brother for the purpose. The poet has dwelt in detail on the beauty of all the aspects of her physical personality right from top to toel in keeping wilh the accepted tradition of his worthy predecessors like Subandhu, Baņa, Dhanapala, Trivikramabhatta and others. The description of her physical charm is reconciled with the central moralistic tenor of the work as a whole by adding a few touches of the divine and the sublime, by emphasizing, in the introductory part of her description, her traits as an ideal of womanly fidality, possessing spotless character in consonance with her noble birth, her natural inclination to religious observances, and her discrimination pertaining to things conducive to final emancipation. The poet seems to lay special emphasis on her 'mature understanding of the religious instruction of the Jinas, her power of propounding religious tenets, her effective expression of devotion, her shrewdness and presence of mind, and her ardent desire to serve the Tirthankaras42. Her remarkable capacity to objectively grasp the passionate proclivities of king Maņiratha's mind is well brought out in the context of her confrontation with the king and with the Vidyadhara youth Maņiprabha. 43 Her boldness, though internally accompanied by a trembling heart, in standing the stress of menacing presence of the desperately persistent royal villain who has entered her house and the bed-room too in the -absence of her husband and who has the audacity to propose to her for submission to his sensualistic advances, is as much remarkable as her indefatigable efforts in inducting religious wisdom into the hopelessly irresponsive mind of the villian. In the absence of such superhuman psychological strength it would be unimaginable that she should not have broken down or fainted when the mad elephant tossed her in the air while she was taking her first bath barely a couple of hours after she delivered a child unaided in the loneliness of a forest beset with wild beasts. The poet has beautifully given a human touch to her personality at this juncture of child-birth when she suddenly remembers her recently beloved husband and bursts into an elegy accompanied by bitter weeping just before she delivers the child.44 She is outspoken when the question of guarding her womanly honour arises.45 Her feminine shrewdness as revealed in her decision to keep to herself the secret of the advances made by the king to her and to keep her husband in the dark is disarmingly Op. cit., pp. 44-45. Op. cit., pp. vs. 41-43; 56 (16-17). 43. Op. cit., pp. 71-81; P. 117 44. Op. cit. 111-112, vs. 263-269, 45. MRA, P. 75, vs. 160; pp. 79-80, Vs. 179, 181-183. Page #66 -------------------------------------------------------------------------- ________________ . 57 realistic. 46 Though as a truly devoted wife she cooperates with her husband in worldly enjoyments,47 she never loses herself in them, and she has the fortitude coupled with rare presence of mind and dispassionate foresight to sooth her husband with wise religious and spiritual counsel, while setting aside the personal misery of her imminent loss of life's only reliable support. This same foresightedness and desperate determination to save her womanly honour makes her bold to escape to the forest just after the death of her husband, though in the process she had to leave her then only son Candrayaśas to bis fate alone. 48 It is again her feminine shrewdness that saves her from the danger of dishonour at the hands of the Vidyadhara youth Maniprabha, whom she deliberately deludes and leads him to Manicuda the omniscient saint who relieves her from the predicament by ridding the mind of the Vidyādbara of misplaced infatuation for ber 49 The poet has taken due advantage of presenting her as a devout Jain lady by putting in her mouth a full-fledged prayer addressed to the Jinas. 50 Her motherly affection makes her intervene in the quarrel between her sons who did not recognize each other as such. The poet has given a masterly touch to her character when he makes a celestial being pay homage to her first in preference to an omniscient saint and makes the gods conferon her the honour of recognition as a true ideal of chastity (satı). 51 (C) Parivrajika : The character of Parivrājikā seems to have been suggested to the poet from the AMKV where the king is said to have sent a messenger to seduce Madanarekbā. But there she is nothing more than a mere name. Here the poet has developed her into a shrewd character, full of contrast in that although she is a Buddhist nun, she has undertaken a task highly unwarranted and incongruent with her walk of life, the more so since not only does she serve as a love-messenger, but also pleads on behalf of the king in favour of free life of sensual indulgence unhampered by any moralistic scruples. But, as has been recorded in ancient Indian folk literature pre. served in the Sanskrit summaries of Guņādhya's BỊbatkathā, viz; the Kathasaritsāgara, the Bphatktbāmañjari and the like, 52 the motif was quite 46.. Op. cit., pp. 82-83. 47, Op. cit., pp. 92-93. 48. Op. cit., pp. 106–110. 49. Op. cit., p. 117(7–13). 50. Op. cit., pp. 118-119. 51. Op. cit., p. 130(14) 52. KSS, II, 5, 135–135; BKM, II, 185-222. Jan Education International Page #67 -------------------------------------------------------------------------- ________________ 58 popular perhaps as a reflection on the then prevelent situation of moral degradation among the Buddhist monachical orders. The poet has represented Parivrăjikā as an embodiment of the Carvaka Vidyā, the manifold manifestation of the evils of decay, and the repositary of all the vices of all the senses.58 The philosophy of free love has been propounded in a nutshell by Parivräjika in her consolatory benediction to the king on acceptance of the task entrusted to her by him. Her able advocacy of the desirability of enjoying all possible worldly pleasures here and now easily reminds us of the parallel advocacy by Vihārabhadra in refutation of Kautilya in the Daśakumāracaritam of Dandin, 64 and presents her as a worthy messenger fully harmonious to equally character. less king whom she represents as a messenger. Incidentally, her advocacy of free love does reveal her abilities as a scholasic debator, At the same time she has something of a conscience left in her which makes her appreciate to herself the strength of character in Madanarekha as revealed in the latter's thorough refutation of the former's arguments on free love. 65 Even then, as a sincere messenger she again reinforces her arguments by roping in the instances of sensuality on the part of such highplaced mythological divinities like Śiva, Prajāpati and Indra, justifies the voluptuosity on the part of the rulers as their birth-right, dutifully delivers the king's message in skillfully disguised words and resorting to subtle psychological approach alternately entreats her in the words suggesting a threat, commonsense course, rare opportunity worthy to be exploited forthwith, and a praise of her personal beauty.66 (d) Candrayaśas and Nami : The characters of Candrayaśas and Nami have been slightly developed in contrast due to their confrontion consequent to the capture of the latter's royal elephant by the former. Candrayaśas is here presented in better colours as a dignified ruler, a dutiful son, and an elder brother ready to sacrifice his pride in deference to the wishes of her mother and affection for a younger brother. In contrast, however, Nami is shown to be a man given to sense plea.. sures with his crowd of one thousand and eight wives, his irrationally haughty and boastfully proud nature, his distrust of the words of a pious 53. Op. cit., p. 51(17ff.) 54. DKC, VIII, pp. 255-265. 55. MRA, P. 56(17ff.) 56. Op. cit., p. 59(3ff.). Page #68 -------------------------------------------------------------------------- ________________ 59 nun, and his unhesitant acceptance of the kingdom of the elder brother without so much as a word of gratitude to him, while he shows himself to be a loving son unhappy at the departure of his father Padmaratha when the latter wanted to retire to the forest leaving the regal responsibility to him. (e) Other Characters : Although depicted as an able ruler, king Maņiratha is intended to be a sensualist villain stooping to the extent of murdering his own younger brother whose beautiful wife he covets. His voluptuousity and lack of self._ control are revealed in his attempt at seducing Madanarekhā by approaching her personally setting aside all norms of civilized conduct expected of a good ruler. He is depicted as a man of power who would go to any extent to satisfy his sensual desires and expects all people to submit to his desires whether good or bad. Prince Yugababu, a loving husband ready and wise enough to listen to his wife's loving instructions at the time of his death, is more or less a hazy character as it does not have any other part to play except that of being a victim of his elder brother's treachery and his wife's lack of confidence in him as a man of discrimination and deep love that can forgive or withstand suspicion. Other characters like the Vidyadhara youth Maniprabha, the Vidyā. dhara Manicuda, and the bards are nothing more than mere shadows. (vi) Literary Style of Jinabhadrasūri : As a self-conscious artist, Jinabhadrasüri has tried to exhibit his skill in presenting, a variety of styles both in the sphere of prose and of verse. His sense of discrimination and that of proportion has found full play in selection of a particular style suited to the occasion and the purpose in view in consonance with the poetic relish sought to be delineated, (A) Prose Styles : In view of the Sāntarasa which is predominent in the whole work, the poet has generally resorted to the Vaidarbhi style as expressed in the Curnaka type of prose, but studded with not too difficult and long, at times incessant, series of paronomastic trickeries, as a prevalent literary fashion. But the poet instantly shifts to the Pancalı style as expressed in the Utkalikapraya type marked with not too long compounds when occasions of strong emotions demand.57 The Gaudi style is reserved for creating the effect of 57. MRA, pp. 48-49; 106-107. Jan Education International Page #69 -------------------------------------------------------------------------- ________________ grandeur in certain descriptions, as in the one of king Maniratha and his regime, or that of love-sports," In a prose frequently interspersed with long metrical passages, it is natural that the poet would generally fail to escape the influence of the metrical rhythm on his ornate prose too. It is easy to discern occasional stray pieces of the quarters of a few metres in running prose of Jinabha. drasuri. Thus, to take a few specimens, we find the pieces of: Anustubh, as in सौराज्यमिव सप्ताह सुप्रतिष्ठित...." or निरकुशतया चक्षुरादिकरण... " or aià fàf...02: Indravajra, as in arif Maliny, as in सदशन वदनश्रीकाभिः ... 64, or कुचकलशविलास... 65 or मुनिरिव विषयव्यामोहं ... : Prthvi as in ganagsaufa...", or nafnften...: Aśoka-puspa-mañ jari-dandaka, as in साधु पहारकावाभि... But it is doubtful if such scattered metrical pieces can justifiably amount to what is known as Vṛtta-gandhi type of prose, which generally incorporates such pieces of diverse metres rather in a single passage. 60 Following in the footsteps of Bana, Dhanapala, Trivikramabbatta and others, Jinabhadrasuri at times tries his hand at paronomastic phrases which incorporate in their syllabic patterns wellknown my thul gical names like Sridhara, Vaikuntha, Bbima, Dhanada, Kubera, Viuată-nandana, Acyuta, Laksmi, Girisa, the names of metres like Indravajra, and Varisastha, the names of rivers like Narmada, Gambhira, Sadanira, and Karatoya, as also the names of planets from Ravi to Sani in the order of the days of the week beginning from Sunday,74 The scholastic style of Sastric debate the Bhagya style has been utilized in the prima facie arguments of Parlvräjika in favour of free love,76 58. Op. cit., pp. 15-23. 59. Op. cit., pp. 91-92. 60, MRA, p. 38(5). 61. Op. cit., p. 41(5). 62. Op. cit., p. 69(8). 63. Op. cit., p. 54(21). 64. Op. cit., p. 22(2). 65. Op. cit., p. 45(1). 66. Op. cit., p. 46(8). 67. Op. cit., p. 20(1). 68. Op. cit., p. 36(1). 69. Op. cit., p. 22(1) 70. Op. cit., p. 18(5ff.) 71. Op. cit., pp. 29-30 72. Op. cit., p. 31, vs. 70cd. 73. Op. cit., pp. 37-38. 74. Op. cit., pp. 67-68. 75. Op. cit., p. 54. Page #70 -------------------------------------------------------------------------- ________________ Among other peculiarities of the prose of Jinabhadrasari, his use of indeclinables like' '' in the place of locative forms like af in the Locative Absolute structures, use of the Kaku technique," and coining of novel modes of courteous address 78 are noteworthy. (B) Verse Styles: His use of the metrical medium is marked for a number of good verses for monologues on the occasions of the mood of introvert reflection, for elegy when Madanarekha remembers her husband at the time of childbirth, prayer to Tirthankaras, fine benedictory verses, and Anyoktis for the purpose of dramatic irony 84 Further, Jinabhadrasuri has utilized the technique of grammatical process (prakriya) in a Samasya incorporating a secret love message composed in such a manner that the message proper extracted from the verse forms the pattern of the last quarter of an Arya couplet, His peculiar practice of introducing the next verse with the last quarter of the preceding verse is novel, 61 (C) Figures of Speech: The Alankaras that have found much favour with Jinabhadrasuri are Upama, Rupaka and Utpreksa, although many others like Arthantaranyasay Nidarsana, Dranta Vyatireka, Virodhabhasa; Vyajastuti, Parisankbya Yathasankhya, Ekavali and Sabokti, individually or in combination, are also utilized occasionally. (1) Upama : Of the similes utilized by the poet a few are notable for their origina. lity of imagination and significance. Thus, the neclace presented by passinate seducer Maniratha to Madanarekha is compared to a piece of live charcoal the temples inspired to to be erected by Jinacandas uri are likened to the heaps of foam of the Milk Ocean in the form of religious instruction 76. Op. cit.. p. 106(22). 77. Op. cit., p. 154(2ff.). 78. Op. cit., p. 88(15ff.). 79. Cf. Op. cit., vss, 81, 181, 340, 354, & c. 80. Op. cit, p. 110, vs. 262; p. 113, vs. 269. 81. Op. cit., pp. 111-112, 263-272. 82. Op. cit., pp. 118-119, vss. 281-289. 83. Op. cit., p, 161, vs. 414. 84. Op. cit., p. 94, vs. 208. 85. Op. cit., pp. 57-58. 86. Op. cit., p. 60, vss. 126, 128. 87. Op. cit., p. 58(8): Page #71 -------------------------------------------------------------------------- ________________ imparted by the preceptor. A series of appropriate similes bring out the effect of fear created on the mind of the heroine as she saw the villain coming to her palace; Madanarekha is here compared to a female elephant, a cow, a doe, a female sparrow respectively in the presence of a lion, a leopord, and a hawk,80 The poet is adept at skillfully presenting an idea through the similes based on paronomasia, as, for instance, when he describes the lovelorn condition of king Maniratha, or Madanarekha in her pregnancy, An instance of well-known simile utilized in a peculiar manner is to be found when the poet compares his preceptor to a lotus, 92 And we have a purely Jainistic similes in the course of the description of the Spring season where the poet brings in Bharatakhadṇa, Aryavarta, Jiva-nikaya, Trasa-kayas, Babyatapas and Samiina-bhava for the purpose of comparisions,93 62 (2) Rupaka: Among his metaphors, a few are quite notable for their striking freshness and originality. Thus, we have an appropriate metaphor based on a series of Hetütprekṣas when the poet describes the effect of the religious instruction by Madanarekha on the agitated mind of dying Yugabahu, as has been described by him in his next birth of a celestial being. Then, we have metaphors based on popular trades and hobbies like blacksmithery," gardening, dyeing and bleaching, and drinking. In one instance, the poet has brought out the evils of conflict in an appropriate metaphor likening it to a Bunyan tree. The metaphor sounds rather strange when a Katha is identified with a meal,100 or the sons to the swans resting in the lotus in the form of a mother's womb,101 (3) Utpreksa: Of the few original imageries, the most noteworthy are found in the instances where the poet describes the setting Sun, 102 the gradually appearing 88. MRA, Intro. vs. 47. 89. MRA, pp. 70-71. 90. Op. cit., p. 61(1-5). 91. Op. cit., p. 85(6ff.). 92. Op. cit., Intro. vs. 6. 93. Op. cit., p. 87(2.). 94. Op. cit., p. 121(7ff.). 95. Op. cit., 90, vs. 199. 96. Op. cit., p. 98, vs. 224. 97. Op. cit., pp. 99-100, vs. 231. 98. Op. cit., p. 100, vs. 232. 99. Op. cit., p. 162. vs. 423. 100. Op. cit., Intro. vs. 30. 101. Op. cit., p. 122(16). 102. Op. cit., p. 91, vs. 201. Page #72 -------------------------------------------------------------------------- ________________ .63 stars, 108 a lake in the forest,104 and the shadows of the trees reflected in the water of lake 105 The imageries have moralistic tinge in the description of the evening with gradually decreasing heat,106 or gradually increasing darkness.107 There are instances of fine imageries drawn from Jain reliefs 109 the procedure of initiation (dıkşā),109 from Metrics, 110 from marriage ceremony111 and from mythology. 112 (4) Other Arthalankāras : Occasionally the poet utilizes the turns of speech resulting in figures of speech like Vyatireka, 119 Virodbābbāsa,114 Vyajastuti,115 Kavyalinga, 116 Sabokti, 117 Yatbāsasankhya,118 Parisankhyā, 119 Ekāvali,120 Arthāntaranyāsa 1a Dystāsta,122 Nidarśadā,123 and Artha-ślesa.124 (5) Ślesa : Among the Sabdalnakāras, the poet bas utilized śleşa, Anuprāsa and Yamaka, By far Jinabhadrasūri is very fond of paronomasia of both the Sabhanga and the Abbanga varieties, the former necessiating two-way splitting of the syllables of the phrases. The Sabhanga type of slesa, it must be noted, presupposes the necessity of the close-writing style in which the words of a verse or a sentence are not separated. This practice has prevailed up to date as an accepted calligraphic feature in the case of Sanskrit, Prakrit and Apabbraṁsa manuscripts in India since last two millenniums. The beautiful craftsmanship involved in this type of parono masia is difficult to be properly expressed in the modern printed texts 103. Op. cit., pp. 92-93, vs. 205. 104. Op. cit., p. 109, vs. 259. 105. Op. cit., p. 110, vs. 260. 106. Op. cit., p. 91, vs. 202. 107. Op. cit., p. 92, vs. 204. 108. Op. cit., p. 112, vs. 273. 109. Op. cit., p. 112, vs. 272. 110. Op. cit., p. 74, vs. 158. 111. Op. cit., p. 46(1ff.) 112. Op. cit., pp. 44-45. 113. Op. cit., p. 42, vs. 86. 114. Op. cit., pp. 23(1-2); 42(17ff.); 50(8ff.); 121(1); 135(10ff.); 145(1ff). 115. Op. cit., p. 34, vs. 78 116. Op. cit., pp. 42, vs. 87; 105, vs 245, 117. Op. cit., p. 106, vs. 254. 118. Op. cit., p. 83(16ff.) 119. Op. cit., p. 31(2-4). 120. Op. cit., pp. 79-80, vs. 179. 121. Op. cit.. p. 57(11ff.). 122. Op. cit. p. 68, vs. 147; p. 100, vs. 234. 123. Op cit, p. 122, vs. 30. 124. Op. cit. p. 62, vs. 132; p. 104, vs. 243; p. 114, vss. 271-272; p. 132, vs. 326. Page #73 -------------------------------------------------------------------------- ________________ wherein the words of the verses and sentenses of Sanskrit and Prakrit work are separated in print. In Sabhanga type of Sleşa the poet has an opportunity to exhibit his mastery of numerous Kośa works specially those portions thereof wbich treat of synonyms and polynyms. **The notable instances wbere the poet excels in the use of Sabhangaśleşa are the ones in which the speech of Jina is compared to Śrtā,125 a wicked person is likened to a necklace, 126 a king is identified with a R$i,127 and a speech is identified with a river128. In other notable instances like the following, the verse refers to both the human soldiers and demons,129 to noble soldiers and noble ladies130. However, the most remarable instances exbibitng the poet's craftsmanship at its best are the ones in which the same verse refers both to the conduct of a great man and an aeroplane, 181 or in which the same adjectives apply both to the hid age and the youth, 182 or in which the same qualificatory phrases could be construed with the male substantive as well the female one.138. ..* At times the poet combines both the Sabhanga and Abhanga varieties, as in the passage describing Madanarekbā as engrossed in thought after unsuccessful return of the incorrigibly passionate king.186. (6) Anuprāsa: Jinabhadrasūri often utilizes Anuprāsa very effectively, as in the description of the ways and means adopted by king Maniratha to seduce Madanarekha;185 or in the one of late evening.186 (7) Yamaka : The poet has tried his hand at various types of Yamakas like Adiyamaka,137 Madhya-yamaka,180 Saadamsa-yamaka,146 Sandaştakayamaka 14o and Yugmaka-yamaka 141. • 125. MRA, Intro. vs. 3. 126. Op. cit., p. 58-59, vs. 122. 127. Op. cit., p. 65, vs. 140. 128. Op. cit., p. 78, vs. 174. 129. Op. cit., p. 78, vs. 175. 130. Op. cit. p. 79, vs. 176. 131. Op. cit., p. 125(24.) 132. Op. cit., p. 123(10ff.). 133. Op. cit., p. 86 vs. 191. 134. Op. cit., p. 81 (10 ff). 135. Op. cit., p. 48 (7ff.). 136. Op. cit, p. 94 (2 ff.). 137. Op. cit., 63 (7.); p. 98, vs. 222. 138. Op. cit., p. 27, vs. 68. 139. Op. cit., p. 53, vs. 111; p. 121, vs. 300. 140. Op. cit., p. 32, vs. 74; p. 64, vs. 137; P, 76, vs. 163; p. 98, vs. 221. 141. Op cit., p. 32, vs 71; p. 33, vs. 75; p. 77, vs. 172; p. 79, vs. 178. Page #74 -------------------------------------------------------------------------- ________________ 2.65 (D) Metres : It is wellknown that Sanskrit poets of mediaeval India often took recourse to the Campū form in order to avail themselves an opportunity to show their facility in prose as well as metrical composition. We find this tendency fully at work in Jinabhadrasuri, who has utilized as many as four hundred and fifty-three verses143 in thirty mctres. Of these the ones like Anuştubb, Arya, Indravajrā, Upa jāti, Drutavilambita, Puspitāgrā, Prihvi, Mandakrāntā, Mālini, Rathoddhata, Vasantatilakā, Viyogidi, Vamśastha Śārdülavikridita, śikhariņi, Sragdharā, and Hariņi are quite common with the authors of Sanskrit epics, dramas, and mixed romances. But Jinabhadrasuri is not content with them only as is clear from his attempts at a few uncommon metres like Acaladbsti, Aparāntika, Ekarūpa, Kāmadatta, Prabha, Mțgendramukham, and Sarasi, besides the varieties of Āryās like Pathyā Vipulā and Jaghanacapalā. At times he defies all the shackles of accepted and duly classified metrical rhythms and experiments with fresh ones, as for instance, wben he evolves a new variety by adding one more short syllable lagbu) at the end of the accepted pattern of Ekarupa, or when he mixes a quarter of Vibhā metre with three of Nagasvarūpiņi one, while the full verse looks to be an Anuştubh couplet, or when he combines Ekarūpa and Aparāntikā giving us a further variety of Upajati over and above the one in which the quarters of Indravajra and Upendravajrā or Vaṁsastha and Indravaṁsā are mixed, or when he replaces the initial Ya-gana of a śikhariņi quarter by a Sa-gaņa, or lastly when none of the four quarters of his verse fits in any accepted rhythms duly noticed and classified by the authors on Metrics till the end of the thirteenth century. (E) The Poet's Shortcomings : Although Jinabhadrasūri is a poet, the preacher in him is too assertive to let him be contented with indirect mode of suggestion of his religious morals. As a result he seems to have completely disregarded the wise consel of rhetoricians like Mammața, Hemacandra, and Vāgbbața in respect of his Upadesa which should have been presented in the lovingly .. persuasive manner of a wife (kāntā). Often he loses his balance as a 143. The 142. Op. cit., p. 33, vs. 76. The total number of verses in the printed text has been shown as 447 on p. 168. But there is a mistake of six in numbering of the verses from p. 113, since vs. 268. on that page should be numbered as 274, and so forth. Again, on p. 129 the verse 313, i. e. correctly no. 319, consists of not one but two verses, first two lines comprising the four quarters of Puspitāgrā, and the next two an Arya couplet of the Pathyā variety. Then, again, on p. 156 vss. 387-388 are not two verses as has been shown in the print; in reality all the four lines comprise single verse in the Pythvi metre. Page #75 -------------------------------------------------------------------------- ________________ literary artist and utilizes the narrative opportunity to parade his knowledge of scholastic discussion or to induct as much religious teaching as can be possible, or exhibit his ability to compose devotional panegyric in praise of the Jinas. The only relieving feature is he never introduces these without proper narrative context and generally maintains the sense of proportion in them, The continuity of the incident and the dialogue of the fourth. Ucchväsa in the beginning of the fifth one renders the division of the two Ucchvāsas itropportune. 66 A few of his incidents and imageries are very strange, as, for instance, the attitude of a lion based on an equally unrealistic imagery of a Sarabha,144 the untimely imagery based on the unrealistic metaphor,145 an equally strange imagery likening the regime of king Maniratha to a woman's upper garment (satika),140, an expectation from a fatally wounded and dying person to requsition the power of concentration necessary for grasping the significance of religious discourse couched in a language heavily loaded with paronomasia,147 an improper imagery likening the spiritual attainment to a bride with reference to the emancipated souls who are said to covet her only, an and unusual way of referring to Candrayasas as the son of Asvasena by Madanarekha implying in turn the justification of the nomenclature Aávasena' in respect of Yugabahu ground of his famous cavalry, totally uuwarranted in the context.149. the In a few instances the poet distorts the construction of a sentence or verse sometimes leaving the sense incomplete,150 or distorting the metrical rhythm,161 or incorporating a contradiction in a simile, as, for instance, where a mother-of-pearl (sukti) is compared to a to a sea of nector,152 or involving an awkward metaphor: Sometimes a farfetched and clumsy construction mars a good idea contained in it.154 At times his construction remains slightly loose,156 or vague,166 In few cases the poet commits 144. MRA, p. 109, 257 cd. 145. Op. cit., p. 110, vs. 261. 146. Op. cit., p. 39 (2). 147. Op. cit., p. 103, vss. 239-241. 148. Op. cit., p. 104, vs. 243 cd. 149. MRA, p. 107 (2). 150. Op. cit., p. 108, vs. 253. 151. Op. cit,, p. 76, vs. 164 d. 152. Op. cit.. Intro. vs. 40. 153. Op. cit., p. 36(1). 154. Op. cit., Intro, vs. 29. 155. Op. eit., p. 81 (9ff.). Page #76 -------------------------------------------------------------------------- ________________ 67 the fault of Durānvaya, as for instance, where the placement of the words Param' and "Śivam' is unhappily clumsy as also that of the word "Amutra' with its initial syllable deleted due to coalitional situation.157 A similar unhappy construction results due to the use of the word 'pankaja' in such a place where the Yati falls after the word, though a part of a compound, in the first half of a Pathyāryā couplet, ibe net result being that the Sastra is more easily identified with panka' than the correct and intended 'Parkaja' at the time of recital,158 In another instance, the position of the word "Sada' remains ambiguous, since it proves superfluous even if construed either with Bibhrāṇaḥ' or “Dhvasta' as can possibly be done.169 The Vaidarbhi style suffers in another verse160 due to clumsy construction. In still another verse the construction involving the necessity to construe the word 'Devatāyāh' (fem.) with Priyaya' (mas,) is unhappily forced due to the poet's anxiety to match 'Devatā' with "Niśā' and Priya' with "Sudhakara'.161 Sometimes the poet neglects grammar in preference to Yamaka, as for instance, where the expression 'Māyāvinā' is used, athough it is difficult to justify it either as an instrumental compound of 'māyā' with 'vinā' or an accusativa one; nor can ‘māyāvida' be taken as an agent in instrumental as the construction would, then, be passive necessiating the verb to be something like 'bhūyate' or 'kriyate in the place of actually used bhavati'; nor, again, can the explanation (māyāvi-Da' taken as a qualificatory compound to solve the problem of construing it with bhavati'; and the whole sentence becomes clumsy due to the presence of the phrase "kimapi vastu yadabhimatam, which must be properly construed in relation to bhavati',162 Among his strange lexical usages, the one that deserves to be particularly noticed is the use of the proper name of the goddess Kamală in a compound in the sense of mundane physical wealth.163 His fondness for alliteration lands him into expressions like 'ravikala' where he intends the one like 'ravikara'.164 The poet has, at least once, faultered in his composition of a quarter of Puspitagrā metre, as in 'rajaniriyamudaratārākendu',166 where a short 156. Op. cit., p. 85(5). 157. Op. cit., Intro, vs. 56. 158. Op. cit., p. 89, vs, 198. 159. Op. cit. Intro. Vs. 48. 160. Op. cit., p. 89 vs. 198. 161. Op. cit., p. 96, vs. 214. 162. Op. cit., p. 98, vs. 221. 163. Op. cit., p. 101(24). 164. Op, cit., p. 89, vs. 196. 165. Op. cit., p. 47. vs. 94 a. Page #77 -------------------------------------------------------------------------- ________________ 68 syllable is required in the place of the long one in 'ra'. We do not know if his peculiarities and attempts at striking new rhythms are really an indication of his capacity for invention or in fact his metrical shortcomings. X. Commentaries on the MRA : Two Tippana commentaries have been published along with the text of the MRA printed herewith. One of them, printed in square brackets, is by an anonymous author, while the other is by Pandit Becbardas Jaivaraj Doshi, a wellknown scholar of Gujarat. The text of both these commenta. ries is printed by way of foot-notes running parallel to the text of the MRA. (a) The Anonymous Tippaņa-T (A): The Tifpana by the anonymous author is found in one of the Mss. of the MRA, and is of the nature of marginal notes mostly written on the borders of the pages. It might have been written by some Jain preceptor probably at the tinie of teaching the work to his disciple, none of whom has unfortunately recorded the event at the close of the Ms. As can be seen from the text of the T(A), these marginal notes begin with the elaboration of the implications of the word 'Pratibhädi-(p. 4, vs. 9) and leaves the paronmastic features of all the preceding verses unexplained. It is, thus, too scanty to be sufficiently useful for an average student to properly understand the text of the MRA. (b) Pandit Bechardasa's Tippana-T(D) It is all to the credit of Pandit Bechardas J. Doshi that out of kind consideration for the students of Sanskrit literature, he has himself undertaken the task of composing a fresh Tippana commentary. The copiousness of his notes, as can be seen from the text of the T(D), really deserves the bonour of a commentary comparable to, and in the established tradition of, the Sanketa of Sankara on Bana's Harşacaritam. Being of the nature of notes, 1ather than continuous explanation, it is confined by the author to a well defined scope of affording bare explanation of difficult portions of the text. Even then, the author of the commentary has done a great service of regene. rating the interest in the text and, thus provided an invaluable instrument for a proper study of the work as a whole. The importance of Pandit Bechardasa's work can be realized when one compares his explanations with those offered by the anonymous commentator, in respect of a few notable instances, as for instance, the elucidation of haaga ' (p. 18, ft, nt, 5), of 'Raha Hanafaalfa*:' (p. 21, ft. nt. 2), of the passage i = faaal#ra...F7627:' (p. 29, ft. nts. 1,2 and p. 30, ft. nt. 1), of the passage 'afi asitha...maaf 1912etah (p. 38, ft. nt. 4), and so on. In many Page #78 -------------------------------------------------------------------------- ________________ 69 an instance, the explanations offered by Pandit Bechardas are quite ingenious testifying to the still shining effulgence of his profoundly genuine scholarship coupled with deep understanding of the passage under question, "as in the following instances, viz., p. 18, ft. nts. 4-11; p. 19, ft, nt. 8 ; p. 20, ft. nts. 1, 3, 4, 7, 9, 10; p. 22, 'ft. nts. 4-6; p. 32, ft. nt. 3; p. 36, ft. nts. 3-5; and so on." However, a few passages of the text of the MRA have been still left unexplained. This slight deficiency is sought to be removed by the author of the present introduction by supplementing the T (D) with additional Sanskrit Tippana as given in Appendix III by way of suggested additions to it. XI. Conclusion : The importance of Jinabhadrasūri's work lies as much in its being a so far unknown work as in its being a Campū romance in the true blue tradition of Trivikramabhatta's NC. It affords one more proof of a particular trend in the Jain anthors, since the fifth century or even prior to that date, to compose prototypes of non-Jain classicai Sanskrit models of established faine in all branches of Sanskrit literature. The process seems to have begun very early perhaps with Sanghadāsagani, the author of the Vasudevabindi, and Jinasena, the author of the Mahapurāņa, both of whom tried to supply a Jain alternative to Guņādhya's Brhatkatha. The thread seems to have been picked up by Dhanapala who tried his hand at a Jain alterhative to Bāna's Kadambari in his Tilakamanjari. Hemacandra tried to give us in his Kavyānušāsana a proto type of Mammața's Kavyaprakāśa, in his Siddha-haimasabdanuśāsapa a prototype of Panini's Astādhyāyi, in his Yogaśasatra a prototype of Patañjali's Yogasutra, in his Chapdonušāsana the one of Kedārabhatta's Vșttaratnākara, and so forth. Carrying his tradition further, Jinabhadrasuri has tried to give us a Jain prototype of Trivikramabhatta's famous Nalacampü, keeping his eye on the literary style and form of the latter. Although it is doubtful if he has reached the poetic heights of Trivikramabhata whose art is not at all tugged to extra-artistic motives like preaching, Jinabhadrasüti has certainly proved his worth as a successful follower of the traditional stylistic model, of both the scholarship and literary craftsmanship, in harnessing them to the production of a highclass literary classic. Although there is no dearth of Campu Kāvyas in Sanskrit literature, there are very few that can stand comparision with the NC in point of similarity of style and content. It is in this respect that Jinabhadrasüri's contribution really matters. In him we find a preacher competing with a poet and the one trying to get the better of the other. As a result we have got a literary classic with expressly moralistic overtones, which like the celebrated Prabodhacandrodaya Page #79 -------------------------------------------------------------------------- ________________ 70 of Kramisra in the field of classical Sanskrit drama, blazes a new trall in the field of classical Sanskrit Campü Kavya dealing with the biography of a great lady celebrated in the society as an ideal of matrimonial fidality. A keen student of Sanskrit literature would enjoy the work as much for its literary craftsmanship coupled with scholarly recreation, as would a devout Jain scholar enjoy it for the sake of beautifully presented biography of a canonized celebrity. -N. M. Kansara Page #80 -------------------------------------------------------------------------- ________________ अहम् | श्री जिनभद्रसूरिरचिता मदनरेखा - आख्यायिका अज्ञातनामकपूर्वाचार्य कृतया पं० बेचरदास दोशीकृतया च टिप्पण्या समलंकृता । *** * प्रथम उच्छ्रवासः । मुदमुदयवशाद् यः साधुचक्रस्य दत्ते ग्रहमधिकृतदोषं हन्ति पूर्वा गतो यः । स्फुरति जगति यस्मात् केवलालोकलक्ष्मीः स जिनदिनपतिः स्ताद् भूयसे श्रेयसे वः ॥१॥ प्रशमविटपिकन्दः सिच्यमानोऽपि यस्तै— र्घनरसकुचकुम्भः सङ्गमप्रेयसीभिः । अभिमतमिव तासां प्राणनाथस्य रागा कुरमपि न वितेने स श्रिये वोऽस्तु वीरः ॥२॥ *[ ] एतत्कोष्ठकान्तर्गता टिप्पणी पूर्वाचार्यकृता दर्शिता, शेषा पं० बेचरदास दोशीकृतेति विज्ञेयम्। १. जिनपतिपक्षे साधुः जैनमुनिः, दिनपतिपक्षे साधुः सज्जनः । २. जि० पक्षे देशनासमये पूर्वी दिशं समासीनः देशनां कुर्वन् कदाग्रहरूपं दोपं हन्ति, दि० पक्षे पूर्वस्यां दिशि गतः अन्यग्रहदोषं हन्ति । ३. जि० पक्षे केवलालोकः केवलज्ञानम्, दि० पक्षे केवलालोकः संपूर्णः प्रकाशः । प्रशंसितवान् । तत् श्रुत्वा देवराजवचनं मिथ्या कर्तुं प्रयासं कृतवान् । तत्प्रसङ्गे ४. श्रीमहावीरचरिते संगमनामकस्य देवस्य कथा प्रसिद्धा, तद्यथा— कदाचिद् देवराजसभायां स्वयं देवराज एव श्रीमहावीर भगवतः मानसदृढतां भूरि भूरि 'देवबलस्य अग्रे मानवबलं कियत् ?' इति विचार्य संगमो देवः देवबलं च प्रबलं ख्यापयितुं श्रीमहावीरं ध्यानात् चालयितुं प्रबलं संगमेन महावीरं पराजेतुं कामसेना प्रेरिता, तत्र अप्सरसोऽपि तदर्थम् उत्तेजिताः, तथापि श्रीमहावीरो न लवमात्रमपि चाञ्चल्यं प्राप्तः । संगमः निजप्रेयसीरूपं देवीगणं सहावभावैः निजस्तनादिस्पर्शादिभिश्व तथा अन्याभिश्च कामचेष्टाभिः श्रीमहावीरं चालयितुं प्रेषितवान् तथापि निज प्रेयसीरूपो देवीगणः प्रशमविटपिकन्दरूपे महावीरमनसि रागाङ्कुरं जनयितुं विफल एव जातः इति वृत्तान्तं समालम्ब्य अत्र पद्ये कवेः इयम् उक्तिः । ५. संगमदेवस्य । Page #81 -------------------------------------------------------------------------- ________________ श्रीजिनभद्रसरिरचिता [ प्रथमः याऽलङ्-कोपवनोदयक्षयविधौ ख्याता निमित्तं परं या सत्यादिपदं न-रामरहिता या निर्वृतेः कारणम् । या पूर्णाङ्गस् मुल्लसत्कुशलवागज्ञाता संभामण्डला प्रीतो यामभि सा जिनेशभणितिः शीतेव शं वः क्रियात् ॥३॥ १. जिनेश णितिः-जिनेशवाणी-कोपवन दयक्षयविधौ अलम् समर्था । शीता-लकोपवनोदयक्षयविधौ परं निमित्तं ख्याता । अत्र 'यालङ्कोप'शब्दस्य वाणीपक्षे ' या अलं कोप° ' इति पदच्छे दः, शीतापक्षे 'या लङ्कोप ' इति । रामानुचरेण हनुमता सीतां निमित्तीकृत्यैव लङ्काया उपवनानां विनाशः कृतः इति रामायणे सुप्रसिद्धम् । २. सतीनां सर्वासां सीता आदिरूपा अतः सत्यादिपदम् । जिनेशभणितौ च सत्यम् , शौचम् , आर्जवम् , मार्दवम् इत्येतेषां संयमधर्माणाम् सत्यस्य :आदिरूपं स्थानम्, अतः सा भणितिः सत्यादिपदम् । अत्र 'भूत्यादिपदम् ' इति पाठान्तरम् डेप्रतौ । 'भूत्यादिपदम् ' भूत्याः लक्ष्म्याः आदिपदं जिनेशभणितिः, अत्र लक्ष्मीः निर्वाणरूपा । सी० पक्षे सतीस्मरणं भूत्या लक्षभ्या निमित्तं लोके प्रसिद्धम् , इत्येवं शीता अपि भूत्यादिपदम् । अत्र त्यादिपदेन अथवा भू-त्यादिपदेन सहिता भणितिः इत्येवमपि अर्थ: सकरः । त्यादिपदं च व्याकरणापेक्षया धातुरूपाणि नामरूपाणि इत्यादयो विविधाः शब्दप्रयोगाः 'भू-त्यादि 'शब्देन 'भू'धातुः तथा त्यादिपदं संगमनीयम् । अथवा 'उपन्ने इ वा विगमे इ वा धुवे इ वा' एवंरूपायां जिनेशभणितिमूलरूपायां त्रिपद्यां भूतिःउत्पादः आदिपदम् , तेन भगितिरपि भूत्यादिपदेन विशिष्यते । ‘पद' शब्दस्य अजहल्लिङ्गत्वाद् उभयत्र नपुंसकता अविरुद्धा । ३. भ० पक्षे नराणाम् अमराणां च हिता । सी० पक्षे सीता रामरहिता न-क्वापि सीता रामरहिता न दृश्यते इति रामायणे वर्तमानकाले चित्रिते च रूपे सुप्रसिद्धम् । नराऽमरहिता तथा न रामरहिता इत्येवं द्विधा पदविभागो बोध्यः । ४. उभयपक्षेऽपि एतत्पदवाच्योऽर्थः सुसंगतः प्रतीतश्च । ५. पूर्णाङ्गानि समस्तद्वादशाङ्गयादिशास्त्राणि तैः येषां समुलसन्ती कुशला वाक् तैः महापण्डितैः भणितिः ज्ञाता । शी० पक्षे पूर्णाङ्गषु समुल्लसन्तौ कुश-लवरूपौ पुत्रौ यस्याः सा एवंभूता सीता । कुशलवा ग् ज्ञाता इत्येवम् अन्वयः सीतापक्षे । तत्र ज्ञाता-प्रसिद्धा । 'ग्' इति व्यञ्जनं न कमपि अर्थ सूचयति, चित्रकाव्यत्वेन अत्र 'ग' इत्यस्य वाक्यशोभार्थमेव उपयोगः ।। ६. भ. पक्षे भामण्डलेन सहिता । “भामण्डलं चारु च मौलिपृष्ठे" (अभिधानचिन्तामणि-देवाधि० कां० १, श्लो० ५९) इत्येवं जिनेशभणितौ भामण्डलं प्रतीतम् । शी० पक्षे स्वसहोदरेण भामण्डलेन सहिता । ७. अत्र 'शीता 'पदं रामपत्नी सतीशिरोमणिं सीतां सूचयति "जानक्यां शीता तालव्यदन्त्ययुक्” (शब्दरत्नाकरः तृ० कां० श्लो० २४१) 1 भूत्यादि डे। Page #82 -------------------------------------------------------------------------- ________________ उच्छ्वासः] मदनरेखा-आख्यायिका यद्योगतः समुदिता सुरसार्थयुक्ति दृष्टेः पथि स्वयमुपैति सदा-नवाऽपि । व्याख्यानभूरिव जिनस्य मुदेऽस्तु सा वाग् मुष्टौ स्थितं सरसतामरसं वहन्ती ॥४॥ दितदर्पकोपमानामर्भुतशोभनरसार्थललितपदाम् । गामङ्गसङ्गचङ्गां जिनतनुमिव गणभृतां वन्दे ॥५॥ गुरुपादाः सन्तु मुदेऽस्माकं नालीकसमतया कलिताः । धृतसकलशास्त्ररेखा नैतराजसभी विधूतमलाः ॥६॥ १. यस्याः संबन्धतः यस्याः व्याख्यानभुवः संवन्धतः, अथवा यस्याः वाचः सरस्वत्याः संबन्धतः। २. व्या० पक्षे सुराणां देवानां सार्थस्य समूहस्य युक्तिः संमेलनम् , दृष्टेः पथि स्वयं समायाति, अर्थात् व्याख्यानभूमौ सुराः प्रत्यक्षं दृश्यन्ते अनायासेन । वा० पक्षे सु-रस-अर्थ-युक्तिःसुन्दराणाम् रसानाम् अर्थानां च युक्तिः-संमेलनम् दृष्टे: ज्ञानस्य पथि स्वयं समायाति | "दृष्टिः ज्ञाने अक्षिण दर्शने' (हैम० अने० द्विस्वरकां० श्लो० ९३) ३. व्या० पक्षे दानवैः सहिता सदानवा सुरसार्थयुक्तिः । श्रीजिनस्य व्याख्यानभुवि सुराः दानपाश्च जिनवाणी श्रोतुं समागच्छन्तीति जैनप्रवादः । वा० पक्षे सदा नित्यं नवा अभिनवा नित्यनूतनरूपा सरस्वती । ४. व्या० पक्षे सुवर्णकमलेष समुपविश्य श्रीजिनः उपदिशति अतः व्याख्यानभः 'सरसतामरस वहन्ती' इति व्य देष्टुं शक्यम् , अथवा व्याख्यानभुवि पञ्चवर्णानां पुष्पाणां वृष्टिर्जायते-(अभि० चि० देवा० का १, श्लो०६३) इति हेतोरपि इदं विशेषणं व्याख्यानभुवः समुपपन्नम् । वा० पक्षे वागदेवी हस्ते तामरसं धारयन्ती एव संमता । ५. दितः खण्डितः दर्पः, कोपः, मानः यया ताम्-यस्या गो:-वाण्याः-श्रवणेन दर्यादयः खण्डिता भवन्ति एतादशी गाम्-वाणीम् । ६. यस्यां वाण्याम् अद्भुतः, शोभनः, रसः तादृशश्च अर्थोऽपि यस्यां वाण्यां तथा यस्यां ललितानि पदानि तादृशीं गाम् । ७. वाणीम् । ८. यथा जिनतनुः अज्ञानां शरीरावयवानां सङ्गेन चङ्गा तथा अङ्गानां द्वादशाङ्गीरूपाणाम् शास्त्राणां सङ्गेन गौः अपि चङ्गा-मनोहरा। ९. नालीकम् कमलम् तत्समतया-तत्सादृश्येन कलिता युक्ता अर्थात् कमलसमाना:-यथा कमलं निलेपम् तथा निर्लेपा:-कषायलेपरहिताः-निःस्पृहाः । यथा कमलं सुगन्धयुक्तं सुशोभनं च तथा गुरवः वाणीसुगन्धयुक्ताः सुशोभनाचारयुक्ताश्च । १०. अत्र 'नतराजसभाः' 'विधूतमलाः' इति विशेषणद्वयं स्पष्टार्थम् । 1 °भावधू डेखल । Page #83 -------------------------------------------------------------------------- ________________ श्री जिनभद्रसूरिरचिता प्रकटोऽसौ-जन्यभरे कृत्वाऽग्रे कृतकवचनरसैमूहम् । यो रञ्जयतीह परं स पिशुनराजः कथं निन्द्यः ? ||७|| शास्त्रमुखे खलदूख (ष) णकथा सर्वथा वृथा न कथम् ? | वेदोद्गारो यदसौ वीणायां वाद्यमानायाम् ||८|| प्रतिभादिफलादिप्रभवकाव्यताम्बूलतोऽस्तु मुखरागः । परमामोदः सज्जनघनसारपरिहादेव ||९|| तेनैव देवमिव संमुखं स्तुवन्त्येव सज्जनं सुधियः । न पुनरहं यैद् वा नरमात्रो नैत्यम्बुधेः पारम् ॥१०॥ किन्तु सतां स्तुतिकारानमलधियः कतिपयानहं स्तौमि । भवति हि विशुद्धबुद्धेः सिद्धिः सिद्धाभिघातोऽपि ॥ ११ ॥ सारोद्धारं विधातुं प्रबलकलिमरुद्भ्रान्तसिद्धान्तपोता दादायाऽऽदाय किञ्चित् प्रकरणगणनौवीथिका पूर्यते यैः । संसाराम्भोधिमध्ये परहितकरणैः स्वार्थमभ्युद्धरन्तः सन्त: सांयात्रिकास्ते शिवमभिलषतः प्रीतये कस्य न स्युः १ ॥१२॥ वीरजिनेशदिनेशेऽस्तमिते केवलविधौ क्रमात् क्षीणे । कः प्रकरणगणदीपालिकया हरिभद्रसूरिसमः १ ॥ १३ ॥ १. 'प्रकट : ' इति विशेषणं पिशुनराजस्य । असौजन्य भरे असज्जनतासमूहे यः प्रकटः अथवा प्रकटोऽसौ जन्यभरे इत्यपि विभागः, जन्याः वरमित्राणि भाषायां 'जानैया' इति प्रसिद्धाः । तेषां भरे समूहे यः प्रकटः इत्येवमपि वाच्यार्थः । [ प्रथमः २. पुरस्तात् । ३. ‘रसम् ऊहम्' इति पदविभागः ! ऊहं तर्कम् । कृतकानि कृत्रिमाणि वचनानि यस्मिन् रसे तादृशम् ऊहम् । ४. शास्त्रादौ खलदूषणानां कथा वृथा न, यथा शास्त्रादौ खर-दूषणनाम्नां दानवानां कथा वृथा न । कथं वृथा न ? इत्यस्य उत्तरम् उत्तरार्धे-सा वीणायां वाद्यमानायां मङ्गलरूपो वेदोद्गारः । ५. [ प्रतिभा १, श्रुतप्राचुर्यनैर्मल्यम् २, कवित्वाभ्यासश्चति ३ । ताम्बूले फलम् १, पर्णम् २, चूर्णश्चति ३ 1] फलम् - जातिफलम् जायफळ, पर्णम् जावन्त्रीपत्रम् । चूर्णः चूनो । घनसारः कर्पूरम् । "" प्रज्ञा नवनवोल्लखशालिनी प्रतिभा मता । तदनुप्राणनाजीवद्वर्णनानिपुणः कविः ।। " ६. यतः वानरमात्रः, यद्वा नरमात्रः । ७. सिद्धकवीनाम् अभिधा नामोच्चारणं ततः । ८. केवलज्ञानरूपे चन्द्रे । 1 प्रकasar खल | 2 याह्नाय खल | -काव्यानुशासन- प्र० अ० ३, सू० वृ० । Page #84 -------------------------------------------------------------------------- ________________ उच्छ्वासः] मदनरेखा-आख्यायिका कलिकालसर्पकवलितपशममुपमितिभवप्रपञ्चकथा । उत्थापयति यदीया व्याख्याता सिद्ध इह सकः ॥१४॥ कथमभयदेवसूरिन जयति विवरणरसायनैर्यस्य । वृद्धाऽपि न जुत्रापि स्खलति नैवाङ्गी नवाङ्गीव ? ॥१५॥ 'नाकरणाग्नेषु प्रथितोत्साही न-वप्रकरणेषु । सङ्ग-रहितेषु मुनिचन्द्रसूरि-जिनवल्लभौ वीरौ ॥१६॥ आनन्दसूरितस्तत उदितोदितवर्णसंपदुत्कर्षा । श्रीदेवभद्रसूरेः सन्ततिरिव जयति भणितिरसौ ॥१७॥ १. [ सिद्धर्षिः ।। सिद्धर्षिनामा कविपुरंदरः 'उपमितिभवप्रपञ्चा'ऽभिधचम्पूकथाकार:माघकविपितृव्य पुत्रः आचार्यश्रीहरिभद्रसूरेः पश्चात्समयवर्ती सुप्रसिद्धः । २. ‘स एकः' इति पदविभागः । ३. प्राचीना, नवाङ्गी-नवानाम् नवसंख्यावताम् , अङ्गानां अङ्गशास्त्राणाम् समाहारः । नवाङ्गी । नवाङ्गीपक्षे 'नवाङ्गीव' । वृद्धा प्राचीना अपि नवाङ्गी विवरणरसायनैः विवेचनरसायनैः नवाङ्गीव नूतनाङ्गीव जाता न वापि रखलति । वृद्धापक्षे काचिन वृद्धा नारी विवरण-रसायनैः विशिष्टवरणेन विशिष्ट पतिस्वीकारेण रसायनैश्च नवाङ्गो नूतनाङ्गो-यौवनयुक्तशरीरबती जाता सती न क्वापि स्खलति । तद्वत् वृद्धा-प्राचाना-नवाङ्गी अपि न क्वापि स्वलति । ४. अत्र 'नव'शब्दः संख्यासूचकः, अभयदेवसूरिहि नवाङ्गीवृत्तिकारतया सुप्रतीतः । ५. अत्र 'नव' शब्दः नूतनतःसुचकः । ६. न अकरणारम्भेषु-अकरणे सति आरम्भः येषां तेषु अर्थात् अद्ययावत् कैरपि प्रायः नवीनरचनारम्भः न कृतस्तस्मिन् समये । नवप्रकरणेषु नवानि नूतनानि प्रकरणानि येषां तेषुनवीनप्रकरणकार केषु ! तादृशेषु सङ्गरहितेषु रागलक्षणसङ्गरहितेषु अनासक्तेषु । न अकरणा० इति पदविभागः । अत्रत्यः 'न'कारशब्दः 'वीरौ'पदेन सह अन्वयी । एवं च 'न प्रथितोत्साहौ वीरौ' इति काकुना प्रश्नः । उत्तरं तु 'प्रथितोत्साही वीरौ एव' अर्थात् सङ्गरहितेषु एतौ एव वीरौ। नाकरणारम्भेषु । न वप्रकरणेषु प्रथितोत्साहौ । सङ्गरहितेषु । एतेषां त्रयाणां पदानाम् अयम् अन्योऽपि अर्थः प्रतिभासते । तथाहि-नाकाय-रवर्गप्राप्तये रणस्य आरम्भेषु सत्सु संगरहितेषु संगराययुद्धाय हितरूपेषु वप्रकरणेषु दुर्गभूमिविधानेषु यौ न प्रथितोत्साही अर्थात् स्वर्गलाभप्राप्तये यौ न प्रथितोत्साही । नाभरण० इति पाठान्तरस्यापि अर्थ तावन्-यदा नवानि प्रकरणानि भरणाय-पूरणाय न आरम्भः कृतः तदा इति । 1 नाभर° डे । Page #85 -------------------------------------------------------------------------- ________________ श्रीजिनभद्रसूरिरचिता [प्रथमः संप्रति-राजप्रतिबोधकारका हेमचन्द्रतः केऽन्ये । प्रथितमैहागिरिगौरवपटवो न मुंहस्तिनः किं ते ? ॥१८॥ सुललितपदामिमां वादमञ्जरी सुरस-भावरुद्धेऽपि । प्रतिभारङ्गे भद्रेशरसूरिनर्तयांच के ॥१९॥ खर-दूषणनिर्णाश चक्रे क्वचिदपि न चापशब्दं यः । श्रीशान्तिसूरिरपरः स सुमित्रानन्दनो जयति ॥२०॥ १. 'संप्रतिराजः' इत्येवम् अखण्डं नाम । कोणिकनाम्नः मगधराजस्य पुत्रः 'संप्रति' इति नाम्ना प्रसिद्धः । बौद्धकथासु स एव 'संपदि'नाम्ना । हे० पक्षे 'संप्रति' इति पृथक पदम् । तथा च संप्रति-वर्तमानकाले राजप्रतिबोधकारकाः हेमचन्द्रसूरयः । २. इदमपि आर्यश्रीआयसहस्तिनः गुरुभ्रातुः आर्यमहागिरेः नाम । एतौ द्वावपि आर्यश्रीस्थूलभद्रस्य शिष्यौ । तत्र महागिरिज्येष्ठः, महावैराग्यवान् जिनकल्पतुलनाकारी। एनयोवत्तान्तः कल्पसूत्रस्थविरावलितः तथा श्रीहेमचन्द्रसूरिरचित-परिशिष्टपर्वतः ज्ञेयः । हे० पक्षे महागिरेः प्रथितं प्रसिद्धम् यद् गौरवं तद्वत् पटवः श्रीहेमचन्द्रसूरयः, अथवा प्रथितः-प्रसिद्धः यो महागिरिः मेरुपर्वतः हिमालयो वा तद्वद गौरवेण पटवः इत्यपि भावः संघटते । ३. हे० पक्षे यथा आर्यसुहस्तिसूरिः सम्प्रतिनृपं प्रतिबोधितवान् तथा श्रीहेमचन्द्रसूरिरपि गूजरेश्वरं कुमारपालनृपं प्रतिबोधितवान् , अतः हेमचन्द्रसूरयः किं न सुहस्तिनः १ तथा 'सुहस्तिनः' इत्यस्य अन्योऽपि आशय एवम्-सुहस्तिनः-सुहस्तयुक्ताः सुन्दरहस्तलक्षणयुक्ताः । आर्यसुहस्तिनो हि स्वज्येष्ठ भ्रातु: गौरवं प्रथितवन्तः इति प्रसिद्धम् , ततश्च ते पटव इति । अत्रापि काक्वा प्रश्न:-किं न सुहस्तिनः ? अपि तु ते हेमचन्द्रसूरयः उभयथा सुहस्तिन एव । श्रीआर्यसुहस्तिनः संप्रतिराज प्रतिबोधितवन्तः । ततश्च स राजा समग्रां वसुंधरा जैनी कर्तुकामः सम्राइ अशोक इव प्रयत्नं कृतवान् इति जैनप्रवादे प्रतीतम् । अस्य विशेषवृत्तान्तं जिज्ञासुना श्रीहेमन्द्रसूरिरचितं परिशिष्टपर्व समवलोक्यम् । ४. शोभनो रसः सुरसः तथा शोभना भावः सुभावः ताभ्यां रुद्धे । 'द्वन्द्वादो श्रयमाणं पदं प्रत्येकमभिसंबध्यते' इति न्यायेन 'सु'पदस्य 'भाव' शब्देनापि अन्वयो बोध्यः । सुरसभावरुद्धेऽपि इत्यस्य अन्योऽपि अर्थ:-सुराणां सभा सुरसभा तया अवरुद्धेऽपि अतिसंकीर्णेऽपि प्रतिभारङ्गे । अतिसंकीर्णस्थाने नर्तनप्रवृत्तिः दुष्करा तथाऽपि भद्रेश्वरेण सा कारिता इति चमत्कारः । ५. शा. पक्षे चाऽपशब्दम् । अपशब्दो हि काव्ये महादषणम् । सु० पक्षे चापशब्दम्चापस्य शब्दम् । चापं धनुः । सुमित्रा हि लक्ष्मणस्य माता येन तस्य 'सौमित्रिः 'समित्रानन्दनो वा' इति नाम्नाऽपि प्रसिद्धि: । शा० पक्षे सुमित्राणाम् आनन्दनः आनन्दजनकः । उपमानतया सुमित्रानन्दन इति विशेषनाम । ६. लक्ष्मणः । अत्र शान्तिसूरिः उपमेयः, सुमित्रानन्दन उपमानम् । काव्ये यानि खराणि प्रखराणि दूषणानि तेषां शान्ति० निर्णाशं चक्र तथा सुमित्रानन्दनोऽपि खर-दूषणनामकानां दानवानां चापशब्दं कृत्वा निर्णाशं चक्र । अत्र यत् कार्य चापशब्देन कृतं तदेव कार्य चाऽपशब्दं विनैव कृतम् इति चमत्कृतिः । 1 मसूरितः डे । Page #86 -------------------------------------------------------------------------- ________________ उच्छ्वासः ] मदनरेखा-आख्यायिका नेवभवनवनातिशयं श्री-सत्या-ऽच्युत-बलप्रशंसाढ्यम् । पुरमिव नेमिचरित्रं रत्नप्रभसूरिसूत्रणया ॥२१॥ कोऽपि गुरुः कोऽपि कविगुरुकविरिह रामचन्द्र एव परम् । सुरसहिताऽपि प्रतिभा स-दा-नवाऽपि स्फुरति यस्य ॥२२॥ काव्यस्यार्थ बुद्धि नवरस भावे स्थिता विचारयतु । श्रीधणपाल-श्रीपाल-जेसालोपज्ञशास्त्रपटुः ॥२३॥ या पद्य-गद्यतो नवरसार्थपोषाय सुप्रसन्नतया । सा जयति चित्तवृत्तिमहात्मनामथ कथा चम्पूः ॥२४॥ १. नेमि० पक्षे नवानां नवसंख्यापरिमितानां भवानां नवनस्य स्तुतेः अतिशयो यत्र तत् । नेमिनाथस्य राजिमन्याश्च प्रणयान्विताः नव भवाः प्रसिद्धाः । पुर० पक्षे नवानां नवीनानां भवनानां बनानां च अतिशयो यत्र तत् । २. नेमि० पक्षे श्री: विष्णुपत्नी लक्ष्मीः, सत्या सत्यभामा, अच्युतः श्रीकृष्णः, बल: बलदेवः तेषां प्रशंसया आदश्यम् । पुर० पक्षे श्रीः लक्ष्मीः, सत्यं सनृता वाकू तयोः यद् अच्युतं बलं तस्य प्रशंसया आढत्यम् । ३. [बभूव इत्यध्याहारः ।] ४. केचित् केवलं गुरवः, केचिच्च केवलं कवयः, परम् अयं रामचन्द्र एव गुरुकविः गौरवशाली कविः अथवा गुरुरूपः व विः, वर्वनां गुरुः अथवा हरपत्वित् बुद्धि प्रतिभाप्रभावशाली कविः । अत्र 'गुरु'शब्देन हरपतिः तथा 'कवि'ब्देन च दानवगुरुः शुक्रो ग्राह्यः । ५. रा० पक्षे सुरसाय शोभनरसाय हिता-सुरसपोषण प्रवणा प्रतिभा । गु० प्क्षे मुरै: सहिता सुरसहिता । ६. ग० पक्षे सदा नवा-नित्यं नवीना । गु० पक्षे दानवेन दानवगुरुणा शुक्रेण सहिता सदानवा । शुक्रस्य दानवगुरुता प्रसिद्धा। ७. अत्र 'नव'शब्दः संख्यासूचकः, नवीनतासूचकश्च । अलंकारशास्त्रे नव रसाः शङ्गारादि शान्तान्ताः प्रसिद्धाः । 'भाव' शब्दोऽपि अलंकारशास्त्रे यस्मिन्नर्थे प्रसिद्धः तदर्थको ग्राह्यः । “भावः त्रिधा-स्थायि-सात्त्विक संचारिप्रभेदैः" इति अलंकारशास्त्र प्रसिद्धम् । “भावयन्ति कुर्वन्ति रसान् , स्वकारणाद् भवन्ति वा, भावयन्ति व्याप्नुवन्ति सामाजिकानां मनांसि वा" तथा "अन्तर्गतवासनात्मतया वर्तमानं रत्याख्यं भावं भावयति” ( अभि० चिं० देवका० २, श्लो० २०८, २०९ तथा मर्त्यका० ३, श्लो० १७३) ८. 'शास्त्रपटु'शब्दान्तं समग्रं विशेषणं 'बुद्धिः' इत्यनेन पदेन सह योज्यम् । महापण्डितेन धनपालेन श्रीपालेन जेसालेन च यानि शास्त्राणि रचितानि तेषु या पटुः चतुरा एतादृशी बुद्धिः, इत्येवमेतद् बुद्धेर्विशेषणम् । 1 भावस्थि खल । 2 जेसलो डे Page #87 -------------------------------------------------------------------------- ________________ श्रीजिनभद्रसूरिरचिता उन्नतिवशाद् घेना नीरसंपदं विरचयन्ति गर्जन्तः । महानन्दकृते रचयति सुरसं पदं मौनी ॥२५॥ Posts प्रवेशो नीरसत्त्वस्य वारितो यो न वारितः । कुरुते वाकव्याधि हृदि प्राप्तः सभाजनात् ॥२६॥ निर्दोषोऽपि रसः प्रीत्यै व्युत्पत्त्यैव करम्बितः । नानन्दाय यतः कापि चन्द्रश्चन्द्रिकया विना ॥२७॥ महाघोरसंसारं शृङ्गारं वदतीह यः । स महाघोरसंसारं न तरीतुमना ध्रुवम् ॥ २८ ॥ १. [ लक्ष्मीवशात् ] । २. घनशब्दः बहुत्यवाची मेघवाची च । गर्जन्तः घनाः बहवः कवयः उन्नतिवशाद् अभिमानवशाद् घ० पक्षे ऊर्ध्वस्थितियुक्तत्वात् नीरसं (निर् + रसम् नीरसम् ) पदं रसरहितं पदम् उपलक्षणत्वात् कवितापदं विरचयन्ति । घ० पक्षे नीरसंपदं नीरलक्ष्मी जलरूपां लक्ष्मीम् । [ प्रथमः ३. [ गर्व कुर्वन्तः ] । ४. कोऽपि मौनी अगर्जन् कविः सुरसं शोभनरससहितं कवितापदं विरचयति अथवा सुरसंपदं सात्विक वृत्तिं विरचयति । घ० पक्षे सुरसं-सुजलं पदं स्थानम् । सुरसं पदम् तथा सुरसंपदम् इत्येवं द्विधा पदविभागः । ५. निर् + रसत्त्व ० - रसराहित्यम् । नीरसत्त्व - जलस्थितः सत्त्वविशेषः यः भाषायाम् 'वाळो' नाम्ना ख्यात' । ६. जलसकाशात् अथवा सरस्वती सकाशात् । "वारिः सरस्वत्याम्" (हैम अनेका० कां० २, लो० ४६७) । ७. निरुद्धः - अवरुद्ध :- प्रतिषिद्धः । वारितः - जलसकाशाद् जलं पिबतः नीरसत्त्वस्य जलस्थितस्य सत्त्वस्य कस्यचित् प्राणिनः हृदि - हृदये यः प्रवेशः यदि न वारितः - न निरुद्धः तदा स सभाजनात् तत्सत्त्वप्रत्यक्षदर्शनात् बालकव्याधिं 'वाळो' नाम्ना प्रसिद्धं व्याधिं करोति तथैव काव्यस्य हृदये नीरसत्त्वस्य-रसराहित्यस्य प्रवेशः सरस्वती समाश्रयणेन यदि न वारितः तदा सभाजनात्सभास्थितजनात् सभ्यजनेन दर्शनात् कवेः हृदि अवधीरणारूपं व्याधिं कुरुते - वयोरैक्यात् 'बालकोऽयं कविः' 'दूषितोऽयं कविः' इति कवेः अवधीरणा । अत्र 'वारि' पदसूचितमरस्वती रूपो भावः कवेः अतिनैपुण्यं सूचयति, इत्येवं प्रस्तुतपद्यस्य भावः प्रतिभासते । ८. हृदये अथवा काव्यस्य हृदये । ९. अत्र अलंकारशास्त्रप्रसिद्धा व्युत्पत्तिर्ग्राह्या । "व्युत्पत्तिस्तु लोक-शास्त्र-काव्येषु निपुणता " प्र० सू० ८ ! निर्दोषोऽपि रसः यदि व्युत्पत्तिसहितः तदैव प्रीतिजनकः । काव्या० यथा 'चन्द्र:' इत्यादि तु सुस्पष्टम् । १०. 'मह' शब्द : तेजोवाची अर्थात् समहः - सतेजस्कः साग्निकः प्रज्वलित इति । यः पण्डितः शृङ्गारं प्रज्वलितघोरसंसाररूपं वदति--सूचयति स महाघोरसंसारं तरीतुं न पारयति इति भावः । " महो उत्सव - तेजसी " ( अनेका० कां० २, श्लो० ६१३) । Page #88 -------------------------------------------------------------------------- ________________ उच्छ्वासः] मदनरेखा-आख्यायिका उल्लासितशृङ्गारं जयति प्रतिपाद्य गौरपि रसौघम् । यस्मात् प्रभवति विकृतिः किमत्र चित्रं बुधजनस्य ॥२९॥ शृङ्गारागारं यदि नादावुद्दीपयन्ति रौद्रमपि । शान्तरसरसवतीयं कथं कथा याति परिपाकम् ? ॥३०॥ नवरसहिता वरार्था सुवर्णमणिभूषणा प्रसन्ना च । यदियं कथा-कुमारी तदीक्ष्यतां कोऽपशब्दोऽत्र ? ॥३१॥ पैञ्चसु जीववधादिषु पदेषु शून्यो बभूव लक्षाख्यः । अङ्क इवैको धर्कटबंशे मुक्ताफलप्रकृतिः ॥३२॥ अह्नः सन्ध्यात्रयमिव पुत्रत्रितयं बभूव तस्यापि । देवार्चनादिकर्तव्यकारणं सौधुलोकस्य ॥३३॥ १. 'उल्लासितशृङ्गारम्' इति तु उभयपक्षे प्रतीतम् । गो० पक्षे वासनारूपं शृङ्गारम् । 'गो' शब्दस्य 'वाणी'अर्थापेक्षया वा पक्षे तमेव शृङ्गाररसरूपम् । २. गौः वाणी च । ३. [रसौघात् ।] ___ गो० पक्षे दुग्धरससमूहम् । वा० पक्षे कविताजन्यरससमूहम् । . ४. गो० पक्षे विकृतिम्-दधि-घृत-नवनीतादिकाम् । वा० पक्षे विकृतिम्-चेतोविकारम् । ५. यथा अङ्गारेण विना पच्यमाना रसवती न परिपक्का भवति तथा शान्तरसवती कथा आदौ उद्दीपितेन रौद्रेणापि शृङ्गाराङ्गारेण विना परिपाकं कथं यायात् ? इति शृङ्गारनिरूपणं नानुचितमिति व्यज्यते । ६. क० पक्षे नवभिः शृङ्गारादिभिः रसैः सहिता । कु० पक्षे नवैः रसैः सहिता । ७. क० पक्षे वरः उत्तमः वाच्यः व्यङ्गयो वा अर्थः यस्यां सा । कु० पक्षे वर-पति-प्रयोजना। ८. क० पक्षे 'सुवर्ण -शोभनवर्ण ०-शोभनाक्षर० । कु० पक्षे सुवर्णम्-काञ्चनम् ।। ९. क० पक्षे काव्यदूषणरूपः अपशब्दः । कु० पक्षे अपशब्दः अपकीर्तिरूपः अवर्णवादो वा कोपशब्दो वा कोपशब्देन कविविषयकः कोपशब्दोऽत्र ग्राह्यः अथवा येन कविः कुप्यति तादशः शब्दो ग्राह्यः । १०. जीववधः,असत्यम्, स्तेयम् , अब्रह्मचर्यम् , अनाचारो वा, परिग्रहाधिक्यम् इति पञ्चसु । ११. शाहपदभूषितलोकस्य अथवा सज्जनलोकस्य । 1 रसाढयम् डे । 2 यातु प° डे । 3 दीक्षता डे । Page #89 -------------------------------------------------------------------------- ________________ श्रीजिनभद्रसूरिरचिता [प्रथमः कनिष्ठश्चच्चनामाऽस्ति मध्यो गङ्गाधरः सुधीः । ज्येष्ठस्तु विल्हणस्तेषां यद्वा सर्वविवेकिनाम् ॥३४॥ प्रतिष्ठा बिम्बानां गणधरपदस्थापनविधि ___ मुमुक्षून् प्रव्रज्यामनघमिह मालोत्सवमपि । शिवायैव स्वान्ते धनवितरणैः कारयति यः परं कीर्तिः साक्षादिह विजयतेऽमुत्र तु शिवम् ॥३५॥ लक्ष्मीपक्ष-विपक्ष एष कतमो न श्रद्दधातीति यं कार्पण्याचलचूलिकामनुययौ कस्को न भीतो यतः ? । यस्तं त्यागमहो! स्वदक्षिणकरं दत्त्वाऽप्यवैश्य स्वतो जातानामिह धर्म-कीर्ति-महसां सद्बालधारं व्यधात् ॥३६॥ प्रत्येकबुद्धनमिराजऋषेश्चरित्रं श्रोतुं सविस्तरमतीव समुत्सुकस्य । श्रीबिल्हणस्य खलु तस्य विशुद्धबुद्धे रभ्यर्थनाभिरुचितं रुचिरं व्यधायि ॥३७॥ बृहद्गच्छोऽस्ति चक्रीव स्वै रत्नै रक्षितक्षमः । ने-यक्षमालया-ऽत्यक्तः सदा-चारे-क्षणोद्योतः ॥३८॥ . १. तेषां बन्धूनां ज्येष्ठः, अथवा सर्वविवेकिनां ज्येष्ठः । २. जैनपरम्परायां सुप्रचलितस्य उपधानतपसः परिसमाप्तौ मालापरिधापनात्मकः उत्सवः प्रसिद्धः। ३. यः स्वदक्षिणकरं दत्त्वाऽपि तं त्यागम् अवश्यं सवालधारकं व्यधात् । दत्त्वा तु विसर्जनं स्यात्, न तु धारणम् , परंतु अयं तु स्वतः समुत्पन्नानां धर्म-कीर्ति-महसां त्रयाणां बालानां धारको जातः इति 'अहो' ध्वनिः आश्चर्यसूचकः । ४. ग० पक्षे दर्शन-ज्ञान-चारित्र-तपो-ध्यानप्रभृतीनि रत्नानि तेंः क्षमा क्षमागुणं रक्षितवान् । च० पक्षे अश्वप्रभृतीनि चतुर्दशरत्नानि तैः क्षमां पृथिवीं रक्षितवान् । ५. ग० पक्षे नय-क्षमालयाभ्याम् अत्यक्तः-न त्यक्तः गच्छः नयानुसारी तथा क्षमालयःक्षमागृहम् । च० पक्षे यक्षमालया न त्यक्तः-चक्रवर्तिपार्श्व यक्षाः सदा तिष्ठन्ति इति प्रवादः ।। ६. ग० पक्षे सदाचारनिरीक्षणे समिति-गुप्तिरूपे अथवा पिण्ड विशुद्धिप्रभृतौ सदाचारेक्षणे उद्यतः । च० पक्षे सदा-नित्यम् चारेक्षणोद्यतः । राजानो हि चारचक्षुषः-चाराणाम् ईक्षणे उद्यतः अथवा चारेक्षणेषु उद्यतः । 1 °त्त्वाऽपि व खल । 2 श्यं भृशं डे । 3 समुत्सुकम° डे । Page #90 -------------------------------------------------------------------------- ________________ उच्छ्वासः ] मदनरेखा-आख्यायिका सेदनङ-गता-परहिता सैदा-सदारा-धनैरदीनमनाः । यमुपास्ते गृहिसंततिरनु सवै पुनर्मुनीभ्य ॥३९॥ स्वीकृत्य यं शुक्तिपुटोपमानं __ मुक्तात्मता प्रापि न केन केन । ज्ञान-क्रियाभ्याससुधासमुद्र यं मन्यते चेतसि दुर्जनोऽपि ॥४०॥ गच्छस्य तस्य मूषणमणिरजनि प्रवचनामृताम्भोधिः । श्रीमुनिचन्द्राचार्यः सञ्चधुराधरणधौरेयः ।।४१॥ न सुवर्णामलसार-क-विरचनया विरहितानि शास्त्राणि । विहितानि येन लोके प्रतिष्ठितानि तु जिनेन्द्रभु(भ)वनानि ॥४२॥ १. गृहिसंततिः सदनं गता-गृहं गता-गृहस्थधर्मवती तथा परहिता अनु-पश्चात् सैव गृहिसंततिः मुनीभूय सदनङ्गतापरहिता-विद्यमानकामतापरहिता-ब्रह्मचर्य त्रिविधं त्रिविधेन समाश्रितवती । ___२. गृहसंततिः सदा-नित्यम् सदारा-दारसहिता, धनैः अदीनमनाः, अथबा सदासाः दासदासीसहिता ये दाराः तैः सहिता । मुनीभूय गृहिसंततिः सदाराधनैः सताम् गुणविशिष्ठानां सज्जनानाम् आराधनैः अथवा सम्यक्प्रकारेण सदा धर्मस्य आराधनैः अदीनमनाः । 'सदा सदारा अथवा सदासदारा, धनैः अदीनमनाः' तथा 'सदा सदाराधनैः अदीनमनाः' इति त्रिधा पदविभागः। गृहस्थाः मुनयश्च सर्वे एव बृहद्गच्छं समुपासते इति भावः । ३. गृहस्थाः ते एव अनु-पश्चात् मुनिभावं प्राप्य । ४. सैव गृहिसंतति पुनः मुनीभूय-इह जन्मनि जन्मान्तरे वा मुनिभावं प्राप्ता सती-यं गच्छम् उपास्ते । ५. शु० पक्षे मुक्तात्मता-मौक्तिकता । ग० पक्षे सिद्धस्वरूपता । ६. जि० पक्षे सुवर्णामलसारकस्य सुवर्णमयविहितस्य आमलसारकस्य रचनया । वास्तुशास्त्रे आमलसारको नाम मन्दिरशिखरस्य उपरि स्थाप्यमानः कलशः अभिधीयते । सः अत्र सुवर्णमयः विवक्षितः । शा० पक्षे सुवर्णाः-सुशब्दाः सुशब्दप्रयोक्तारः, अलमसारा:-निर्मलसारमयाः कवयः तेषां विरचनया । ७. 'न विरहितानि' उभयत्र संबध्यते, अर्थात् रचनया सहितानि । द्वौ नौ सद्भूतमर्थ गमयतः-अत्र 'न' इति एको निषेधः, द्वितीयो निषेधः 'विरहितानि'पदेन दर्शितः, इति द्वौ निषेधौ प्रयुक्तौ इति रचनायाः सत्ता सूचिता । ८. अत्र ग्रन्थक; 'मन्दिर'स्य अर्थे 'भुवन'शब्दः प्रयुक्तः । अत्र “भवन'शब्दस्य प्रयोगः उचितः, लिपिकारप्रमादेन 'भ' इत्यस्य 'भू' इत्येवं जातं संभवेत् । 1 °रमुमेव खल । 2 भूता खल । 3 °नि जिने ख । Page #91 -------------------------------------------------------------------------- ________________ भ श्रीजिचभद्रसूरिरचिता द्वीपस्येवादिमस्याओं तस्य शिष्यौ बभूवतुः । नैकत्रवासिनौ कापि लोकानुग्रहकाम्यया ॥४३॥ देवाचार्यस्तयोराद्य आद्यः सर्वमनीषिणाम् । व्याहृतः सिद्धराजेन यः कूर्चालसरस्वती ॥४४॥ तामुत्पाद्य गिरीशसन्ततिमपि प्रायः स्वयं वा-नरै रन्तेवासिभिरक्षमारकरणव्यापारसारोदयः । . यो विस्तारित्तरवृद्धिसुभगं स्याद्वादरत्नाकर बध्नाति स्म महोन्नतिप्रियतमां लब्धं परस्वीकृताम् ॥४५॥ प्रथयति मुदं सिद्धाधीशे प्रभावनया स्वयं वरविधिवशात् पत्यौ यस्मिन् कृते वरमालया । तदलिभिरिवोड्डीनीनैः सरोरुहशङ्कया सपदि समभूत् तत् कालुण्यं मुखे प्रतिवादिनः ॥४६॥ अन्यः श्रीजिमचन्द्रसूरिसुगुरुः सिद्धान्तवारांनिधि यव्याख्याप्रतिबुद्धभव्यनिवहैश्चैत्यालयाः कारिताः । शोभन्तेऽवनिमण्डले प्रतिपदं सद्बोधदुग्धोदधे स्त्रैलोक्यप्रथितोदयाः शुचियशोडिण्डीरपिण्डा इच ॥४७॥ १. यथा आदिमस्य द्वीपस्य-जम्बूद्वीपस्य अर्को सूर्यों न एकत्र वासिनौ तथैव तस्य मुनिचन्द्राचार्यस्य शिष्यों क्वापि स्थाने नैकत्रवासिनौ-क्षेत्रापेक्षया सदा भ्रमणशीलौ इति । एतच्च मुनिव्रताचारापेक्षया ज्ञेयम् । २. गिराम् ईशाः गिरीशाः बृहस्पतिसमानाः तादृशां शिष्याणां ताम्-प्रसिद्धाम् , संततिम् ३. अन्ते० पक्षे अक्षम्-इन्द्रियम् , तस्य मारकरणव्यापारसारोदयैः इन्द्रियनिग्रहकारकै मुनिभिः। समापचे अश्लो हि रावणपुत्रः तस्य मारकरणव्यापारसारोदयैः वामरैः । “अक्षम् हृषीकर" "अक्षो........... 'रावणौ”-(हैम अने० कां० २, श्लो० ५६९, ५७०) ४. रामः परस्वीकृतां प्रियतमां लब्धुम् अन्तेवासिभिः वानरैः रत्नाकर बध्नाति रम, तथा देवाचार्यः परस्वीकृतां-प्रतिवादिस्वीकृतां महोन्नतिप्रियतमां लब्धं स्वयं वा अन्तेवासिभिः नरैः स्याद्वादरत्नाकरं 'बध्नाति' स्म । अत्र 'बध्नाति' क्रियापदम् रचनाया अर्थ सूचयति-स्याद्वादरत्नाकरपक्षे बध्नाति इति रचयति । वानरपक्षे ० रत्नाकर बध्नाति इति सेतुबन्धविरचनया बध्नाति । ५. डिण्डीरो फेनः, डिण्डीरपिण्डाः-फेनपिण्डाः । 1 कूर्चालसा(शा)रदेत्युक्तो यः स्वयं सिद्धभूभुजा खल । डे प्रतावप्येष पाठः पाठान्तररूपेण सूचितः । Page #92 -------------------------------------------------------------------------- ________________ उच्छ्वासः ] मदनरेखा - आख्यायिका ध्वस्तदोषान्धकारोऽभूत् तस्य गच्छोदये सदा । श्रीमच्चन्द्रप्रभाचार्यो बिभ्राणः पूर्णचन्द्रताम् ||४८ ॥ या कैन्दर्पं वितेनेऽकृत बहुजनकोपक्षयं याऽप्रशस्यं या वै-देहीष्टनामा न च कुशलतैया याऽस्खलत् क्वापि मार्गे । या मैध्ये-निष्कलङ्कं स्तुतिपदमभवत् पावने याऽवनेऽस्थात् सीतावद् यत्क्रियाऽभूत् क्वचिदपि न परं संझनो - मध्यतोऽगात् ॥ ४९॥ व्याकरणाधारं यः शब्दाम्भोजभास्करम् । चक्रे कारकमीमांसां नाभेयचरितं तथा ॥५०॥ १३ १. आचा० पक्षे दोषः - चारित्रदूषणानि । चन्द्रपक्षे दोषा - रात्रिः । २. अत्र चन्द्रप्रभाचार्यस्य संयमानुष्ठानक्रिया उपमेया सीता च उपमानम् । क्रि० पक्षे कंदर्प वितेने ? न कमपि दर्पं वितेने । सीतापक्षे कन्दर्पं वितेने ? कम् + दर्पम् इति व्यस्तम् तथा कन्दर्पम् अखण्डम् एवं विभागद्वयम् । ३. क्रि०पक्षे बहुजनकोपक्षयं प्रशस्यम् अकृत-बहुजनानां प्रशस्थं कोपक्षयम् अकृतजनाः कोपरहिता निर्मिता इति । सी० पक्षे जनकोपक्षयम् अकृत - जनकस्य स्वपितुः अप्रशस्यम् उपक्षयम् अकृत । यदा सीतायाः जन्म जातं तदा ज्योतिर्विदा इयं 'जनकक्षयकारिणी' इति सूचितम् इति प्रवादः । अथवा 'कन्दर्प' इत्येवमेकपदविवक्षायाम् अयमर्थः - या संयमानुष्ठान क्रिया बहुजनको क्षयम् बहुजनक्षय-कारकम्, कन्दर्पम् - कामदेवम्, अप्रशस्यम्-मर्हणीयं वितेने । जना एव जनकाः मनुष्या इति । सीतापक्षेऽपि स एव अर्थः सहजतया समुचितः, यतः सीता न कदापि कन्दर्पाधीना जाता अतः तया कन्दर्पः अप्रशस्य एव वितेने इति । ४. क्रि०पक्षे वै देहीष्टनामा देही - आत्मा वै - एव - सनिश्चयम्, इष्टं नाम यस्याः सा अर्थात् क्रिया आत्मरूपा । अथवा वैदेही स्थितिः - सिद्धस्थितिः सा इष्टं नाम यस्याः सा । संयमक्रियायाः वैदेहीस्थितेः कारणत्वेन सा क्रिया अत्र 'वैदेही' पदेन ग्रहीतव्या । सी० पक्षे 'वैदेही' इत्येवम् इष्टं नाम यस्याः सा । ५. कर्तुः कुशलतया या क्रिया क्वापि धर्ममार्गे न अस्खलत् । सीता अपि वने मच्छन्ती कापि मार्गे कुशस्य-दर्भस्य-लतया न अस्खलत् । ६. क्रि०पक्षे मध्ये जनसमाजमध्ये या क्रिया कलङ्करहितं स्वपिपदम् अभवत् । सी०पक्षे मध्येनिष्कलङ्कम्-सुवर्णलङ्काया मध्ये स्तुतिपदम् अभवत् । निष्को हेम - सुवर्णम् । "निष्कः कर्षे हेमनि तत्पले " - (हैमअनेकार्थ० कां० २, श्लो० २७) ७. क्रि०पक्षे पावने अवने - पवित्रे सर्वजीवरक्षणरूपे प्रेम्णि जीवरक्षणे अस्थात् । भवनम् - प्रीतिः । सी० पक्षे पावने अग्नौ अस्थात्- सीतायाः अग्निप्रवेशः प्रसिद्धः । तथा या वने-अरण्ये अस्थात् । रामेण सह सीता वनवासिनी जाता इति प्रसिद्धम् । ८. यथा सीता सद्मनः - गृहात् मध्यतः निस्सृत्य कदाचिदपि परं न अगात् तथा क्रिया, सनोमध्यतः सतः - शुभात् मनसः मध्यतः निस्सृत्य न क्वचिदपि परं परभावम् अगाद् इति । 1 ष्टमाना न ख । Page #93 -------------------------------------------------------------------------- ________________ श्रीजिनभद्रसरिरचिता [ प्रथमः तच्छिष्याः पद्मप्रभ-हेमप्रभ-नेमिचन्द्र-जिनभद्राः । अनुयोगद्वारसमाश्चत्वारः ख्यातसूरिपदाः ॥५१॥ बिभ्राणः सततं सिताम्बररुचिं लब्धोत्तमाङ्गावधिः ___ प्रादुर्भूतमनोहराजवगुणः स्फुर्जयशःसौरभः । जज्ञे तेषु सभालसद्घनतमस्फीतिःसुरेखोदयः श्रीचन्द्रप्रभसूरिपट्टतिलकः श्रीनेमिचन्द्रो गणी ॥५२॥ निःशेषशास्त्रपङ्कजमकरन्दामोदमेदुरस्वान्तौ । हरिभद्रसूरि-रत्नप्रभाभिधौ यस्य शिष्यवरौ ॥५३॥ मुनीन्द्रचन्द्रप्रभसूरिपादप्रसादसारस्वतमाकलय्य । जडोऽपि धृष्टत्ववशेन चक्रे चम्पूमिमां श्रीजिनभद्रसूरिः ॥५४॥ प्रत्यक्षरोचितरसोन्नतचित्रभङ्ग श्लेषा समुत्सुकविभावितविग्रहादिः । पापीयसो मनसि नाभिनिविष्टदृष्टेः संपद्यते परकथाभिमता परस्त्री ॥५५॥ परदारैः परकाव्यैर्बहुमानं स्वीकृतैर्विधत्ते यः । निन्दा.-ऽलङ्कापुरुषः स्यादेव स मस्तकविहीनः ॥५६॥ १. जैनपरपरायाम् नाम-स्थापना-द्रव्य-भावरूपाणि चत्वारि व्याख्याद्वाराणि अनुयोगद्वाराणि तत्समाना इमे शिष्या इति केवलं संख्यापेक्षया अत्र समानता वोध्या । २. [चतुर्ष] । ३. घनतमस्फीती-अधिकान्धकारवृद्धौ, सुरेखोदयः-द्वितीया-चन्द्ररेखोदयसमानः । अत्र चित्रकाव्यत्वेन छन्दःपूरणाय विसर्गोच्चारणं नानर्थकम् । ४. पूर्वार्ध कथायाः स्त्रियश्च विशेषणरूपम् । ५. नाभिनिविष्टदृष्टे:-न अभिनिविष्टदृष्टेः तथा नाभौ निविष्टा दृष्टिर्येन तस्य पापीयसः इत्येवम् अर्थद्वयम् । अत्र 'न'इत्यस्य 'न संपद्यते ?' इत्सवं काक्वा अन्वयः । ६. निन्द्यः लङ्कापुरुषः तथा निन्द्यः अलं कापुरुषः इत्येवं पदच्छेदद्वयम् । परदारपक्षे यः लङ्कापुरुषः रावणः स मस्तकविहीनो जातः । परकाव्यपक्षे यः परकथाचौरः स मस्तकविहीनः अथवा समस्तकविहीनः । 'समस्त०' इत्यस्य “स मस्त०' इति तथा 'समस्त०' इति पदच्छेदद्वयम् । अलम् इति पर्याप्तम् । परकथाचौरस्य समस्तकविहीनत्वमेव पर्याप्तम् । Page #94 -------------------------------------------------------------------------- ________________ उच्छ्वासः ] मदनरेखा-आख्यायिका नरसमूहवशंवदतां न या कृतिरगात् सुरसाऽरचिता यतः । गुणमिमामधिरोपयतात् सुधीगिरिशचापलतामिव रोघवः ॥५७॥ तदानीमस्ति हस्तियूथमिव प्रवर्तमानासमानदानसन्तानं, कुलाचलचूलिकाचक्रवालमिवाद्भुतां शैलोन्नतिं दधानं, शिशिरमुखमिव रोमाञ्चजनकपैरमहिमतपःशोभमानं, ज्ञानप्रधानदानविधानमिव स्वभावनोन्नतिसमुल्लसमानं, रसातलमिव खरकरोपतापहीनाहीनसन्तानस्पृहणीय वसुन्धरामण्डलमिव नदी-नद-वनश्रीपरम्परारमणीयं, स्वर्गिवर्गशिखरमिव सर्वोत्तमाच्युतसमृद्धिविलासललितं, अवेयकनवकस्वरूपमिव न-वधूपभोगामोदकलितं, लवसप्तमसुरविमानमिव औसैन्नशिवं सर्वार्थनाम दधानं, अपवर्गस्थानमिव निरस्तसमस्तविग्रह महानन्द १. या कृतिः सुरसा अरचिता-सुरसयुक्ता न रचिता अत्र एव नरसमूहवशंवदतां न अगात् यतः सुधीः इमां गुणम् अधिरोपयतात् । २. यथा राघवः शिवधनुर्लतां गुणम् अधिरोपितवान् तथा सुधीः इमां कथां गुणम् अधिरोपयतात् । गिरिशचापलतापक्षे गुणः प्रत्यञ्चा-धनूरज्जुः । कथापक्षे गुणः कवितागुणः । ३. पुरपक्षे दानें त्यागः । हस्तिपक्षे दानं-मदः ।। ४. पु० पक्षे शैलं शीलाचरणम्-चारित्रम् । कुलाचलपक्षे शैलाः गिरयः । ५. पु० पक्षे उत्कृष्टमहिमसहितं तपः । शिशिरपक्षे परमहिमयुक्त; माघमासः । “तपः कृच्छ्रादिकर्मणि", "तपाः शिशिर-माघयोः” (अनेका० कां० २, श्लो० ५९३, ५९४)। ६. पु० पक्षे खरकरैः जातः यः उपतापः तेन हीनम् , करो हि राजदेयो भागः । रसातलपक्षे खरकर:-सूर्यः तस्य उपतापेन हीनम् । ७. पु० पक्षे अहीनाः संतानाः-पुत्र-पौत्रादिसंतानाः-जनवंशा तैः स्पृहणीयम् । र ० पक्षे अहीनाः सर्पस्वामिनः-नागेन्द्राः तेषां संतानैः स्पृहणीयम् । ८. पु० पक्षे नदीनां नदः-कलरवः । वसुन्धरापक्षे नदी च नदश्च तौ नदी-नदौ । ९. पु० पक्षे सर्वोत्तमाः अच्युताः-स्थायिस्थानप्राप्ताः तेषां समृद्धया विलासेन ललितम् । स्वर्गिपक्षे अच्युतो नाम उपरितनः स्वर्गः तस्य समृद्धिविलासललितम् । अथवा लोके वैकुण्ठनामकं स्वर्गगतं सर्वोत्तमं स्थानं प्रसिद्धम्, तत्र स्थितस्य अच्युतस्य श्रीकृष्णस्य या समृद्धिः तस्या विलासेन ललितम् इत्यपि ज्ञेयम् । १०. पु०पक्षे नवधूपः- नवीनधूपः |वेयकपक्षे न निषेधे वधूपभोगः-स्त्रीसङ्गोपभोगः । ग्रैवेयकनाम्नि स्वर्गे स्त्रियः न सन्ति इति जैनप्रवादः अर्थात् न वधूपभोगामोदकलितम् । ११. पु०पक्षे समीपकल्याणम् । जैनपरिभाषया लवसप्तमपक्षे आसन्नशिवस्थानम् आसन्नसिद्धशिलम् । १२. पु०पक्षे सर्वेषाम् अर्थानां नाम दधानम्-सर्वार्थसहितम् । लव० पक्षे 'सर्वार्थ' इति संज्ञां दधानम्, 'सर्वार्थसिद्ध' इति लयसप्तमसुरविमानस्य संज्ञा इति जैनः प्रवादः । १३. पु०पक्षे विग्रहः-अशान्तिजनकानि युद्धादीनि । अपवर्गपक्षे विग्रहः-शरीरम् । १४. पु०पक्षे महानाम् उत्सवानाम् आनन्दस्य निधानम् । अप०पक्षे महानन्दस्य मुक्तिसुखस्य निधानम् । 1 °णीयाधारं व डे । Page #95 -------------------------------------------------------------------------- ________________ श्रीजिनभद्रसूरिरचिता [प्रथमः निधानं, जिनप्रवचनानुज्ञादानमिव निरस्तसमस्तविग्रहसमुद्देशप्रक्रियाविराजमानम्-अत्रैव भरतक्षेत्रे अवन्तिविषयश्रीधाम पुरं सुदर्शनं नाम । यत्र च, कोपमानोद्दीपना द्विजातिवर्णनासु न शिष्याउँऽकर्णनासु, सदम्भोयोगोपक्रमः सिच्यमानप्रमदवनेषु न मुनिजनेषु, बहुलो-भप्रकाशातिशयो निशावतारेषु न साधुव्यवहारेषु, सततैसमुल्लसद्वेषादिविरचना शृङ्गारोदसे न पराभ्युदये,पैरोक्षदोषवादो विषयवैराग्यविचारेन परकथाप्रचारे, निरवद्यविद्याधरीकरणम् उत्तुङ्ग १. पु० पक्षे विग्रहः-परच कादिकृतयुद्धादीनि तानि समस्तानि निरस्तानि, अत एव • समुद्देशाः-सम् समीचीनाः, उद् उन्नतिं प्राप्ताः देशाः अंशाः नगरविभागाः तेषां प्रक्रियया विराज मानम् । जिनप्रवचनपक्षे विग्रहः-विस्तारः जिनप्रवचने हि स्थाने स्थाने 'यावत्'पदेन विस्तारः निरस्तः, तथा जिनप्रवचन विशिष्टविधिना समुद्दिश्यते इत्येवम् आगमवाचनाप्रदानविधिप्रक्रियया विराजमानम् । “विग्रहो युधि विस्तारे" (हेमअनेका० कां० ३, श्लो० ८१३)। २. [ समुद्देशाः-जनपदाः । प्रक्रियया-रसादिरूपया ।] ३. द्विजातिवर्णनासु कोपस्य मानस्य च उद्दीपना । द्विजाः विप्र-क्षत्रिय-वैश्याः तेषाम् अतिवर्णनाम् । ४. शिष्यश्रवणेषु न कोपस्य च उद्दीपना । ५. सद् विद्यमानम् अम्भः-जलम् , तस्य योगोपक्रमः सिच्यमानेषु प्रमदवनेषु । दम्भेन सहितः सदम्भः स चासौ योगश्च तस्य उपक्रमः न मुनिजनेषु, मुनयःनिर्दम्भयोगाः-सरलमनोवचनकायक्रियाः । ६. बहुल: भप्रकाशः-नक्षत्रप्रकाशः तस्य अतिशयः निशावतारेषु । बहुलोभप्रकाशातिशयो न साधुव्यवहारेषु-साधुवणिजो न बहुलोभिनः । 'साधु'शब्देन वणिजां 'शाह' इति पदवी ज्ञेया । [भानि नक्षत्राणि ।] ७. शृङ्गारोदये सततसमुल्लसतां वेषाणां वस्त्रपरिधानरूपाणाम् आदिशब्दाद् भूषण तिलकानां च विरचना । पराभ्युदये सततसमुल्लासानाम् उत्कटानां द्वेषाणाम् अप्रीतिरूपाणाम्-आदिशब्दाद् ईर्ष्यादिदुर्वृत्तीनां ग्रहणम्-न विरचना । अत्र 'समुल्लस'शब्दः 'अच् प्रत्ययान्तः 'समुल्लसत्' इत्यनेन समानार्थः । ८. [परोक्ष० प्रकृष्ठोऽक्षीणाम् ।। परः अक्षदोषवादः-परः उत्कृष्टः अक्षम् इन्द्रियं तस्य दूषणवादः विषयवैराग्यविचारे । परकथास न परोक्षदोषवादः-अन्येषाम् अन्यसम्बन्धिनीषु वार्तासु पृष्ठमांसादनवत् पिशुनवद् वा-न परोक्षं यथा स्यात् तथा दोषाणां वदनम् केषांचिद् दोषकथा न । ९. प्राकारे निरवद्यानां-निर्दोषाणां विद्याधरीणां-विद्याधरीप्रतिकृतीनाम् अर्थाद विद्याधरीघुत्तलिकानां करणम् । प्राकारे हि विविधप्रतिकृतिविधानरूपस्य विविधमूर्ति विधानरूपस्य वा शिल्पस्य करणं प्रसिद्धम् , विद्याया अधरीकरणरूपे अवमाननारूपे ज्ञानतिरस्कारे नैष शब्दःविद्याऽधरीकरणशब्दः-प्रयुज्यते । [अधरीकरणम् अवज्ञाविधानम् ।] 1 'निरस्तसमस्तविग्रह' इति पाठः ख आदर्श पतितः। 2 शिक्षाक° डेल । 3 काशो नि डे। 4 तमुल्ल' खल। १. 'अक्षि' शब्दस्य षष्ठीबहुवचने 'अक्ष्णाम्' इति रूपं संभवति, न तु 'अक्षीणाम्' इति । Page #96 -------------------------------------------------------------------------- ________________ १७ उच्छ्वासः ] मदनरेखा-आख्यायिका प्राकारे न ज्ञानतिरस्कारे, सुप्रभावनयप्रगल्भता महामन्त्रिमन्त्रसर्गे न सेवकवर्ग, वृषलोपकरणकलाङ्गहारचतुरता नटेषु न भटेषु, सैगुणसकर्णसुवृत्तसुपात्रजडयोजना कूपेषु न भूपेषु, उल्लासितविष-म-करघटना सरोवरेषु न पौरनरेषु, संदरघट्टरवो दीर्घिकासु श्रूयते पदे पदे न जनपदे। विनतानन्दनाशनोपयुक्तभुजङ्गभोगा भोगवतीत्यधःकृत्येव तदुपरि वर्तमानैरलङ्कृतैविधा १. [क्षत्रियधर्मस्य लोपकरणकलाया अङ्गहारचतुरता पतितस्य नश्यतो वा शीर्षाद्यङ्गच्छेदनकौशलं न । वृषला:-दासाः, उपकरणानि-नाट्यकरणानि, कलाङ्गहार०-गीत-नृत्यादीनाम् ।। वृषलोपकरणकलया शूद्रोपकरणकलया ये अङ्गहाराः अङ्गनिक्षेपाः तेषु चतुरता नटेषु । अङ्गानां हरणं स्थानात् स्थानान्तरनयनम्-विविधप्रकारेण अङ्गानां निक्षेपणं तद् नटेषु । नटा हि अङ्गनिक्षेपकुशला इति प्रसिद्धम् । वृषस्य धर्मस्य लोपकरणं तद्रूपया कलया अङ्गहारः रिपुजनस्य अङ्गस्य हारः-हरणम् , विनाशो वा । ये सुभटाः युधिष्ठिरादिवद् धर्मयुद्धपरायणाः ते धर्मलोपपूर्वक रिपूणाम् अङ्गम् अङ्गानि वा. न हरन्ति इति प्रतीतम् । __२. यादृशी सगुणता, सकर्णता, सुवृत्तता, सुपात्रता, जडयोजना च कूपेषु तादृशी सगुणता, सकर्णता, सुवृत्तता, सुपात्रता, जड़योजना च न भूपेषु । कूपेषु सगुणता रज्जुसहितता, भूपेषु सगुणता सौजन्यादिगुणसहितता, कू० सकर्णता बद्धकण्ठसहितता, भू० सकणता पाण्डित्यं चातुर्य वा । कू० सुवृत्तता वर्तुलाकारता, भू० सुवृत्तता सुचारित्रता । कू० सुपातृ वा सुपात्रं शोभनरीत्या जलपायकव्यवस्था अथवा शोभनपात्रसहिता जलयोजनासहितता, भू० सुपातृता राज्य-जनपद-जनतानां सुरक्षकता। कु० जडयोजना जलयोजना, भू० अजड़योजना अजडानां विशिष्टे विनियोगे योजनम् । सुपातृ+अजड ०-सुपात्रजड ० इत्यपि विभागः । ३. सरोवरेषु उल्लासितं तरङ्गायमाणं विषं-जलम् , मकराश्च तेषां घटना । पौरजनेष उल्लासिताः वृद्धि प्राप्ताः विषमाः करा:-कठोराः राजदेयाः भागाः न तेषां घटना । ४. सन्तः विद्यमानाः चलन्तः कूपाद् जलानयनसाधनरूपा रहेंट' इति नाम्ना प्रसिद्धाः ये अरघट्टाः तेषां रवः-ध्वनिः तत्र तत्र दीर्घिकासु-वापीषु पदे पदे श्रूयते । जनपदे न सदरघट्टरवः-सदरः-सभयः, घट्टे 'घाट' इति नाम्ना लोकप्रसिद्ध जलतीर्थे रवः-शब्दः न श्रयते । नद्याः सरोवरस्य वा उपकण्ठं न कोऽपि सभयं रौति-शब्दं करोति । ५. [ विनतानां-प्रणतानाम् आनन्दनाशनाय-हर्षप्रणाशाय उपयुक्तः सोपयोगो भुजङ्गानां विप्लुतानां भोगो विलासो यस्यां सा एवं सदोषा भोगवती नागपुरी रतिहेतोरधःकृत्य अधो विधाय अवमन्यत तदुपरि वर्तमानैः हम्यैः ।। विनतानन्दनः-गरुडः, तस्य अशनम् तत्र उपयुक्ता भुजङ्गभोगाः-सर्पदेहाः, अतः भोगवती नगरी अधःकृता । पक्षे विनताः-विनम्राः तेषाम् आनन्दः तस्य नाशनाय उपयुक्ताः भुजङ्गानां गणिकापतीनाम् भोगा:-विलासाः, अतोऽपि भोगवती अधःकृता । अथवा विनताः वक्राः जनाः तेषाम् आनन्दनं यद् अशनम् तदर्थम् उपयुक्ता भुजङ्गानां भोगा विलासाः । अतोऽपि भोगवती अधःकृता । "विनतः प्रणते भुग्ने"-(हेम० अनेका० कां० ३, श्लो० ३२०) भुग्नं हि अनृजु-वक्रम् । ६. अलंकृतैः-अलंकरणैः-सुशोभनैः । अलं कृतैः अलंकरणैः-अलंकरणानां न प्रयोजनम् इत्येवं 'द्विधा' पदेन भावद्वयं प्रतिभासते । 1 °मन्त्रिस डे । 2 कृतेत्येव डे। Page #97 -------------------------------------------------------------------------- ________________ श्रीजिनभद्रसूरिरचिता [ प्रथमः ऽपि सतां गणेन सुधार्मिकालङ्कारै रामणीयकगुणैरपुराऽपि पुरी जेतव्येति कोटिपताकापदेशविरचितपत्रावलम्बनैरभिमतैर्द्विधाऽपि संप॑द्यमानगुणसमृद्ध्या, संतमसमृद्धिं नयन्तीमुच्हे तुमिव विभावरी संगृहीतानेकलक्षदीपकोटिभिविभूषितैद्विधाऽपि सदा रामाभराभरणेन सर्वस्वापहारकं स्खलयितुमिवादित्यमण्डलमेभ्रङ्कषामुन्नतिं दधानैराक्रान्तैः । द्विधापि संदा-नभोगमनसामर्थ्यविभवेन श्रीधरेणापि में वै-कुण्टेन, महेश्वरेणापि न १. पुरा-पुरातनी, अपुरा-अपुरातनी नवीना इत्यर्थः, अर्थात् भोगवती नगरी अधःकृता इति अन्या नवीना नगरी जेतव्या इति आशयः । अत्र 'अपुराऽपि' पदस्थाने 'अपराऽपि' अन्याऽपि इति पाठः समीचीनः । २. जय-पराजयवादकथायां पत्रस्य अवलम्बनं युक्तम् , "चतुरङ्गो वादः पत्रावलम्बनमपि अपेक्षते", तल्लक्षणम् एवम्- "प्रसिद्धावयवं वाक्यं स्वेष्टस्यार्थस्य साधकम् । साधु गूढपदप्रायं पत्रमाहुरनाकुलम्" ।। (-प्रमेयक० पत्रविचारे पृ० ६८४)। अत्रापि 'नगरी जेतव्या' इति हेतोः पूर्वोक्तस्य पत्रस्य अवलम्बनम् उचितम् । पताकामिषेण विरचितानां पत्राणाम् अवलम्बनं कल्पितम् । पक्षे पत्ररूपा एव पताकाः । ३. [अभिमतैः इष्टः गृहैः ।। ४. [संपदि-समृद्धौ ।] संपदि-लक्ष्म्याम् अमानगुणसमृद्ध या अपरिमितगुणसमृद्ध या अथवा संपद्यमानगुणसमृद्धया संपद्यमानं प्राप्यमाणम् । 'समृद्धया पुरी जेतव्या' इति अन्वयः । ५. [ सन्तं शिष्टम् , असमृद्धिम् असंपदम् ।] संतमः घनान्धकारः तस्य समृद्धि नयन्तीं विभावरीम् । विभावरी हि अन्धकारसमूहं नयति इति प्रतीतम् । 'तम'शब्दः अकारान्तोऽपि । ६. सुशोभितैः अथवा विभिः पक्षिभिः पक्षिरूपयुक्तैः भूषितैः । दीपा हि मयूराकाराः, अथवा अन्यपक्षिरूपाकाराः पित्तलधातुमयां: दृश्यन्ते । ७. सदा नित्यं रामा:-रमण्यः तासाम् भरः समूहः तस्य आभरणेन । ८. सर्वेषां स्वापं निद्रां हरति इति सर्वस्वापहारकम् , आदित्यमण्डलम् इति अन्वयः । ९. दीपाः हि शोभार्थम् अतिशयेन ऊर्ध्वमेव स्थाप्यन्ते इति अभ्रंकषाम् उन्नतिं दधानः दीपकोटिभिः विभूषितैः इति सुसंगतम् । १०. सदा सततं, नभोगाःनभोगामिनः विद्याधराः, अथवा सिद्धगगनगामिविद्याः, तेषां मनसा चित्तानाम् अर्थ्यविभवेन प्रार्थनीयविभवेन । सदान-भोग-मनसाम्-दानेन भोगेन च सहितं मनः येषां तेषां सदानभोगमनसाम् , अथवा तादृशमनोभिः प्रार्थनीयविभवेन । अथवा सदानभोगमनसामर्थ्यविभवेन सदा गगनगमनशक्तिशालिना, इदं श्रीधरविशेषणम् , श्रीधरो विष्णुः तथा लक्ष्मीधरो धनी च। ११. 'न वै कुण्ठेन' इत्यपि विभागो वोध्यः-वै निश्चितम् न कुण्ठेन किन्तु वैकुण्ठेन । वैकुण्ठः-विष्णुः । 1 सुधर्माल खल। 2 °रा पुरी डे, राऽपि पुरी ल। 3 संसृता खल। 4 °माभिरा डे। Page #98 -------------------------------------------------------------------------- ________________ उच्छ्वासः ] मदनरेखा-आख्यायिका भीमेन, कलहंसकमलैकवसतिनापि न कलहं समाश्रितेन, धनदेनापि न कुबेरेण, समस्तवर्णीभिरामेणापि विशदेकवर्णेन पौरजनेन शोभमानैरनेकशतसहस्रसंख्यै रम्यहम्यैरनिमिषीकृतसकलदिगन्तागतजनसमूहम् । प्रियदेव-गुरूपास्तिनिष्ठैः शिष्टेरिवाकूटसुघटबहुमानैः कलिकालविलसितैरिव बहुधाऽसद्धान्याधारैजननी हृदयैरिव बहुविधस्नेहपूरितवैयाकरणच्छात्रैरिव क्रियमाणविचित्रसूत्रविचारः, सुरेन्द्ररूपैरिव प्रभूतनेत्राम्बरश्रियं धारय भिः, सरोवरैरिव घेनसारसहितैः, केसरिकिशोरैरिव मैगमदामोदहारिभिः, प्रमदवनैरिव सुजातरूपनागरगैरापणगरीनन्द्यमानानेकक्रयिक-विक्रयिकसंघातम् । १. यत्र कमलानि सन्ति तत्र कलहंसा अपि स्युः । अत्र तु सत्सु अपि कमलेघु न कलहं प्रति समाश्रितता, कलहो हि क्लेशः न तस्य अत्र समाश्रयः । २. धनदः धनदाता श्रेष्ठी, न स कुबेरसंज्ञया विख्यातः अथवा न तस्य शरीरं कुत्सितम्कुबेरो हि कुष्ठी इति प्रसिद्भिः ।। ३. वर्णाः-क्षत्रिय-ब्राह्मण-वैश्य-शूद्राः तैः अभिरामेण, अपि तत्र विशदः वर्ण एक एव । विशदः शालीनः अधृष्ट इति । ४. [ पुनः किंभूतं पुरम् ? अनिमिषीकृतो निमिषरहितो विहितः सकल:-समरतः दिगन्ताद देशान्तरादागतो जनसमूहो येन तत् पुरं तथा । कैः कृत्वा ? एवंविधरम्यहम्यः ।] ५. अकूट सत्यं वास्तविकम् । कुटम् असत्यम् ।। ६. कलिकालपक्षे 'बहुधा असदधान्य' इति विभागो योज्यः । ७. वैयाकरणा:-व्याकरणं पटन्तो हि छात्राः बहुधा विचित्राणि ज्याकरणसूत्राणि विचारयन्ति, पक्षे सूत्रं हि व्यवस्था । ८. सुरेन्द्रो हि सहस्राक्षः प्रभूतनेत्रः इति प्रसिद्धम् । अम्बरश्री:-गगनश्रीः । पक्षे नेत्राणि परिधानविशेषरूपाणि पटोलाप्रमुखवस्त्रभेदरूपाणि-" नेत्रं नयनम् परिधानविशेष:"(हैमलिङ्गा०विव० पृ० १३१) अम्बराणि च सुरभिद्रव्यविशेषरूपाणि महर्षाणि भाषायाम् "अम्बर'नाम्ना प्रसिद्धानि तेषां श्रीः । “अम्बरं वाससि व्योम्नि कर्पासे स्यात् सुगन्धके”-(हैमलिङ्गा० विव० पृ० १६१) . ९. सरोवरे हि घनाः बहवः, सारसाः सारसपक्षिणः, तेषां हितरूपैः सरोवरैः पक्षे धनसारः करः, तेन सहितैः । १०. [मृगमदः-कस्तूरिका तस्याः मोदेन-परिमलेन ] हारिभिः सुन्दरैः प्रमदवनैः । [मृगाणां-हरिणानाम् , मदं-अहंकारम् तस्य आमोदं हरन्तीत्येवंशीलास्सैः केसरिकिशोरैः] ११. [शोभनं जातरूपं सुवर्णम् , नागं सीसकम् , रङ्गं कश्मीरं येषु तैः । अन्यत्र सुजातरूपाः शोभनाकृतयः, नागरङ्गाः नारङ्गफलानि येषु तैः आपणगणैः ।] प्रमदवने सुजातरूपाः-मनोहररूपसहिताः, नागाः नागकुमाराः तेषां रङ्ग:-नृत्यम् । आपणपक्षे सु शोभनम् , जातरूपं सुवर्णम् , 'नाग' इति नागकेसरम् , 'रङ्ग' इति तन्नाम्ना प्रसिद्धो धातुविशेषः-भाषायां 'रांगा' इति-प्रसिद्धः । अथवा नागरङ्गा 'नारङ्ग'नाम्ना प्रसिद्धानि फलानि तानि च पक्कानि अत एव सुजातरूपाणि । ____1 °मेन कमलै ख। 2 हंसम डे । 3 हपूरै ल । 4 °चित्रै [:] सू डे । 5 रूपकैरिव डे । 6 रानिन्ध डे । . Page #99 -------------------------------------------------------------------------- ________________ २० श्रीजिनभद्रसूरिरचिता [ प्रथमः गृहदीर्घिकाभिरिव सुतरङ्गसंगताभिः, सुशोभनवपुष्कराभिः सदालिमालाऽलङ्कृताभिः हैारलताभिरिव निजधवलाऽऽभाऽवभासितहृदयाभिर्नाभिमानकलिताभिर्मुक्ताफलाडम्बराभिनिजदृष्टिभिरिव सदाचरणलीनाभिरुच्चरञ्जनाभिरामाभिः सुंलज्जमानाभिः शुभगुरुदेशना १. 'गृहदीर्घिकाभिः इव' इत्यादिना 'सदर्थालंकारसाराभिः' इत्यन्तेन पदसमूहेन उपमानउपमेयभावेन कुलबालिकास्वरूपवर्णनं प्रतीयते । 'कुलबालिका'पदेन कुलस्त्री अवगन्तव्या "कुलस्त्री कुलबालिका" (-अभि. चिं. कां० ३, श्लो० १७९) । २. सुतरङ्गसंगता शोभनैः तरङ्गः संगता गृहदीर्घिका, सुतानां-पुत्राणां, रङ्गेण- नृत्येन संगताः कुलबालिकाः-कुलस्त्रीकोडेषु यत्र सुता नृत्यन्ति इति भावः । ३. सुशोभानि नवानि पुष्कराणि जलानि अम्बुजानि वा दीर्घिकासु । “पुष्करं......खे जले अम्बुजे" (-हैम-अनेका० कां० ३, श्लो० ६१४, ६१५)। वपुः कुर्वन्ति इति वपुष्कराः कुलबालिका हि सुशोभनं वपुः कुर्वन्ति इति सुशोभनवपुष्कराः । ४. दीर्घिकापक्षे पुष्कराणि हि सदा अलिमालाभिः अलंकृतानि भवन्ति । कुलबालिकापक्षे ताभिः कण्ठनिहिताः पुष्करमालाः सुगन्धमयत्वेन सदा अलिमालाभिः अलंकृता भवन्ति अथवा सदा आलिमालाः सखीसमूहः तेन कुलस्त्रियो हि सदा अलंकृताः भवन्ति । अथवा सत्यश्च ताः आलिमालाश्च सदालिमालाः अलिमालाः सत्यः सज्जनरूपाः ताभिश्च अलंकृता इति । ५. 'हारलता०' इत्यनेन कुलबालिकावर्णनम् । यथा हारलता निजधवलिम्ना आभारूपेण गुणेन हृदयं अवभासयति तथा कुलस्त्री निजरय धवस्य पत्युः लाभेन स्वीयं हृदयम् अवभासयति अथवा निजया धवलया आभया हृदयम् अवभासयति । ६. [ उज्ज्वलाक्षतं हृदयं यकाभिस्ताभिः ।] ७. [ अभिमान०-अहंकारेण । सा हारलता नाभिमाना नाभिपर्यन्ता नाभिमानकलिता, मानं परिमाणम् । तथा मुक्ताफलानाम् आडम्बरेण सहिता कुलस्त्री, अभिमानेन न कलिता-अभिमानरहिता-नम्रा विनयवती तथा मुक्ताफलस्य-घनसारस्य-कारस्य आडम्बरेण सहिता, शरीरे सुगन्धनिमित्तं कर्पूरचूर्णलेपेन इदं विशेषणं युक्तियुक्तम् । “मुक्ताफलं घनसारे मौक्तिके" (-हैम-अनेका० कां० ४, श्लो० ३०८)। ८. [सद्०-सताम् ।] यथा कुलस्त्रीणां निजदृष्टिः, सदा नित्यम् , चरणलीना पादाग्रलीना गमनावसरे कुलम्त्रीदृष्टिः इतस्ततो न भ्रमति तथैव कुलत्री सदाचरणेषु शुभाचरणेषु लीना, 'सदा चरण' तथा 'सदाऽऽचरण' इति विभागः । ९. [महतां रञ्जनेन ।] उच्चैः-उच्चैस्तरेण उत्तमेन अञ्जनेन अभिरामा उच्चैरञ्जनाभिरामा। अञ्जनाभिरामा हि दृष्टिभवति अञ्जनेन अभिरामा-अञ्जनमनोहरा, अथवा उच्चैः उत्तमेन रञ्जनेन रागेण अभिरामा शरीरे उत्तमरागवती । दृष्टिपक्षे अञ्जनम् । कुलस्त्रीपक्षे अञ्जनं रञ्जनं वा । १०. दृष्टिर्हि लज्जमाना मनोहरा । कुलस्त्रीपक्षे लज्जा हि मर्यादा । जैनप्रवचने संयमस्य अपरं नाम 'लज्जा' इति प्रतीतम् । ततः सुलज्जमाना संयमवती कुलस्त्री। Page #100 -------------------------------------------------------------------------- ________________ उच्छ्वासः ] मदनरेखा-आख्यायिका भिरिव सत्यावतंसकल्पाभिः, सानो-मध्यवर्तिनीभिः सदाऽलकारसाराभिः संपद्यमानाभ्युदयं कुलबालिकाभिः । नन्दनावलीभिरिव सुरचितमहाभोगाभिः अद्भुतसुरतरूपशोभाभिः, पारिजासमञ्जरीभिरिव सँदामोदसम्पदालिङ्गिताभिः सुरसुन्दा न-खलूनाभिः, चन्दनलताभिरिव १. [ सतीषु मुकुटं तत् ।] यथा गुरुदेशनायां सत्यम् अवतंसकल्पम् उन्नतसमम् तथा कुलस्त्री० सत्येन उन्नततमा अथवा सत्या सती स्त्रिया अर्थात् तदपेक्षया स्वशीलेन उन्नततमा । २. [ सद्-सताम् ।] सद्मनः आवासस्य मध्ये वर्तमाना कुलस्त्री न कापि विना प्रयोजनं बम्भ्रमीति, अथवा सामः प्रशस्तं मनः तस्य मध्ये कुलस्त्री वर्तते-प्रशस्तमनोयुक्ता कुलस्त्री इति भावः । ३. [ सदर्थः शोभनमूल्योऽलङ्कारो विभूषणं यासां ताभिः । अन्यत्र सन् शोभनः, अर्थः अभिधेयः, अलंकारः उपमादिर्यासु ताभिः ।] ४. 'नन्दनावलीभिः' इत्यादितः 'प्रत्युज्जीवितहर०' इत्यादिपदपर्यन्तं पणरमणीवर्णनम् । पणरमणी पण्याङ्गना वेश्या । [नन्दनावलीभिरिव वेश्याभिः ।। ५. [ सुष्टु रचितः सूत्रितो महाभोगो विलेपनादिर्यकाभिः । अन्यत्र सुरैर्देवैश्चितो व्याप्तो महान् आभोगो विस्तारो यासु ताभिः।] नन्दनावलीपक्षे सुरैः चिताः महाभोगा महाविस्तारा यासु ताः । प्रणरमणीपक्षे सु सुष्टु, रचिताः महाभोगाः विशिष्टरूपाणि विलेपन-शृङ्गार-विभूषणपरिधानप्रभृतीनि याभिः ताः । ६. [अत्यद्भुतं सुरतं संभोगरूपं शोभा च यासु ताभिः। अन्यत्र सुरतरूणां कल्पवृक्षाणाम् उपशोभा यासु ताभिः ।] न० पक्षे अद्भुताः सुरतरवः कल्पवृक्षाः तेषाम् उपशोभाभिः उपशोभमानाभिः । पण पक्षे अद्भुतं सुरतं रूपं च तयोः शोभाभिः शोभमानाभिः । पारिजातमार्यो हि सुरतरौ भवन्ति । ___७. [सदा सर्वदा, आमोदः आनन्दः, संपत् लक्ष्मीश्च यस्य, अर्थात् भुजङ्गस्य तेन आलिङ्गिताः । अन्यत्र सत्या शोभनया आमोदसंपदाऽऽलिङ्गिताभिः ।] पारिजातमञ्जरी हि सदा सततम् आमोदसंपदा सुगन्धसंपदा आमोदसंपदा आलिङ्गिता, अथवा सन् शोभन श्वासौ आमोदश्च सदामोदः तस्य संपदा आलिङ्गिता। पण पक्षे पणरमणी आमोदसंपदा सुगन्ध. संपदा हर्षसंपदा वा आलिङ्गिता । "आमोदः गन्ध-हर्षयोः" (-हैम-अनेका० कां० ३, श्लो० ३५३)। ८. सुरसुन्दर्या अपेक्षया म खलु ऊमाभिः, अर्थात् सुरसुन्दरीसमानाभिः तथा लूननवाभिः यासां नखा लूनाः सन्ति ताभिः । वर्धमानानां नखानां छेदनं विशिष्टसौन्दर्यसूचनम् । 'न खलु ऊनाभिः' तथा 'नखलूनाभिः' इति पदविभागः । अत्र दन्तजातादिवत् समासः । _1 सत्यव ख । 2 काराभिः खल। 3 °नावनीभि ल। 4 °भिरना है। Page #101 -------------------------------------------------------------------------- ________________ र श्रोजिनभद्रसूरिरचिता [ प्रथमः विचित्रभुजङ्गसङ्गताभिः साधुतापहारकद्रवाभिः निजवदनश्रीभिरिव मध्यस्थितरसज्ञाभिः, सुरञ्जितद्विजराजिभिः निजदन्तपङ्क्तिभिरिवसदशनवदनश्रीकाभिः, परीभूतकलिकोपमारहिताभिः, १. [ भुजङ्गाः वेश्यापतयः । अन्यत्र सर्पाः । ] चन्दनलतापक्षे चन्दनलतायां हि भुजङ्गाः संलग्ना विद्यन्ते इति लोकप्रवादः। पण पक्षे भुजङ्गा हि गणिकापतयः तैः संगताः । २. [एकत्र साधुतायाः मनुष्यत्वस्य शिष्टताया वा अपहारको भ्रंशको द्रवो हास्यं यास ताभिः । अन्यत्र साधु यथा भवति तथा तापहारकः संतापोच्छेदको द्रवो रसो यासां ताभिः । ] चन्द० पक्षे चन्दनलतायाः द्रवः चन्दनरसः साधु यथा स्यात् तथा तापस्य हारकः औष्ण्यशमनाय लोके चन्दनद्रवः उपयुज्यते इति विश्रुतम् । पण पक्षे पणरमण्याः द्रवः केलिः क्रीडा लीला वा साधुतां सदाचरणशीलताम् अपहरति इति साधुताऽपहारकः । "केलिः द्रवः परीहासः क्रीडा लीला च नर्म च"-(अभि० चि० कां० ३, श्लो० २१९) । अग्रे मध्यस्थितानां लक्षणयाऽऽत्मासक्तानां रसं रागं जानन्तीति ताभिः। अन्यत्र मध्यस्थिता वर्तते अन्तर्लीना रसज्ञा जिह्वा यासां ताभिः । ] निजवदने रसज्ञा जिह्वा मध्यस्थिता वर्तते अत एव वदनश्रीः शोभते । पण ० पक्षे रसज्ञाः पुरुषाः तासां गृहमध्ये स्थिताः विद्यन्ते एव । ४. [ सुष्ठु रञ्जिताः अनुरक्तीकृता द्विजराजिाह्मणश्रेणिकाभिः । अन्यत्र रक्तीकृता दन्तश्रेणिर्यासु ताभिः ।] निजवदने द्विजराजयः दन्तावलयः सुरञ्जिताः विद्यन्ते । पण ० पक्षे द्विजराजयः विप्र-क्षत्रियवैश्यसमूहाः सुरञ्जिताः अथवा दन्तश्रेणयः शोभनेन रागेण अथवा सुवर्णरेखया रक्ताः विद्यन्ते । ५. [ भोजनस्य वस्त्रस्य श्रीः शोभा यासां ताभिः । ] निजदन्तपङ्क्तौ वदने मुखे सत् शोभनम् अशनम् अन्नम् ओदनो वा तस्य श्रीः शोभा विद्यते । पण पक्षे सद् अशनम् अन्नम् वा शोभनः स्वादः । “भक्तम् अन्नम् कूरम्...ओदनः अशनम्'-(अभि० चि० कां० ३, श्लो० ५९), "स्वदनं स्वादनम् अशनम् ”-(अभि० चिं० कां० ३, श्लो० ८७) तथा वदनम् मुखम् , पणरमण्यो हि विशेषेण वदनश्रियं धारयन्ति, अथवा वदनम् वचनम् , तस्य श्रीः-शोभा विद्यते । पणरमण्यो हि विशेषतः मधुरवचना भवन्ति । ६. द्विजराजयः क्षत्रियराजयः । “द्विजः विप्र-क्षत्रिययोवैश्ये दन्ते”-(हैम अनेका० कां० २, श्लो० ७१)। क्षत्रिया हि पराभवरहिताः कलिकोपरहिता वारणरहिताश्च विद्यन्ते 'मा'पदं वारणवाचकम् , "मा लक्ष्म्यां वारणे"-(हैम अनेका० कां० २, श्लो० ११)। पण पक्षे पराय उत्कृष्टाय, अभूताय असत्याय तथा कलये क्लेशाय कोपाय माराय वा हिताः पणरमण्यः इति प्रतीतम् । अत्र 'पर'शब्दः 'अभूत'शब्दश्च कलि-कोपयोरपि विशेषणं नानुचितम् । 1 °वसन ल । 2 °भिः प्रेततमा डे । Page #102 -------------------------------------------------------------------------- ________________ २३ उच्छ्वासः ] मदनरेखा-आख्यायिका त्रियामाभिरिव राजकैरवभासमानाभिस्तारैतारालङ्कारसाराभिः, सकलकलाभिरपि मृदुमधुरभाषिणीभिः, अङ्गरागचनाभिरेप्यनङ्गरागचङ्गाभिः, प्रत्युज्जीवितहरनयनदहनेन्धनीभूतरतिरमणाभिः पणरमणीभिरपहस्त्यमानासमानधनतरुणजनधर्मकर्मोत्कण्ठम् । विध्वस्तसमस्तदोषान्धकारैरनङ्गीकृतदुरिमभिवानीहावरुद्धचित्तविकारगिरीशाकारैरनगारे १. [ राजकैः-नृपसमूहै: । ] 'त्रियामाभिः' इत्यनेनापि पणरमणीवर्णनम् । राजकैरवं हि चन्द्रविकासि कमलम् , तैः त्रियामाः रात्रयः अवभासमानाः भवन्ति । पण पक्षे पणरमण्यो हि राजकैः राजपुत्रसमूहै: अवभासमाना भवन्ति । राजकं राजपुत्रसमूहः, “राजपुत्रकं राजन्यकं राजकम्”-(अभि० चि० कां० ६, श्लो० ५३) २. [ताराः उडवः ।] ताराः निर्मलाः ताराः तारकरूपाः नक्षत्रादयः ता एव अलङ्कारसारा यासु ताभिः त्रियामाभिः । पण पक्षे ताराः निर्मलाः तारकवत् शोभनरूपाः प्रकाशवन्तः अलंकारसाराः श्रेष्ठाभूषणानि यासां ताभिः पणरमणीभिः । पणरमण्यो हि विविधानि आभूषणानि चाकचिक्ययुक्तानि हीरक रत्न-मणिसुवर्णमयानि धारयन्ति इति प्रसिद्धम् । ३. या मृदु मधुरं च भाषन्ते ताः कलकलः कोलाहलः तेन सहिताः कथम् ? इति विरोधः, "कोलाहलः कलकल:"-(अभि० चि० कां० ६, श्लो० ४०)। सकलाः कलाः यासु ताः सकलकलाः ताभिः इति विरोधपरिहारः । पणरमण्यो हि सकलकलानिपुणा इति वात्स्यायनकामसूत्रकारः । ४. [ अङ्गराग० विलेपनेन ।] पणरमण्यो हि अङ्गरागेण चङ्गाः विद्यन्ते । ५. याश्च अङ्गरागेण चङ्गाः ताः कथम् अनङ्गरागचङ्गा० अनङ्गम् अङ्गाभावः तस्य रागेण चङ्गाः ? इति विरोधः । विरोधपरिहाराय अनङ्गः कामदेवः । पणरमण्यो हि सदा कामदेवरागेण चलाः इति विश्रुतम् । ६. [ प्रत्युज्जीवितः पुनर्जीवितः, हरनयनदहने-महेश्वरलोचनवैश्वानरे इन्धनीभूतो रतिरमणः कामो यकाभ्यः ताभिः ।] यद्यपि हरनयनेन रतिरमणः कामदेवः दग्धः, तथापि पणरमणीभिः सः दग्धोऽपि रतिरमणः . प्रत्युज्जीवितः जीवनयुक्तः कृतः इति भावः । ७. ये असमानधनाः असाधारणलक्ष्मीपतयः तरुणजनाः तेषां धर्मकर्मणः उत्कण्ठा पणरमणीभिः अपहस्त्यमानाः यस्मिन् नगरे तत् । पणरमणीसहवासेन धर्मकर्मणः उत्कण्ठा अपहस्तिता तिरस्कृता भवति, अथवा धर्मकर्मणः धनुष्कर्मणः वीरतासूचकस्य धनुष्फर्मणः धनुःसंचालनरूपा तदुस्कण्ठारूपा वा प्रवृत्तिः पणरमणीसहचारेण कुण्ठा भवति इत्यपि भावो बोध्यः । ८. विध्वस्त० इत्यादिना अनगारवर्णनम् । [अनगारैर्मुनिभिः समुल्लासितस्वर्गापवर्गमार्ग पुरम् , किंविशिष्टैः ? गिरीशाकारैर्महेश्वरसदृशैः । अग्रे विध्वस्तं समस्त दोषा एव अन्धकारं यैः । अन्यत्र विधुना शीर्षस्थितचन्द्रसात्कृत्वा अस्तं विक्षिप्तं दोषाया रजन्या अन्धकारं यैः । आदौ अनङ्गीकृतो निरङ्गो विहितो दग्धो दुर्वारो मारो यैः । 1 °भिरनङ्ग डे । 2 धर्मोत्क ख । Page #103 -------------------------------------------------------------------------- ________________ श्रीजिनभद्रसूरिरचिता 1 निरस्तदर्पकोपमानसन्तानतया समुल्लासितस्वर्गापवर्गमार्गम् । अपि च, ईष्टकान्तोन्नतश्रीकाः सर्वदा - रूपशोभिताः । सदा - रम्भान्विता यत्र रम्यहर्म्यसमा नराः ॥ ५८ ॥ रामपमा रामा भान्ति सद्रूपशोभिताः । सदाचारकृतच्छायाः सदा-ना-रङ्गसङ्गताः ॥ ५९ ॥ २४ अनगार. गिरीशयोः उपमानोपमेयभावोऽत्र वर्णितः, अनगाराः उपमेयाः, गिरीशो हि उपमानम् । गिरीशो हि महादेवः - हरः - शङ्करः अत्र बोध्यः । चन्द्रमौलिहिं गिरीशः स्वमस्तक स्थितचन्द्रप्रभया दोषायाः रात्र्याः अन्धकारं विध्वस्तं कृतवान् तथा अनगारा जैनमुनयोऽपि समस्तान् दोषान् स्वीयसंयमसाधनया विध्वस्तान् कृतवन्तः । यथा हि गिरीशेन दुर्वारो मारः कामदेवः अनङ्गीकृतः अङ्गरहितः कृतः । तथैव अनगारैः अपि दुर्वारमारः अनङ्गीकृतः न अङ्गीकृतः न स्वीकृतः अर्थात् पराजित एव । " मारः अनङ्गे" - (हैम अनेका० कां० २, श्लो० ४५८ )। ९. [ भवे संसारे अनीहया अनिच्छया, अवरुद्ध निषिद्धश्चित्तविकारो यैस्तैः । भवान्या गौर्या हावैः कृत्वा रुद्धो व्याप्तश्चित्ते विकारो यैः । कया कृत्वा ? निरस्ता निर्णाशिता दर्पकोपयोरहंकारक्रोधयर्या मानसंतानता प्रमाणपरंपरता तया । अन्यत्र निरस्ता विक्षिप्ता दर्पस्य कामस्य या उपमानसंतानता तथा ईश्वरेण कामस्य दग्धत्वात् । ] यथा गिरीशः भवान्याः हावे हावभावे सत्यपि स्वचित्तविकारं रुद्धवान् एवमेव अनगारा अपि भवस्य संसारस्य अनीहा अवाञ्छा तया स्वकीयं चित्तविकारं अवरुद्धवन्तः । १. अनगारैः दर्पस्य कोपस्य मानस्य च संतान :- विस्तारः निरस्तः, ततश्च एतद् नगरं समुल्लासितस्वर्गमार्गम् तथा समुल्लासिताऽपवर्गमार्गे संजातम् इति आशयः । [ प्रथमः २. 'इष्टकान्त ० ' इत्यादिना नगरस्थनराणां वर्णनम्, तच्च उपमानरूपहर्म्यवर्णनेन विहितं ग्रन्थकारेण, यत्र नराः हर्म्याणि च साम्यं धारयन्ति, तथाहि - हर्म्याणि इष्टकान्तेन उन्नतशोभायुक्तानि इष्टका हि भाषायाम् 'इंट' नाम्ना प्रसिद्धाः, इष्टकानाम् अन्तेन अन्तिमभागेन हर्म्याणां शोभा उन्नता दृश्यते, इष्टकाभिरेव हर्म्याणि उन्नतानि जायन्ते । हर्म्यपक्षे इष्टका + अन्त० इति पदविभागः । हर्म्यं हि धनिनां गृहम् । " हयै तु धनिनां गृहम् " - ( अभि० चिं० कां ० ४, श्लो० ५९ ) । "हरति मनः इति हर्म्यम् " इति हेमचन्द्रः - ( अभिधानचिन्तामणिवृत्तौ) नराः इष्टा कान्ता उन्नता श्रीः येषां ते इष्टकान्तोन्नतश्रीकाः । ३. हर्म्यपक्षे सर्वाणि सर्वप्रकाराणि दारूणि काष्ठानि तैः उपशोभितानि हर्म्याणि । नरपक्षे ते सर्वदा रूपशोभिताः इति स्पष्टम् । हर्म्यपक्षे सर्वदारु + उप० इत्यादिकं पदं समस्तम् । नरपक्षे सर्वदा रूपशो० इत्यादि पदद्वयम् । ४. ह० पक्षे सदा सततम्, रम्भाभिः रम्भासमानाभिः अङ्गनाभिः अन्विता इति संबन्धो ज्ञेयः अथवा रम्या हिं कदल्यः- हर्म्याणामङ्गणे कदल्यो विद्यन्ते । अत्र 'सदा रम्भा०' इत्येवं पदविभागः । नरपक्षे सदारम्भाः सत्प्रवृत्तयः ताभिः अन्विताः । अत्र 'सदारम्भा०' इति एकं समस्तं पदम् । ५. 'यत्रारामोपमा० इत्यादिना उपमानरूप 'आराम' तुलनया नगरस्थनारीणां वर्णनम् । तथाहि यत्र नगरे रामाः आरामोपमाः, आरामाः उद्यानानि । आरामपक्षे स+दु+उपशोभित० डुभिः सहिताः, उपशोभिताश्च । रामापक्षे सद्+रूप+शोभित० सपेण शोभिताः । आ० पक्षे , Page #104 -------------------------------------------------------------------------- ________________ उच्छ्वासः ] मदनरेखा-आख्यायिका धारयत्यधमणभं यत् समुद्रमणीगणम् । प्राकारः प्रतिभू रुद्धोऽन्यथा किं परिखाऽब्धिना ॥६॥ यत्र दत्ते नवा यूनां नामोदं काननश्रिया । तिरस्कारं तु वृद्धस्य राज्ञोऽपि सुपयोधरा ॥ ६१ ॥ सैन्महे-भवने यन्त्र प्रभाविनयमन्दिरम् । अनेकशीभया-येव न-रामा-रहितोदयाः ॥ ६२ ॥ सदा+अचार+कृत+छाया सदा अचारेण अकम्पनेन छायां कृतवन्तः सदाचारकृतच्छायाः । रा० पक्षे सदा आचारेण आचाररक्षणेन अथवा सता विद्यमानेन अथवा सता शोभनेन आचारेण कृता छाया कान्तिर्यासां ताः सदाचारकृतच्छायाः । आ०पक्षे सदा नारङ्गसंगताः नारङ्गः तन्नाम्ना फलम् तेन संगता आरामाः। रा०पक्षे सदाना रङ्गसंगताः। दानसहिताः दानशीलाः, रङ्गसंगताः नृत्यसंगताच । १. [धारयति-देयं करोति । अधमर्णाभम्-अग्राहकसदृशम् । यत् पुरम् । समुद्रमणीगणं समुद्रस्य रत्नसमूहम् । प्राकारः शालः । प्रतिभूः प्रभुरिव । रुद्धः नियन्त्रितः परिखान्याजात् ।] इदं नगरं परिखाधिना सर्वतः बेष्टितम् रुद्धमिव आभाति । अस्य नगरस्य पार्श्वे परिखाब्धिः कथं समायातः ? इति प्रश्न उत्थिते ग्रन्थकार एव समाधत्ते-यतः अनेन नगरेण समुद्रमणीगणः समुद्रस्थरत्नसमूहः समुद्रपार्थात् नियतकालार्थ नगरशोभानिमित्तं गृहीतः स समुद्रस्य प्रति अर्पणीय एव यथाविधि, अस्याः प्रतिज्ञायाः पालमार्थ नगरस्य प्राकारः प्रतिभूर्जातः-'जामीन' इति भाषायां प्रतिभूशब्दपर्यायः-संप्राप्तेऽपि अवधौ समुद्रमणीगणः न प्रत्यर्प्यते नगरेण अतः परिखाधिना प्रतिभूरूपः प्राकारः रुद्धः इति भावः । नगरस्य सर्वतः जलभृता परिखा वर्तते । नगरे च रमणीगणः समुत् प्रमोदसहितः, अतः इत्येवंवर्णनम् । २. [यत्र नगरे । आमोद परिमलम् । आनननिया मुखलक्ष्म्या । तिरस्कारम् अवज्ञाम् । वृद्धस्य चन्द्रस्य । सुपयोधरा नवा तरुणी; सजलभूः ।] , 'नवा सुपयोधरा' नवा नूतना, सुपयोधरा सुस्तनी, तरुणी काननश्रिया स्वसज्जितगृहलक्ष्म्या यूनां युवकजनानाम् आमोदं हर्षम् , न दत्ते ? अपि तु दत्ते एव इति काकुशैल्या प्रभः । सा एव तरुणी वृद्धस्य राज्ञोऽपि नृपस्यापि तिरस्कारं दत्ते-सा नवा तरुणी राज्ञोऽपि अधीनता न भजति अपि तु तादृशस्य वृद्धस्य कामुकस्य राज्ञोऽपि तिरस्कारमेव दत्ते, इत्येवं पुरतरुणीनां शीलस्य उज्ज्वलता वर्णिता । अथवा सुपयोधरा सुजला भूमिः काननश्रिया वनलम्या वायूनां पवनानाम् आमोदं परिमलं न दत्ते इति न, अपि तु दत्त एव-वनलक्ष्म्या आमोदं परिमलं प्राप्ता वायवः सवै सुरभि कुर्वन्ति इति भावः । अनेन भूमेरपि बनलक्ष्म्या अपि उत्कर्षः ख्यापितः । 'नवायूनाम्' इत्यस्य युवकपक्षे 'नवा यूनाम् ' इति विभागः ! वायुपक्षे न वायूनाम् इति विभागः । “काननं तु ब्रह्मास्ये विपिने गृहे'-(हैम अनेका० कां० ३, श्लो० ३९४) तथा "आमोदो गन्ध-हर्षयोः" -(हैम अनेका० कां० ३, श्लो० ३५३)। . ३. [ सन्मेहे तानि विद्यमानमहागजानि वनानि आरामाणि यत्र पुरे प्रभाविणो नयस्य नीतेर्मन्दिरम् आवासो नराः पुरुषाः अनेकशोऽनेकप्रकारम् अभयायेव निर्भयायेव । मारस्य कामस्य 1 सम्महे डे। Page #105 -------------------------------------------------------------------------- ________________ श्रोजिनभद्रसूरिरचिती यत्रोढायां वृषे-ऽपापे सदारा-सकला-लसा । नु/ः स्त्रीणां पुनश्चैत्ये सदा रासकलालसा ।। ६३ ।। अस्मन्मुखमकलङ्क निरीक्ष्य मा पीपतन्मृगं चन्द्रः । इति करुणयेव विदधति नीरङ्गी यत्र कुलवध्वः ।। ६४ ॥ चटकानवेक्ष्य विशतो यत्र प्रासादशिखरहरिवदने । त्यजतीन्दुमगोऽरिभयं न चेन्दुशङ्कां मुखेः स्त्रीणाम् ।। ६५ ।। हि अनुकूल उदयो येषां ते तथा । यत्र पुरे रामाः स्त्रियो न नैव रहितोदयाः तावतोच्छ्याः । क? सन्महे सोत्सवे भवने गृहे तथा प्रमायाः कान्तेविनयस्य च मन्दिरम् आवासाः । तथानेक शोभया प्रभूतरम्यत्वेन येव लक्ष्मीरिव 'या' शब्दोऽत्र लक्ष्मीवाचकः ।] ('सन्मह इमत्रने' 'नरी मारहितोदयाः' 'न रामा रहितोदयाः' इत्येवं पदविभागं कृत्वा टिप्पणीयोजना बोच्या)। यत्र पुरे सन्महे सदुत्सवे तथा भवने गृहे रामाः प्रभाविनयमन्दिरम् प्रभां च विनयश्च प्रभा-विनयौ तयोः मन्दिरम् , अथवा प्रभावि चं नयमन्दिरं च प्रभाविनयमन्दिरम् । अनेकशोभया अनेकप्रकारया शोभया अथवा अनेकशः अभया निर्भयाः रामाः स्त्रियः न रहितोदयाः किन्तु उदयसहिताः । अनेकशोभया-अनेकशः अभयाः-इत्यपि विभागः । १. [यत्र पुरे नुः पुरुषस्य, धीः बुद्धिः, ऊढायां परिणी तमार्यायो, सदारा सकलत्रा, धृषे धर्म, सकला सहिता । पापे कल्मषे, अलसा अफरणशीला, स्त्रीणां पुनः धीः बुद्धिा, चैत्ये जिनभवने, सदा नित्यम् , रासकलालसा हल्लीसकलम्पटा । ] यत्र नगरे नुः पुरुषस्य धीः बुद्धिः ऊढायां परिणीतायां माययाम् । अपाये निष्पापे च वृषे धर्मे अर्थात् धर्मस्थाने सदा रासकला रासक्रीडाकलालसा उलासयुक्ता, अथवा पपि अलसी धीः । स्त्रीणी पुनः धीः चैत्ये रासके रासककरणे लालसा पुनः पुनः अभिलाषयुक्ती । रास नर्तकीनां वृन्दं तालेन लयेन च समन्वितं प्रयुज्यते । तथाहि “अनेकनर्तकीयोग्यं चित्रताललयाऽन्वितम् । आचतुःषष्टियुगलाद रासकं मसृणोद्धतम् ॥”-(काव्यानुशासनम् , अ० ८, सू० ४.) २. नीरङ्गी मुखाच्छादनसाधनवस्त्ररूपम् उपकरणम् स्त्रियः स नो बहिनिर्गमे उपयुञ्ज ते। अकलङ्ग स्वमुख मृगपातकारणं न स्यात् इति हेतोः यत्रत्याः कुलवध्वः स्वकीयं मुखं समाच्छादयन्ति इति आशयः । ३. प्रातादशिखरहरिवदने जिनमन्दिरशिखररचितसिंहवदने अथवा राजमहालयशिखरस्थितसिंहवदने, “प्रासादो देव-भूपानाम् "-(अभि० चिं० कां० ४, श्लो ५९.)। चटकान् 'चकलो' इति नाम्ना गृर्जरभाषायां प्रसिद्वान् पक्षिविशेषान् । न चेन्दु ० यद्यपि इन्दुमृगः अरिभयं त्यजति परन्तुं स्त्रीणां मुग्वैः इन्दुशङ्कां न त्यजति । 1 बुद्धीः डे । Page #106 -------------------------------------------------------------------------- ________________ उच्छ्वासः ] यत्र च, मदनरेखा - आख्यायिका धनतमरुचिरमणीकः कल्याणमयः सनन्दनच्छायः । यत्र वसतां सतां मेरुरेव सादृश्यमाश्रयति ॥ ६६ ॥ कुङ्कुममृगमदमिश्रः स्नानजलैरविरलैर्बहिर्भूतैः । राग-द्वेषमलेवि यद् जिनगलहस्तितैर्भाति ॥ ६७ ॥ अपि तृणं पितृणं स्वऋणं न चानिधनतो धनतो वसतां सताम् । स्वदयितोदयितोद्धृतचेतसां सुनयतां नयतां परमोन्नतिम् ॥ ६८ ॥ १. अत्र एतत्पुरनिवासि मेरुपर्वतयोः सादृश्यं वर्णितं ग्रन्थकारेण तद्यथा-यत्र पुरे घनतमरुचयः प्रभूततराभिलाषा अथवा प्रभूततरप्रभाः रमण्यो भार्याः यस्य सः । कल्याणमयः - श्रेयोमयः, नन्द्रस्य पुत्रस्य छायया शोभया सह वर्तते स तथा । मेरुप० घनतमाः अतिप्रभूताः रुचिराः । मनोहराः, मण्यः-चन्द्रकान्तादयो यत्र स तथा । कल्याणमयः सुवर्णमयः । नन्दनाख्यवनस्य छायया वर्तते स तथा । २७ मेरु: घनतमरुचिर-मणीकः नगरवास्तव्योऽपि घनतमरुचि - रमणीकः बहुतमकान्तिसुन्दरीसहितः । मेरुः कल्याणमयः सुवर्णमयः, नगरवास्तव्योऽपि कल्याणकर्ममयः मङ्गलमयः । मेरुः सनन्दनच्छायः नन्दनवनच्छायासहितः, नगरवास्तव्योऽपि पुत्रच्छाया पुत्रकान्तिः तया सहितः, "नन्दनः - पुत्रः ' इति प्रसिद्धम् । " २. यत् इति नगरं जिनगृहाद् गलहस्तितैः बहिः क्षिप्तैः अत एव बहिर्भूतैः कुङ्कुममिश्रैः मृगमदमिश्रैश्च कस्तूरिकामित्रैः अबिरलैः स्नानजलैः भाति -शोभते अर्थात् नगरस्य बहिःपरिसरे क्षिप्तानि कुङ्कुमयुक्तानि कस्तूरिखायुक्तानि च जिनस्नानजलानि दृश्यन्ते । अत्र 'स्नानजलैः ' उपमेयम् 'रागद्वेषमलैः ' उपमानम्, बहिःक्षितैः रागद्वेषमलैखि एतद् नगरं तैः स्नानजलैः भाति इति तात्पर्यम् | अनेन एतन्नगर निवासिषु जनेषु रागद्वेषयोः स्वल्पताऽपि अभिव्यज्यते । ३. [ किंभूतानां सताम् ? सुदयितया शोभनभार्यया उदयितं उदयं गतं चेतो येषां तेषाम् । स्वनयतां निजनीतितां परमोन्नतिं प्रकृष्टोत्कर्षे, नयतां प्रापयताम् । ] पितुः ऋणम्, पितृऋणम्, पितृणम्, एवम् स्वऋणम् अपि, तृणम् तृणसमानं न, अर्थात् तेषां नृपसमानमपि ऋणं नास्ति । पितृ+ऋणम् पितॄणम् "ऋतो वा तौ च” (१।२।४) इति सूत्रेण सन्धौ सिद्धम् । स्वणम् इति तु "ॠलति ह्रस्वो वा" (१।२।२) इत्यनेन 'स्व' पदसंबन्धिनः अकारस्य ह्रस्वत्वे चिहिते असन्धिः । अंतः स्वर्णम् इति यदा न जातं तदा स्वऋणम् इत्यपि सिद्धम् । अनिधनतः अविनाशतः यावत् स्वस्य विनाशो नास्ति तावत् यावज्जीवं तेषां ऋॠणं नास्ति तो वसतां तेषाम् इत्येवं नीतिः परमप्रकर्ष प्राप्ता । तथा स्वदयिता- स्वदयालुता, तस्याः उदयिताउदयप्राप्तता, तया उद्धतम् उन्नतं चेतः येषां तेषाम्, 'उत् 'पूर्वः गत्यर्थकः 'हन् ' धातुः अत्र बोध्यः, उद्धतम् उद्गतम् उन्नतम् । सुनयतां सुनीतिताम्, परमोन्नतिं परमप्रकर्षम्, नयतां प्रापयताम्, प्रकृष्टतीतिपरायणानाम् । अथ 'सुदयिता' पाठे समीचीनदयालुता० अथवा सुदयिताभिर्वा शोभनाभार्याभिः उन्नतं चित्तं येषां तेषाम् ऋणाभावाय सुभार्याभिः प्रेरणां लभमानानाम् इति भावः तथानि डे । 2 सुदयिताद ल, स्वदयतोद डे । 3 'सां स्वनयतां नयतां प 1 1 I Page #107 -------------------------------------------------------------------------- ________________ ૨૮ श्रीजिनभद्रसूरिरचिता प्रेतिदिनजिनस्नानाम्भोभिः शुचौ मणिकुट्टिमे निशि निशि निशानाथो यस्मिन्नसौ प्रतिबिम्बितः । परिभवपदं नीतः पौराङ्गनावदनश्रिया हृदि कलुषितः पातालान्तर्विशन्निव लक्ष्यते ॥ ६९ ॥ तत्र नैयसमयवासनासारविचारपुरस्कृत विचित्रमन्त्रिमन्त्रसर्गः, सत्याभिनयविनयमयव्यापारवशीकाराभिमुखीकृतसमस्तपूज्यवर्गः सततमविश्रमपूर्वजक्रम समारूढे प्रौढराज्यसमुद्धरणधीरः, निरूँपक्रमपराक्रमसमाक्रान्तविक्रान्तसाहङ्कारदुर्वारवीरः, समुन्नतेनापि भूभृच्चकवानास्खलितरथो राजा मणिरथो नाम । यः प्रबलतरवारिधारानिपातभीषणोऽपि महीभृतामुपरि परितो घनलीलया समुन्नतोऽपि १. प्रतिदिन जिनस्नानाम्भोभिः मणिकुट्टिमे शुचौ निर्मले कृते, तत्र निशानाथः निशि प्रतिबिम्बितः दृश्यते । अत एव ग्रन्थकारः अनेन श्लोकेन तन्नगर स्थितवनितावदन विभूषया परिभव प्राप्तो निशानाथः अस्तमनसमये पातालं विशन्निव इति उत्प्रेक्षते । २. नयसमयः नीतिशास्त्रम् । वासना संस्कारः भावना वा । ३. सत्याभिनय इति सत्यव्यञ्जकः ईदृशः विनयमयो व्यापारः, अत्र विनयो हि सत्यव्यञ्जकः मनोभावसत्यता सूचकः, न तु दम्भप्रधानः गतानुगतिको वा । पूर्वजैः अविश्रान्तं समुद्योगेन राज्यं ४. 'अविश्रम' पदं विश्रान्तिरहितपुरुषार्थसूचकम् प्राप्तम् । 'क्रम' पदं पूर्वजानां परम्परायाः सूचकम् | , १ ८ ५. निरुपक्रमः - विघ्नाभावः । ' सोपक्रमम् आयुः उपक्रमपदं यमर्थं सूचयति स एवार्थः अत्रापि बोध्यः । [ - प्रथमः निरुपक्रमम् आयुः इत्यत्र वाक्ये ६. विक्रान्तः वीरः शूरपुरुषः । ७. यदा भूभृच्चक्रवालम् भूभृत्समूहः पर्वतवृन्दं समुन्नतं स्यात् तदा न कोऽपि रथः अस्खलितो गन्तुमर्हति, अयं तु राजा समुन्नतेन अपि भूभृच्चक्रवालेन अस्खलितरथः कथम् ? इति विरोधः 'भूभृत् 'शब्दः अत्र 'नृप' अर्थसूचकोऽपि बोध्यः तेनैव च विरोधपरिहारः । · " प्रचलस्य ८. घनः मेघः स्वलीलया प्रवलतरवारिधारया प्रपततो वारिणः जलस्य प्रचलतरया धारया यथा राजमण्डलं चन्द्रमण्डलं तिरस्करोति न मित्रमण्डलम् सूर्यमण्डलम् तथैव अयं राजा तरवारेः असेः धारया राजमण्डलम् माण्डलिकानाम् नृपाणाम् सामान्तानां वा मण्डलं तिरश्चकार, न मित्रमण्डलम् स्नेहिमनुजमण्डलं मित्रमण्डलं वा इति । यथा घनः भूभृतां पर्वतानामुपरि स्वलीलां दर्शयति तथा अयं राजा भूभृतां माण्डलिकराजानां वा सामन्तराजानां वा उपरि प्रबलतरवारिवर्पणलीलां करोति, एवम् अस्य नृपस्य ' मेघ 'पदप्रकाशितेन अर्थेन सह समानता प्रदर्शिता, शब्ददृष्ट्या शब्दच्छलेन । 1 रूटराज्य डे । 2 धीरनिरुपमक्रम । 3 रितो प ल । Page #108 -------------------------------------------------------------------------- ________________ उच्छवासः] मदनरेखा-आख्यायिका तिरश्चकार केवलं राजमण्डलं न पुनर्मित्रमण्डलम् । य च विनतानन्दनसमुल्लासिताच्युतलक्ष्मीकमहितापकारकबलं पश्यन्तोऽपि भुजङ्गतां पृथ्वीं दधानममन्यन्त कृतिनः, येन १. [यं च मणिरथं कृतिनः पण्डिताः, विनतानन्दनं गरुडम् अत एवोलासितःउरिक्षप्तः, अच्युतः नारायणः, लक्ष्मीः श्रीश्च येन तम् । अहीनां सर्पाणां, तापकारकाः कवलाः यस्य, सर्पकवलनाट् गरुडस्य । तम् एवंभूतमपि, पृथ्वी पृथुलां, भुजङ्गतां सतां दधानं-धारयन्तं, कृतिनः पण्डिताः, अमन्यन्त जानन्ति स्म । यो गरुडः स सर्पतां कथं दधातीति विरोधः । अथ च विनतानाम् आनन्दनं तोषकम् । उल्लासिता वर्धिता, अच्युता अभ्रष्टा, लक्ष्मीः समृद्धिः येन तम् , अहितानां वैरिणाम् अपकारकं बलं सैन्यं यस्य तम् । पश्यन्तोऽवलोकयन्तो भुज गतां प्राप्तां सती पृथ्वीं दधानं धारयन्तं सन्तं कृतिनो मन्यन्ते ।। अस्मिन् गद्यरूपे मणिरथनृपवर्णने ग्रन्थकारः 'यः, यम् , येन, यस्मै, यतः, यस्य, यत्र' इत्ये सर्व विभक्त्यन्तम् एकवचनान्तं ' यत् 'शब्दं प्रयुक्तवान् । ये नृपम् अच्युतलक्ष्मीकम् अहितापकारकबलं पश्यन्तोऽपि कृतिनः भुजङ्गतां पृथ्वीं दधानम् अमन्यन्त इति कथम् ? अर्थात् यः महितापकारकवल:-पृथ्वीतापकारकबल: स कथं पृथ्वीं दधाति ? इत्येवं विरोधः। अस्य परिहारस्तु अच्युतलक्ष्मीकम् अहितापकारकवलम् इत्येवं पदविभागेन सुगमः । अहितानां-शत्रणाम् अपकारकं बलं यस्य अर्थात् शत्रुविनाशकारी स राजा पृथ्वीं भुजं हस्तं प्रति गतां दधात्येव । अन्योऽपि विरोधः एवम्-विनतानन्दनः गरुडः, तेन समुल्लासितो अच्युतः लक्ष्मीश्च यत्र तत् विनतानन्दनसमुल्लासिताच्युतलक्ष्मीकम् , तथा अहितापकारकबलम्-अहेः सर्पस्य तापकारकं बलं यस्य, एवं सति यः सर्पतापकारिबलधारकः स कथं पृथ्वी भुजङ्गतां दधानः स्यात् गरुड-सर्पयोः सहानवस्थानान् ? अत्रापि 'भुज गताम् -हस्तं गताम् इत्येवं पदविभागे सहज एव परिहारः । तथा विनतानां-प्रणतानाम् , आनन्दनेन समुल्लासितां अच्युता-च्युतिरहिता स्थिरा लक्ष्मी राज्यकोशरूपा अथवा तेजोरूपा यस्य तम् इत्येवं भावनायामपि विरोधपरिहारः, तथा य एवंविधलक्ष्मीवान् तस्य पृथ्वी हस्तगता एव भवेत् इति कृतिनां दर्शनं निर्दोष सुसङ्गतं च । २. [अथ च येन राज्ञा अनलसमानेन न आलस्योपहताहङ्कारेण | ज्वालस्फीत्यादिरूपो यस्य तेन । अवनं रक्षणम् , तस्य समृद्धिहेतुः, महोदयः उच्छ्यो यस्य तेन । सदा-नित्यम्, आहवं-संग्रामम् , पुष्णाति स तथा तेन एवं सता न हि मान्येव साहङ्कार एव विलयं क्षयं अनीयत । किन्तु सदम्भोऽपि-सकपटोऽपि ।] अत्र विरोधः परिहारश्च एवम्-यः अनलसमानः अग्निसमानः, अवनसमृद्धिहेतुमहोदय: वनसमृद्धिहेतुमहोदयरहितश्च-वनसमृद्धिविनाशकारी स हिमानीं विलयं नयति इति तु प्रतीतम् , परन्तु तादृशः सदम्भः विद्यमानं वा प्रशस्तं जलं कथं विलयं नयेत् इति विरोधः । अनलस: मानः अभिमानः यस्य स अनलसमानः तीव्रमानतेजोयुक्तः, अवनसमृद्धिहेतुमहोदयः रक्षणरूपायाः प्रीतिरूपायाः वा समृद्धेः हेतुरूपः महोदययुक्तश्च, अथवा आवनसमृद्धिहेतुमहोदयः वनपर्यन्तभूमिसमृद्धिहेतुमहोदयः, तेन न हि मान्येव विलयम् अनीयत-तेन यो मानी जनः अभिभानी भनः केवल विलयं न अनीयत परन्तु यः सदम्भ:-सकपटः शठ: जनः सोऽपि विलयम् इति सुगमम् । विरोधे-न हिमानी एव । परिहारे न हि मानी एव । वि० सद् अम्भः प० स + दम्भः दम्भसहितः सकपटः । तथा सदाहवपुषा-वि० दाहसहितवपुषा, अनलसमानस्य विशेषणम् अनलस्य Page #109 -------------------------------------------------------------------------- ________________ श्रीजिनभद्रसूरिरचिता . [ प्रथमः चानलसमानेनावनसमृद्धिहेतुमहोदयेन सदाहवपुषा न हिमान्येव विलयमनीयत किन्तु सदम्भोऽपि । अस्मै च न परं गिरीशाय पुरस्कृतयुवतिजनमनोभवनायकाय मनोभवनायकाय सुरयोषितोऽपि स्पृहयालवः ।। ___ यतश्च न परं तुष्यतो रुप्यतोऽपि सदानगजदलैरेवावरणचेष्टाबहुधातुरगैरेव झोभा दृष्टा महतामपि महीभृतां, यस्य च प्रतिभटमदोत्कटगिरितटविकटकटकरटिघटाकुम्भस्थलीपर्यटनपरिश्रान्तकोशतटीकोणविश्रान्तकृपाणकान्तया प्रतिपदभग्नानेककण्टकयाऽप्यस्खलितया दाहरूपत्वात् । प० सदा आहवपुषा आहवः-रणसंग्रामः, पुष्यति इति पुष , आहवस्य रणसंग्रामस्य पुष् तेन आहवपुषा । अथवा आहवः यज्ञः तस्य पुषा आहवपुषा दानप्रियेण वा देवाजापरायणेन वा इत्यपि अपरो भावः । १. [ यस्मै मणिरथाय, न परं केवलम् , गिरीशाय महेशाय, पुरस्कृतम् उत्साहित युवतिजनमन एव भवनं गृहम् , येन स तथा तस्मै, कायेन शरीरेण, मनोभवः काम एव नायकः स्वामी तस्मै, एवंविधाय सुरयोषितोऽपि देवाङ्गना अपि स्पृहयालवः । अथ च गिरीशाय विदुषे, पुरस्कृतम् उत्साहितं युवतिजनस्य यन्मनस्तस्य भवन मिव तन्मनसो विश्रामहेतुत्वाद् नृपतेः कायेन मनोभवस्य नायक इव स्वामी तस्मै कामादपि सुरूपत्वात् तस्य ।] __ यस्मै पुरस्कृतयुवतिजनमनोभवाय येन युवतिजने मनोभवः पुरस्कृतः आभिमुख्यं नीतः तस्मै, तथा कायमनोभवनायकाय कायेन शरीरसौन्दर्येण यः मनोभवः अथवा कायधारी वा मनोभवः तस्य तस्मिन् वा नायकः तस्मै कायमनोभवनायकाय सुरयोषितः देवाङ्गनाः स्पृहयालवः परं न गिरीशाय हराय, वाकूपतये हिमालयाय वा । राजा मणिरथ ईदृशभोगविलाससमृद्धिमान् इति भावः । २. [ यतः यस्मात् । नगजदलैः नगवृक्षदलैः । सैन्यैः । ] - तुष्यतस्तु जनान् शोभा दृश्यते एव परं यस्मात् नृपात् रुष्यतोऽपि महतामपि महीभृताम् अर्थात् यरय रोपवशाद् महान्तोऽपि महीभृतः राजानः, सदलवला रणे समागच्छन्ति अतः तेषां शोभा दृष्टा । कैः ? सदानाः समदाः गजाः तेषां दलैः एव तथा, आवरणचेष्टबहूधातुरङ्गैरेवये आवरणचेष्टाः आवरणेन (चेष्टन्त इति चेष्टाः) चेष्टाः-चेष्टाकारिणः एतादृशा बहुधा बहुप्रकाराः ये तुरङ्गाः अश्वाः, तैरेव । ३. प्रतिभटानां मदोत्कटाः गिरितटविकटकरटाश्च ये करटिनः, तेषां या घटाः, तस्याः कुम्भस्थल्या उपरि यत् पर्यटनम् (परितः अटनम् ), ततः परिश्रान्तया भूरिश्रमयुतया, यस्य कृपाणकान्तया तरवारिरूपव नितया, कोशतटीकोणे विश्रान्तया । अत्र करटः हस्तिगण्डस्थलम् । करटी च हस्ती। शत्रगजघटागण्डस्थलभेदनेन परिश्रान्तया तरवारिरूपवनितया स्वकोशकोणे विश्रान्तिः कृता । राज्यं निष्कण्टकं कृत्वा तरवारिरूपवनिता विश्रान्ति कृतवती-इति भावः, तया कृपाणकान्तया गोमण्डलम् अरक्ष्यत इति अन्वयः । ४. भग्नानेककण्टकयाऽपि अस्वलितरूपया, अन्या तु भग्नकण्टका-यस्याः पादे कण्टको भग्नः सा पुनः प्रवृत्तौ स्खलति, इयं तु अस्खलितरूपा । कण्:कास्तु भूमौ विद्यन्ते ततः तेषां विनाशाय भूमौ एव पदं स्थिरीक्रियमाणं समुचितम् । शत्रवः कण्टका बोध्याः । तथापि अनया 1 कोशकुटी ल। Page #110 -------------------------------------------------------------------------- ________________ मदनरेखा-आख्यायिका उच्छ्वासः ] तथापि प्रांशुवंशभूधरशिरः परम्परासु स्थिरीकृतपदया दिवानिशमाज्ञागोपालिकया न केवलं सकलं गोमण्डलमरक्ष्यत वर्णाश्रमवत्समण्डलमपि । यत्र च राज्ञि सततमखण्डमण्डलमात्मानमाधाय निजकरनिकरनिरस्तप्रभा सदा मक्षत्रसभामिमां च वसुमतीमतीतविततदुर्नयतिमिरभरा सूत्रयति कलिता न वराकोक्तयाऽतिथयः पूर्णानन्दादयो रिक्ता अपि । अपि च, कुर्वता पक्षविच्छेदं दर्पोद्धंतमहीभूताम् ।। इन्द्रवज्ञायितं येन वंशस्थेनापि धीमता ।। ७० ॥ कृपागकान्तया प्रांशुवंशभूधरशिरःपद परम्परासु स्थिरीकृतपदया अर्थात् इयं कृपाणकान्ता प्रांशुवंशाः उन्नतकाष्टमयवंशाः, तथा उन्नता: भूधराः पर्वताः तेषां शिरःपरम्परासु मस्तकपरम्परामु स्थिरीकृतपदा इति विरोधः । परिहारस्तु एवम्-प्रांशुवंशाः उन्नतजातिकुलवंशाः ये भूधराः राजानः, तेषां शिरःपरम्परासु स्थिरीकृतपदा अर्थात् अनेकोत्तमवंशाः राजानः अनेन तृपेण कृपाणकारतया पराजिता इति आशयः । सा च कृपाणकारता राज्ञः आज्ञाङ्किता, यथा राज्ञः शासनं तथैव वर्तनशीला, सा एष गोपालिकारूपा तथा केवल गोमण्डल धेनुमण्डलं न अरक्ष्यत किन्तु वर्णाश्रमनिवासिनः ब्राह्मणादिवर्णस्थितान् आश्रमवासिनः ब्रह्मचर्य-गृहस्थ वानप्रस्थ-संन्यासिरूपवत्सान् सर्वान् लोकान् अपि अरक्ष्यत । अत्र गोपालिका यथा धेनमण्डलं वत्समण्डलं च अरक्ष्यत तथा इयं राज्ञः आज्ञागोपालिका, गोमण्डलं पृथ्वीमण्डलं तन्निवासिनां स्ववत्सरूपाणां प्रजानां मण्डलमपि अरक्ष्यत । इति आशा-गोपालिकयोः साम्यम् । १. अत्र वाक्ये नृप-चन्द्रयोः साम्यं वर्ण्यते-यथा राशि चन्द्रे स्वीयं पूर्णमण्डलरूपम् आत्मानम् आधाय सदा नक्षत्रसभा निजकिरणनिकरेण निरस्तप्रभां सूत्रयति सति तथा वसुमतीम् विततः विस्तीर्णः, दुर्भयः दुर्नयकारणरूपः तिमिरभरः तेन अतीताम् रहिताम् सूत्रयति सति रिक्ता अपि तिथयः नवराकोक्त्या नवीनपूर्णिमानाम्ना, कलिता पूर्णा नन्दा जाता इति एवमेव राशि नृपे सततम् अस्यपडलम् पृथ्वीमण्डलरूपम् आस्मानम् अथवा अखण्डस्य पृथ्वीमण्डलस्य मारूपम् लक्ष्मीरूपम्-आत्मानम् आधाय निजकरनिकरनिरस्तप्रभां-निजः यः करः बाहः, तत्समूहेन सदानक्षत्रसभा-दानसहिताः ये क्षत्राः क्षत्रियाः, तेषां सभाम् निरस्तप्रभाम् सूत्रयति सति, तथा वसुमती विततदुर्नयरहितां (अत्र दुर्नयो दुष्टा नीतिः अथवा दुष्टो द्युतभेदः) सूत्रयति सति अतिथयः, रिक्ता अपि धनरहिता अपि, न बराकोक्त्या रङ्कोकूत्या कलिताः किन्तु पूर्णानन्दाः । २. यथा हि इन्द्रस्य बद्रो महीभृतां पर्वतानां पक्षविच्छेदं पाचविच्छेदं करोति तथा अर्थ नृपो दर्पोद्धतानां महीभृतां रिपुनृपाणां पक्षविच्छेदं बलविच्छेदं करोति । पर्वतानां पक्षाः पाणि । नृपाणां पक्षो बलम् , “पक्षस्तु मासाधे ग्रह-साध्ययोः ।। चुल्लीरन्ध्रे वधे पार्श्व ।" (-हैम० अने० कां० २, श्लो० ५७७, ५७८) अत्र इदमेव आश्चर्यं यद् अयं नृपः वंशस्थः सन् इन्द्रवज्रायते । यः वंशस्थः स तु वंशे वेणी एव तिष्ठति स कथम् इन्द्रवज्रायितुं समर्थः ? अथवा यः वंशस्थरूपे छन्दसि अस्ति स कथम् इन्द्रवन्नाछन्दवत् आचरितुं समर्थः ? अयं नृपः वैशस्थोऽपि इन्द्रवज्रायते इति 'अपि'शब्देन आश्चर्य सूचयति ग्रन्धकारः। नृपपक्षे वंश:-अन्वयः उत्तमकुलरूपः तत्र स्थितेन अनेन इन्द्रवनायितम् इन्द्रवज्रवद आचरितम् इति आश्चर्यशमनम् । 1 त्रप्रभा डे। Page #111 -------------------------------------------------------------------------- ________________ श्रीजिनभद्रसूरिरचिता येस्यारिभिश्चिताऽऽश्लिष्टा सदाहा रोचितप्रभा । बन्धुभिस्तु वारारोहा सदाहारो-चितप्रभा ॥७॥ कौमुदं प्रति यश्चन्द्रः सूर्यः पद्माकरं प्रति । सूर्याचन्द्रमसौ सन्तमसन्तं प्रति चाक्रमात् ॥७२॥ यथा शय्यभवाचार्यास्तथा यस्य महाऽरयः । वीक्षमाणा मनाक्काष्ठा दश-वैकालिकं व्यधुः ॥७३॥ सदानवारणक्रीडा येन कृत्वा ततः कृताः । सदा नवा रणक्रीडा विषयोत्कर्षहर्षिणा ॥७४॥ १. यस्य अरिभिः सदाहा-दाहसहिता तथारोचितप्रभा-रोचितज्वालाप्रभावती चिता आक्लिष्टा। धन्धुभिस्तु सदाहारा उचितप्रभा वरारोहा वनिता स्त्री आश्लिष्टा । सदाहारा कण्ठे सदा विद्यमानहारा तथा उचितप्रभा उचितलावण्ययुक्ता, अथवा सन् आहारो यस्याः सा सदाहारा प्रशस्तभोजनवती; “वरः आरोहः कटीभागः यस्याः सा वरारोहा स्त्री (“ आरोहः दैये उच्छाये सीफट्याम्' (-हैम० अने० कां० ३, श्लो० ८०५) २. यः नृपः को पृथ्व्यां मुदं प्रति आनन्दं प्रति चन्द्ररूपः, यथा चन्द्रः कौमुदं कुमुदानां समूहं प्रति आनन्ददायी प्रसिद्धः, तथा यः नृपः पद्माकरं प्रति लक्ष्मीहस्तं प्रति सूर्यः, यथा सूर्यः पद्माकरं पद्मवनं प्रति विकासकारी प्रसिद्धः । अत्र यः नृपः एक प्रति चन्द्रसमानः एकं प्रति सूर्यसमानः एवंक्रमेण दृश्यते तस्य न काऽपि विशेषता परन्तु अयं नृपः सन्तम् असन्तं च प्रति अक्रमात् क्रमरहितं यौगपद्येन सूर्याचन्द्रमसौ सूर्यरूपः चन्द्ररूपश्च एक.कालं दृश्यते इति अस्य नृपस्य विशेषता । सन्तं सजनं प्रति । असन्तम् असज्जनं प्रति । सज्जना हि नृपं यस्मिन् काले चन्द्रसम शीतलं सुधाकरं च अनुभवन्ति तस्मिन्नेव काले तं नृपम् असजनाः प्रचण्डं सूर्यसमम् तापकरम् अनुभवन्ति इति क्रमरहिततया यौगपद्येन अयं नृपः सूर्याचन्द्रमसौपदेन उपमितः ।। ३. यथा 'शय्वंभव' नामान आचार्या मनाक्काष्टाः स्वीयमनवनाग्नः शिष्यस्य काष्ठाः प्रकर्षाम् वीक्षमाणाः 'दशवैकालिक' नामकं मूलरूपम् आगमं विहितवन्तः तथा यस्य महारयः महान्तः अरयः, दश काष्ठाः दश दिशो वीक्षमाणाः भयेन दिशः अवलोकमाना मनाक् स्वल्पं वैकालिकंविकालभोजनं व्यधुः । महावीरात् प्रथमः सुधर्मा, ततः द्वितीयः जम्बूः, ततः तृतीयः प्रभवस्वामी, ततः चतुर्थः शय्यंभवस्वामी-एवं शय्यंभवो नाम आचार्यः चतुर्थः । स स्वस्त्रियं गर्भिणी संत्यज्य प्रव्रजितवान् । गर्भिणी स्त्रियं दृष्ट्वा लोकेन पृष्टम्-'किं तव गर्ने ?' सा प्रत्युवाच'मनाक' अर्थात् किञ्चित् स्वल्पं पिण्डरूपं मम उदरे विद्यते इति हेतोः जायमानस्य पुत्रस्य 'मनाक्' इति नाम्ना प्रसिद्धिर्जाता । अत एव ग्रन्थकृता 'मनाक्काष्ठा 'पदेन शय्यभवाचार्यस्य मनाक्नाम्नः शिष्यस्य सूचना कृता । "काष्ठा तु प्रकर्षे स्थानमात्रके दिशि" (-हैम० अने० कां० २, श्लो० १०५) ४. विषयोत्कर्षहर्षिणा देशोत्कर्षहर्षिणा-देशानां विजयेन जायमानः उत्कर्षः तेन हर्षिणाहर्षवता अथवा देशानां विजित्देशानां जायमानः उवर्षः तेन हर्षिणा येन नृपेण, सदानैः Page #112 -------------------------------------------------------------------------- ________________ उच्छ्वासः ] मदनरेखा - आख्यायिका अरिपुरं प्रति यन्त्र कृतोद्यमे बलवता चरणेऽपतता पुरः । अनमता दधता च समानतां बलवता च रणे पतता पुरः ॥ ७५ ॥ न वसुधाssपि न भोजनसंपदो नवपुरं वरतोऽपि सुरोचितम् । नवसुधाssपि नभोजनसंपदो नवपुरं वरतोऽपि सुरोचितम् ॥ ७६ ॥ युग्मम् | अवतो विधितः प्रजा निजा यशसेऽवर्द्धत यस्य मेदिनी । पयसे पृणलः पयस्विनीमिव गोपस्य सदैव तर्णिका ॥ ७७ ॥ समदैः वरणैः सह क्रीडाः कृत्या अर्थात् अश्व- गजयुद्धादीनां क्रीडाः पूर्वम् अभ्यासाय कृत्वा ततः पश्चाद् येन सदा नवाः नूतनाः रणक्रीडाः कृता इति भावः गम्यते । १. [आवृत्तस्य पूर्वार्धेन द्वितीयपूर्वार्ध योज्यम् । उत्तरार्धेनोत्तरार्धे योज्यम् । यत्र मणिरथे अरिपुरं प्रति कृतोद्यमे सति च रणचङ्क्रमणे बलवता समर्थन अत एव पुरो नगरीतः, पतता गच्छता-स्वनगरान्नश्यतेत्यर्थः । द्वितीयवृत्त पूर्वार्धेन एवंविधेन रिपुणा न नैव । वसुधा पृथ्वी, आप लेभे, न भोजनसंपदः - 'अर्थवशाद् वचनपरिणामः' इति न्यायात्-आप्यन्ते आहारप्राप्तिर्नाऽऽपिनाभूदित्यर्थः । अम्बरतोऽपि वस्त्रतोऽपि सुरोचितं अत्यभिमतीकृतं न वपुः शरीरम् आपि । अथवा इत्थंव्याख्या-अकारविश्लेषाद् अवलवता - असमर्थेन अत एव चरणे पादे, पततः आनमत इत्यर्थः । एवंविधेन रिपुणा वसुधा न आपि, अपितु आपि लेभे । भोजनसंपद आविरे । 'अर्थवशाद् विभक्तिपरिणामः' इति बहुवचनम् । सुष्ठु रोचितं नवपुरं नूतननगरम् आपि, आस्तां निजैव भूमिः । एतानि कुतो वरतो मणिरथप्रसादात् । अधुनोत्तरार्धयोर्व्याख्या-अनमता प्रणाममकुर्वता, यतः समानतां साहंकारतां दधता धारयता अत एव बलवता च सैन्यसहितेन च चशब्दोऽपिशब्दार्थः । रणे संग्रामे पतता स्त्रियमाणेनेत्यर्थः । छ ? पुरो मणिरथस्याग्रे । तेन रिपुणा नवा नूतना, सुधा अमृतम् आपि । नभसि जनाः नभोजनाः अर्थाद् देवास्तेषां संपदः समृद्धयः । आपिरे पूर्ववत् मृत्वा स्वर्ग गता इत्यर्थः । वरतोऽपि सुरोचितम् श्रेष्ठादपि सुष्टु रोचितम् इष्टम्, नवपुरं स्वर्गिनगरम् इत्यर्थः । आपि लेभे इति वृत्तयुग्मार्थ: । ] , यत्र यस्मिन् राशि अरिपुरं विजेतुं कृतोद्यमे केनचिद् बलवता बलिष्ठेन पुरः चरणे अपतता अत एव अनमता, तथा बलवता चमूसहितेन केनचित् समानतां दधता रणे च पतता पराजयं प्राप्तेन न वसुधा आपि प्राप्ता, न भोजनसंपद् आपि प्राप्ता, भोजनसंपद् +ओ = भोजनसंपदो | अत्र 'ओ' इति अव्ययम् संबोधनसूचकम् अतः 'हे जनाः' इति अध्याहार्यम् । तथा वरतोऽपि वरदानतोऽपि सुरोचितं सुकान्तियुक्तं वपुः न आपि । अत्र वपुः+अ=वपुरम् | 'अं' इति अव्ययं स्वीकारसूचकं ज्ञायते 'हां' इत्यस्य प्रतिरूपकम् 'अ' इति । परन्तु मरणान्तरम् नवसुधा नवीनम् अमृतम्, आपि प्राप्तम् । नभोजनसंपदः नभोजनानां संपदः स्वर्गीयसंपदः प्राप्ताः नवपुरं नवीन शरीरं, वरतः स्वीकुर्वतः सुरोचितं देवोचितम् नवपुरं नवीनं शरीरम् आपि प्राप्तम् । अर्थात् अनेन राज्ञा सह येऽन्ये नृपा युद्धं कृतवन्तस्ते पराजिताः मरणं प्राप्ताः स्वर्ग प्राप्ताः इति । २. पयसे दुग्धाय, पृणतः पालयतः गोपस्य तर्णिका वत्सतरी यथा अवर्धत तथा अस्य राज्ञः यशसे-यशोऽर्थं, निजाः प्रजाः, अवतः रक्षतः, मेदिनी पृथ्वी, अवर्धत - अस्य राज्यं विशेषतः विस्तीर्ण जातमिति भावः । ३३ " Page #113 -------------------------------------------------------------------------- ________________ श्रीजिनभद्रसूरिरचिता [प्रथमः गृहीतदीपैरपि ने प्रसारितेक्षणैरपि क्वापि यदर्थितेक्ष्यते । प्रसिद्धिमागादिदमेव दूषणं महीपतौ शासति यत्र मेदिनीम् ॥ ७८ ।। धर्मगुणेषु कथामपि कर्तुं लभते न जातु वधकजनः । अस्खलितः पुनरितरः करुणैकधने नृपे यत्र ॥ ७९ ॥ न खलु मकरकेतुः सुप्रसन्नेऽपि शम्भी ___ वचन समुपलेभे रूपरेखां यदीयाम् । दधति मुदममन्दामन्यथा स्मेरनेत्रा . मनसि युवतयः किं तं सकामा वहन्त्यः ? ॥ ८०॥ तस्य च कनिष्ठेनापि गुणगरिष्ठेन वरवीरवारप्रष्ठेनापि स्थिरप्रतिष्ठेन, वरानमारातिस्वामिसुहृबन्धुहृदयमध्यमधिवसताऽपि दलितैकसकलबहिरङ्गान्तरङ्गविपक्षकक्षण १. यस्मिन् नृपे मेदिनी शासति यत् यस्मात् प्रसारितेक्षणैरपि गृहीतदीपैरपि अर्थिता याचकता न वापि ईक्ष्यते विलोक्यते, अतः अस्य राज्ञः नगरं 'याचक्तारहितम्' इति दूषणं प्रसिद्धं जालम् । २. [धर्मगुणेषु धनुःप्रत्यञ्चा । अस्खलितः कर्तुं लेभे ।] यस्मिन् करुणैकधने नृपे वधकजनः धर्मगुणेषु धनुषः गुणेषु, अथवा धनुषि, तद्गुणे च कथामपि कर्तुं न लभते परन्तु इतरो जनः अवधकजनः धर्मविषये तद्गुणविषये च अस्खलितः सन् कथां करोत्येव, अत्र वधकजनपक्षे धर्मशब्दः धनुषो वाचकः, गुणशब्दश्च धनुष्प्रत्यञ्चावाचकः तथा अवधकजनपक्षे धर्मशब्दः अहिंसा-सत्यादिधर्मस्य वाचकः, गुणशब्दश्च शौर्य-क्षमा-मार्दवादिगुणानां वाचकः । तथा च कोशः "धर्मो यमोपमापुण्यस्वभावाऽऽचारधन्वसु । सत्सर्गेऽहत्य हिंसादौ न्यायोपनिषदोरपि ॥ धर्म दामादि के ।" -(हैम अने० कां० २, श्लो० ३३०, ३३१) तथा"गुणो ज्यासूदतन्तुषु । रज्जौ सत्वादी सन्ध्यादौ शौर्यादौ भीम इन्द्रिये ।। रूपादावप्रधाने च दोषान्यस्मिन् विशेषणे ।।-(हैम अने० कां० २, श्लो०- १३९-१४१) ३. शम्भुना दग्धः मकरकेतुः कामः शम्भौ सुप्रसन्ने जातेऽपि यदीयां यन्नृपसल्का रूपरेखा वचन न लेभे? यदि न लेभे तदा अन्यथा-कामस्य अनङ्गस्य अभावे-स्मेरनेत्रा विस्फारितनेत्रा युवतयः तं कामं वहन्त्यः सकामाः अमन्दां मुदं दधति इति किम् कथं स्यात् ? यदि कामो जीवितः स्यात् तदैव 'युवतयः सकामाः' एतत् संभवति । स च जीवितः कामः अयं नृप एव, अत एव तं युवतयः मनसि दधति-धारयन्ति तत एव च सकामाः, अत्र कामशब्दः स्मरवाचकः, इच्छावाचकः, काम्यवाचकश्च । “कामः स्मरेच्छा-काम्येषु" "कामं वाढेऽनुमति-रेतसोः ॥"-(हैम अने० कां० २, श्लो० ३२३, ३२९) ४. [ प्रष्ठेनापि स्थिर प्रतिष्ठेन वेगवता अग्रगेण, स्थिरस्थितिना ।] . Page #114 -------------------------------------------------------------------------- ________________ उच्छवासः ] मदनरेखा-आख्यायिका मन्थाचलेनेव श्रीमदामोदकरणेन न-दीनमथनेन प्रकटितराजक लेन सुप्रभावसुधोल्लासकेन संपादितसुरभीकेन, प्रकृतिसमुन्नतेन कुलीनतैकस्वभावेन समस्तकल्याणघटितमूर्तिना पादलग्नराजहंसकरेण युगबाहुनामधेयेन सोदरेण युवराजेन निर्मथितनिखिलदुरवगाहचिन्तामहार्णवस्य, विषयसुखरसिकस्यापि प्रतापः परां वृद्धिमगमत् । ___ एवं च कदाचित् सर्वाङ्गलानर्बहुनिमग्नरमन्दमकरन्दामोदलीनद्विरेफपुङ्खः कुसुमकार्मुकसायकरिव स्वयमवचितैः स्वयमेव विरचितगुम्फैः सुरभितमैरभिरामकुसुमभरैरलंक्रियमाणाभिरन्तःपुरसुन्दरीभिः शरणार्थमिवानुगम्यमानस्य, कनकाचलस्येव सेंदारामरोचितविचित्र १. अत्र 'वराङ्गना' प्रभृतिकानां 'वन्धु'शब्दपर्यन्तानां पदानां द्वन्द्वो वोध्यः अतश्च याः, अरातेः, स्वामिनः सुहृदः बन्धोश्च समानवयोमित्रस्य हृदयम् अधिवसता अधितिष्ठता इति भावः । यथा मन्थाचलः श्रीमतः लक्ष्मीपतेः कृष्णस्य आमोदकरणः तथा अयं श्रीमतां धनवतां जनानाम् आमोदकरणः तथा नदीनमथनो मन्थाचलः (नदीनः समुद्रः) अयमपि दीनानां न मथन:न दुःखोत्पादकः । २. [ नृपतेः कला चातुर्य येन । ] येन राजकला राज्यकरणपटुता अथवा राजकला राजांशरूपा प्रकटिता तेन । ३. सुप्रभया वसुधाया उल्लासकेन । अथवा सुप्रभावेण सुधाया गङ्गाया उल्लासकेन-"सुधा गङ्गेष्टिका स्नुह्योः” -(हैम अने० कां० २, श्लो० २५९) ४. येन सुरभिः संपादिता, सुरभिः काञ्चनं धेनुः वसन्तश्च, 'सुरभिः हेम्नि चम्पके ।। जातिफले मातृभेदे रम्ये चैत्र-वसन्तयोः । सुगन्धौ गवि सलक्याम्" (हैम अने० कां० २, श्लो० ४८९, ४९०), अथवा यतः सुरैः भीः भयं संपादितम् तेन संपादितसुरभीकेन अत्र नकार-णकारयोः साम्यं ज्ञेयम् । “कवर्गीकस्वरवति' [२।३।७६] इति सूत्रेण 'सुरभीकेण' इति प्रयोगः साधुः । ५. कुः पृथ्वी, तत्संरक्षणे लीनता सा एव एकः स्वभावो यस्य तेन, अथवा-उच्चकुलता तदनुसारी एकः स्वभावो यस्य तेन । ६. राजहंसानां करः, राजहंसकरः पादे लग्नः पादलग्नः । पादलग्नः राजहंसकरो यस्य तेन 'राजहंसाः उत्तमनृपाः, तेषां करः यस्य पादे लग्नः अर्थात् उत्तमनृपा अपि नमन्तः यस्य पादे स्वकरण स्पर्श कुर्वन्ति । "राजहंसस्तु कादम्बे कलहंसे नृपोत्तमे"-(हैम अनेका० कां० ४, श्लो० ३४७) - ७. विषयः देशः तस्य सुखम्-स्वदेशजनमुखरसिकस्य अथवा विषयाः शब्द-रूपादयः तत्मुखरसिकस्य । ८. द्विरेफा एव पुङ्खाः, पुलो हि शरपृष्ठम् । .९. कुसुमकार्मुकः स्मर: काम:-अनङ्गः, तस्य सायका बाणा इन । १०. यथा कनकाचलः मेरुः दारसहितानाम् अमराणां देवानाम् उचितः विचित्र: विनोदरूपः तथा सन् शोभनः आरामः उद्यानं तत्र यो रोचितः विचित्रश्च विनोदः यस्य तस्य तादृशनृपस्य अथवा 'सदा सततम् आरामः' अन्यत् पूर्ववत् । ११. [सदाराणां सभार्याणाम् अमराणां देवानाम् उचिता योग्या विचित्रा अनेके विनोदा Page #115 -------------------------------------------------------------------------- ________________ श्रोजिनभद्रसूरिरचिता [ प्रथमः विनोदस्य, कदाचिदिन्दंवदनावदातवदनसमुदयेनाभिषेणयितुमिव गगनगिरिसमारूढसुधादीधिति समारुह्य क्रीडाचलचूलिकामानन्दरसं योगिन इव विलसत्परमहं-सलीलमनुभवतः । कदाचिच्च काचिद् अपामरमेञ्जनमनोहरं रूपं बिभ्राणा घनतरलहरिसमुल्लासितरङ्गा विख्यातरुचि-र-विभवा काचिद् विशदाम्बरधरा सुरसंगता सुरतरङ्गिणी, काचित् यत्र मेरौ स तथा तस्य, मणिरथस्य तु सति शोभने आरामे रोचिताः विचित्राः विनोदाः यस्य तस्य ।] १. गगनगिरि० इति पदम् , 'अभिषेणयितुम्' इत्यस्य कर्म, अभिषेणयितुम्-सेनाम् अभिमुखं कर्तुम् आक्रमणं कर्तुम् । २. समारुह्य-अस्य 'क्रीडाचलचूलिकाम्' इति पदं कर्मरूपम् , 'योगिनः' इति षष्ठयन्तं पदम् । ३. [विलसन् परः प्रकृष्टो महः उत्सवः यत्र तम् आनन्दरसं, सलीलं लीलया सहितम् यथा भवति एवम् अनुभवतः योगिपक्षे विलसन्ती परमहंसस्य परमात्मनो लीला यत्रानन्दरसं तम् अनुभवतः ।। __ अत्र 'लीला' शब्दं विना ‘परमात्मनो लीला' रूपे अर्थे वाच्ये परमहंसस्य लीला ताम् अनुभवतः इत्यर्थो न घटेत अतः अत्र योगिपक्षे 'लीलम्' इत्यस्य स्थाने 'लीलाम्' इति उचितम् । यद्यपि ललनं लीलः इति भावे घञि निपातनात् 'लील' शब्दोऽपि साधयितुं सुकरः परं स साहित्ये अप्रसिद्धः, 'लीला' शब्द एव विश्रुतः । ४. [काचिदन्तःपुरी कर्मतापन्ना अपामरा-अग्रामीणा मा लक्ष्मीर्यस्य तज्जनमनो हरतीत्येवंविधं रूपं बिभ्राणा। जलक्रीडातो घनतराभिलेहरीभिः कलोलैः समुल्लासितो रङ्गो यस्याः सा तथा ।] उत्तमम् अथवा अपगता अमरा यस्मात् तद् अपामरम्-देवरूपादपि अधिकम् अञ्जनमनोहरं रूपम् । अत्र 'जनमनोहरम्' इत्यर्थे कर्तव्ये 'अपामरमञ्जन०' इत्यस्य 'अपामरमम्+जन' - इत्येवं विभागो बोध्यः, पश्चात् सन्धौ 'म्' इत्यस्य अनुनासिके अत्वे 'अपामरमञ्जन०' इति निष्पन्नम् । द्रष्टव्यम् सिद्धहेमव्याक० १।३।१४ । ५. शुद्धान्तवधूः उपमेयं विशेष्यम् , अन्यानि पूर्वोक्तानि सर्वाणि उपमानानि विशेषणानि । तथाहि-नदी अञ्जनमनोहरं दिग्मतंगजमनोहरं जलरूपं विभ्राणा, शुद्धान्तवधूः नेत्राञ्जनमनोहरं रूपं बिभ्राणा, सुरतरङ्गिणी देवनदी घनतरलहरिसमुल्लासि-तरङ्गा अथवा घनतरलहरिसमुल्लासित-रङ्गा । देवनदीपक्षे रङ्गो विष्कम्भः विस्तारः। शुद्धान्तवधूः अपि ईदृशी, अत्र तरङ्गपदेन उदाधःस्थितत्रिवली. तरङ्गाः ज्ञेयाः । रङ्गपदेन च नृत्यं ज्ञेयम् । “अञ्जनं मषौ । रसाञ्जनेऽक्तौ सौवीरेऽथाऽञ्जनो दिग्मतङ्गजे" -(हैम अनेकार्थ० कां० ३, श्लो० ३८२, ३८३) ६. [ विख्यातो विदितो रुचिरः प्रधानो विभवो विभूतिर्यस्याः सा तथा । अथ सा विख्यातरुचेः रवेरादित्याद् भवतीति विख्यातरुचि-रवि-भवा यमुनानदी सातु अपां पानीयानाम् अरम् अत्यथम् अञ्जनमनोहर श्यामम् आकारं बिभ्राणा । घनम् अत्यर्थ तरलो चलनावस्थायां चपलो यो हरिः कृष्णस्तेन समुल्लासिनस्तरङ्गाः यस्याः सा तथा ।] ७. [ काचिदन्तःपुरी विशदानि अम्बराणि वस्त्राणि धारयति ।। 1 कायामा खल । Page #116 -------------------------------------------------------------------------- ________________ उच्छ्वासः ] मदनरेखा - आख्यायिका कैमल करवभासमानाऽऽमोद धारयन्ती सदावर्तनाभि- रमणीया नर्मदा, काचिद् गोत्रस्खलनेऽप्यस्खलितस्वभावा समुल्लसितोत्कलिकाविलासा गम्भीरा; काचिर्दुल्लसत्कङ्कणा सदानीर कसत्त्वसन्तोषपोषिका, पंतिसेवनोद्यता, करंतो- या - जलकेलि कौतूहलसरलचेतसः, केलिःसरसी समुद्रे देवनदीपक्षे अम्बरं गगनम् । वधूपक्षे अम्बरं वस्त्रम् । ८. [सुरसं शोभनानुरागं गता प्राप्ता तथा सुरते संभोगे रङ्गो विद्यते यस्याः सा तथा । ] नदीपक्षे सुरैः संगता अथवा सुरसं गता-सुजलं प्राप्ता । वधूपक्षे सुरसं सुन्दरं शृङ्गारादिरसं प्राप्ता । ९. [ नदी सुरतरङ्गिणीगङ्गा विशदं निर्मलम्, अम्वरम्-आकाशं धरा आधारभूता पृथ्वी च यस्याः सा आकाशगङ्गा इत्यर्थः । सुरैर्देवैः संगता युक्ता ।] नदीपक्षे स्वर्गगङ्गा । वधूपक्षे सुरत- रङ्गवती । सुरतं प्रसिद्धम् । १. [ काचिदन्तःपुरी के पानीयम् अवभासमानामोदं शोभायमानपरिमलं, अलकैः- कुलि केशैः कृत्वा धारयन्ती ।] ३७ २. [सदावर्तया नाभ्या तुन्दकुपिकया रमणीया ।] देवनदीपक्षे सता शोभन अथवा सदा नित्यम् आवर्तनेन अभिरमणीया । आवर्तनं जल• भ्रमणम् । वधूपक्षे विद्यमानावर्तया नाभ्या रमणीया अथवा केशानां सता सदा वा आवर्तनेन अथवा अङ्कानां सता सदा वा आवर्तनेन अभिरमणीया । ३. [ नर्म ददातीति नर्मदा नदी तु कमलैः कैरवैर्भासमानम् आमोदं परिमलं धारयन्ती । सदा नित्यम् आवर्तनैर्भ्रमत्पानीयविवरैः अभिरमणीया नर्मदा रेवा | ] नदीपक्ष नदीनाम । वधूपक्षे रागरसदा हास्यदा । ४. [ काचिदन्तःपुरी गोत्रस्खलनेऽपि भ्रमात् सपत्नीनामग्रहणेऽपि अस्खलितः स्वभावो यस्याः सा तथा । अत एवं समुल्लासितोत्कलिका उच्छलितोत्कण्ठा विलासा यस्याः सा तथा । तत एव गम्भीरा अज्ञापितात्मकालुष्या । नदी तु गम्भीराख्या गोत्रेषु पर्वतेषु स्खलनेऽपि अजातमालिन्या | ] ५. [ समुल्लसितउत्कलिकानां कुर्म्माणां विलासो यस्याः सा तदा । ] नदीपक्षे उत्कलिका:-तरङ्गाः । वधूपक्षे उत्कलिका उत्कण्ठा । ६. [काचिदन्तःपुरी करे तोयं पानीयं यस्याः तथा । अत एवोल्लसन्ति कङ्कणानि यस्याः । उल्लसन् कं पानीयं तस्य कणा लघुबिन्दवः यस्याः सा तथा ।] नदीपक्षे कङ्कणं मौलिभागः शेखरभागः । वधूपक्षे कङ्कणं करस्य आभूषणम् । ७. [ सदा नित्यं निर्गता रैका लक्ष्मीर्यस्याः सा नीरैका सा सत्त्वानां जीवानां संतोपं पुष्णाति । सदा सर्वदा नीरस्य एकेऽद्वितीया ये सत्त्वास्तेषां संतोपं पुष्णाति । ] नदीपक्षे सदा नीरेण एकेपाम् अन्येषां सत्त्वानां प्राणिनां संतोपं पोपयति । वधूपक्षे सदा नीरेण नीरदानेन उपलक्षणात् दानधर्मेण एकेषां सत्त्वानां संतोषं पोषयति । ८. [ पत्युर्मणिरथस्य सेवनोद्यता । पत्युः समुद्रसेवनोद्यता ।] नदीपक्षे पतिसेवनम् समुद्ररूपपत्युः सेवनम् वधूपक्षे स्वपतेः सेवनम् । [ अथ च करतोयाऽऽख्या नदी । ] नदीपक्षे एतन्नाम्नी नदी । वधूपक्षे करे तोयं यस्याः सा । 1 लागर्स डे। 2 सदानैरै डे । 3 लिकु ल । Page #117 -------------------------------------------------------------------------- ________________ રેટ श्रोजिनभद्रसूरिरचिता [ प्रथमः निम्नगा इव शुद्धान्तवधूः संस्पृहं मज्जयतः स्वयमपि सर्वावसरदानमिव श्रीमज्जनानन्दकारणं प्रस्तावयतः । कदाचित् स्वकीयमिव सन्तानं मंद्रजातितिलकं, हरिवंशमिव दानवारिराज्यालंकृत, पाण्डित्यमित्र अक्षूणलक्षणालङ्कारसाहित्यं, निजसैन्यमिव करदण्डताडितविपक्षलक्षं, लोकाग्रमिव मस्तकस्थिताव्यक्तमुक्तं, सौराज्यमिव सप्ताङ्गसुप्रतिष्ठ, सुरेन्द्रवृन्दमिवानेकेपविराजितं, " अथवा करतो या इत्येवं पदविभागे या शुद्धान्तवधूः जलकेलिकौतूहलसरल चेतसः पत्युः नृपस्य सेवनोद्यता अर्थात् नृां स्वहस्तेन स्नपयन्ती दृश्यते इत्यपि आशयो व्यज्यते । १. [ नदी क्षे नदी हि निम्नगा भवति । वधू क्षे मज्जनावसरे मज्जनकारयित्री निम्नगा भवति-नीचता भवति । ] २. श्रिया उपलक्षितं भज्जनानन्दस्नाने हर्षकृत् कारणं स्नानोपकरणं पुष्प-फल- कुङ्कुमादिरूपं हेतुं प्रस्तावयतः । किमिव ? सर्वावसरदानमिव । श्रीमतां लक्ष्मीपतीनां जनानाम् आनन्दि हर्षकारणं प्रस्तावयतः । श्रीयुक्तं शोभनं मज्जनं तदेव आनन्दकारणम् अथवा श्रीमतां जनानाम् आनन्दकारणम् । ३. [ सुप्रधाना, मध्ये । ] अत्र गजराजम् अधिरुह्य इति प्रधानं पदम् । 'भद्रजाति तिलकम्' इत्यादीनि गजराज - विशेषणानि । तथाहि - गजराजं सन्तानमिव भद्रजातितिलकम् । गजपक्षे संतानम् अपत्यरूपम् भद्रजातितिलकम् " भद्रो मन्दो मृगो मिश्रः चतस्रो गजजातयः " ( अभिधान० कां ० ४ श्र० २८४) इत्येवं भद्रादिजातिषु गजेषु तिलक्रूपम्, संतानपक्षे भद्रजातिः उत्तमजातिः तत्र तिलकरूपं संतानम् । ४. [ दानवारि०- नारायणस्य । ] गजराजं हरिवंश मित्र दानवारिराज्यलंकृतम् । गजपक्षे दानवारि मदजलम्, तस्य राजि:श्रेणिः तया अलंकृतम् । अत्र '० राज्या अलंकृतम्' इति पदविभागः । हरिपक्षे दानवारिः श्रीकृष्णः तस्य राज्येन अलंकृत हरिवंशम् । अत्र '० राज्याऽलंकृतम्' इति समासयुक्तं पदम् । ५. गजराजपक्षे गजस्य यानि अक्षूणानि पूर्णानि लक्षणानि तेपाम् अलंकारसहितम् अथवा तैः पूर्णैः लक्षगैः सहितम् तथा अलंकारसहितं च- अलंकाराः गजस्य आभरणानि तैः सहितम् । पाण्डित्वपक्षे अक्षूणानि यानि लक्षणशास्त्राणि शब्दादिलक्षणशास्त्राणि तद्राणि एव अलंकाराः तैः सहितम् अलंकारसहितम्, अथवा अलंकारशास्त्रेण च सहितम् । ६. गजराजपक्षे करदण्डः शुण्डादण्डः तेन लक्षं विपक्षाः गजेन ताडिताः । निजसैन्यपक्षे कररूनो दण्डः तेन सैन्यं लक्षं विपक्षान् ताडितवत् - अताडयद् इत्यर्थः । ७. गजराजस्य मस्तके अव्यक्ता मुक्ता मौक्तिकानि स्थिता इति प्रवादः । लोकाग्रपक्षे मस्तके अभागे स्थिता अरूपित्वेन अव्यक्ताः सिद्धात्मानः यत्र लोकाग्रे । ८. गजराजपक्षे सप्तभिः शुण्डा-चरणप्रभृतिभिः अङ्गैः सुप्रतिष्ठितं गजराजम् । सौराज्यपक्षे सौराज्यम् अमात्यप्रभृतिभिः सप्तभिः अङ्गैः प्रतिष्ठितं भवति "स्वाम्यमात्यः सुहृत् कोशो राष्ट्र - दुर्ग बलानि च राज्याङ्गानि ” ( अभिधान० कां० ३, श्लो० ३७८ ) इत्येवं प्रसिद्धानि सप्त राज्याङ्गानि । 1 | 2 रसहितं नि ख । 3. तिष्ठितं सु डे । Page #118 -------------------------------------------------------------------------- ________________ उच्छ्वासः ] मदन रेखा - आख्यायिका राजनगर मिवानेकपदातिरमणीय, धार्मिकनिकेतनमिवाश्वादिगणभीषणं, गजराजमधिस्थ सीमालभूपालप्रतापावरणसाटिकां राजपाटिकां समाचरतः कदाचिदास्थानमलंकृत्य पुरन्दरमिय सुरमन्त्रिवर्गसंसर्गसुभगं, सर्वगनयनन्दितोद्दामतमसमुल्लसत् समस्त गोत्रमात्मानं सुमनसां दर्शनपथं नयतः कदाचिद् याचकचमूरपि कृतशोभनदीनदानरै रमणीया, मध्यलोक भूमीवि कुर्वाणस्य तस्य क्रीडाचलचूलासमारूढा इव, निर्मग्ना इव महानन्दसागरे, चमत्कार - धनसारच्छुरिता इव, अनुलिप्ता इव परोपकारैव्यापारचन्दनरसेन, कल्याणमया इव, सुखमया ९. [ सुरवृन्दम् अमेकैः पचिभिः वनैः राजितम्, अनेकः शेषहस्तिभिर्विराजितम् । गजराजपक्षे अनेक पैः- हस्तिभिः विराजितं गजराजम्, सुरेन्द्रवृन्दपक्षे अनेवैः पविभिः वः राजितम् । १. [ अनेकपदाति० - श्रीकरणावटैः । ] गजराजपक्षे अनेकपदैः चतुर्भिः पदैः अतिरमणीयम् । राजनगरपक्षे अनेकपदादिभिः रमणीयं राजनगरम् । २. [ धार्मिकनिकेतन न श्वादिगणैर्न भषपणप्रमुखसमूहेन भीषणम् । गजं तु अश्वादिस्मूहेन भीषणम् । ] गजराजपक्षे अश्वादिपशूनां भीषणरूपं गजराजम् । धार्मिकनिकेतनपक्षे श्वादीनां गणः श्वादिगणस्तस्य भीषणं श्वादिगणभीषणम्, न श्वादिगणभीषणम् अश्वादिगण भीषणम्, धार्मिकनिकेतनं हि श्वादिगणस्य अभयदायित्वेन भीषणं न भवति । अथवा धार्मिकनिकेतने श्वादयो न भवन्ति अतः तत् तैः अभीषणम् न भयजनकम् । ३. प्रतापस्य आवरणरूपा आच्छादनरूपा-प्रतापरोधिनी साटिका ताम्- तादृशीम् । ४. [ सुष्ठु शोभना रमा लक्ष्मीर्यस्य तं सुरमम् त्रिवर्गेण सुभगम् ।] सुरमम् त्रिवर्ग इत्यर्थे वाच्ये सुरमम् + त्रिवर्ग० इत्यत्र पूर्ववत् संधी 'सुरमन्त्रिवर्गः' इति साध्यम् । पुरन्दरपक्षे सुरा:- देवाः । नृपपक्षे सुराः -शोभनलक्ष्मीयुक्ताः । ५. [ सर्वगः सर्वत्र प्रयोज्यो नयो नीतिस्तेम नन्दितः, समृद्धिं नीतिम्, उद्दामतमम् अत्युत्कटं समुल्लसत् सर्वतो विजृम्भमाणं समस्तगोत्रम् अन्वयो यस्य तम्, पुरन्दरस्तु सुरमन्त्रिणो बृहस्पतेः यो वर्ग:- पक्षस्तत्संसर्गेण सुभगः । सर्वशरीरस्थानि लोचनानि । खण्डिताः दिताः पक्षभेदात् खण्डिता उद्दामतमाः समुल्लसन्तः - उत्प्लुत्योपविश्य लोकं चूरयतः समस्ताः गोत्राः पर्वताः येन । ] गोत्र- पृथिवी । 3 ३९ ६. [ देवानाम् । ] ७. [ कृतं शोभनं दीनेभ्यो दानं यया राया, लक्ष्मीतया रमणीया । याचकचमूरथिपरंपराः कुर्वाणम्य । मध्यलोकभूमयस्तु कृतशोभा विहितरामणीयका नद्यः सरिता नदा हूदा यासु, नरैश्व रमणीयाः । ] कृतशोभनं सादरं दीनानां दानरूपं 'र' शब्दवाच्यं सुवर्ण तैः याचकचमूः रमणीया कृता । 1 'नं दर्श डे । 2 भूमिरिव डे । 3 ° चूडास डे । 4 'कारचन्द ल । 5 सुरतमया डे । Page #119 -------------------------------------------------------------------------- ________________ श्रीजिनभद्रसूरिरचिता [प्रथमः इव, महाभ्युदयमया इव, पुप्यनिचयमया इव, त्रि-चतुरा इव भूयांसोऽपि यान्ति स्म वासराः । मुदिमुदितमना मनांसि नित्यं नयति स पौरजनस्य पश्यतोऽपि । थियमिव कुमुदानि शीतरश्मि- . दलिततमोविकृतिः करैरतीत्रैः ॥ ८१॥ इति श्रीजिनभद्रसूरिविरचितायां मदनरेखाऽऽख्यायिकायां श्रीमन्नमिचरित्रापराभिधायां मुदङ्कायां प्रथम उच्छ्वासः समाप्तः ॥ मध्यलोकभूमिरिव । अत्र नदीनदाः तथा अनराः पशु-पक्षिणः तैः मध्यभूमी रमणीया कृता । अथवा 'अ'पदेन सानूनि गिरितटभागाः, कूर्मा वा ग्राह्याः, तैः, नरैश्च मध्यभूमी रमणीया इत्यपि भावो बोध्यः । एकाक्षरकोशे 'अ' वर्णस्य अनेके अर्थाः प्रतिपादिताः अत एव अत्र 'अ'पदेन सानूनि कूर्मा वा गृहीताः । - १. भूयांसोऽपि वासराः दिवसाः त्रि-चतुरो दिवसा इव यान्ति स्म अर्थात् दीर्घोऽपि काल: मुखमयत्वेन अल्पः प्रतिभासते इति आशयः । २. [ नवरं दलिततमोविकृतिः हतक्रोधविकारः । करैः सजदेयभागैः, अतीनैः अदुःखदैः । स उदितमना राजा पश्यतोऽपि पौरजनस्य मनांसि नित्यं मुदिं हर्ष नयति । यथा शीतरश्मिः दलिततमोविकृतिः नाशितान्धकारविकारः, कुमुदानि अतीत्रैः शीतलैः करैः किरणैः, श्रियं नयति तथा अयं राजा उदितमनाः दलिततमोविकृतिः नाशिततमोगुणविकारः अतीत्रैः मृदुभिः, करैः राजदेयः भागः, पौरजनस्य मनांसि मुदिं हर्ष नयति । पश्यतोऽपि करदानपीडां पश्यतोऽपि पौरजनस्य मनांसि मुदिं हर्ष नयति । पौरजनो हि करदानदुःखं पश्यन् अपि अनुभवन्नपि मनसा मुदं समनुभवति इति नृपस्य करग्राहकस्यापि राज्यकरणपद्धतिकोशलम् । ॥ इति प्रथम उच्छ्वासः समाप्तः ॥ 1 रा अपि भू° डे। 2 पि वासरा यान्ति स्म डे । 3 स्म वाराः डे। Page #120 -------------------------------------------------------------------------- ________________ द्वितीय उच्छ्वासः। अन्यदा च, प्रासादोपरिभूमिष्ठो वीक्षमाणः पुरश्रियम् । गवाक्षे युवराजस्य दृष्टिं पातयति स्म सः ॥८२॥ ततश्च सुलभविकारतया प्रमादप्रसङ्गमदिरायाः, निष्प्रतीकारप्रसरतया विषविषमविषयमूढतायाः, निरङ्कुशतया चक्षुरादिकरणकरीन्द्रप्रसराणां, दुर्निवारतया चपलतरान्तःकरणकेशरिकिशोरस्य, तथाविधानर्थनिमित्ततया विभवश्चर्ययौवनमदस्य, समासन्नतया दुर्गतिगतवर्तविषमपातस्य, भवितव्यतया तथाविधविचित्रविधिविपाकस्य, सदाचारचातुरीचमत्कृतचतुर चेतसोऽपि, निरस्तदुष्कर्ममर्मधर्मकर्मनिर्माणवेधसोऽपि, निरारेकविवेकसुधासेकातिरेकपल्लवितविशुद्धबुद्धिकाननस्यापि, त्रिवर्गसंसर्गसारविचारविदितसंसारविपाकस्यापि, हेयोपादेयपदार्थसार्थसमर्थनसमर्थनिर्णयवचितमनसोऽपि, विशालनयनरमणीगणप्रशान्तसमुद्दामकामतमसोऽपि तस्य तत्र गवाक्षे त्रिभुवननयनचकोरचन्द्रिकायां खरकरकिरणसंपर्ककर्कशोपतापभीतायामिव सकुच्य समासीनायां मदनरेखाभिधानायां सौन्दर्यसुन्दयों लोचनयुगं सैमगस्त । सैत्यात्मकं मनो यस्या यस्याः सत्यात्मकं वचः । सँतीख्याताऽऽकृतिर्यस्यास्तेन सर्वाङ्गसुन्दरी ॥८३॥ पँसारितकरौ नित्यं सूर्याचन्द्रमसौ यतः । इतीव या बहिः क्वापि प्रासादान्न विनिर्ययौ ॥८४॥ १. “केशरी दन्त्य-तालव्यः" (- शब्दरत्ना० कां० ४, श्लो० ३१९) २. कर्मविपाकस्य-कर्मपरिणामस्य । ३. निश्शङ्को विवेकः । आरेका-शङ्का । ४. कवचितं-कवचयुक्तम् । कवचं-तनुत्रं युद्धे शरीरसंरक्षणसाधनम् । ५. 'सम् 'पूर्वकाद् ‘गम्'धातोः आत्मनेपदे अद्यतनीनभूतकाले तृतीयपुरुषैकवचने रूपम् । 'समगत' इत्यपि जायते । ६. सत्य + आत्मकम् - सत्यरूपम् अथवा सती एव आत्मा स्वरूपं यस्य तत् सती+ आत्मकम् -सत्यात्मकम् । ७. यस्याः आकृतिः सतीशब्देन ख्याता प्रसिद्धा । ८. ० करौ-किरणौ हस्तौ वा । सतीस्पर्शविधानाय करौ प्रसारितौ । ____ 1 °यविमूढ ल । 2 मित्तया डे । 3 मसमधर्मधर्मकर्म डे। 4 °पि सत् वर्ग० क, °पि सद्वर्ग ल । 5 र्या तस्यां लो क । Page #121 -------------------------------------------------------------------------- ________________ श्रीजिनभद्रसूरिरचिता [द्वितीयः चक्रे चौपगुणारोपात केसोद्वेगं प्रियंवदा । तेन यौँ सत्यभामेव श्रीदामोदरसंगता ॥८५।। न च राकेन्दुना लेशोऽप्यापि यस्या मुखश्रियः । सर्वस्वापहृतिर्यस्य संतीनेऽन्जं तु कुत्र तत् ? ॥८६॥ संकलोऽपि शीलकलयो विनिर्जितः खलु कलानिधिर्यस्याः । कथमन्यथा स दुर्गेशमौलिशिखरे समारूढः ॥८७॥ शीलं कुलेन कुलमपि शीलेन स्पर्द्धतेतरां यस्याः । तेनेव न्यूनतया कलितं कुत्रापि नैकमपि ॥८८॥ प्रियो वा धर्मो वा सुविहितविधानेन गुरुभि___ य एवाऽऽदौ दत्तः स खलु हृदि यस्याः स्म रमते । बहिर्व्यापारोऽपि प्रतिदिनमुदारेण मनसा यया चक्रे प्रायस्तदनुगत एव प्रतिपदम् ॥८९॥ चित्रा भोगपरम्परा निजपतेस्तोषाय नैवात्मन स्त्यागोऽप्यात्ममुदे सदैव न पुनस्तस्यै यशःसिद्धये । धर्मायैव च जीवितं न विषयोत्साहाय धर्मः पुन र्मोक्षायैव विवेकनिर्मलधियो यस्याः प्रशस्यावधेः ॥९०॥ या चार्वाकाराधिकाऽपि, षट्पदार्थसाधकमुखारविन्दाऽपि, न्यायोद्योतकरमणी१. चापगुणस्य आरोपात् चापो धनुः, गुणः प्रत्यञ्चा । सतीपक्षे च अपगुणारोपात् । २. कंसस्य उद्वेगम् अथवा कं सोद्वेगम् इत्यपि पदविभागः । ३. या मदनरेखा सत्यभामेव श्रीदामोदरसंगता यथा सत्यभामा श्रीदामोदरेण संगता तिष्ठति तथा इयं मदनरेखा श्रीदामयुक्तेन उदरेण संगता । ४. सर्वस्यापहारः अतः तत् तु कुत्र ? इति आशयः । ५. सतीने ! इति संबोधनम् । सतीषु इनरूपा स्वामिनी शिरोमणिः सती + इना= सतीना, अस्य संबोधनम् हे सतीने !-हे सतीशिरोमणिरूपे !। ६. यस्याः शीलकलया सकलोऽपि कलानिधिविनिर्जितः, अन्यथा स कलानिधिः-चन्द्रः दुर्गेशमौलिशिखरे दुर्गेशः-महादेवः-हरः, तस्य मौलौ-शिखरे-अग्रभागे कथं समारूढः १ अन्योऽपि विनिर्जितः पुरुष दुर्गेशस्य-कोटस्वामिनः-प्राकाररक्षकस्य शरणे गच्छति तथा अयमपि दुर्गेशं शरणं गृहीतवान् । प्रतौ 'पिनिर्जितः ' पाठः, स अत्र 'विनिर्जितः' संशोधितः । ७. [या मदनरेखा चार्वाकान् नास्तिकान् आराधनोति, चार्वाकाराधिका-नास्तिकमतिका १। 'द्रव्य-गुण-कर्म-सामान्य-विशेष-समवायरूपाणां पण्णां पदार्थानां साधकं मुखारविन्दं यस्याः सा ____ 1 °या नि° डे । 2 यथा च डे। 3 प्रतिदिनम् डे । Page #122 -------------------------------------------------------------------------- ________________ उच्छ्वासः] मदनरेखा-आख्यायिका विभूषणाऽपि, न बौद्धत्यागोपेताऽपि, प्रकृत्याऽऽत्मादितत्त्वविचारनिष्ठाऽपि, जिनप्रवचनवासितान्तःकरणा, तस्यां च नियतितया महेन्द्रजालिकविद्ययेव निजयैव दृष्टया मुषितयथावस्थितवस्तुतत्त्वप्रकाशकविवेकरत्नस्तां मदनरेखामेव मनसि कृत्वा चिन्तयांचकार । दृश्यन्ते वनिताशतानि भुवने चेतोऽपहारीण्यहो ! प्रीतिं यानि दिशन्ति शान्तमनसां नूनं मुनीनामपि । वैशेषिकमतिका २। न्यायोद्योतकरौ ग्रन्थौ तावेव मण्यौ विभूषणमाभरणं यस्याः सा नैयायिकमतिका ३। न नैव बौद्धत्यागोपेता किन्तु तनुमतिका ४। सत्त्व-रजस्तमसां साम्यावस्था प्रकृतिः, आत्मा तु पञ्चविंशतितमं तत्त्वम् आदिशब्दात् त्रयोविंशतितत्त्वग्रहणम् इति पञ्चविंशतितत्त्वविचारनिष्ठा सांख्यमतिका ५। एवंभूताऽपि जिनप्रवचनवासितान्तःकरणा इति विरोधः । तत्परिहारस्तु या मदनरेखा चारुणा शोभनेनाकारेण अधिका १० षट्पदानां-भ्रमराणाम् अर्थसाधकं प्रयोजननिष्पादकं मुखारविन्दं यस्याः सा तथा २। न्यायमेवोद्योतयन्ति न्यायोद्योतकास्ता एव रमण्यौ विभूषणं यस्याः सा तथा सुशीलस्त्रीभिः कृतमङ्गेत्यर्थः ३। नवं नूतनं यद् औद्धत्यम् अहंकारस्तल्लक्षणादागसोऽपराधादपेता अपगता ४। प्रकृत्या स्वभावेन आत्मादीनां जीवाजीवानां जीवाजीवालव-संवरनिर्जरा-बन्ध-मोक्षाणां तत्त्वानां विचारे निष्ठा यस्याः सा तथा ५ ।] चार्वाकाराधिका अपि षट्पदार्थसाधकमुखारविन्दा अपि या सती चार्वाकस्य आराधिका सती कथं षट्पदार्थसाधकमुखारविन्दा ? या चार्वाकाराधिका स्यात् सा तु केवलं पञ्चभूतसाधिका स्यात्, न षट्पदार्थसाधनपरा इति विरोधः, तत्सूचनार्थ च 'अपि'शब्दः । चारुः आकारः-शोभन: आकारः तेन अधिका इति चार्वाकाराधिका इति । तथा षट्पदः-भ्रमरः तदर्थसाधकं तत्प्रयोजनसाधकं मुखारविन्दं यस्याः सा इति विरोधपरिहारा या षटपदार्थसाधिका सा कथं न्यायोद्योतकररूपो मणिः तत्र विभूषणरूपा न्यायोद्योतकरमणीविभूषणा ? वैशेषिको हि पदार्थसाधनं करोति न्यायोद्योतकरस्तु गौतमानुयायी षोडशपदार्थसाधनं करोति इति विरोधः, परिहारस्तु न्यायस्य-न्यायमार्गस्य या उद्द्योतका रमणी सा न्य द्योतकरमणी तासु विभूषणा अर्थात् न्यायमार्गानुसारिजीविता । या च न्यायोद्योतकरानुयायिनी सा अवश्यं बौद्धत्यागोपेता (त्याग + उपेता) बौद्धदर्शनत्यामयुक्ता भवेत्, इयं तु न्यायोद्योतकरमणीविभूषणा अपि न बौद्धत्यागोपेता इति विरोधः । परिहारस्तु नवम्-नवीनम् , औद्धत्यम्-उच्छृङ्खलता तद्रूपं यद् आगः-अपराधः, तेन अपेता रहित्य नवौद्धत्यागोपेता इति । अत्र विरोधप्रदर्शने व-बयोः ऐक्येन 'न बौद्धः' इति शेयम् , ननिषेधे, 'बौद्धत्याग+ उपेता' इति पदविभागो बोध्यः। विरोधपरिहारपक्षे नवीनार्थवाची नवशब्दो ज्ञेयः । नव + औद्धत्य० 'नवौद्धत्य' इति संधिः शेयः, अत्र 'ब' न बोध्यः किन्तु 'ब' बोध्यः । औद्धत्य + आगस् + अपेता इति औद्धत्यागोपेता । नव + औद्धत्याऽऽगोऽपेता नवौद्धत्यागोऽपेता अर्थात् नवीनस्य औद्धत्यस्य यः अपराधः तेन अपेता रहिता-मर्यादावती स्वाचारपालनपरायणा गर्वरहिता च इति भावः ।। या बौद्धत्यागोपेता-बौद्धदर्शनपरिहारयुता न स्यात् सा कथं प्रकृत्यात्मादितत्त्वविचारस्तु सांख्यानां, न तु बौद्धानाम् इति विरोधः । परिहारस्तु या जिनप्रवचनवासितान्तःकरणा अतः प्रकृतिं जैनविचारप्रसिद्धां कर्मप्रकृतिम् , तथा तत्प्रसिद्धमेव आत्मतत्त्वादिकम् , तस्य विचारनिष्ठा भवत्येव इति । Page #123 -------------------------------------------------------------------------- ________________ श्रीजिनभद्रसूरिरचिता एतस्याः परमन्यदेव किमपि त्रैलोक्यतोऽप्यद्भुतं रूपं यस्य निरीक्षणेन परमानन्दोऽयमुज्जृम्भते ॥९१॥ ततो नूनमस्याः प्रसरन्निष्प्रतिमल्लधम्मिल्लमल्लपरा भूतनिजकलापतया कैलापिना प्रभुरकारि तरकारिः । नूनमस्याः सविभ्रमभ्रूचापयुगेनैककुसुमकार्मुकाभिरामोऽपि त्रिभुवनजिगीषुः शैम्बरारिः, नूनमस्या नयनारविन्दप्रतिच्छन्दारविन्दयुगसुभगतया कॅमलयाऽपि पतिरलभ्यत मुरारिः । नूनमस्याः समुन्नत सैरलना सावंश रामणीयका नुमोदनया कयाचिदुन्नतिमन्तः सरलाश्च सन्तः । नूनमस्या दशनौष्ठगरिष्ठप्रभाप्राग्भारानुकारसारर्मुक्ता विद्रुमाधारतया क्षीरनीरधिरपि रत्नाकरः समुद्रः, नूनमस्या वंदनसोदरसुधाकरकलाकलितभालतया महेश्वर एव तथाविधोऽपि रुद्रः। नूनमस्याः कर्णपालिकालङ्कारकुण्डलाकारतया विधुरविग्रहाबपि जगदुपरि संवृत्तौ रजनिपतिदिनपती । नूनमस्याः कैण्ठकन्दलरेखाङ्कपतितदासतया शब्दगाम्भीर्यतोऽनन्यः समजायत पाञ्चजन्यः । नूनमस्या बाहुलता-पताकाभ्यामनुमीयते नीकनागपुरतोऽप्येष मर्त्यलोको धन्यतयाऽधिकंमन्यः । नूनमस्याः पौणिपल्लवलावण्यलवकलित किशलययोगादशोकः स्फुटमशोकः । [ द्वितीयः १. मयूरेण । २. तारकाः मयूरपिच्छेषु ये चन्द्रकरूपाणि चिह्नानि ते, तारक एव, प्रभुः- समर्थः अरिरूपः अकारि । धम्मिल्लमल्लपराभवाय कलापिना समर्थः अरिरूपः तारकगणो व्यधायि इति भावः । ३. कामदेवः । ४. कमलायाः लक्ष्म्याः नेत्राणि मदनरेखानयनारविन्दसमानानि अत एव सा मुरारिणा स्वीकृता इत्येवं मदनरे खानयनसादृश्यसामर्थ्येनैव कमलया मुरारिः पतिः अलभ्यत इति आशयः । ५. मदनरेखायाः सरलायाः उन्नतायाश्च नासायाः रामणीयकस्य सौन्दर्यस्य अनुमोदनया अर्थात् तत्सौन्दर्यानुमोदकाः अतः सन्तः - सज्जनाः सरलाः उन्नताश्च । ६. अस्याः मदनरेखायाः दशनाः मुक्तारूपाः, ओष्ठाश्च विद्रुमरूपाः । तद्दशनसमानमुक्तानां तदोष्ठसमान विद्रुमाणां च आधारः समुद्रः स च क्षीरनीरधिरपि अतः एव कारणात् 'रत्नाकर - विश्रुतः । पाठान्तरे तु क्षारनीरधिरपि सागरः ' रत्नाकर 'नाम्ना प्रथितः । ७. वदनसोदरसुधाकर कलाकलितम् अस्याः भालम्, एत एव सा सौम्यगुणयुक्ता, परन्तु महेश्वरस्तु अस्याः सुधाकर कलाया अपहारकत्वेन सुधाकरकला कलितोऽपि रुद्रः विशेषभयङ्करः । ८. मदनरेखायाः कुण्डले कर्णपालिकालंकाररूपे, एतौ रजनिपति - दिनपती तत्कुण्डत्वाकारानुकारिणौ, अत एव तौ विधुरविग्रहौ - विग्रहविकलौ - शरीरहीनौ भूत्वा जगदुपरि संवृत्तौ अर्थाद् ऊर्ध्वमेव प्रस्थितवन्तौ । ९. पाञ्चजन्यः - शङ्खः मदनरेखायाः कण्ठकन्दलरेखाङ्कस्य पतितो दासः अत एव शब्दगाम्भीर्यतः अनन्यः संजातः । १०. नाकपुरं - स्वर्गपुरम्, नागपुरं - नागलोकपुरम् । अस्या बाहुलतारूपपताकाभ्यां ताभ्यामपि द्वाभ्यां पुराभ्यां मर्त्यलोक एषः स्वम् अधिकं धन्यं मन्यते । ११. अशोको नाम वृक्षः यथार्थतया अशोकः यतः अस्य वृक्षस्य पल्लवेषु अस्याः पाणिपल्लवयोः लावण्यस्य लवो विद्यते । 1 षुः संवरा डे । 2 'दिनमणी डे । 3 रेखां कषति तद्वास डे । 4 °तोऽमान्यः डे । Page #124 -------------------------------------------------------------------------- ________________ उच्छ्वासः ] मदनरेखा - आख्यायिका नूनमस्याः कुचकलशविलासविभ्रमेणा मुवल्लभस्यापि कुम्भयोरजनि जनितानन्दः पुरन्दरकरास्फालनकेलिसमारम्भः । नूनमस्या मुष्टिप्रविष्टावलग्नसधर्ममध्यतया पञ्चाननस्य मृगेन्द्राभिनिवेशः । नूनमस्याः सुरेखलेखेनाभिनिवेशैकदेशगाम्भीर्यतस्तरङ्गिणीनां तीर्थव्यपदेशः । नूनमस्या विशालनितम्बबिम्बराजधानीविभुतया रतिपतिरनङ्गोऽपि सप्ताङ्गराज्यस्वामिनोऽपि किङ्करीयति । नूनमस्या ऊरुदण्डाखण्डाभिरामतया रेंम्भास्तम्भानामृद्धिवृद्धयादिषु पुरःसरत्वम् । नूनमस्या यथोक्तर्गुणसंवँजङ्घार्पितश्रीलवेन सुभटैरपि सन्निधीयते पृष्ठतस्तूणीरः । नूनमस्याश्चरणानुकरणसबलस्थलँकमलभीरुतया न त्यजन्ति जलदुर्ग पद्मानि । इत्याद्यनल्पविकल्पैश्रेणिनिः श्रेणिकया तस्य समारूढैश्चेतश्चन्द्रशालायां दुर्वारमारवीरः । तदनन्तरमेव निरस्तसमस्तविका रेणापि पलायितं सदाचारेण कुलकलङ्कपङ्कप्रक्षालनसज्जयाऽपि १. [ अभ्रमुवल्लभस्य - ऐरावणस्य । ] अभ्रमुप्रियो हि पुरन्दरगजः - इन्द्रहस्ती, तस्य कुम्भौ अस्याः मदनरेखायाः कुचकलशविलासविभ्रमयुक्तौ अत एव तौ अभ्रमुप्रियकुम्भौ स्वस्वामिनः पुरन्दरस्य करास्फालन केलिसमारम्भमपि आनन्दजनकं मन्यते इति आशयः । २. मदनरेखायाः मध्यं मध्यभागः कटिप्रदेशः तत्समान अत एव तस्य मृगेन्द्रता | ३. तस्याः नाभिनिवेश: - नाभिप्रदेशः सुरेखलेख:- विशेषतो गम्भीरः, तन्नाभिप्रदेशकदेशस्य गाम्भीर्य तरङ्गिणीषु विद्यते अत एव तासां तरङ्गिणीनां तीर्थत्वम् । ४५ कटिप्रदेशः मुष्टिप्रविष्टः - मुष्टि ग्राह्यः, पञ्चाननस्यापि ४. अस्याः विशालनितम्बबिम्बरूपा स्वीया राजधानी इति मन्यमानः अनङ्गोऽपि रतिपतिः सप्ताङ्गराज्यस्वामिनः नृपान् किङ्करीयति- किङ्करान् इच्छति अर्थात् ते सप्ताङ्गराज्यस्वामिनोऽपि अनङ्गस्य किङ्करा इति । ५. लोके हि शुभकर्मणि रम्भास्तम्भा आरोप्यन्ते, आरोप्यमाणास्ते ऋद्धिवृद्धयादिषु अग्रेसराः शकुनरूपाः गण्यन्ते । ते रम्भास्तम्भाः मदनरेखायाः उरूदण्डस्य अभिरामतां धृतवन्तः अत एव ते शुभकर्मणि ऋद्धिवृद्धयादिषु अग्रेसरा:- पुरस्सराः । ६. अस्याः जङ्घाभ्यां स्वीयः श्रीलवः तूणीरस्य समर्पितः, अत एव सुभटाः तुणीरं पृष्ठतः संनिदधति । तूणीरो हि शराश्रयः - बाणभरणस्थानम् । ७. स्थलकमलानि हि अस्याः चरणौ अनुकुर्वन्ति, अतः तानि सबलानि जातानि तेषां भयात् जलजानि-पद्मानि स्वरक्षणस्थानं जलदुर्ग - जलप्राकारं भयेनेव न त्यजन्ति । cc ८८ ८. 'अधिरोहिण्यां निःश्रेणिः निर्विसर्गा-ऽविसर्गयुक् । " ( - शब्दरत्ना० कां० ४, श्लो० ५२ ) । अयं 'निःश्रेणि 'शब्दः महाभारतेऽपि प्रयुक्तः इति विशेषतः प्राचीनः । ९. चेतः - मनः एव चन्द्रशाला चेतश्चन्द्रशाला 'चन्द्रशाला शिरोगृहम् " ( - अभि० चिं० कां ० ४, श्लो० ६१ ) । 1 लेखसनाभिनाभिनि डे । 5 °ल्पश्रेणिकया डे । 6 'दश्चित्त च कल । 2 घसङ्घा क । 3 स्थलभी क । 4 दुर्गपडे । Page #125 -------------------------------------------------------------------------- ________________ श्रीजिनभद्रसूरिरचिता [द्वितीयः प्रस्थितं लज्जया, प्रतिहतसहृदयहृदयसंतापकापवादयाऽपि विगलितं मर्यादया, त्रिभुवनभवनधवलननिष्ठयाऽपि सङ्कुचितं यशःप्रतिष्ठया, निर्दलितदुर्वारप्रसरान्तरङ्गारिषड्वर्गपराक्रमेण नष्टं कुलक्रमेण, भविष्यदपकीर्तिपाणिपीडनगणकेनेव पुरोभूतं रैणरणकेन, प्रदीपितानुरागसमिद्व्यतिकरण समासन्नीभूतं दुरध्यवसायवैश्वानरेण, समर्पितविचित्रचिन्तालाजाञ्जलिसर्गेण समुल्लसितं दुर्नीतिसखीवर्गेण, सकलमपि राज्यधर्ममपहाय प्रतिदिनं समारुह्य प्रासादोपरिभूमिकायां व्यापारयति तत्र गवाक्षे नयनानि न पुनर्निद्राभावतः शय्यापालिकां विरचयितुं शयनानि । तस्याः कृशोदर्या हृदयदरीमध्यमधिवस्तुमिव प्रतिक्षणं क्षपयंस्तनुं नयति तानवं, न पुनः शोषमुद्दामखेदार्णवम् , अंत एवं तामेव देवतामिव मन्यमानो' मुनिरिव विषयव्यामोहविलुप्तचेतनः स भूपतिरवधीरयांचकार पुण्यमिव पाड्गुण्य, विस्मारयामास सदभ्यस्तमपि शास्त्रमिव शस्त्रं, न च हृदयचक्षुषाऽपि, विलोकयांचकार तपोबलमिव दैलितप्रबलारिकुलं चतुरङ्गबलं, न विगणयांबभूव दीक्षामिव निर्वृतिवधूसंपादनबद्धकक्षा महामात्यशिक्षा, न च विद्यामिवानवद्यामपि कामपि शुद्धान्तवर्धू मानयांचकार । ततश्च न केवलं धर्म-मोक्षाभ्याम् अर्थ-कामाभ्यामपि स वनीभ्रस्यते स्म । तथापि ___१. गणकः-मुहूर्तवेदी ज्योतिषिकः । पाणिपीडने-विवाहप्रसङ्गे हि गणकः पुरोभवतिअग्रेसरो भवति । २. उत्कण्ठा-औत्सुक्यम् । ३. प्रदीपितः-प्रज्वलितः । ४. समिद् इति होमेन्धनम् । व्यतिकरः संबन्धः। वैश्वानरः-अग्निः स चात्र दुरध्यवसायःदुष्टो विचारः । ५. अपकीर्तिपाणिपीडने अत्र विचित्रचिन्तारूपो लाजाञ्जलिः, एतत्समर्पकश्चात्र दुष्टनीतिरूपः सखीवर्गः । ६. "सन्धि-विग्रह-यानान्यासन-द्वैधा-ऽऽश्रया अपि षड्गुणाः" (-अभि.चिं. कां० ३, श्लो० ३९९) । सन्धिः -एकत्वम् । विग्रहः-स्वस्थानात् परमण्डले दाहविलोपादि । यानंयातव्यं प्रति यात्रा । आसनम्-विग्रहादिनिवृत्तिः । द्वैधम्-एकेन संधाय, अन्यत्र यात्रा, अथवा बलवतोद्विषतोः मध्ये द्वैधीभावेन वर्तन यात्रा अन्यद् विचारेण अन्यद् इति द्वैधम् । अशक्या वलवतः आश्रयः, इत्येवं राजनीतेः षड्गुणाः । षड्गुणानां भावः षाड्गुण्यम् अथवा शम-दमशौच-तपःप्रभृतयो गुणा अपि ग्रहीतुं शक्याः ।। ७. हस्ति-अश्व-रथ-पदातिलक्षणं चतुरङ्गबलम् । ८. भ्रंशधातोः यङन्तं रूपं द्रष्टव्यम् , हैमं सूत्रम्-४।१।५०। अत्र 'व'स्थाने 'ब'वर्म: उचितः तथा 'स्य 'स्थाने भ्रंशधातोः 'श'सहितत्वेन 'श्य'वर्णः उचितः । पुनः पुनः भ्रंशसूचनाय अथवा अधिकभ्रंशसूचनाय इदं रूपं प्रयुक्तं ग्रन्थकृता । 1 प्रस्थितस° डे। 2 °हत हृदय क। 3 नविष्ठ डे । 4 प्रसीदिता कल । 5 विचरितुं डे। 6 अत एता क। 7 नो यतिरिव डे। 8 'दलित' पदं पतितं डे आदर्श । 9 °क्षाभ्यामपि स कल। कल। 10 तथाहि डे । - Page #126 -------------------------------------------------------------------------- ________________ उच्छवासः] मदनरेखा-आख्यायिका तेषु श्रीकरणाभिरामविषयग्रामेष्वनास्थापरः प्रोद्दामा रतिरेव वैभवसुखे त्यक्तस्पृहो विग्रहे । अस्थानेऽप्यलमक्षमारहिततां धत्ते स्म यद्यप्यसौ . भूपालस्तदपीष्टयोगघटनां न प्राप निर्वाणदाम् ॥९२॥ किञ्च, मैत्री तेषु मनोरथेषु सततं येषां प्रियकैव सा यच्चित्तं स्मृतिगोचरं नयति तां तत्र प्रमोदोदयः । दृष्ट्वा तां न ददर्श दृष्टिरपि या तां प्रत्यनुक्रोशवान् ___ माध्यस्थ्य क्वचिदेव नास्य यदिदं कामान्धबुद्धौ कुतः ? ॥९३॥ रजनिरियमुदारता राकेन्दुर्दिनमिदमुष्णकराऽस्तदोषमेवम् । न स किमपि विवेद खेदचित्तः स्मरविषमज्वरवेदनातचित्तः ॥९४॥ ततश्च कथं नाम कामगेहिनीतोऽपि नाधिकत्वं बिभर्ति, यतो मारोऽपि तामपहाय गृहीतचापयष्टेरेनामेवानुगच्छति । प्रतिहन्ति चापरं पश्यन्तमपि । ततोऽस्या एव विहितविभ्रमभ्रमरानन्दं नयनारविन्द, अस्या एव स्मराध्वरयूपानुरूपं रूपं, अस्या एव निरस्तपद्मालयाभाग्य सौभाग्य, अस्या एव प्रतिहतपुरन्दरप्रियाहङ्कारः शृङ्गारः, किमपरं सकलमप्यस्या एव विचेष्टितं सारं, तरुणजनमनःकुरुङ्गसंयमनवागुराऽऽकार, कथमियं विलासरङ्गशाला, मम बाला भविष्यत्यनुकूलेति नि चिन्ताऽऽकूताभ्यां सूत्रधाराभ्यां सूत्रयामास तानिमानुपायविकल्पप्रकारानिति-- किं गत्वा स्वयमेव सेवक इव प्रस्तावतः प्रार्थये दूंतीसूक्तिमुखेन वा घटनया विज्ञापयामि स्फुटम् । १. अलं-पर्याप्तम्-पर्याप्तया । अक्षः-आत्मा तस्य मारः-विनाशः तस्य हिततांहितभावरूपां वृत्तिं दधानः अर्थात् अयं कामान्धो नृपः अस्थानेऽपि पर्याप्तभावेन स्वात्मनाशकरी वृत्तिं दधाति । २. अयं कामान्धो नृपः स्वमनोरथसमानमनोरथेषु मैत्रीवृत्तिं धत्ते । यो जनः तच्चित्तं तत्प्रियां प्रति नयति तत्र प्रमोदवृत्तिं धत्ते । यस्तु प्रियां दृष्ट्वाऽपि तां प्रति पुनर्न दृष्टिं दधाति तं प्रति अनुक्रोशवृत्ति-कारुण्यवृत्तिं धत्ते । अस्य न क्वापि माध्यस्थ्यम् , कामान्धबुद्धौ तु माध्यस्थ्यं कुतः संभवि ?। ३. चिन्ता-प्रसिद्धा, आकृत-मनोऽभिप्रायः, ताभ्याम् । 1 'रिवमुदा डे। 2 यष्टिरे° डे । 3 निजचित्ताकू डे । 4 दूतिव्यक्ति' डे । Page #127 -------------------------------------------------------------------------- ________________ ४८ श्रीजिनभद्रसूरिरचिता [द्वितीयः यद्वा संमुखयामि चारुचरितां तां त्यागलीलायितै देवः काष्ठमयोऽपि जल्पति ततोऽस्त्येवेति गीौकिकी ॥९५॥ यदूरस्थमतीव दुर्गमतमं कामं भृशं दुर्लभ तते त्यागान्न समीपमेव सुगमं सुप्रापमप्यङ्गिनाम् । येनैषा भैमरालिकाऽम्बरचरी दुर्गारविंन्दालया दानादेव कपोलचुम्बनपरा मातङ्गमप्यञ्चति ॥९६॥ ततः प्रभृति च संभोगरङ्गसहकारैकमूलानि, प्रशमदमसंयमैकशूलानि, वदनारविन्दभूषणानुकूलानि, निर्विकारतालताप्रतिकूलानि, शङ्गारसारख्यापारवेषविशेषदुकूलानि, पैञ्च सौगन्धिकानि ताम्बूलानि प्रतिष्ठितसुवर्णवर्णोपमानि, सकलाङ्गरागपरभागललामानि, रमणीगणहृदयाभिमतसंगमानि, समूलोन्मूलितकरणसंयमानि जात्यानि कुङ्कुमानि, पुरस्कृतसारघनसारैतूलिकाः, समुच्छ्वासितनासापुटानन्दसंपत्तिपूरिकाः, विरतिकल्पलतासँभल्लासोरुलूरिकाः, मैदनाङ्गनागल्लमसूरिकाः कस्तूरिकाः, दुर्वाररप्रसरविकारशरनिकरभस्त्राणि, जितयतित्याजिततपोदिव्यास्त्राणि, महादर्पकन्दर्पसुभटशस्त्राणि, दुकूलादीनि दिव्यवस्त्राणि, १. काष्ठनिर्मिता देवमूर्तिः । २. भ्रमरी या अम्बरचरी-गगनगामिनी साऽपि दानात्-मदजलात् , मातङ्ग-हस्तिनम् अपि, अञ्चति-गच्छति । ३. करणानि-इन्द्रियाणि । ४. पुरस्कृतः सारः-घनसारः यस्यां सा पुरस्कृतघनसारा सा चासौ तूलिका पुरस्कृतसारघनसारतूलिका, “तूलिका तूलशय्या" (-हैम-अने० कां० ३, श्लो० ४९) भाषायां 'तळाई' इति प्रसिद्धम् । ५. 'उल्लूरिका 'शब्दस्य व्युत्पत्तिः एवंविधा-संस्कृतभाषायाम्-छेदनार्थः उत्पूर्वकः 'लू'धातुः ( उल्लू) प्रसिद्धः, तस्य तु 'उल्लविका' इति रूपं स्यात् , संस्कृतवत् प्राकृतभाषायाम्'उल्लू 'धातोः समानार्थः 'उल्लूर 'धातुः प्रसिद्धः, ततः कर्तरि 'अक' प्रत्यये स्त्रीलिङ्गे 'उल्लूर + अक+ आ = उल्लूरिका इति सिद्धम् । उल्लूरिका-छेदिका इति । द्रष्टव्य हैमं सूत्रम्-८।४।११६। ६. 'गल्लमसूरिका'शब्दोऽपि संस्कृतभाषायां न प्रसिद्धः प्रचलितो वा। यद्यपि 'गल्ल'शब्दं निर्दिशति आचार्यो हेमचन्द्रः "स्याद् गल्लः सूक्कणः परः" (-अभि० चिं० कां०३, श्लो० २४६ )। प्राकृतभाषायाम् ‘गल्लमसूरिया 'शब्दः प्रतीतः शय्यावर्णनप्रसङ्गे व्यापृतश्च । तस्य 'मसूरिया 'अंशस्य 'मसूरिका' इति संस्कृत्य अनुकरणम् । 'गल्लमसूरिका 'पदेन भाषायां प्रसिद्धस्य 'गल्लमसूरिया' नामकस्य उपधानरूपोकरणस्य अत्र ग्रहणम् । 1 स्यात् त्यागात् तदुप्रान्त्यवति सुकल। 2 'पञ्चसौगन्धिका नि ताम्बूलानि' इति पाठः डे आदर्श निर्गलितः। 3 रमूरिकाः डे। 4 'मदनाङ्गरागमलम, इति पाठो निर्गलितः डे आदर्श । Page #128 -------------------------------------------------------------------------- ________________ उच्छ्वासः ] मदनरेखा-आख्यायिका महामोहमहीपतिश्रीकरणानि, विनिवारितविरतिकुमारिकावेरणानि, शरीरसौन्दर्यभरणानि, विचित्ररत्नसंरणानि विविधालङ्करणानि च, समर्पयता पुण्यमिवात्मनस्तेनोन्मूलितं कार्पण्यं, पैरमानार्यकार्यमिव प्रतिष्ठितमौदार्य, अपारसंसारकारस्करप्रकरदौहृदमिब प्रकाशितं सौहृदं, विकटपापकुटीसंघटनमूल्यमिव निवेदितमात्मानुकूल्यं, दुराचारसारवित्तमिव समर्पित निजचिंत्त, किं बहुना ? यदभिमतमतीव कामिनीनां, यदिह महार्घतमं देवलोके तदखिलमपि स स्मरकचित्तः प्रतिदिनमर्पयति स्म भूधवोऽस्यै । सा जग्राह समग्रमेव विशदस्वान्ता विनैव ग्रेहं दुष्टेनापि समापिपत् स मनसा यद् द्वारपाल्यादिभिः । गृह्णात्येव यदृच्छया कुमुदिनी दत्तां श्रियं चन्द्रिका द्वारा पश्यत दुग्धमुग्धहृदया दोषाकरेणापि हि ॥९७॥ न कपटघटनामृजुस्वभावा मनसि मनागपि तद्वतां विदन्ति । कलयति हि गतिं भुजङ्गमानां जगति भुजङ्गम एव तत्त्ववृत्त्या ॥९८॥ केवलं शरदिन्दुकुन्दविशदनिजहृदया अनुमानेनैतदेव विभावयति स्म नूनं मामयमात्मजां कलयति ज्येष्ठो गरिष्ठो गुणे____नों चेदद्भुतवस्तुभिर्जनकवत् पुष्णाति किं सादरः । यद्वाऽहं निजसोदरप्रियवधूस्तेनाधिकं वल्लभा ज्येष्ठस्यंव विधेयमेतदथवा सर्व सतां वेश्मसु ॥९९॥ अन्येधुरहिंसायामिव जनतापापहारिकायां, सरसकवितायामिव सभानुरागकलितायां, १. वरणानि-स्वीकरणानि ।। २. सरणानि-अत्र 'शरणानि' इति उचितम् । शरणं-गृहम् । 'विचित्ररत्नगृहाणि' इत्येवं 'विविधालंकरणानि' इत्यस्य विशेषणं सुघटम् । संस्कृतभाषायाम्-'सरण 'शब्दः किड(लोढानो कोट )वाचकः कोशे निर्दिष्टः, परम् अत्र स न घटते । ३. परमम् अनार्यम् इति 'कार्य 'स्य विशेषणम् । ४. कारस्करः-वृक्षः । “क्षितिरुहः कारस्करो विष्टरः " (-अभि० चि० कां० ४, श्लो० १८०) ५. ग्रहम्-आग्रहम् । ६. भुजङ्गमाः-विद्यः-खलाः, धूर्ताः । ७. जनतायाः पापस्य हारिकायाम् अथवा जनानां तापस्य अपहारिकायाम् । ___ 1 °मिवात्मानोन्मू' कल । 2 मं सदैव डे । 3 समर्पयत् क । Page #129 -------------------------------------------------------------------------- ________________ श्रीजिनभद्रसूरिरचिता [द्वितीयः नवयुवत्यामिव रैचिरमारहितायां, साधुसंसदीव सैच्चक्रवाक्यजनितानन्दायां, द्यूतकारप्रकृताविव नालीकमुखमुद्राचतुरायां, पिशुनसंगताविव सैंदोषधीहितायां सन्ध्यायां निजगदे केनापि वैतालिकेन नृपानुरूपं रूपकमिदम् , यदुत इन्दोः कलत्रमनुकूलयितुं त्रियामां __ सन्ध्या दिनेशितुरियं ध्रुवमेव दूती । नो चेद् विलम्ब्य किमुडप्रकरच्छलेन ___ मुक्तास्तनोति वरहारलताकृतेऽस्याः ? ॥१.००॥ तदेतदाकर्ण्य चिन्तितमनेन सा तावत् सुधांशुवदना संदनादरपराऽपि, न सँदनादरपरा, वंदनादरोद्यताऽपि, न मदनादरोद्यता, कथमन्यथाऽस्माकमुपचारं उदारं हारमिव निर्विचारमेव वरतरलाभोपचितचित्तकुतूहला प्रतिपद्येत । न खलु प्रणयपरिचयातिशयमन्तरेण कुरङ्गेक्षणदक्षिणापि परपुरुषोपचारनामाऽपि सहते किं पुनरियं मुग्धलोचना ? केवलमात्मनो हृदयाभिप्रायप्रकटनमभिमतमपि मनसो वचसो विषयमानेतुमनीश्वरा एव कुलबालिका विराजन्ते । न खलु चन्द्रकान्तमणयोऽप्यन्तर्गतममृतं सुधाकरचन्द्रिकाव्यतिकरमन्तरेण क्वचिदपि प्रकाशयन्ति। ततो यदि काचिदुदारसारवचनव्यापारचतुरा दुरापपरहृदयविदुरा, यथासमयानुरूपविचारचारसूत्रिका संपद्यते दूतिका, तदिदमनायासेनैव देवमपि निरस्य ममेष्टमचिरादेव सिद्धयतीति मदनरेखाविषयतत्त्वचिन्ताचिताचान्तचेतोवृत्तेरविहितस्वहितसन्ध्यासमयसमुचितपूज्यसपर्याप्रवृतेरेनादृतसेवायातसामन्तचक्रस्य सहजानुरक्तभक्तशुद्धशुद्धान्तवधूचक्रस्य - १. रुचिरः-सुन्दरः, मारः-कामः, तदर्थ-हितायै । २. सतां चक्रं-सच्चक्रम् , तस्य वाक्यं सच्चक्रवाक्यं, सच्चक्रवाक्येन जनितः आनन्दः यस्यां तस्यां सच्चक्रवाक्यजनितानन्दायां साधुसंसदि । साधुः-सज्जनः । ३. नालीकं-यूतक्रीडायाः उपकरणम् । ४. दोषसहितायाः धियः हितायाम् । ५. वरहारलतानिमित्तम् । ६. सदन-गृहम्, तदादरपरा अर्थात् स्वगृहम् एव निवासादरपरा न बहिः आगच्छति । ७. सन्-विद्यमानः शुभो वा यः अनादरः तस्मिन् न, परा-परायणा, अर्थात् न आदरपरामम अनादरं न करोति । ८. वदनेन वचनेन आदरोद्यता । ९. अनादृतं सेवायाम् आयातं सामन्तचक्रं येन तस्य-सेवाप्राप्तसामन्तचक्रविषये अनादरकारकस्य । 1 °वदुत्सुकं सुव डे । 2 °चित्तवृत्तिकु डे। 3 °क्षणा दक्षेणा डे। 4 'नीशा एव डे। 5 °विचारसू कल । 6 'दैवमपि' इति पदं डे आदर्श नास्ति । 7 हितहित कल । Page #130 -------------------------------------------------------------------------- ________________ उच्छ्वासः ] मदनरेखा-आख्यायिका या लावण्यपदं समुद्रतनया या गीर्गुणैः शारदा याः प्रीत्या रतयोऽपि याः किल सुधा बिम्बाधरास्वादतः । सन्तापप्रशमेन यास्त्रिपथगाः याः सर्वदाऽऽमोदतो मञ्जयः सुरपादपस्य बनितास्ताः तस्य हालाहलम् ॥१०१॥ इति ईर्ण्ययेव निशीथेऽपि निद्रायां क्षणमपि लोचनगोचरमनापतन्त्यामेव विभातं विभावर्या । तदङ्गदाहेनेव मकरकेतनान्मकराकरादुल्लसितमहिमकरमण्डलेन, तन्मनोरणरणकेनेव सर्वतोऽपि प्रज्वलितमर्कोपलपटलेन तदाननेनेव संकुचितं कुमुदकाननेन । तल्लोचननिमीलिकयेव मिलितं रथाङ्गयुगलिकया, तन्मनोरथैरिव प्रधावितमाकुलाकुलैः काकोलकुलैः । ___ इतश्च परमोन्निद्रतादिविशिष्टचेष्टास्पष्टितविदितहृदयाकूतया कयाचित् शय्यापालिकया रहसीति स राजा विज्ञपयांचक्रे । तद्यथा दुर्घटमपि घटयति सुघटघटनवद् विकटकपटघटनाभिः । विघटयति सुघटमपि कूटघटितवद् दैवमिव दूती ॥१०२।। ततो यदि देवस्य रहस्यमप्रकाश्यमस्ति ततः संपादयामि तत्साधनसमर्थबुद्धिधनसंपन्नां तामहम् । तदाकर्ण्य तदभिप्रायपरिज्ञानचमत्कृतचेतसा निगदितमनेन, अहो ते बुद्धिकौशलं, अहो! ते स्वामिकार्यच्छलं, अहो! ते साहाय्यबलं, तदविलम्बमेव समर्थय निजमन्त्रितमिदम् , येन निजाभिमतसिद्धिमिव भवतीं तामपि कृतार्थयामीति । तया पुनस्तदानीमेव समानीय संचारिणीव चार्वाकविद्या, हिंसेव प्रकटितबहुधाऽवद्या, समस्तदुर्नयगोकुलवजिका रहसि संपादितैका परिव्राजिका निवेशिता च, यथोचितस्थाने । लभस्व निजाभिमतमिति दत्ताशीर्वादा च प्रक(?ज)ल्पितुं प्रवृत्ता, तद्यथा कृत्याकृत्यनिरूपणाय चतुरैश्चित्रा व्यवस्थाः कृताः __शास्त्रेषु प्रथितानि तानि शतशो भिन्नान्यभिप्रायतः । १. यः सुगन्धः बहु दूरं प्रसरणशीलः स आमोदः । २. काकोल:-वृद्धकाकः। “वनाश्रयश्च काकोलः” (-अभि. चिं. कां० ४, श्लो० ३८९) ३. व्यवस्थावर्णादिविभागेन आचारस्थापनाराजोपरिकाऽमात्याङ्गरक्षकादिका. तानि त्याकृत्यानि । अभिप्रायतो दर्शनिनां भिन्नानि-नानारूपाणि अहिंसादीनि तेषां स्थापकः तर्कः-प्रमाणशास्त्रम् अप्रतिष्ठः सामर्थ्यस्याप्यानैकान्तिकः । तत्त्वस्य कृत्याकृत्यादिपरमार्थस्य तत् तस्मात् तत् तत्त्वं यत् स्वस्येष्टं तदेव ।] . 1 हालाहलः डे । 2 अत एवेर्ण्य कल । 3 °नयमलि° कल । 4 °याकूलया क । 5 विघटक कल। 6 तमिव दैववदूती डे । 7 °यामि । तया ल। 8 डे आदर्श ६, ७, ८, अङ्कितपत्राणां नष्टत्वात् केवलं क आदर्शस्यैवायं पाठः । 9 प्रगलितुं ल । Page #131 -------------------------------------------------------------------------- ________________ ५२ श्रीजिनभद्रसूरिरचिता [द्वितीयः तेषां विप्रतिपत्तयोऽपरिमितास्तर्कोऽप्रतिष्ठो यत-- स्तैत्त[त्तत्त्वकथा वृथा तदथवा स्वस्मै यदिष्टं नृणाम् ॥१०३।। स्वर्गापवर्गयोर्वार्ता वार्तेव परमार्थतः । साभ्यां न कश्चिदायातो दृश्यते श्रयते न च ॥१०४॥ धर्मों वा यदि वा मोक्षः कल्पना धैर्त्तवृत्तये । काम एव परं तत्त्वं तदर्थोऽर्थोऽपि नापरम् ॥१०५॥ साक्षादनुभवेनापि कामार्थी सुपरिस्फुटौ । तौ न स्तो धर्म-मोक्षौ स्तो य आहुस्ते स्युरास्तिकाः ॥१०६॥ अस्माकं दीयतां स्वर्गो मोक्षो वा वो भविष्यति । इत्याख्यायास्तिकंमन्यैः श्रद्धालुभक्ष्यते हहा !! ॥१०७॥ तत् सत्यं च हितं च सारमपि ते वच्मि स्फुटं श्रयतां देवः पञ्चशरः परं तदनुगाश्चार्वाकदूत्यो गुरुः । शब्दाद्या विषयास्तु तत्त्वमथवा तत्कारणं योषित . स्तत्संयोगजसौख्यमेव च शिवं शेषो विचारो वृथा ॥१०८॥ गम्यागम्यविचारणा जडधियामेवाङ्गनागोचरा । सामर्थ्य सति यैव मानसमुदे यस्येह गम्याऽस्य सा । पुण्यं नास्ति न चास्ति पातकमपि स्वेच्छाविघातो यतो मूढरास्तिकनामकैर्यदुदिते स्वेच्छैव तत्त्वं ततः ॥१०९॥ राजा पुनरिदमाकर्ण्य जातचमत्कारो बभूव । उचितमनुचितं वा तत्त्वमिष्टं तदेव स्वहृदि यदिह तोष पोषयत्यङ्गभाजाम् । कुमुदवनममन्दं येन दोषाकरेऽपि प्रथयति परितोषं नैव मित्रोदयेऽपि ॥११०॥ अहो ! निरस्तसमस्तमतान्तराभिप्रायसारस्तव तत्त्वविचारः प्रतिष्ठितमकरकेतुविलासः सकलोऽपि युक्तिविन्यासः सहृदयहृदयाभिप्रायाभरणशरणं सर्वमुपन्यासकरणं, तदेवमनु १. [ वार्ता वार्तंव न किञ्चिदित्यर्थः।। २. धूर्तवृत्तये धूर्तानां वर्तनाय, तदर्थः कामायैव योऽर्थो धनं तदेव तत्त्वं तदपरमन्यन्नेति ।। ३. [ उचितेत्यादिवृत्तेः-दोषाकरो दोषनिधेर्मित्रं सुहृत्, अथ च चन्द्रादित्यौ ।। ४. [शेषं परिव्राजिका वक्तुमारभतेऽत्यन्तं स्वयमभ्यूह्यम् ।। 1 °स्तत्तत्त्वक कल । Page #132 -------------------------------------------------------------------------- ________________ उच्छ्वासः] मदनरेखा-आख्यायिका मोदमानस्तदेव निजाभिमतमभिधाय प्रदत्तपारितोषिकां, परिव्राजिकां विससर्ज । साऽपि परितुष्टमानसा-देव ! सिद्धमेवेदं तवाभिमतमित्यभिधाना जगाम युवराजधाम । यथोचितपरिहितधौतपवित्रवस्त्रायाः सर्वथा प्रतिषिद्धमनो-वाक्-कायशस्त्रायाः, समयानुरूपनिर्वर्तितवीतरागप्रतिमार्चायाः, सह समानधार्मिकसध्रीचीजनेन प्रस्तुतप्रवचनचर्चायास्तस्या मदनरेखाया निवेद्य तदाज्ञयैव प्रतीहारिकया प्रवेशिता निवेशिता चानुरूपस्थाने । सौ परिव्राजिका वक्तुमारभत दोषोपशान्तये बुद्धिं स्वामिनीकृत्य तत्परा । द्विधा पत्याऽन्विता नन्द्यात् स्वामिनी कृत्यतत्परा ॥१११॥ घनसाराऽगुर्वामोदसुभगमक्षतविशुद्धिरमणीयम् । कुसुमेषु-भ्रमरहितं जिनार्चन जितमनोऽस्तु मुदे ॥११२।। किमद्य निरवद्यसारपूजोपचारनिमित्तम् ? इत्यभिधाय विरतायां तस्यां मदनरेखा जगादननु प्रतिवासरमेव निजवपुष इव विभूषया वीतरागस्य शुश्रूषया निजनेपथ्यानामिवाधिवासनया सुगुरूपदेशपर्युपासनया निजाङ्गरागस्येव रचनाप्रकारेण स्वाध्यायसमाचारेण स्वस्येव प्रतिष्ठाभिः करणसंयमनिष्ठाभिः, परिजनस्येव पुरस्कारेण तपोविधानस्य संस्कारेण निजापत्यस्येव लालनेन निर्निदानदानविधिपालनेन त्रिसन्ध्यमप्यवन्ध्यमेवास्माकम् । यतो गृहवासपाशपरवशान्तःकरणानामपि चतुरचेतसां गृहमेधिनामिदमेव पूजादिकर्म शिवशर्मणे । तथा चेदमभिधीयते यद्देवार्चनमुज्ज्वलेन मनसा यत्सद्गुरूपासनं यत्स्वाध्यायकथा निरस्तविकथा श्रद्धाऽपि यत्संयमे । यच्छक्त्या तपसो विधिः सुविधिना यद्दानलीलायितं षट्कर्मेदमुदाहरन्ति गृहिणां दुष्कर्मनिर्मूलनम् ॥११३।। १. दोषोपेत्याद्यार्या-दोषोपशान्ताय रजनीक्षयाय दोषक्षयाय वा स्वां निजां बुद्धिं इनीकृत्य आदित्यीकृत्य तत्परा बुद्धिप्रधाना । उत्तरार्धे-कृत्यतत्परा करणीयनिष्ठा स्वामिनी मदनरेखा नन्द्यात् । अपत्येन अन्विता युक्ता, पत्या भ; च अन्विता-युक्ता सतीति द्विधापत्यान्विता । अथ च द्विधा युगबाहु-मणिरथाभ्यां पतिभ्यामिति कौटिल्याद् द्विधापत्यान्वितेत्युक्तम् ।। स्वाम् इनीकृत्य स्वां बुद्धिम् इनीकृत्य-ईशीकृत्य-स्वामिरूपां कृत्वा अर्थात् स्वां बुद्धिं प्रधानां कृत्वा । द्विधापत्याऽन्विता द्विप्रकारेण पत्या अन्विता-अत्र 'पति'शब्देन एकः पतिरूपोऽर्थः बोध्यः, अन्यः जिनपतिरूपोऽर्थः बोध्यः, अर्थात् पतिः-देहपतिः, जिनपतिः-आत्मपतिः अथवा धर्मपतिः । २. कुसुमेषु भ्रमरहितं, पुष्पेषु भ्रमराणां हितरूपम् । अथवा कुसुमेषुभ्रमरहितम् इत्येवम् अखण्डं पदम्, ततः कामदेवभ्रमरहितम्-कामदेवभ्रान्तिवर्जितम् । ____1 ‘जने प्रस्तुत ल । Page #133 -------------------------------------------------------------------------- ________________ श्रीजिनभद्रसूरिरचिता [द्वितीयः ततो जगदे जगदेकविप्रतारणरसिकया परिवाजिकया-कल्याणिनि ! परलोकसुखसाधनाय तावदैहिकसुखसाधनानि, गीत-शीताम्बु-ताम्बूल-घनसार-सुरतादीनि निजकरणाभिमतानि विमुच्यन्ते तत् पुनरज्ञानमेव पिशुनयति । को हि नाम हृदयालुः करतलकलितां सरसरसवतीमपास्य कूर्परमास्वादयति ? परलोकोऽपि कोऽपि लोकवार्तयैव न परमार्थतः, परलोकिनः सर्वथाप्यभावात् । अथ चेतनानुपपत्त्या तस्य सद्भावः संभाव्यते, तन्न; तस्याः पृथिव्यादिधर्मत्वात् । अन्यधर्मस्य चान्यस्य गमकत्वे अतिप्रसङ्गात् । न च पृथिव्यादेरेकैकस्य चेतनाऽनुपलम्भात् तत्समुदायस्यापि तदभावः । गुडादेरेकैकस्य मैदशक्तेरभावेऽपि तत्समुदायस्य मैदशक्तिदर्शनात् । अथ पृथिव्याद्यात्मकं शरीरमेवात्मा तस्य च परलोकगमनं नास्ति । अत एव परलोकिकस्य फलस्य धर्मकर्मणो निर्माणमात्मानमेव वश्चयति । तेन विषयोपभोगसौख्यमेव देवतेव संततमेवाऽऽसेवनीयं किमपरपरिकल्पनाभिः ? । धर्मप्रतिपक्षस्य अधर्मस्यापि दुर्गतिहेतोः सकलसुखप्रत्यूहनिदानस्य मनागपि न शङ्कनीयं, किं वन्ध्यासुतादपि कोऽपि बिभेति ? यदिदमुपलशकलमेकमारोप्य सिंहासने स्नपनाङ्गरागकुसुमाभरणवरवसनादिभिरभ्यर्च्यते, द्वितीयं पुनरमेध्यमूत्र-पुरीषाधःकरणादिभिस्तिरस्क्रियते, तत् किमनयोरपि धर्माधर्मफलमेव तत् न चोत्पादादयो धर्माधर्मपूर्वका इत्यपि मन्तव्यम् । जलबुबुदादीनां तत्संभवेऽपि धर्माधर्मपूर्वकत्वायोगात् । तदित्थम् आत्माऽपि न शकनीयः, कैषा बराकी परलोकशङ्का ! तयोरभावे कतमः स धर्मः ? तत् पातकं वा मृगतृष्णिकेव । ततो यावदियं देहे गेहे श्रीरिव चेतना।। "श्रेयसी तावदेकैव यदृच्छाचारिता नृणाम् ॥११४॥ अनुभव विषयोपभोगलक्ष्मीं त्यज परलोकभयं तु सर्वथाऽपि । कतिपयदिवसे हि जीवितव्ये निजमनसः क्रियते कथं नु कष्टम् ॥११५॥ तदेतदाकर्ण्य सकर्णविज्ञानया विदधे मदनरेखया-वराकिके ! स्वयंनष्टेन परानपि नाशयता दुराचारेण केनापि विप्रतारिताऽसि, मुग्धे ! वर्तमानहिकसुखपरित्यागो नवोद्भाविनः १. पिशुनयति-सूचयति । २. कूपरं-कफोणिम् , भाषायाम् ' कोणी ' । ३. वार्ताय एव । वार्तम्-निस्सारम् । यत् शाश्वतः-" निस्सारारोग्ययोः वार्तम्" (-हैमलिङ्गा० पृ० ९८, पं० १२, श्लो० १८ वृ०) ४. चेतनायाः । ___ 1 परलोकोऽपि वार्त्तायैव क। 2 तदनुभावः क। 3 मदनशक्तः क। 4 मदनशक्तिक। 5 त्वयोगात् ल । 6 श्रियसी क। Page #134 -------------------------------------------------------------------------- ________________ उच्छ्वासः] मदनरेखा-आख्यायिका पारलौकिकस्य महीयसः सुखातिशयस्य हेतुतां प्रतिपद्यते तत् कथमधुना विधिनोप्तमाम्रादिबीजं, सहस्रगुणतयेहापि भाविकालान्तरे स्फातीभवद् वीक्ष्यते ? हस्त-कूख्यिानमपि मुग्धवञ्चनमात्रमेव न कमप्यर्थ पुष्णाति । किं गृहतो निष्कास्य सत्क्षेत्रे निक्षिप्तं वस्तु स्वयमेव नासाद्यते ? प्राणादिमति स्वशरीरे चात्मनि सिद्धे परशरीरेऽपि सिद्ध एव प्राणादिमत्त्वाविशेषात् । यथा च तारुण्यमृते न वार्धकम्, तारुण्यमपि न शैशवेन विना, तथा शैशवमपि न पूर्वभवमन्तरेण । यतः पूर्वभवचैतन्यानुवृत्त्यैव तत्कालजातस्य अशिक्षितस्यापि स्तनन्धयस्य स्तन्याभिलाषः । ततः परलोक-परलोकिनोः सिद्धिरिति । भूतेभ्यश्चेतना स्वकपोलशिल्पिककल्पितमेव तेषामचेतनत्वात् , न चाचेतनेभ्योऽपि चेतनोत्पत्तिराशङ्कनीया, कारणानुरूपत्वात् कार्यस्य । अथोदकान्मुक्ताफलविलोकनात् कार्यानुरूपकारणवादो व्यभिचारीति न संगतमिदं, उदक-मौक्तिकयोरपि चेतनत्व-पौगलिकत्वस्य समानत्वात् । मदशक्तिरपि यद्यचेतना गुडादिभ्यः अचेतनेभ्यो जायते तत् कथमचेतनेभ्यः पृथिव्यादिभ्यश्चैतन्यमिति सर्वथा किमपि नानुरूपम् । देहात्मनोरपि नैकत्वं, सत्यपि देहे कदाचित् चैतन्यानुपलम्भात् । यदि वा अनयोरेकत्वं स्यात् तदा भानु-वासरयोरिवेकापायेऽन्यतरस्याप्यपायः स्यात् । उपलशकलोपन्यासोऽपि मुखरतामात्रफलतया सर्वथा वृथैव । सुख-दुःखयोरेव धर्माधर्मफलतयाऽभिमतत्वात् । 'ते च तयोरुपलशकलयोन स्त एव । तदखिलमपि प्रलापमात्रमेव तवोदितमिति । ___ अर्थवमभिदधीथाः भवतु नामायमात्मा परलोकादयो वा न पुनरपवर्गोऽपि तस्य षष्ठभूतवदप्रामाणिकत्वात् , तदपि न वक्तव्यम् ; यथैव दुःख-दौर्भाग्याऽऽधि-व्याधि-शीतान्धकारनिशादीनामुपाये सति प्रतिद्वन्द्विनः सुखादयः सकलबाल-गोपालाङ्गनादीनामपि प्रतीतास्तथा संसारस्य प्रतिद्वन्द्विनाऽपवर्गेणापि भवितव्यमेव । उपाया अपि ज्ञानादयो विवेकिनां सुप्रतीता एव । तस्मान्मोक्षे एव तदर्थं धर्मे वा यतितव्यम् । न पुनः कामे तदर्थेऽर्थे वा । परमार्थतो दुःखरूपत्वात् कामस्य । कलयति विषयानपीह सौख्यं रैतिपतिरुद्धविशुद्धतत्त्वदृष्टिः । कवलितकनको यतः सुवर्ण ध्रुवमवगच्छति मिष्टलेष्टुकादि ॥११६॥ १. ते च सुख-दुःखे । २. रतिपतिना कामेन रुद्धा विशुद्धा दृष्टिर्यस्य सः ।। ३. कनकः-धत्तरकः, “कनको नागकेसरे धत्तरे" (- हैम० अने० कां० ३, श्लो० १३) Page #135 -------------------------------------------------------------------------- ________________ श्रीजिनभद्रसूरिरचिता [ द्वितीयः यदि हृदि भवरोगाद् विद्यते त्रासलेशो विषयसुखमपथ्यं त्यज्यतामात्मनीनः । तदखिलमपि हातुं यद्यहो! नास्ति शक्ति स्त्यजत तदपि तावत् तद्गतं स्नेहयोगम् ॥११७॥ प्रारम्भे विषया विषाश्च मधुराः प्रान्ते पुनरुणा न वापि प्रतिबन्धमेषु कुरुते विज्ञो जड़ाः कुर्वते । एतेषां प्रतिन्बधतोऽपि भवतस्तौ मृत्यु-बन्धौ यतो ' नष्टा दीपशिखामवाप्य शलभा बद्धाः कफान्मक्षिकाः ॥११८॥ न चतदपि महानुभाविकया निजचेतसि चिन्तनीयम् । यदि विषया अपि न सुखं सुखिनो नेते च विषयसुखरसिकाः । सुख-सुखिवार्तागर्तामग्ना भग्नाऽथवा चान्ये ॥११९॥ यतः सन्तोषः परमं सुखं न विषया ज्ञानं च तत्साधनं नाज्ञानं सुखिनोऽपि तद्वयरता नाज्ञा न लौल्यान्विताः । सन्तुष्टः सकलज्ञ इन्द्रमहितः सद्भूतवादी च य __ स्तस्यानुग्रहतस्तदेतदखिलं शुद्धात्मनां सिद्धयति ॥१२०॥ अहो ! जिनप्रवचनविषयं स्थर्यम् , अहो ! प्रभावनाविषयं प्रागल्भ्यम् , अहो ! भक्तिविषया व्यक्तिः, अहो ! कौशले तत्परत्वम् , अहो ! तीर्थसेवायां हेवाकः इत्यभिदधानया दुर्नयकर्णिकाकमलायमानया सानन्दं स्मेरवदनयेव व्याहतमनया-सुचारुचरिते ! सकलामलगुणग्रामाभिराँमा सकलैरपि बालकैः प्रतिपदं गीयसे, तथा मम परीक्षाकषपट्टिकायामपि नियूंढा दृश्यसे । किञ्च, मधुमत्तकोकिलकूजितादपि मधुरिमधुरया महासैद्धान्तिकनिरूपितरहस्यादपि सूक्ष्मार्थया निजमध्यादपि स्तोकया, नाटकप्रविष्टपात्रादपि प्रैस्तुतार्थान् उत्तीर्णया समुद्रादपि दुःखगाहमध्यया निजहृदयादपि प्रसन्नया, सहस्रकरोदयादपि निर्मूलितदोषया, तवानया देशनया प्रबलपवनमालयेव कादम्बिनी निरवशेषाऽपि निर्मथिता मदीया हृदयविप्रतिपत्तिः, आविष्कृतः प्रबोधाभिधो भगवांस्तरणिः ।। १. आत्मने हितम् आत्मनीनम् । आत्मनीनैः-आत्महितकरैः । २. विषः-गरलवाचकः, विषशब्दः पुंलिङ्गेऽपि । ३. प्रस्तुतचर्चाविषयकान् अर्थान् प्रति उत्तीर्णया वादेन अपराजितया । । 1 नान्या न क । 2 रामाय स क । Page #136 -------------------------------------------------------------------------- ________________ ५७ उच्छ्वासः ] मदनरेखा-आख्यायिका केवलं कथमपि यदि युवराजावस्थेव संनिहितविचित्रमन्त्रितनया भविष्यद्बहुक्षमा च दूरपरिच्छदा च भवति भवती तदा किञ्चित् पुनराख्यामीत्यभिधाय तदनुज्ञया दूरीभूरीभूते परिजने पुनरुवाच प्रज्ञावज्ञातसमस्तकोविदे ! यद्यपि माधव इव धर्म एव जगतोऽपि ज्येष्ठस्तथापि बलभद्र इव ततोऽपि न्याय एव गरीयांस्तत्पूर्वकत्वात् तस्य, न्यायमवलम्बमानो हि यानपात्ररूढ इव नापवादमहार्णवे निमज्जति । तथाहि-विषमेषु सुभटसंकटगतो भगवानीश्वरोऽपि हितां नीतिवीथिकामवलम्बमानो दुर्गकनितम्बेऽभिनिविष्टदृष्टिरजायत । दक्षाध्वरविरूपचितैरनवद्यविद्यः सोऽपि न यज्ञोपक्रमेषु बहु मन्यते स्म । न हि तनयाङ्गसङ्गमेऽपि प्रजापतिर्जायते अत्र पापशब्दभाजन, पुरन्दरो निर्मूलोन्मूलिताऽहल्या शीलवल्ल्यावलिकोऽपि सर्वाङ्गे संगतनयनतामरसभाधिकं धाम जगाम । ततो गलितपौरुषोऽपि बिदलितविमलाचारोऽपि सततमवगम्य गमनप्रवृत्तोऽपि प्रभुः प्रभुरेव, नातिक्रमणीयशासनो भवति किन्तु रमणीयशासन एव । ततः समाकर्णय प्रश्नोतरमेकम् , अवधेहि हृदयं विधेहि निर्णयमिति । तद्यथा--- 'पीयूषांशुमुखी प्रसूनविशिखोल्लेखा च पृच्छत्यदः स्वेटं कः कुरुते हठादपि उसा युष्मत्पदं कीदृशम् । १. संनिहितः विचित्रः मन्त्रितो नयः अनया, ईदृशी मदनरेखा । २. भविष्यन्ती वह्वी क्षमा यस्याः सा भविष्यद्बहुक्षमा-विशेषक्षमायुक्ता । ३. [ विषमेषु-आपदादिषु सुभटसंकटगतो भगवान् समर्थो धनी कामपि अद्भुतां नीतिवीथिकां-न्यायमार्गम् अवलम्बमानो दुर्गस्य-पर्वतादेरेकोऽद्वितीयो नितम्बकृयादिसत्राभिनिविष्टदृष्टि:साग्रहबुद्धिरजायत । दक्षाणां-कुशलानाम् , अध्वनि-मार्गे, रविरूपचित्तैः-उद्योतकारिमनोभिः, अनवद्यविद्यैः-निष्पापशास्त्रज्ञैः, सोऽपि-पूर्वोक्तविशेषणेन विशिष्टोऽपि, नयं जानन्तीति नयज्ञास्तेषूपक्रमेषु बहु मन्यते स्म । अथ च-विषमेषु:-कामस्तद्रूपः सुभटः तत्संकटगतोऽपि ईश्वरो रुद्धकामोऽपि, हितां-कामलुप्ता, नीतिवीथिकामवलम्बमानो दुर्गायाः-गौर्याः, नितम्बे-आरोहे, अभि-आभिमुख्येन निविष्टदृष्टिरजायत । दक्षाध्वरे-दक्षनाम्नः ऋषेर्यज्ञे विरूपं चित्-चेतना यस्य स ईश्वरस्तैरवद्यविद्येयोज्ञिकरित्यर्थः । यज्ञोपक्रमेषु-यज्ञारम्भेषु न बहु मन्यते स्म ।। ४. अत्र 'जायतेऽत्र' इति अकारप्रश्लेषो न कल्प्येत तदापि 'त्रपापशब्दभाजनम् । इत्यपि अर्थः सुगमः सुस्पष्टश्च । ५. शीलस्य वलिः-अहल्यायाः शीलवल्लिः अहल्याशीलवलिः, तासाम् आवलिः, अहल्याशीलवल्लयावलिः, निर्मूलम् उन्मूलिता, अहल्याशीलबल्लयावलिकः तादृशोऽपि पुरन्दरः । ६. [ पीयूषांशुमुखी-चन्द्रमुखी, प्रसूनविशिखः-मदनः, लेखा-रेखा च इति त्रयं पृच्छतिअनुयुङ्क्ते । पृच्छका हि उत्तरमध्ये सर्व बोधनीयाः । यथा-चन्द्रमुखि !, मदनरेखे ! शेषं स्पष्टम् । ] 1 'रोन्मूलि क । । Page #137 -------------------------------------------------------------------------- ________________ श्रीजिनभद्रसूरिरचिता किं नेच्छन्ति मुमुक्षवोऽभिकलितः कीदृक् तिवन्तो लषी प्रज्ञातोऽसि सरस्वती तदधुनैवार्यापरार्द्धाद् वदे ॥१२१॥ तदाकर्ण्य चिन्तयामास युवराजप्राणेश्वरी । चन्द्रमुखि ! मदनरेखे ! राजा तव सङ्गममभिलषति । अये ! किमिदमसमञ्जसं कपटनाटकमस्याः पापीयस्याः । भवतु वा मा, कदाचित् पूर्वमिव शीलरक्षायामपि परीक्षाकक्षां करिष्यतीति चिन्तयन्ती यावदास्ते तावत् तया प्राभृतीकृत्य समर्पितो हारः । मदनरेखायां तु करतललग्नं खादिराङ्गरमिव तं तिरस्कृतवत्यां पुनरुवाचकुचेष्टालङ्कारस्तरलहृदयोऽनिह्नुतगुण ५८ स्तथा नाभिप्रेतस्थितिरभिमतच्छिद्रघटनः । १. अस्मिन् श्लोके प्रश्नोत्तररूपयुक्तत्यन्तरेण राज्ञः अभिप्रायः परिव्राजिकया सूचित:प्र० - स्वेष्टं कः कुरुते हठादपि ? उ०- राजा । प्र०—ङसा विभक्त्या युष्मत्शब्दस्य कीदृशं रूपम् इति, अर्थाद् ङसा युष्मत्पदं कीदृशम् १ उ०- तव । प्र० - किं नेच्छन्ति मुमुक्षवः १ [ द्वितीयः उ०- सङ्गमम् । प्र० – 'अभि' कलितः - 'अभि' उपसर्गयुक्तः 'लषी 'धातुः तिवन्तः - 'ति' (तृतीयपुरुषैकवचने) कीदृशं रूपं भवति ? • उ० – अभिलषति । समग्र वाक्यमेवम् - राजा तव संगमम् अभिलषति । प्रज्ञातः - बुद्धितः - बुद्धिवैभवापेक्षया त्वं सरस्वती असि । आर्यापरार्धात् आर्याछन्दसः अन्यस्मात्, अर्धाद् उत्तरम् अधुनैव वद । २. [ कुचेष्टे इत्यादिवृत्तम्, न-नैव, रमणीगणेन - स्त्रीवृन्देन हारः परित्याज्यः । कुचयोःस्तनयोः, इष्टः - अभिमतः, अलंकारः-भूषणं, तरलः, मध्यमणिहृदये - नारिहृदि यस्य हारस्य स तथा । अनिनुतः - स्वच्छतया अलुप्तो गुणा दवरको येन स तथा । नाभौ प्रकर्षेण इता - गता - प्राप्ता, स्थितिः - अवस्थानं येन स तथा । अभिमता - अभिप्रेता, छिद्रस्य वेधस्य घटना यस्य स तथा; अत एव कथं तस्य बन्धनविधिः - परिधानाचारोऽनुचितः - अयुक्तः । तस्य परिधानं युक्तमेवेत्यर्थः । न रमणीगणेन पुरुषरत्नवृन्देन पिशुनः परित्याज्यः । कुत्सिता चेष्टाऽलंकारो यस्य स तथा । तरलं- चञ्चलं हृदयं यस्य सः । निहूनुतः - अपलपितः गुणः परकृतोपकारादिर्येन सः । न-नैव, अभिप्रेता स्थितिः - अवस्थानं यस्य सः । पिशुनस्यानेकधाऽवस्थानं नान्येषा - मस्तीत्यर्थः । तथाऽभिमता छिद्रघटना परदोषग्रहणसंबन्धो यस्य सः । अत एवास्य कथं बन्धनविधिरनुचितः । पिशुनो वधनिग्रहणाय इत्यर्थः । ] Page #138 -------------------------------------------------------------------------- ________________ उच्छ्वासः] मदनरेखा-आख्यायिका __ परित्याज्यो हारः पिशुन इव दूरे न रमणी गणेनास्यावश्यं कथमनुचितो बन्धनविधिः?' ॥१२२॥ नीतिकौशलशालिनि ! राजमार्गोऽयं यदात्मरुचितमेव क्रियते । कुलकमोऽयं यत्सामोपायेनैव भवतीमभिमुखयति । आस्तिकप्रकारोऽयं यत् सर्वथा समर्थोऽपि नारभते बलात्कारम् । मत्तमातङ्गगामिनि ! कोप मा कृथाः, सत्यं वक्ष्यामि । देवतार्चनादिनाऽत्युग्रपुण्यजनकेन कर्मषट्केनापि जन्मनीहैव फलितं भवत्याः, यदयं वसुधावासवस्त्वदेकशरणः संवृतः । अद्भुतरुचिरमणीगणविभूषणा त्वमसि मूर्तिरपि तस्य । सुरसदृशः सुरसदृशः भवत्याः सर्वथा योग्यः ॥१२३॥ अलं मे रूपमानेन कल्याणाङ्गे सति त्वयि । यमुक्त्वेव स्मरस्तेन सहाभूद् दृष्टयगोचरः ॥१२४॥ ___अनेन संयोगमनणरागिणी ___भजस्व चेदिच्छसि तं महोदयम् । १. अस्मिन् श्लोके शब्दयोजनाचमत्कारेण हारस्य प्रशंसा तथा गर्दा व्यज्यते-परिव्राजिकादृष्टया प्रशंसा, मदनरेखादृष्टया गर्हा-परि०पक्षे कुचेष्टालंकार:-कुचानाम् इष्टरूपः अलंकारः । मद० पक्षे कुचेष्टायाः अलंकारः । परि० पक्षे नाभिप्रेतस्थितिः-नाभिपर्यन्तं प्रेता-प्राप्ता स्थितिर्यस्य सः । मद० पक्षे न अभिप्रेता स्थितिः यस्य सः । २. [हे मदनरेखे ! अद्भुतो रुचिरो मणीगणो विभूषणं यस्याः सा तथा, त्वं तस्य मणिरथस्य मूर्तिः । किंभूता ? अद्भुतरुचिः-अद्भुतानुरागो रमणीगणो नायिकावृन्दं यस्यां सा तथा, रमणीवल्लभेत्यर्थः । व्याख्यापयति येन च-तत्र रुचिः-दीप्तिः अत एव स मणिरथः सुरैर्देवैः सदृश:-तुल्यः । भवत्या सुरसदृशः-शोभनानुरागलोचनायाः सर्वथा वल्लभेन योग्यः । ये मणिरथम् उक्त्वा स्मरः-कामस्तेन मेरुणा सहादृशोऽभूदित्यर्थः। 1 सुरः-देवः, तत्सदृशेः स राजा; सुरसा-शोभनरसा दृग-दृष्टिः यस्याः सा सुरसदृक् तस्याः सुरसदृशः । ३. [किमुक्तवेत्याह-कल्याणाङ्गे-श्रेयोऽङ्गे त्वयि सति अलं-पर्याप्तं, मे-मम, रूपमानेनरूपाहंकारेण, तथाऽलं-पर्याप्तम् अङ्गं यस्य तस्मिन् त्वयि सतीति । ] त्वयि कल्याणाङ्गे-निरामयाङ्गे सति, मे-मम, रूपमानेन अलम् इति यम्-यं प्रति उक्त्वा इव स्मरः तेनैव सह दृष्टयगोचरः-अदर्शनः अभूत् अर्थात् तस्मिन् राज्ञि स्मरस्य समावेशो जातः-राजा स्मराभिन्नः संवृत्तः । ४. [कश्चित् श्रोष्यतीति मोक्षोपायप्रकटनबाह्याथै मणिरथसंयोगमुपदिशति-अनेन मणिरथेन सह योग-संभोगम्, अनङ्गरागिणी-कामासक्ता सती भजस्व चेत् महोदयं-महादेवीपदोच्छ्रायमिच्छति । तस्माद् भो मदनरेखे ! गोपः-नृपस्तस्य भोगेन संगमेनाभिनन्दिता श्लाघिता भव-संवर्धस्व । Page #139 -------------------------------------------------------------------------- ________________ ६० श्रीजिनभद्रसूरिरचिता [द्वितीयः नियोज्यते सत्यपि यद्विचक्षणै भॊगोपभोगेन भवाभिनन्दिता ॥१२५॥ अपि च, त्वामेकामभिवाञ्छति प्रतिपदं ध्यायत्यसौ त्वां गुणः श्रद्धत्ते तव सङ्गमं लिखति च त्वां दर्शनोत्कण्ठया । धत्ते विक्लवतां विना च भवतीं त्वां वर्णयन् निस्त्रप स्त्वामप्राप्य भशं प्रमाद्यति ततो वक्तीत्थमुन्मत्तधीः ॥१२६॥ साक्षादेकः कलकस्तव तुहिनरुचे ! तावदस्त्येव तस्या वक्त्रस्पर्धाऽनुबन्धात् किमपरमधुना वाञ्छसि स्वल्पबुद्धे ! । गङ्गातीरेऽन्यथा किं शिरसि पुररिपोस्तप्यमानस्तपस्त्वं जातोऽसि क्षीणमूर्तिः कथय कथय तत् किं कलाकौशलं ते ॥१२७॥ त्वद्भावभावितान्तःकरणः शरणं प्रपद्यमानस्त्वाम् । पुरतोऽनुवर्तयन्निव कुपितां प्रलपति सदैवेत्थम् ॥१२८॥ अनुग्रहरसं गतः सुतनुदर्पकोपक्षय स्तवायमहितो हतो बहुविधैरतिप्रार्थनैः । अनुग्रहरसंगतः सुतनु ! दर्पकोपक्षय स्तवायमहितो हतो बहुविधैरतिप्रार्थनैः ॥१२९॥ यत्-यस्माद् विचक्षणैः-बुद्धिमद्भिः सत्यपि सुशीलाऽपि नृपोपभोगेन सह योज्यते-संबध्यते । सुशीलत्वाद्धि नृपसंगमो दुर्लभः। अयं मदनरेखायाः प्रकटनीयोऽर्थः । अन्यस्त्वयं अनेन संभिष्यापं(१) योग मोक्षोपायं भजस्व । किंभूता ? अङ्गे-शरीरे, रागो विद्यते यस्याः सा अङ्गरागिणी नाङ्गरागिणी-शरीरनिरपेक्षा सतीव प्रसिद्धम् । महोदयं-मोक्षम् इच्छसि, यद् यस्माद् भोगोपभोगे सत्यपि भवाभिनन्दिता-संसारबहमानित्वं विचक्षणैर्न नियोज्यते नादिश्यते ।। १. [सुतनोः-शोभनशरीरस्य, दर्पकस्य-कामस्य, हरकृत उपक्षयः-दाहरूपः । बहुविधैःअनेकप्रकारैः अतिप्रार्थनैः-कामभार्यायाचनैः हतः-गतः । पुनः कामो जीवित इत्यर्थः । कुतः सकाशात् ? अनुग्रः-अक्रोधः, हरः-महादेवः, तस्य संगतः-संगमात् गौरीवीवाहे रतितोषाय महेश्वरेण कामः पुनर्जन्म लम्भितः, अत एवासौ स्तवाय स्तुतिनिमित्तं यथा लोकः श्लाघां करोति तथा महितः-पूजितः जनैरित्यध्याहारः; इति पूर्वार्धे व्याख्यातम् । हे सुतनु ! मदनरेखे ! अत इतं पूर्वाध कामस्य पुनर्जीवनात् तवायं दर्पस्य-मानस्य, कोपस्य-क्रोधस्य, क्षयः-विनाशः, दोषमानपरिहारः अनुग्रहरसं-प्रसादसंगं गतः-प्राप्तः । कैः कृत्वा ? अभिप्रार्थनर्याञ्चातिरेकैः । किंभूतैः ? बहुविधैः । सोऽपि दर्पकोपक्षयो हतः-निवृत्तः सन् अहितः-नानुकूलोऽस्माकमिति गम्यते । तत्क्षयेन-हननेन मान-क्रोधयोः पुनः सद्भावात् स कनिष्टो मम ।] Page #140 -------------------------------------------------------------------------- ________________ उच्छ्वासः] मदनरेखा-आख्यायिका इदानीं पुनरतिक्रम्य नवापि कामावस्थाः दशमीमपि समारूढपायो वर्तते । सया चास्ताचलचूलिकया दिनपताविव कलिते तत्र भूपतौ सैदाऽऽलोकपथबहिर्भूतैरसद्वृत्ताभिमतैरपलपितसाधुमार्गरुत्थापितखलोलूकपटलैर्दोषोदयलब्धप्रसरैरवरुद्धदृष्टिभिरन्धकारैखि दुराचाररपहियमाणे प्रमादनिद्राद्वारेण सकलेऽपि धार्मिकव्यापारे किं प्रवर्तिष्यते दानादीनामेकतमोऽपि कोऽपि ? तेन पार(रि)णामिकी बुद्धिमैवलम्बमाना भवतीमापातमात्राऽकार्येऽपि प्रवर्त्तयामि । यदि चात्मनः सकृत्कलकलेशक्लेशमात्रेण सकलापरपतिव्रताव्रतव्रततिसंततिसदाधारस्य यशःकुसुमपरिमलपूरितदिगन्तस्य निजप्रजारामिकानन्दकचतुर्वर्गफलनिदानस्य महाराजवरतरोरेतस्य रक्षा संपद्यते । ततः किं न संपन्नम् ? तत[:] स्तोकेन बहुरक्षणलक्षणां विचक्षणतामुररीकृत्य स्वयमेव कृत्याकृत्यविचारचतुराऽसि, परोपकारपरान्तःकरणाऽसि निजकार्यधुरा निरस्तोदराऽसि । ततः प्रवर्तस्व मदुपदेशे किं भूयो भूयः कथाविस्तरेणे[ना]त्यभिधाय निवृत्तायां तस्यां युवराजैकपत्नी सञ्जातरोषाऽपि कृतकोपोपशमा कालोचितमवोचत् ध्रुवं विदिताऽसि कृतकवचा यतः सगुणधर्मानुगतेषु धीद्धेषु महादरमकुर्वाणेव वीक्ष्यसे । ____ अत्र श्लोके राज्ञः कामोन्मत्ततादर्शनाय पूर्वार्धमिव उत्तरार्धम् अक्षरशः समानं शब्दगोचरीकृतं ग्रन्थकृता, नात्र भिन्नार्थता । १. एतानि सर्वाणि तृतीयाबहुवचनान्तपदानि 'दुराचारैः' इति पदस्य विशेषणानि । अत्र दुराचाराः उपमेयाः, अन्धकाराः उपमानभूताः। अन्ध० पक्षे सदा प्रकाशमार्गबहिर्गतैः । दुरा०पक्षे सतां-सज्जनानां यः आलोकपथः तस्माद् बहिर्भूतैः । अन्ध० पक्षे असद्-अशोभनं वृत्तं चरित्रम् आचरणं तद् अभिमतम् अन्धकाराणाम् । दुरा०पक्षे असताम् असज्जनानां वृत्तंवर्तनम् तद् अभिमतं दुराचाराणाम् । अन्ध०पक्षे अपलपितः साधुः-शोभनः मार्गः यैः तैः अन्धकारैः । दुरा०पक्षे अपलपितः साधुनां सज्जनानां मार्गः यैः तैः दुराचारैः । अन्ध० पक्षे खलरूपाः उलूकाः तेषां पटलं-समूहः उत्थापितः यैः तैः अन्धकारैः । दुरा०पक्षे अत्र उलूकरूपाः खलाः दुष्टजना इति बोध्यम् , शेषं पूर्ववत् । अन्ध० पक्षे दोषोदयः-दोषायाः-उदयः-रात्र्याः, आगमनम्, तेन लब्धप्रसरैः प्राप्तावकाशैः अन्धकारैः। दुरा० पक्षे दोषोदयः दोषाणाम् असत्यानाचारादिदूषणानाम् उदयः, तेन लब्धप्रसरैः । 'अवरुद्धदृष्टिभिः ' एतत् तु उभयत्र समानम् , अन्धकारेण दृष्टिः अवरुध्यते । २. 'अवलम्बमाना' इति विशेषणं परिव्राजिकायाः । सा वदति यद् अहं भाविपरिणामदर्शिका भवताम् आपातमात्रे अकार्ये प्रवर्त्तयामि । ३. [ अग्रे कृतकं-कृत्रिमं, वचः-वचनं यस्याः सा कृतकवचाः । सगुणेषु-औदार्यादिगुणसहितेषु अत एव धर्मानुगतेषु, अत एव धिया-बुद्ध्या इद्धेषु-समृद्धेषु नरेषु विषये महादरंमहागौरवम् अकुर्वाणैव वीक्ष्यसे । सतीषु शीलभ्रंशोपदेशकत्वात् । अन्यत्र कृतः कवचः सन्नाहो यस्याः सा त्वमेवंविधा सगुणं-सप्रत्यञ्च धर्म-धनुस्तदनुगतो यः इषुधिः-भस्त्रकस्तेन इद्धेषु अर्थात् सुभटेषु विषये महादरं प्रभूतभयम् अकुर्वाणैव वीक्ष्यसे । ] Page #141 -------------------------------------------------------------------------- ________________ ६२ श्रोजिनभद्रसूरिरचिता [ द्वितीयः अध्यापिता केनापि साधुनाऽऽस्तिकोपक्षयनिमित्तमीदृशं भणितुम् । नूनमनयाऽनुरूपया वचनरचनया सेदशनवसनदानोपकारोऽपि तावत् स्तोक एव । तस्मात् सत्यहितायास्तवेदृश्याः सत्यमीश्वरोचितोऽलङ्कारोऽधुनैव समुचित एव । .. अपि च, यत् सकलकुशलतोन्मूलनाय घटयसि कुंशीलतामित्थम्। तल्लोहकारकुलजा कथं परिव्राजिका त्वमसि ? ॥१३०॥ कुलममलमन(नि)न्दिता प्रतिष्ठा मतिरपि तावदखण्डितं च शीलम् । नहि वितरति यावदेत्य मन्त्रं विमलमतेरपि शाकिनीव दूती ॥१३१॥ किञ्च, पात्रस्नेहमपाकरोति परितो दोषोदयेऽग्रेसरी __ या कर्तु मलिनाञ्जनस्य घटनां दग्धुं गुणांश्च क्षमा । जाड्योच्छेदपटीयसीं तनुमपि द्वेष्टीव मैत्री सदा सा किं दीपशिखा सखे ! नहि नहि क्षुद्रप्रिया दूतिका ॥१३२॥ परिव्राजिकापसदे ! असदाचारतत्परोऽपि प्रभुरिति परस्परं विरोधिनी वचने, किं १. सच्च शोभनं च तद् अशनम्, वसनम्-वस्त्रम् , तयोः दानेन उपकारः । २. सत्याः अहितायाः-सतीशत्रुरूपायाः। ३. ईश्वरः-महादेवः, तस्य उचितः अलंकारः, रक्षा-भस्म इति प्रसिद्धम् । ४. कुशीलता-अनाचारः; लोहकारपक्षे 'कुशीलता' भाषायां 'कॉश्य' इति प्रसिद्धम्खननोपकरणम् । मदनरेखा कथयति या त्वं कुशीलतां घटयसि, अतः लोहकारकुलजा असि इति प्रतीयते । लोहकारा हि कुशीलतां घटयन्ति ।। ५. अस्मिन् श्लोके दूती-दीपशिखयोः साम्यं निरूपितम् । दूतीपक्षे पात्रस्नेहम्-पात्रप्रीतिम् अपाकरोति । दीपशिखापक्षे तैलपात्रगतं तैलम् अपाकरोति । दू०पक्षे दोषाणाम् उदये अग्रेसरी । दी० पक्षे दोषाया रात्रेः उदये अग्रेसरी । दू०पक्षे जनस्य घटनां मलिनां कर्तुं क्षमा । दी०पक्षे मलिनाअनस्य (मलिनम् अञ्जनं तस्य ) घटनां कर्तुं क्षमा । दू० पक्षे गुणान् सद्गुणान् दग्धं क्षमा । दी० पक्षे वर्तिकागुणान् दग्धुं क्षमा (गुण-वाटनो दोरो)। दू०पक्षे तनु-स्वशरीरं, जाडयोच्छेदपटीयसी, जाडव्यस्य-जडतायाः उच्छेदे कुशलम् इति मन्त्री-मन्यमाना तत् प्रति द्वेष्टि इव वर्तमाना । दी० पक्षे दीपशरीरं जाडव्यस्य-जडतायाः शीतस्य उच्छेदकरम् इति मन्यमाना दीपशिखा स्वशरीरं देष्टि इव-स्वशरीरमपि दहति इति भावः । ६. 'विरोधिनी वचने' एतद् द्विवचनम् । 1 नासि को ल। Page #142 -------------------------------------------------------------------------- ________________ उच्छ्वासः] मदनरेखा-आख्यायिका दोषाकरोऽपि कमलिनीबन्धुरुच्यते । प्रश्नोत्तरवृत्तप्रथमपादोऽपि त्वया कूटे कूटः पठितः, पठनीयः पुनरित्थम् सर्वस्याभिततेतरं खनिरसौ सा दुर्गतिः पृच्छति । उत्तरोऽपि(रमपि) समाकर्णय दुःखखने ! नरकगते ! राजा तव संगममभिलषति ॥१३३॥ कुत्सितचेष्टाऽलकारोऽपि नरकगतेरेव स प्रियो भवितुमर्हति । पाखण्डिचाण्डालिनि ! राजमार्गोऽयं नैराजमार्गोऽयम् अगम्यगमनाशयत्वात् । न कुंलक्रमोऽयम् नकुलक्रमोऽयं, भुजङ्गानुगतक्रियात्वात् । नास्तिकप्रकारोऽयम् नाऽऽस्तिकप्रकारोऽयं सर्वथा परलोकपक्षनिरपेक्षत्वात् । नरकमार्गदीपिके ! न षट्कर्मफलमिदम्, किन्तु तवापीह प्रवेशस्य दत्तस्य फलमिदम्अन्यथा कथमीदृशानि दुर्वाक्यानि ममापि कर्णे प्रविशन्ति । समाकर्णय तत्त्वम्स्वाधीनेऽपि पुरन्दरप्रियतमा!ख्ये निजेऽन्तःपुरे सुप्रापेऽपि जितोर्वशीलवणिमाकारे पणस्त्रीगणे । यन्मामात्मसुतामहो! रमयितुं वाञ्छत्यनङ्गान्धधी स्तन्मन्ये सरसामसौ रसवतीं हित्वा विषं काङ्क्षति ॥१३४॥ य उपैति राजसं योगमेति पश्चात् सतामसंयोगम् । योगस्तस्य भविष्यति कदापि नहि तेन सत्त्वेन ॥१३५।। १. कूटे-कैतवे कृते-कपटवृत्त्या । २. कूटः असत्यः, अयं श्लोकः १२१ (पृ० ५७) ३. [ अभिमतेतरं दुःखं खनिश्च दुर्गतिश्च पृच्छति । एतेषां पृच्छकानामुत्तरे संबोधनानि एतानि-दुःखखने, नरकगते शेषं स्पष्टम् । ] ४. [न राजमार्गोऽयं किन्तु नरेषु अजाः-छागाः निन्धपुरुषास्तेषां मार्गोऽयम् ।। हे चण्डालिनि ! त्वया सूचितः राजमार्गः नराजमार्गोऽयम्-नरा एव अजाः-बर्कराः नराजाः, तेषां मार्गः अयम् अर्थात् नर-पशूनां मार्गः । ५. [न-नैव, कुलक्रमोऽयं किन्तु नकुलस्य-बभोः क्रमोऽयं भुजङ्गस्य-सर्पस्याथ च विटस्यानुगतक्रियत्वात् । ] नकुलानां क्रमः अयम्-नकुलक्रमः भुजङ्गानुगतक्रियारूपत्वात् , भुजङ्गाः-विटा:-धूर्तपूरुषाः; नकुलपक्षे भुजङ्गाः-सर्पाः, तेषाम् अनुगतक्रियारूपत्वात् , नकुला हि यत्र भुजङ्गाः वसन्ति तत्र अनुगच्छन्ति । ६. [ न-नैवास्तिकप्रकारोऽयं किन्तु नास्तिकानां चार्वाकाणां प्रकारोऽयम् , शेषं स्पष्टम् । ] न आस्तिकप्रकारः; आस्तिकानां हि न ईदृशः प्रकारः । ७. प्रख्ये-समाने । ८. [ यः कश्चिद राज्ञः-भूपस्य, संयोगमेति-गच्छति, पश्चात् सतां-शिष्टानामसंयोगम् Page #143 -------------------------------------------------------------------------- ________________ श्रीजिनभद्रसूरिरचिता · [ द्वितीयः आः पापे ! बहुप्रलापिनि ! निजशीलतरुखण्डनेन तस्य किंपाकपादपस्य वृत्ति कारयन्ती सकलानामपि शीतकल्पवल्लीनामन्तकतां मां नयसि । सकृदपि पुरुषान्तरेण योगो ध्रुवमसतीध्वनिहेतवे युवत्याः । सपदि हि निनदोऽत्र घण्टिकायाः प्रसरति ताम्ररसोपविद्धमूर्तेः ॥१३६॥ ने यतिवरोऽपि महाप्रभावनीतिं भजति जनः स्वयं मनो न शिष्टमार्गम् । न यतिवरोऽपि महाप्रभावनीति स्पृशति कदापि गुरावधर्मपात्रे ॥१३७॥ सविशेष विमृश्य वाचाटे ! निर्भाग्यललाटे ! विटचेटकुलटामिव मामपि नटयितुमिच्छसि ? किञ्च, सकलमपीदमालजालमिन्द्रजालमिव तव कल्पितमेव वितर्कयामि । यस्मादसन्तमपि गुणसन्तानमावर्णयन् विगुणसार्थस्य किं न भवति धननिधानं धूर्तजनः ।। चटुपटुरैविद्यमानेऽपि गुणगणे येन वयति कीर्तिपटीम् । तेन कुविन्दादधिकः स मन्यते विगुणसार्थेन ॥१३८॥ पश्य, गुर्वाज्ञामुकुटं च यस्य शिरसि त्यागोऽसि मुष्टिश्च सा पाणौ सत्करुणा त्रपा च हृदये राज्यं प्रजाश्च क्रमे । असंबन्धम् एति-गच्छति, तण्य पुरुषस्योपलक्षणत्वात् स्त्रियोऽपि हि तेन इहामुत्रानुकूलेन सत्त्वेनप्राणिना सह योग:-संबन्धो न भविष्यतीति मणिरथसंगमो निषिद्धः । अन्यत्र यः पुरुषः राजसं रजःपदार्थनिमित्तं योगं-यमादिरूपम् एति स पश्चात् तामसं-तमोरूपं योगमेति । तस्य न हि-न च तेन प्रसिद्धन सत्त्वेन सात्त्विकभावेन सह योगो भविष्यति ।। राजसं योगम्-राजगुणस्य योगम् , पक्षे राजसंयोगम् , राज्ञा सह संबन्धं राजसंबन्धम् । सत्त्वेन-सत्त्वगुणेन । . १. [वरोऽपि-प्रधानोऽपि जनः, स्वमनः-निजं चित्तम् , न शिष्टमार्गम्-सज्जनपथं नयतिप्रापयति । क्व सति ? महाप्रभौ-नृपत्यादौ अनीतिं भजति सति एतावतः मणिरथेऽन्याये प्रवृत्ते प्रजाऽपि तत्र प्रवर्त्यतीत्युक्तम् । उत्तरार्धेन दृष्टान्तमाह-न-नैव, यतिवरोऽपि-सुसाधुरपि अधर्मपात्रे-पातकाधारे महाप्रभावनीतिं स्पृशति-चारित्रं पालयति इत्यर्थः ।। २. [अविद्यमानेऽपि गुणगणे-शीलादिगुणसमूहे तन्तुसमूहे च शेषं स्पष्टम् ।] Page #144 -------------------------------------------------------------------------- ________________ उच्छ्वासः ] मदनरेखा-आख्यायिका सत्यं सुप्रियवादिता च वदने शीलं बलं चात्मनि क्ष्मापालः स कथं चलिष्यति निजान्न्याय्यात् पदात् तादृशः॥१३९॥ ये इह क्षमैकशरणं वेत्ति सदाचरणकरणपरिणामम् । * असिधारं व्रतमतुलं त्यजति कथं सैष राजऋषिः ।।१४०॥ अपि च, स्वस्था[नोन्नतिचारुयौवनघनप्रादुर्भवद्विक्रिया धारासारजकामपक्कघटनादुर्गेऽपि मागें सताम् । वंशे सत्यवलम्बने प्रतिपदाधारे सुपर्वोत्तरे भूपानां तिलकः स्खलिष्यति कथं तादृक्कुलीनक्रमः ? ।।१४१॥ ततो मुखरिके ! किमद्यापि निज मुख दर्शयसि ? किं विस्मृतिपदवीं जगाम सकलमपि निजप्रलपितम् ? किमभिलषसि फलमिदानीमेव तस्य ? इति निर्भय॑ घटचेटिकादत्तार्धचन्द्रा सतिरस्कारं निष्कासयांचक्रे । यथा कुविन्दः-तन्तुवायः पट वयति तथा चटुपटुरपि जनः-चाटुवचनवक्ता मानवः अविद्यमानेऽपि गुणगणे कीर्तिपटी वयति । १. [यो राजा क्षमायाः-पृथ्व्याः एकमद्वितीयशरणं वेत्ति-जानाति च, किम् ? रणकरणस्यसंग्रामविधानस्य, परिणाम-निर्वाहम् । ऋषिस्तु क्षमायाः-तितिक्षायाः एकमद्वितीयं शरणम्-आवासं चरणानां करणानां च जैनागमोक्तानां प्रत्येकं सप्ततिसंख्यानां परिणाम-रहस्यं वेत्ति, शेषं स्पष्टम्।] राजऋषिः -अत्र "ऋलति ह्रस्वो वा” [ १. २. २.] इत्यनेन हैमसूत्रेण ह्रस्वे कृते 'राजर्षिः' इति न भूत्वा असंधिः संजातः तेन 'राजऋषिः पदं साधु । २. [यौवनस्य स्वस्थानं मणिरथशरीरं धनस्य-मेघस्य स्वस्थान--नभः, विक्रिया-विकारः, सैव धारोपलक्षितः आसारः-वेगवद् वृष्टिं तस्माज्जातः वीनां-चातकपक्षिणां क्रियाया आधारो य आसारो यस्तस्माज्जातः । वंशे-अन्वये वेत्रयष्टौ च, पदाधारे-श्रीकरणादिपदाधारे पदं च क्रमणाधारे च । सुपर्वोत्तरे-वीवाहायुत्सवप्रधाने ग्रन्थिद्वयं मध्यमशोभनं च । कुलीनाः-कुलजास्तेषां क्रमः-अन्वयः यस्य स तथा । कौ-पृथिव्यां लीनौ क्रमौ-चरणौ यस्य स तथा । बुद्धेरौत्पत्तिक्यादीनि चत्वारि अङ्गानि युद्धस्य हस्त्यादीनि चत्वारि अङ्गानि ।। सत्यवलम्बने-सत्याः अवलम्बनभूते प्रतिपदाधारे बुद्धयाधारे सुपर्वोत्तरे-देववदुत्तमे सुपर्वाण:देवाः । काष्ठमये वंशपक्षे सत्याः-संन्यासिनीरूपायाः अवलम्बनभूते । प्रतिपदाधारे-प्रतिपदम् आधारभूते । सुपर्वोत्तरे-सुपर्व-वंशस्य गण्डिकायां यद् ग्रन्थिरूपं स्थानं तत् सुपर्व, तैः उत्तरे-उत्तमे । Page #145 -------------------------------------------------------------------------- ________________ श्रीजिनभद्रसूरिरचिता [ द्वितीयः वरचतुरङ्गबुद्धियुद्धोत्सवकृतनास्तिकबलक्षया प्राप्य निजदुर्गशोलाचलमस्तस्मरचमूभया । दुष्टानासिद्धिविधिकारणमथ निष्कास्य दूतिकां मुदमधिगम्य मदनरेखाऽधृतपरमानन्दसूतिकाम् ॥१४२।। इति श्रीजिनभद्रसूरिविरचितायां मदनरेखाख्यायिकायां श्रीमन्नमिचरित्रापराभिधायां मुदङ्कायां द्वितीय उच्छ्वासः समाप्तः ॥ १. वरे-उत्तमे, चतुरङ्गबुद्धियुद्धोत्सवे-चतुरङ्गं च तत् बुद्धियुद्धं च चतुरङ्गबुद्धियुद्धं तस्य उत्सवे कृतः नास्तिकबलक्षयः (नास्तिकस्य बलं नास्तिकवलं तस्य क्षयः नास्तिकबलक्षयः) यया सा चतुरङ्गबुद्धियुद्धोत्सवकृतनास्तिकबलक्षया प्रथमान्तं पदम् । अत्र नास्तिकपदेन सा परिव्राजिका ग्राह्या या शीलभ्रंशं कारयितुं समागता । २. विधिकारणरूपां दुतिकाकारेण समागतां परिव्राजिकां निष्कास्य मदनरेखा आनन्दसूतिकाम् आनन्दोत्पत्तिम् अधृत-दधार । ॥ इति द्वितीय उच्छवासः समाप्तः ॥ 1 'पर' इति पद ल भादों नास्ति । 2 निसर्गदुक । 3 ङ्गसन्धिषि क । Page #146 -------------------------------------------------------------------------- ________________ तृतीय उच्छ्वासः । अथ तस्या निश्चलशीलकेत कचूर्णेन चित्तजलपङ्कं स्वस्यापास्य नृपगृहं प्रस्थितयाऽचिन्ति तदनु दूतिकया दीपे प्रज्वलितेsपि निश्चलशिखे पृष्ठेऽग्रतः पार्श्वतो रत्नालङ्करणे स्फुरत्यपि तनौ प्रौढप्रभाभासुरे । इन्दावप्युदिते खावपि निरस्ताशेषदोषोदये नैवं कापि निवर्तते हतमतेः कामार्त्तदृष्टेस्तमः ॥ १४३ ॥ दिवैव नेक्षते घूकः कैरटो नक्तमेव सः (च) | कामार्त्तः कोऽपि पापिष्ठो दिवा नक्तं च नेक्षते ॥ १४४॥ सत्यमेवेदमभिधीयते - - साक्षादारभटः स भानुतनयो' ज्ञो वा कविर्वा गुरु यद्वा तावदिनोऽपि सोऽपि यदि वा राजा कलानां निधिः । यद्वा विश्रुततेजसोऽपि मुनयस्ते सर्वलोकोत्तराः कामोल्ला सघनोदयेन परितो यावन्न रोरुध्यते ॥ १४५ ॥ अन्यथा, किमपरोऽपि कोऽपि विधैवस्तदोषान्धकारः किमपरोऽपि गिरीशमस्तक १. कतकं नाम जलशुद्धिकरं चूर्णम् । अत्र शीलमेव कतकरूपम् । २. करटः काकः । ३. [ कामोल्लास एव घनोदयोऽमेयोन्नतिस्तेन । आर एव मङ्गल एवं भटः आरभयः, अथवा आरम् अरिसमूह-प्रतिभटः आरभटः, स प्रसिद्धः, भानुतनयः शनैश्वरः । अथ च सभासु स्व-परसंसत्सु, नुतः स्तुतः, नयः नीतिर्यस्य स सभानुतनयः । ज्ञः बुधग्रहः । अथ विद्वान् कविः शुक्रः । अथ च काव्यकर्ता गुरुर्वृहस्पतिः धर्माचार्यश्च । इनः सूर्यः, स्वामी च । राजा चन्द्रः, नृपश्च । मुनयः मरीच्यादयः साधवश्च । एते सर्वेऽपि अत्यर्थे रुध्यन्ते । ] आरभटः शूरवीरः । भानुतनयः अरुणः । कविः शुक्रः कविताकुशलो विद्वान् वा । इनः सूर्यः । राजा चन्द्रः भूमिपतिर्वा । घनोदयेन मेघोदयेन । रोरुध्यते पुनः पुनः भृशं वा रुध्यते । अन्धकारं येन आदित्येन स , ४. [ इदमेव पुनर्भावयति — विध्वस्तं दोषायाः रजन्याः तथा । अथ च विध्वस्तं दोषा एवान्धकारं येन स तथा । ] ५. [ गिरीश : हरः, तस्य चूडामणिश्चन्द्रः | अथ मस्तक चूडामणिः गिरेः ईशः गिरीशः महादेवः । गिराम् ईशः गिरीशः विद्वान् - ज्ञानी । 1 'तदनु' पदं डे आदर्शे नास्ति । 2 यो नो वा डे । 3 रोरोध्यते ल । च गिरीशाः विद्वांसः, तेषां Page #147 -------------------------------------------------------------------------- ________________ श्रीजिनभद्रसूरिरचिता ६८ [ तृतीयः चूडामणिः, किमपरोऽपि अश्विनीत्या जनानाममृतसिद्धियोगजनकः, किमपरोऽपि सदा संनिहितकलानिधिः, किमपरोऽपि सुमनसां गुरुः, किमपरोऽपि सुरक्षोभाविनाभूतनीतिः, किमपरोऽपि छायाप्रभवः, पर मैसौ समग्र ग्रहमयस्वरूपोऽपि निरवग्रहमहा कामग्रहगर्हिलस्तथा संवृत्तः यथा मदनरेखा स्वरूपमयेण पतिव्रताऽऽख्यानमहामन्त्रेणापि स्वरूपावस्थां लैप्स्यते वा नवेति चिन्ताचक्रारूढाऽपि समागता राजसदनम्, अनल्पविकल्पकल्लोललोलमानसमपश्यच्च राजानम् । निवेद्य च यथावस्थितं पतिव्रतास्वरूपं मदनरेखायाः, सविशेषमुवाच - अनुरागतरङ्गितेऽनुरागः क्रियतां नाम न कश्चिदत्र दोषः । समुपाययुरै। पगाः स्वयं या न समुद्रोऽपि विहातुमीश्वरस्ताः ॥ १४६॥ सकला विफलैव धीमतां या विमुखस्य किलानुवर्तना । पवनेऽभिमुखेऽप्युपस्थितेऽभिमुखा दीपशिखा किमीक्ष्यते ? ॥ १४७ ॥ १. [ अश्विन्याम् इतिः गमनं तया, जनानाममृतसिद्धियोगजनकः मङ्गलः । अश्विनोरश्विकुमारवैद्ययोः नीत्या नयेन, लोकानाम् अमृतस्य अमरत्वस्य जीवितव्यस्य सिद्धियोगः निष्पत्तिलाभस्तज्जनकः । अथ च अश्वाः सन्ति अस्याम् अश्विनी, सा चासौ नीतिश्च अश्विनीतिस्तया, अनिष्ट सिद्धिः कार्यनिष्पत्तिस्तस्याः यो योगस्तस्य जनकः । ] अश्विनीत्या अश्विनीगमनेन, इतिः गमनम्, अश्विनी नाम नक्षत्रम्, तस्याः इति अश्विनी - तिस्तया अश्विनीत्या । २. [संनिहितः कलानिधिः चन्द्रः यस्य स तथा बुधः । अन्यत्र संनिहिताः निकटवर्त्तिनः कलानिधयः कलावन्तो यस्य स तथा ।] ३. [सुमनसां देवानां गुरुः बृहस्पतिः । अथ च सुमनसां विदुषां गुरुः ज्येष्ठः ।] सुमनसां देवानां, शोभनचित्तानां वा । ४. [सुराणां देवानां क्षोभेणाविनाभूता नीतिर्यस्य स तथा शुक्रः । शोभना रक्षा यस्य स सुरक्षः, भयाप्रभया प्रतापरूपया अविनाभूता नीतिर्यस्य स तथा ।] ५. [ छायाप्रभवः शनिः । अन्यत्र छाया शोभा प्रभवत्यस्मादिति छायाप्रभवः । ] छायाप्रभवः छायासुतः शनिः । ६. असौ महाकामग्रहः समग्र ग्रहमय स्वरूपोऽपि निरवग्रहः निर्गतः अवग्रहः यस्मात् स निरवग्रहः इति विरोधः । परिहारस्तु निरवग्रहः प्रतिबन्धरहितः " गजालिके वृष्टिरोधे प्रतिबन्धेऽपि अवग्रहः । " ( है ० लि० पृ० १३, पं० ९ ) ७. नद्यः । O 1 नसामभिमततमः किम डे । 2 समस्तग्र खल | 3 खायाः प्रतिव्रतास्वरूपाख्यानम' खल । 4 लप्स्यसे ल । 5 'दमन' ल । 6 °तां विमुखस्यापि हि याऽनुवर्तना । परितोऽपि मरुत्यवस्थ डे | Page #148 -------------------------------------------------------------------------- ________________ उच्छ्वासः ] मदनरेखा-आख्यायिका सहजमपि न यत्र प्रेम नोपाधितो वा कथमपि न मुदे स्यात् तत्र संभोगरङ्गः । स्वयमपि परिपाकं नैति यन्नापि युक्त्या फेलमिह सहकारस्यापि तत् स्वादु नैव ॥१४८॥ स्वयमेव देवो विचारकः किमहमिह कथयितुं पारयामि। तदेतदाकर्ण्य निर्णयं करोतु। रजनिरपि रवेरुपैति योग, सह घटते दिवसेन चन्द्रिकाऽपि । गुणरुचिरपि याति नीचचित्तं न च युवराजवधूः पुमांसमन्यम् ॥१४९॥ राजा तु तेन तदीयेन हितेनापि वचसा महामन्त्रेणेव कालदष्टो न किमपि चेतयते स्म । केवलं स्मरापस्मारविस्मारितात्मस्वरूपोऽपि मदनरेखायास्तिरस्कारवचनानि* पुरस्कारवचनानीति निश्चिकाय । यतः प्रकृतिसरल: स्वान्तः शान्तः सदा विजितेन्द्रियो विषयविमुखां यां यां चेष्टां करोति निसर्गतः । मदनजनितां तां तां वेत्ति ध्रुवं स्मरमूढधीः सितमपि यथा पीतं शङ्ख स कामललोचनः ॥१५०॥ दध्यौ च तदानीमसौ। यथा हि-स्तन-नाभिरमणीया समुद्रतोषितपुष्टाङ्गलता न-खविक्रियापरायणा कादम्बिनी सर्वतश्छन्नाङ्गं विधाय ज्योतिश्चक्रं रममाणाऽपि प्रियतम नीलकण्ठं १. रोगविशेषः, येन देही पुनः पुनः मूच्छितो भवति । २. निश्चयं चकार । ३. कामलो नाम रोगः येन श्वेतादिवर्णमपि सर्व पीतं दृश्यते । कामलयुक्तं लोचनं यस्य स कामललोचनः। ४. मेघमालापक्षे स्तननं गर्जनम्, तेन अभिरमणीया । ५. समुद्रेण तोषिता पुष्टा अङ्गलता यस्याः सा मेघमाला । ६. गगनविक्रियायां न परायणा । ७. मेघमाला । इमान्येव विशेषणानि मदनरेखायाः । मदनरेखापक्षे स्तनौ च नाभिश्च ताभ्यां रमणीया । मुद्रया मुद्रिकया सहिता समुद्रा, तोषिता पुष्टा अङ्गलता यस्याः सा । नखैः विक्रियापरायणा । कामिन्यो हि नखैः विक्रियां कुर्वन्ति इति प्रसिद्धम् । ८. 'रम्'धातोः अकर्मकत्वात् 'ज्योतिश्चक्रं रममाणा' इति न घटते, अतः अस्य पदस्य 'रमयमाणा' इति अर्थो बोध्यः। 1 फलमपि स डे। 2 विहारकः डे। 3 किमहं कथ खल। 4 °नि पुरस्कारवचना' इति पाठो निर्गलितः डे आदर्शे । 5 स दध्यौ डे । 6 तथाहि डे । Page #149 -------------------------------------------------------------------------- ________________ श्रीजिनभद्रसूरिरचिता [ तृतीयः प्रमोदयति तथा यदि राजा प्रच्छन्न विधाय रममाणा युवराज प्रमोदयामीति मदनरेखा निजकलाकौशलेनात्मनो रञ्जयन्ती जनापवादमपि रक्षितुमिच्छति। तदेतद् अषडक्षीणे एव मन्त्रे महीयसि च यत्ने सिद्धयति । मया पुनरसौ अषडक्षीणता स्वरहस्यवेदिनीं परिव्राजिकां घटयता विघटितैव मन्दमतिना, केवलं तैयैव चतुरधुराधौरेयतां धारयन्त्या षट्कर्णस्य मन्त्रस्य भेदमवश्यंभाविनमवगच्छन्त्या केनापि शुभोदर्केण सतिरस्कारमिमां निर्बाटयन्त्या विघटिताऽपि घटितप्राया वर्तते । ततो यथोचिताऽऽवजनाऽऽवर्जितसुप्रसन्नतैदासन्नदासिकाजेनस्य स्वयमेवमेतत्समीपगमनमुचितमिति कृतनिश्चयः कृताकारसंवरणस्तां दूतिकां विससर्ज । अन्यदा तु विपुलकालवेलाविलम्बयोग्ये क्वापि राजकार्ये नियोज्य युवराजम् , विधाय तद्गृहमपि निर्मक्षिकम् । हित्वाऽहङ्कृतिमादितः सहचरीं धृत्वाऽग्रतो मार्दवं पश्चात्कृत्य महत्त्वमप्रतिहतं कृत्वा पुरो नीचताम् । तेजः संपदमप्यपास्य सहजा दैन्यं विधायाऽऽनने ऽचालीत् सत्त्वगृहादसौ परवधूत्कण्ठैकवण्ठीयुतः ॥१५१॥ मदनरेखा च समापतन्तं तमेकाकिनमालोक्य करिणिकेव पञ्चाननम् , धेनुकेव शार्दूलम् , १. अत्र 'राजा' इति, राजते इति राट् राजा नृपः इति 'राज्' शब्दस्य तृतीयान्तं 'राजा' । राजा सह प्रच्छन्नं विधाय अर्थात् प्रच्छन्नं गुप्तं विधाय-कृत्वा राजा-राज्ञा सह रममाणा इति आशयः । . २. षड् अक्षीणि यत्र न सन्ति तद् अषडक्षीणम् अत्यन्तगुप्तम् । यत् मन्त्र-क्रीडादिकम् एवं क्रियते येन तृतीयो जनो न जानाति, अर्थात् यत्र षड् अक्षीणि न व्याप्रियन्ते । ३. मदनरेखया एव । ४. आवर्जनं चाटुकरणम् । ५. 'जनस्य' इति पदं राज्ञः विशेषणम् । ६. मक्षिकाणाम् अभावः निर्मक्षिकं शून्यम् इति भावः । ७. उत्कण्ठा एव एका असाधारणा वण्ठी उत्कण्ठवण्ठी । परवध्वाः उत्कण्ठैकवण्ठी परवधूत्कण्ठैकवण्ठी तया युतः । 'वठुङ् एकचर्यायाम्' इत्यस्माद् 'व 'धातोः “इकिस्तिव् स्वरूपार्थे " [ हैम० ५।३।१३८] इत्यनेन स्वरूपार्थे 'इ'प्रत्यये 'वण्ठिः' ततः स्त्रियां ड्याम् वण्ठी एकचर्या । परवधूत्कण्ठाया एका असाधारणा वण्ठी एकचर्या, परवधूत्कण्ठैकवण्ठी तया युतः परवधूत्कण्ठैकवण्ठीयुतः । ८. करिणी एव करिणिका-हस्तिनी । 1 राजा प्रच्छन्नं रममाणा डे । 2 तादर्जुनाव डे। 3 'तदासन्न' पदं नास्ति डे आदर्श । 4 'श्चयात् कृ° डे। 5 धृत्वा यतो डे । 6 कृत्वा परो(रा) स्त्र । Page #150 -------------------------------------------------------------------------- ________________ उच्छ्वासः ] मदनरेखा-आख्यायिका कुरङ्गिकेव द्वीपिनम् , कलविक्कीव शशादनं विद्राणवदना तरलनयना स्तम्भितकाया गलितसकलच्छाया 'हा किमेतद् असमञ्जसम् अदृष्टपूर्वकम् आलोकयामि' इति संसाध्वसा 'किं सत्यमिदम् उतेन्द्रजालम्' इति सवितर्का 'किं स्वप्नदर्शनम इदम्' इति सावष्टम्भा स्मृतदूतिकाव्यतिकरौं च सत्यम् । 'अवनिपतिरेवायम्' इति जातनिश्चया सहसा समुत्थाय पर्यवतः पवनहतपताकिकेव वेपमाना दत्तपृष्ठैव विष्टेरान्तरमधितष्ठौ । राजाऽपि तादृशीं तामवलोक्य 'पाभरणा एव कुलबालिका राजन्ते किं पुनः प्रथमदर्शने ?' इति मन्यमानस्तस्मिन्नेव पर्यक्के निषसाद, सादरं च निजगाद सुन्दरि ! साधु निर्भसिता निर्झटिता च परिव्राजिका, साधु रक्षितो मन्त्रभेदः, साधु साधितमभीष्टम् , साधु निरुद्धो जनापवादः, साधु सफलीकृतः कृतज्ञे ! समस्तोऽपि ममोपचारः। ___मदनरेखा तु तेन वचनविस्तरेण-विवरणेनेव सूत्रम्--तस्य हृदयाकूतमशेषमपि स्फुटमबोधिष्ट । नूनं यथावस्थितमिव तया तपस्विन्या ममाशयो निवेदितः, सकलोऽपि पुरस्तादस्य, परम् अनेन दैवहतकेन ‘वामः कामः' इत्यभिव्याप्तिव्यालुप्तविशुद्धबुद्धिना सर्वथा अन्यथैवावाबुध्यतेति ध्यायन्ती नीरङ्गी च द्राघयन्ती ‘न संभाषणीयः सकलोऽपि कुलवधूनां परपुरुषः किं पुनरयं दुराचारः' इति हारमिवान्तीनगुणं मौनमेव पुरश्चकार । मेदिनीपतिस्तु तथाविधां तां वीक्षमाणोऽपि सप्रणयमपास्तत्रपो व्याजहारएकेनापि पयोधरेण दधता रुद्धाम्बरामुन्नति शीतांशुर्बहुशोऽभ्यभूयंत सदा-न-क्षत्रयुक्तोऽपि सः । १. चटका, “चरको गृहबलिभुक् कलविङ्कः कुलिङ्गकः । योषित् तु तस्य चटका" [-है० अभि० कां० ४, श्लो० ३९७ ] । २. श्येनः, “ श्येनः पत्री शशादनः" [- है० अभि० कां० ४, श्लो० ४००। ३. उदासीनवदना । ४. भयसहिता । ५. आसनान्तरम् , “ विष्टरः आसने" [-है० अने० कां० ३, श्लो० ६३७] ६. पा लज्जा एव आवरणम् आभूषणं यासां ताः। 'कुलबालिकाः पाभरणा एव राजन्ते' इति न्यायः । ततः प्रथमदर्शनेऽपि एषा त्रपाभरणा इति स्वाभाविकम् ।। ७. यत्र गुणा अन्तलीनाः तादृशं मौनम् । यत्र गुणाः दवरकाः अन्तर्लीना तादृशं हारम् । ८. [आस्तां द्वयादिभिः, एकेनापि पयोधरेण मेघेन । अथ च स्तनेन दधता धारयता, काम् ? स्फीतत्वम् , पक्षे उच्चत्वम् , किंविशिष्टाम् ? रुद्धाम्बरां व्याप्ताकाशाम् , पक्षे रुद्धकञ्चुकादिवस्त्राम् , तेन शीतांशुः चन्द्रः, बहुशोऽभ्यभूयत पराभूतः । किंभूतोऽपि ? सदानेंः दातृभिः, 1 कलंविकीव खल। 2 याऽहो कि ल । 3 नमिति खल। 4 रा सत्यमेव इति जात डे। 5 तामालोक्य डे। 6 काः किं पुनः ख। 7 र्शनम् इति म डे । 8 ष्टम् साधु साधु नि खल। 9 तमेव तया डे। 10 °स्य पुनरनेन डे। 11 इत्यतिव्याप्ति खल। 12 य स तदा ख । Page #151 -------------------------------------------------------------------------- ________________ ७२ श्रोजिनभद्रसूरिरचिता वक्त्रं स्वप्रतिमाप्रणुन्नतनुभिर्द्धावप्यधोऽकारयद् " यत्तौ हा-र-मणीभिरस्य न शुभो नीरङ्गिकापह्नवः ॥१५२॥ पुरा वातायनोपविष्टायास्त्रिविष्टपैकचन्द्रिकाया राजैकसंपर्क योग्यायास्तव महानुभावेनामुनैव कलानिधिना कारितोऽहमेतावन्तमहर्निशमपि गुणपक्षपातम् तेन परमगुरोरिवास्य तिरस्कारकारिकामिमां क्षैमापतिरपि सोडुमिदानीमक्षमोऽस्मि । ततो निवार्यतामियमनार्या, दृष्टे चास्मिन्नस्यादेशेन प्रायस्तन्नास्ति यन्न कर्ताऽस्मि । यस्याश्च वदनं सदा संपूर्णमण्डलं राजानमप्यङ्कपतितं दासं करोति तस्यास्तव 'स्वागत' वचनमात्रप्रतिपत्तिप्रदानेऽपि दारिद्र्यम् ? यदि वचनेऽपि दारिद्र्यं तदा दृष्टिमात्रेणापि क्रियतां प्रसादः इत्यभिदधाने तस्मिन्नवनीपतौ पतिव्रताव्रतलब्धरेखा मदनरेखा चेतसि चकार हा धिक् परव्यसनसंपादनपटीयसः पापीयसः पञ्चबाणस्य विलसितम् यदनेन कवलितमतयो विवेकिनोऽपि निर्विवेकतया निर्विचारकशिरोमणयः संपद्यन्ते । महाकुलीनशिरोमणयोऽपि निरपत्रपतया विटपेटकचेटकादपि निकृष्टचेष्टया चेष्टन्ते । महामहिमानोऽप्यतुच्छतुच्छतया प्रकृतिनीचेभ्योऽपि नीचतां दर्शयन्ति । समस्तशास्त्रोपनिषद् वेदिनोऽपि समुचिताचारचातुरीवन्ध्यतया मूर्खशिरः शेखरतां स्पष्टयन्ति । परिकलितसकलनीतयोऽपि दुर्नयमहार्णवमग्नतया क्षत्रियैर्युक्तोऽपि । अथ च सदा नित्यं, नक्षत्रैः अश्विन्यादिभिर्युक्तोऽपि तौ पूर्वोक्तसामथ्र्यौ द्वावपि पयोधरौ स्तनौ कर्मतापन्नौ यत् त्वदीयं वक्त्रं कर्तृ ' हा शब्दः खेदे, रमणीभिः स्त्रीभिः आस्तां सुभादिभिः कृत्वाऽधः कारयाञ्चक्रे अवाज्ञापयत् । किंविशिष्टाभिः ? स्वप्रतिमा 'निजः कश्चिदाङ्गिकः पुरुषो मम प्रतिबिम्बोऽयं पुरुषः' इति लक्षणा तया प्रणुन्ना प्रेरिता, तनुः शरीरं यासां ताभिः स्वप्रतिच्छन्दतुल्यरूपाभिः । अथ च हारमणीभिः हारमौक्तिकैः मुखप्रतिविम्बं प्रणुन्नतनुभिः कृत्वा, अस्य वक्त्रस्य नीरङ्गिकयाऽपह्नवः लगनम् अतो नोचितम् । ] रुद्धाम्बरां रुद्धगगनाम्, उन्नतिम् उन्नतस्थितिम् दधता एकेन अपि पयोधरेण - मेघेन, तदा तस्मिन् प्रावृट्काले, नक्षत्रयुक्तोऽपि स शीतांशुः बहुशः अभ्यभूयत पराजीयत । अत्र तु मदनरेखाविषये ततो विपरीतमेव जातम्, तथाहि —- मदनरेखायाः वक्त्रमेव शीतांशुः तद् वक्त्रम्, स्वप्रतिमाप्रणुन्नतनुभिः हारमणीभिः अर्थात् चञ्चलैः हारमणीभिः तौ द्वौ अपि पयोधरौ स्तनौ अधोऽकारयत् । पूर्व पयोधरेण शीतांशुः अभिभूतः अत्र तु वक्त्रशीतांशुः तौ पयोधरौ अपि अधोऽकारयत्-पराभवं प्रापितवान् इत्येवम् अस्य दृश्यस्य नीरङ्गिकया अपह्नवः तिरोभावः क्रियमाणः न शुभः शोभनः । निरङ्गी नीरङ्गिका वा मुखाच्छादनवस्त्रम्, तया च स्त्रियः परपुरुषाणां समीपे स्वमुखं स्वशरीरं वा आच्छादयन्ति इति प्रसिद्धम् । [ तृतीयः " १. तिरस्कारकारिका नीरङ्गिकापह्नवप्रवृत्तिः । मुखकलानिधिसमाच्छादनप्रवृत्तिरिति यावत् । २. क्षमायाः सहिष्णुतायाः पतिः अपि सोढुम् अक्षमः इति विरोधः । क्षमायाः पृथिव्याः पतिः इत्येवं विरोधपरिहारः । 1 वक्त्रं सप्रति ख । 2 'स्त्रिभुवनैक डे । 3 यदि च ब ल । Page #152 -------------------------------------------------------------------------- ________________ ७३ उच्छ्वासः ] मदनरेखा-आख्यायिका महाकुलीरतां कलयन्ति । भुवनविश्रुतकीर्तयोऽपि गुरुतल्पकेभ्योऽपि हीनमूर्तयो भवन्ति । सुमनसोऽपि नारकेभ्योऽपि दुर्मनायमानमनसो जायन्ते । यतः ये सिद्धान्तसुधावितृष्णमनसो ये सद्गुरूपासना स्नानापास्तमला निरस्तजडिमध्यानाम्बरालङ्कृताः । एकां सिद्धिवर्धू विहाय सकलाः पश्यन्ति ये योषितो विष्ठाकोष्ठिकया समाः प्रतिकलं तेभ्यो यतिभ्यो नमः ॥१५३॥ यदि कथमपि तेषामसौ बहुमानौषधेन निरस्तस्मरापस्मारः शक्यते कर्तुं तदस्य जीविततरोरतुलं फलं भवति । सकलेऽपि जीवलोके तेनेहामारिघोषणोघुष्टा । एकमपि दुःखितं यः सत्त्वं बोधयति जिनधर्मे ॥१५४॥ इति हेतुना सा वक्तुमारभत । स्मर कुलममलं तथा प्रतिष्ठां जय करणानि सहामुना स्मरेण । उपचिनु सुकृतं सहैव कीर्त्या परमपरं च महोदयं लभस्व ॥१५५॥ नेत्राधःकरणं पुरोपसरण नीरङ्गिकावर्द्धनं धर्मोऽयं कुलयोषितामभिमतो ज्येष्ठेऽन्तिकस्थे न किम् । स्मेरा कैरविणी कदाचिदुदयाद्रिस्थे दिनाधीश्वरे . दृष्टा वा यदि वा श्रुता किमथवा केनापि संभाविता ? ॥१५६॥ इति भाषमाणायामेवास्यामवनीश्वरो जजल्प-कृशोदरि ! युवराज एव प्रबलातुलबलदलितविपक्षकुलतया प्राज्यमपि राज्यमर्जयति । युवराज एव प्रतापप्रसरप्रतिहतदुर्दान्तसामन्ताहङ्कारतया वर्यमैश्वर्यमपीदमुन्नमयति । 'युवराज एव निश्चितोपायन्यायकञ्चुकिव्यापारतया सततमक्षूणां लक्ष्मी शुद्धान्तमृगाक्षी रक्षति । युर्वैराज एव निर्विकारकारसाराचार १. कुलीरः कुलिनम् ईरयति वा कुलीरः कर्कटः, महाकुलीरा हि महार्णवे वसन्ति । कुलीरा हि भाषायाम् 'करचला'नाम्ना जलचराः प्रसिद्धाः । २. "तल्पं रणमण्डपः अट्टः दाराश्च" [-है ० लि० वृ० पृ० ९८, पं० २५] अत्र गुरुतल्पकः गुरुदारगामी अथवा तवं शयनीयं, गुरुतल्पं गुरुशयनीयम् , तद्गामी । गुरुस्तु धर्मगुरुर्विद्यागुरुर्वा । अत्र 'तल्पक'स्थाने 'तल्पग' पदेन भाव्यम् । ३. अविकलाम् सकलां समग्राम् । 'सूणं विकलता' [-लिङ्गानु० पृ. ९, पं० ५] 1 'मानमानसो (सा) डे। 2 तेनात्रामारि डे। 3 मपोहमुडे । 4 * * एतच्चिबान्तर्गतः पाठः खल आदर्शयोः नास्ति । १० Page #153 -------------------------------------------------------------------------- ________________ श्रीजिनभद्रसूरिरचिता [ तृतीयः विचारधुरन्धरतया पौरजनमानन्दयति । युवराज ऐवाऽनिरुद्धजनकोपमान-पुरस्कृतधर्मदेशनयाऽऽनन्दसंपादको गुरुपदमलङ्करोति । तथापि सर्वेषामपि तेषामहमेव निखिलस्यापि भोगोपभोगस्य भाजनम् । ततश्चन्द्रमुखि ! गुरु-लघुप्रक्रियाकृतं भेदैमशेषमपि वेदान्तरहस्यज्ञेव निरस्य तस्य प्रतिपत्तियोग्यतया तमिव सेवकमपि मां द्रष्टुमर्हति महानुभावा भवती । तया पुनरहो ! वराकस्य गाढो ग्रहः ‘कथमसावस्माद् मोचयिष्यते' इति चिन्ताऽऽचिंताऽऽचान्तचित्तया अभ्यधीयत । महाभाग ! सर्वथा कूटोऽयं तवाऽऽग्रहः । उत्कीर्णोऽपि शिलातलेषु रचितः पुस्तेऽपि वैज्ञानिकै रादर्शप्रतिबिम्बितोऽपि लिखितोऽप्यालेख्यविद्भिः क्वचित् । साक्षाद् यस्तव सोदरो न लभते सोऽपि स्थितिं तद्गतां प्रत्यक्षेण विनेन्दुनेन्दुदृषदां कौतस्कुतः स्याद् रसः १ ॥१५७॥ किञ्च, गुरु-लघुभेदज्ञानं न विद्यते यस्य सर्वदा चित्ते । स विचक्षणोऽपि रक्षां न वृत्तभङ्गस्य कर्तुमलम् ॥१५८॥ . 'एवाऽनिरुद्ध०'पाठे अनिरुद्धः कामसुतः, तस्य जनकः मन्मथः, स एव उपमानं यस्यासौ अनिरुद्धजनकोपमानः तेन पुरस्कृतया देशनया इति । अयमेव भावः विशेषतः समुचितः।। ___ 'एव निरुद्ध ०'पाठे तु कोपश्च मानश्च कोप-मानौ, जनस्य कोप-मानौ जनकोपमानौ, निरुद्धौ जनकोपमानौ यस्यां देशनायां सा निरुद्धजनकोपमाना, तथा पुरस्कृतः धर्मः यस्यां सा पुरस्कृतधर्मा । ततः निरुद्धजनकोपमाना चासौ पुरस्कृतधर्मा चासौ देशना च निरुद्धजनकोपमानपुरस्कृतधर्मदेशना तया निरुद्धजनकोपमानपुरस्कृतधर्मदेशनया । २. यथा सर्वत्र एकमेव ब्रह्म मन्यमाना अभेदैकदृष्टयः वेदान्तरहस्यज्ञा गुरु-लघुभेदं न जानन्ति तथैव हे चन्द्रमुखि ! त्वमपि इदं भेदं निरस्य मां द्रष्टुमर्हसि । अत्र 'तमेव' रथाने 'तमिव' इति उचितम् । ततः तमिव युगबाहुमिव मां द्रष्टुमर्हति इति भावः । ३. चिन्तया आचितम् आचान्तं च चित्तं यस्याः तया । ४. पुस्ते शिल्पे लेप्यविधाने पुस्तके वा । “ पुस्तं शिल्पे लेप्यादिकर्मणि । पुस्तके " -है. अनेका० कां० २, श्लो० १८१, १८२]; भाषायां 'पुस्त' शब्दः प्रसिद्धः । “पुस्तं लेख्यपत्रसंघातः" [-है ० लिङ्गा० पृ० १२५, पं० २] । ५. गुरुः अस्वः द्विमात्रिकः। लघुः ह्रस्वः एकमात्रिकः। वृत्तं छन्दः । गुरुः उत्तमः गौरवशाली, लघुः अनुत्तमः लाघवशाली । वृत्तं चारित्रम् । . 1 °रहस्येव डे । 2 °चिताभ्रात(न्त)° डे । 3 पुस्तेषु विज्ञायिकै डे । 4 स्थितं तद्गतं ख, स्थितं तद्गतां ल । Page #154 -------------------------------------------------------------------------- ________________ ७५ उच्छ्वासः] मदनरेखा-आख्यायिका तेत्र एकत्र तावदसावनङ्गचक्रवर्ती बलात्कारेणापि मामनुलध्यशासनः प्रवर्तयति । सुदती पुनरियमन्यत्र तद्भयवैधुर्यलवमप्यज्ञातवतीव निवर्तयति । तदहो ! व्याघ्रदुस्तटीन्यायसंकटमापतितोऽस्मि किमहं करोमि ? । यद्वा वक्रोक्तिकया कयाचिदुत्साहयामीति कुविकल्पपराधीनचेतसा प्रलपितमचलेश्वरेण । कुरङ्गनेत्रे ! वृत्तभङ्गरक्षणविचक्षणे ! समाकर्णय निजवृत्तम् केश-भ्र-भाल-नासा-श्रुति-रद-नयनास्योष्ठ-बाहु-स्तनानां नाभीमध्योरु-जङ्घा-चरण-नखमणिश्रेणिदेहातीनाम् । प्रत्येकं केकिपिच्छाद्युपमितिपदवीहारिणां स्थानदानं कृत्वा कस्मादकस्मादपहृतमधुना चित्तरत्नं त्वया नः ॥१५९॥ अहो ! अस्याऽसंबद्धभाषिणोऽपूर्वा काचिदबद्धमुखता, किमसाध्योऽयम् ! इति पर्यालोचयन्त्या मदनरेखया न्यगादि । इह निपतन्तु तुहिनकिरणादपि खदिराङ्गारवृष्टयः स्फुटमुदयन्तु भानुबिम्बादपि तिमिरप्रकरसृष्टयः । प्लावयतु क्षमामशेषामपि ननु रत्नाकरोऽधुना यद् भवताऽप्यनीतिरारभ्यत घटयितुमेकसाधुना ॥१६०॥ राजा तु तेन सामवचनेनाभिनवधनाघनस्तनितेनेव कृषीवलो मनसि मनागरमात्र,दश्वसिद्, अचिन्तयञ्च । सकृदपि यदि कथञ्चिदियमाननमस्मदीयमीक्षते ततोऽवश्यमनुराग १. संकटं प्राप्तोऽस्मि, अथवा संकटे आपतितोऽस्मि ।। २. [केशेत्यादिवृत्ते-मयूरकलापस्य केशैः, कामधनुषोः भ्रभ्याम् , पञ्चमीचन्दस्य भालेन, दीपशिखायाः नासिकया, अन्यत्तमपाशानां श्रुतिभ्याम् , कुन्दकलिकानां दन्तः, नीलोत्पलानां चक्षुर्म्यः, पूर्णचन्द्रस्य आस्येन, प्रवालखण्डानाम् ओष्ठाभ्याम् , स्वर्णवल्लयाः बाहुभ्याम् , स्वर्णकुम्भस्य स्तनाभ्याम् , समुद्रावतस्य नाभ्या, स्वर्णस्तम्भानाम् ऊरु-जडाभिः, कुर्मस्य पद्भ्याम् , पद्मरागस्य नखैः, स्वर्णस्य देहयत्या सर्वस्वमपहृतं भवत्या, शेषं स्पष्टम् । ३. मनाग् अल्पम् । अरमात्रं शीघ्रप्रमाणम्-शीघ्र शीघ्रम् । उदश्वसित् उच्छ्वासान् अग्रहीत् ४. 'अचिन्तयच्च' अत्र 'च'शब्देन क्रियाद्वयं सूचितम्-'उदश्वसित्, अचिन्तयत्' इति । 1 'तत्र' पदं नास्ति डे आदर्श, ख आदशैं 'तत्र' स्थाने 'ततः' इति पदम् । 2 व्यानसङ्कटदुस्तटीन्यायमा डे | 3 °णे ममाक ल। 4 'नास्फोटबाहु डे। 5 ख्यातश्रीमान् कलापप्रमुखरुचिहृतां स्थानदानं विधायास्माकं कस्मा डे । 6 त्वयेदम् डे । 7 भवताऽघनीति ख । 8 °मुदचिन्त ख । Page #155 -------------------------------------------------------------------------- ________________ ७६ श्रीजिनभद्रसूरिरचिता [तृतीयः तरङ्गरङ्गिता भवति । ममाप्येतस्या मुखमीक्षमाणस्यैव तदानीमयमनुरागसागरः समुल्ललासेति वितर्कमुखरितो विरुराव-मञ्जुलालापपीयूषमेघलेखे मदनरेखे चन्द्रलेखाज्योत्स्नयेव चकोरमिथुनं निजवदनचन्द्रिकया कारय चिरतृषिते मम लोचने पारणंम् । अहो ! दुराचारताऽतिमात्रा अस्येति ध्यायन्ती सा पवित्रचारित्रा दशनांशुवरत्राभिस्तमधममनङ्गान्धमगाधव्यसनान्धकूपादुद्दिधीर्घरिवाब्रवीत् । कुमारेण सुमारेण यो यो मारममारयत् । तस्मै तस्मै नमस्तस्मैऽन्यस्मै कस्मैचिदस्तु मा ॥१६१।। यास्त्रायन्त इहान्वहं तव कुलं शीलं बलं प्रोज्ज्वलं मर्यादा च कुलीनता च विशदप्रज्ञा च लज्जाऽपि च । : त्यक्तास्ता अपि येन भीस्मनसा कन्दर्पमातङ्गत स्तस्याऽसत्त्वशिरोमणेः कथमहो! द्रष्टुं मुखं युज्यते ॥१६२॥ रुचिरहितैव विना शमेन साऽविरतिरनीतिपथादकारि या । रुचिरहितव विना शमेनसामिह विदधाति समन्ततोऽप्यसौ ॥१६३॥ स्मर एव शरीरिणोऽन्तरङ्गद्विषतामप्रतिमां तनोति पुष्टिम् । ईत एव यदुल्लसन्ति सर्वे जगति क्रोध-मद-प्रपञ्च-लोभाः ॥१६४॥ स्मर एव कलङ्कपङ्कहेतुर्विमलस्यापि कुलक्रमस्य लोके । न विना हि कुरङ्गसंगतेः स्यादपरं लाञ्छनमस्य शीतरश्मेः ॥१६५॥ १. [कुमारणेत्यादौ-कुत्सितमारेण उपवासाऽऽचामाम्लादिना। शोभनमारेण, भरतचक्रीव स्वादर्शकगृहान्तर्गतः ध्यानेन मार-कामं यो योऽमारयत् क्षपितत्वात् , शेषं स्पष्टम् ।] २. [या अनीतिपथात्-अन्यायमार्गात् शमेन विना विरतिः-निवृत्तिः, अकारि-कृता, सा रुचिरहितैव, एवंविधव्यवसायिनः नास्ति निवृत्तिफलमित्यर्थः । रुच्या-श्रद्धया राजन्ते रुचिरास्तेभ्यो हितैवासौ विरतिः एनसां विनाश:-पातकानां क्षयं विदधाति, न तु श्रद्धाविकला।] __अस्य श्लोकस्य एवमन्वयः-विना शमेन या अनीतिपथाद् अविरतिः अकारि सा अहितैव रुचिः, असौ अहितैव रुचिः शं विना-सुखं विना इह जगति समन्ततः अपि एनसां-पापानां विदधाति-सर्वथा इह जगति पापानि एव विदधाति अर्थात् भवतां रुचिः अहितकारिणी तथा पापविधायिका च । ३. द्वेष्टि इति द्विषः । अत्र "नाम्युपान्त्यम्" [५।१।५४] सूत्रेण 'क'प्रत्यये 'द्विष'पदम् अकारान्तम् , द्विषस्य शत्रो वः द्विषता-शत्रुता-ताम् । ___1 मेघमाला[लेखे डे । 2 °न्ती ततः सा डेल । 3 सुकुमारेण ख । 4 नमस्ताम्मेऽन्य डेख । 5 अत एल डे । 6 विवाहि ख । Page #156 -------------------------------------------------------------------------- ________________ उच्छवासः ] मदनरेखा-आख्यायिका स्मर एव गले शिलाऽङ्गभाजः संसृतिरौद्रसमुद्रमुत्तितीर्षोः । अयमूर्ध्वगतिविलक्षणोऽपि व्रजति ब्रह्मपदं किमन्यथा न ॥१६६॥ स्मर एव महातमः पृथिव्यां यदयं लुम्पति देहिनोऽस्य दृष्टिम् । अत एव विमार्गचारितैषा प्रकटज्योतिषि शास्त्रलोचनेऽपि ॥१६७॥ स्मर एव विजीयतां किमन्यैर्यदनेनैव जितेन साध्यसिद्धिः । उदिते गलितुं हि सैहिकेये परिपूर्णोऽपि विभाति किं सुधांशुः ॥१६८॥ स्मर एव जितो जयाय पुंसां विजिते तत्र सुखं न चापरस्मिन् । कुलशीलपराक्रमक्रमेषु पँहरं देहि विधेहि चात्मपथ्यम् ॥१६९॥ स्मर एव रुणद्धि सद्विवेकं दलयन्तं कुमतिं शरीरभाजम् । प्रथिते घनमण्डलेऽन्तरिक्षे न रुचिर्भानुमतोऽपि हन्ति जाँड्यम् ॥१७०॥ जनकोऽसि मम त्वमुच्यसेऽदः स्मरसंबन्धमितस्मरश्च भूयाः । कुरु राज्यमकार्यचेष्टितं तु त्यज विस्तारय कीर्तिमिन्दुशुभ्राम् ॥१७१॥ स्वयं बुध्यस्व बुद्धयाऽसि नरवीर ! विराजितः । बोधितो हि न भासि त्वं न-रवी-र-विराजितः ॥१७२॥ १. शिला-पाषाणः । यस्य गले शिला लज्जा स कथं जले तरणसमर्थः । २. राहो । ३. [ अग्रेतनानि वृत्तानि सुगमानि । प्रहरं रक्षाङ्गीकारम् ।। प्रहरं देहि यामं देहि, भाषायां 'पहेरो दे-चोकी कर' इति आशयः अनेन वाक्येन व्यज्यते । ४. कुमतिं दलयन्तं सद्विवेकं शरीरभाजं स्मर एव रुणद्धि इति अन्वयः । अत्र सन् प्रशस्तः विवेको यस्य तादृशं शरीरभाजम् इत्येवं 'सद्विवेक 'पदं शरीरभाजो विशेषणम् । अस्य पद्यस्यायमाशयः त्वं मम जनकतुल्यः पितृतुल्यः अतः त्वयि ममत्वं तेन अदः इदं प्रस्तुतम् उच्यसे त्वम्-त्वामहं इदं वच्मि । स्मरबन्धं पुनः पुनः स्मरस्य बन्धनं यथा स्यात् तथा स्मरस्य बन्धनपूर्वकम् इतस्मरः गतस्मरो भूयाः । 'स्मरसंबन्धम् ' इति पाठे स्मरं सम्यग् बध्वा यथा स्यात् तथा निरुद्धय इतस्मरो भूयाः । एवं च कृत्वा राज्यं कुरु, अकार्यचेष्टितं त्यज, तथा इन्दुशुभ्रां धवलां कीर्ति विस्तारय इति । ५. [स्वयमित्यादौ हे नरवीर मणिरथ ! बुद्धया विराजितोऽसि, 'तत् 'शब्दाध्याहारोऽत्र, ततो बोधितोऽन्यैरित्यर्थः, न भासि-न शोभसे । अर्थान्तरन्यासमाह-हि अस्मात् कारणात्, रविः आदित्यः, न नैव, रविणा आदित्यान्तरेण राजितः शोभितः, स्वयं तस्य शोभमानत्वात् ] 1 नास्त्ययं श्लोकः खल आदर्शयोः। 2 *** एतच्चिह्नान्तर्गतः पाठः डे आदर्शे पतितः । 3 जाड्याम् ख । 4 स्मरबन्धमतस्म° डेल । 5 °न्दुशोभाम् डे । 6 स्वयमुद्यस्तबुद्धयाऽसि डे। Page #157 -------------------------------------------------------------------------- ________________ ७८. श्रीजिनभद्रसूरिरचिता [ तृतीयः ___ स पुनरीदृशेऽपि कुग्रहविग्रहनिग्रहभास्करायमाणेऽपि सदुपदेशे, तथाविधेऽपि सहृदयकुमुदसुधाकरायमाणे चेष्टिते स्फुटेऽपि 'जनकोऽसि' इत्यादिवचनपीयूषतो हृदयसमुद्रे कथमसौ मम श्रवणपीयूषं भणितं विस्तारयिष्यति इति चिन्ताचक्रभ्रान्तस्वान्ततया घेटयन्नात्मनो दुर्घटान् सदैन्यमुवाच और्ववहिरिव मन्मथानलो वारितोऽपि हरिणाक्षि ! वर्धते । अङ्गसङ्गसुधयाऽऽत्मनोऽनया सत्वरं शैममतः स नीयताम् ॥१७३॥ मदनरेखया तु चिन्तितमहो! सर्वप्रकारैरसाध्योऽयं व्याधिरुपेक्षणीयश्च । यावच्चाद्यापि नार्यपुत्रागमनसमयस्तावदत्रासितुमनाः संभाव्यते । न चोपशमसारवचनव्यापारयोग्योऽयम् । यतः उपेंशमितक्षुद् द्रााऽमृतसोदरशान्तरसतरङ्गिण्या । मम वाण्याऽपि न शमितः शृङ्गारागारदाहोऽस्य ॥१७४॥ तथाऽपि नोपेक्षणीय इति पुनरुवाच । सँह-जरा-मरणोदयवीक्षणादपि न यो विरमत्यधमात् पथः । जगति राक्षस एव स तत्त्वतः पँबलमानवशं गतवानपि ॥१७५॥ हे नरवीर ! त्वं बुद्धया विराजितः असि, नरवीरैः अथवा नरवीरेषु विराजित त्वः बोधितः सन् न भासि अर्थात् त्वं स्वयं बुद्धयस्व, तव बोधने न तव शोभा इति भावः । रविः न रविराजितः, न अन्यरविणा रवी राजितो भवेत् । १. [कुग्रहाणां मङ्गलानां कदाग्रहाणाम् । विग्रहाः शरीराणि, विस्ताराश्च तेषां तिरस्करणाद् भास्करिते ।] कुग्रहाः मङ्गल-बुधप्रभृतयः, कदाग्रहाश्च दुराग्रहाः । तेषां यथाक्रम विग्रहाः शरीराणि विस्ताराश्च । तेषां भास्करसमाने प्रकाशरूपे च सदुपदेशे । २. आत्मनो दुर्घटान् घट्यन् सदैन्यमुवाच ' इति अन्वयः । ३. और्वः वडवानलः । ४. अतः स शमं नीयताम् इति अन्वयः । ५. [उपशमिता क्षुत् क्षुधा यया सा द्राक्षा अमृतं च तयोः सोदरः शान्तरसः तत्तरङ्गिण्या नद्या । अथ च, अन्यत्र उपशमितानि क्षुद्राणि अक्षाणि इन्द्रियाणि यस्याः सकाशात् सा तथा । तस्याः अमृतसोदरस्य शान्तरसस्य तरङ्गिण्या, शेषं स्पष्टम् ] ६. 'उपशमिताद' इति द्राक्षायाः विशेषणम् , तथा अमृतसोदरशान्तरसतरङ्गिण्याश्च विशेषणमपि नानुचितम् । ७. सिहजः अकृत्रिमः यः रामस्य काकुस्थस्य, रणोदयः सङ्ग्रामप्रारम्भः, तद्वीक्षणादपि अधमात् पथात् निन्द्या मार्गात् , यः न नैव विरमति स प्रबलस्य मानस्य वशंगतोऽपि तदायत्तोऽपि, स तत्त्वतः स्वभावतः राक्षसः एव रावण एवेत्यर्थः । अन्यत्र सह समं जरा-मरणाभ्यां वर्तते सहजरामरणः स चासौ उदयश्च-राज्याधुच्छ्रयः तद्वीक्षणादपि अधमात् पथः यो न विरमति स तत्त्वतः परमार्थतः राक्षस एव राक्षसाचारचारित्वात् । किंविशिष्टः ? प्रबला ये मानवाः सुभटाः, शं सुखं च तत् कर्मतापन्नं गतवानपि । ] ८. प्रवलं मानवसौख्यम् । गतवान् प्राप्तवान् । 1 न्तस्यान्त° डे । 2 नो दुःखघान् डे । 3 तथा नो ख । पर Page #158 -------------------------------------------------------------------------- ________________ उच्छ्वासः ] मदनरेखा-आख्यायिका वरमेकं विषमरण नारीणामैनुगतिर्न चान्यस्य । मारेऽपि सदा-कारागारे वल्गति कुलीनानाम् ॥१७६॥ यः पतितादपि पतितो भिन्नो दधदपि सदाचरणलीलाम् । यो-नाऽपर(रा)मिच्छति त(तां) तन्मुखमपि नेक्षितुं युक्तम् ॥१७७॥ पैश्यन् मां स्मरदृष्टया कामातुएँ ! शङ्कसे न युगबाहोः । विषये स्पृहा तवैषा का-मातु-र-शङ्कसे न युगबाहो ! ॥१७८॥ अपि च, सन्मार्गस्खलन विवेकदलनं प्रज्ञालतोन्मूलनं गाम्भीर्योद्वमनं स्वकायदमनं नीचत्वसंपादनम् । १. [कुलीनानां नारीणां स्त्रीणां वरं प्रधानं, एकम् अद्वितीयम् । विषेण गरलेन मरणम् , न चान्यस्य परपुरुषस्यानुगतिः संगमः । क सति ? मारेऽपि कामेऽपि, वल्गति सति । किंभूते ? सत् शोभनो य आकारः आकृतिः, तस्य आगारे आवासे अतः तत्त्वं त्वत्समाहितमाचरामीत्यर्थः । अथ च कुलीनानाम् अर्थसामर्थ्याद् रूपाणां मारे मृत्यौ, सदा नित्यं, कारागारे कारागृहे वल्गत्यपि वरं प्रधानं, एकं विषमरणं दुष्करसंग्रामः । न नैव तु अरीणां शत्रणाम् , अनुगतिः सेवा, न चान्यस्य भूपतेः सेवा, एतावता मदनरेखायाः स्वस्य ज्येष्ठस्य चाचारो निवेदितः ।] विषमरणं-विषभक्षणपूर्वकं मरणम् अथवा विषमं रणं-युद्धम् , सदा-कारागारे सदा कारागाररूपे अथवा शोभनाकारागारे मारेऽपि कुलीनानां स्त्रीणां पुसां च न अन्यस्य अनुगतिः बल्गति । अत्र 'कारागारम्' इति अखण्डमपि पदम् कारायाः बन्धनस्य अगारं गृहम् इति कारागारम् । तथा शोभनाकारस्य अगारे-गृहे इत्यत्र गृहवाची 'अगार' पदमपि । २. [ पतितादपि अगम्यगमनादिना भ्रष्टाचारादपि, पतितः परिणेतुः सकाशाद् यो भिन्नः अन्यः, सत् शोभनाम् , आचरणलीलाम् आचारचातुरी दधदपि धारयन्नपि । तं पति परपुरुषं या काचिद् ऊना शीलरिक्ता इच्छति सेवितुमभिलषति, शेष स्पष्टम् । अन्यत्र पतितादपि मृतादपि आस्तां जीवतः स्वामिनः सकाशाद् यो भिन्नः व्यतिरिक्तः, सदा नित्यं रणस्य युद्धस्य लीलां दधदपि तमेवंविधम् अपरं प्रभुवैरिणं यः कश्चिद् ना पुरुषः स्वामित्वेनेत्यर्थः ! इच्छति तन्मुखमपि नेक्षितुं युक्तम् ।] ३. यो ना पुरुषः, ताम् अपराम् इच्छति इति अन्वयः । अथवा या ऊना शीलेन ऊना अपरम् नरम् इच्छति इत्यपि आशयः ।। ४. [ हे कामातुर ! मां स्मरदृष्टया सकामचक्षुषा पश्यन् युगवाहोलघुभ्रातुन शङ्कसे न बिभेषि । अशङ्का निर्भया सेना यस्य स हे अशङ्कसेन ! युगबाहो ! युगप्रलम्बदोर्दण्ड ! मणिरथक ! तवैषा मातुर्विषयस्पृहा मातरि लघुभ्रातृपत्न्यां चागम्यत्वसाम्यात ।। ५. "शङ्का स्यात् संशये भये-(है ० अ० का० २, श्लो० १) इति वचनात् अशङ्का निर्भया इति आशयः । 1 °मनुनति डे। 2 लीनाम् ख। 3 °रवंशसेन ख । Page #159 -------------------------------------------------------------------------- ________________ श्रीजिनभद्रसूरिरचिता [ तृतीयः सध्यानावरणं त्रपापहरणं पापप्रपापूरणं धिक् कष्टं परदारवीक्षणमपि न्याय्यं कुलीनस्य किम् ? ॥१७९॥ ततो महात्मन् ! पारिणामिकी बुद्धिमवमन्यमानः किमापातरमणीयेष्वपि किम्पाकपादपफलेष्विव, हालाहलेकवलितेष्विव महाभुजङ्गभोगेष्विव, दुर्जनसङ्गतेष्विव परिणामदारुणेषु वितनोषि बहुमानं विषयसुखेषु । विरम विरम व्यर्थारम्भादितो निजकुग्रहात् कुरु कुरु वचस्तथ्यं पथ्यं मयाऽप्युदितं स्त्रिया । प्रभवति यथा मूर्तिः कीर्तिः कलङ्कसमुज्झिता तव धंवलतां नेतुं सर्वाः सतीश्च दिशोऽपि च ॥१८०॥ किञ्च, दैर्गन्धाऽमेध्यपूर्ण किमिदमपि न भो मूत्रपात्रं न किंवा __ किं वाऽसग -मांस-मेदो-ऽस्थिचयमयमिदं किं न चर्मावृतं वा । शेषस्त्रीभ्यो विशेषः क इव वपुषि मे वीक्षितो वा श्रुतो वा हित्वा स्वस्त्रीः पणस्त्रीरपि यदिह महामूढगाढो ग्रहस्ते ॥१८१॥ दत्त्वा च कर्ण समाकर्णय निर्णयम् , किमिह बहुभाषितेन ? । तातस्त्वं तनयाऽस्म्यहं तदिह नौ सम्भोगरङ्गः कथं यज्ज्येष्ठस्य सहोदरप्रियतमा नान्या निजाऽपत्यतः । दुर्गन्धापयशोऽन्धकूपकुहरे कस्मात् पतित्वा ततः कुम्भीपाककदर्थनां प्रति मुहुः सोढुं समीहा तव ? ॥१८२॥ वृत्तान्तस्तव सोदरेण विदितो यथेष पापद्विषा तत् त्वं' नासि न चाहमस्मि न सन्त्यैता वराक्यः प्रजाः । स्तोकाय प्रलयं नयन्निदमहो ! विश्वं ध्रुवं कोलिका हेतोदेवकुलस्य चालनमि हाऽब्रह्मन्नुपक्रान्तवान् ॥१८३॥ १. त्वं न असि, अहं च नास्मि, ऐताः वराक्यः प्रजाः न सन्ति, 'सन्त्यैताः' इति अत्र साधनमेवम्-आ + इताः-एताः मर्यादया प्राप्ताः समक्षम् उपस्थिताः । पुनश्च आ + एताः ऐताः । आ अभिविधिना समन्तान प्राप्ताः समग्रा इत्यर्थः । अत्र आ + एताः इत्यत्र सन्धौ ऐताः ततश्च सन्ति + ऐताः-सन्त्यैताः इति साधुः ।। २. कीलिकाहेतोदेवकुलस्य चालनम् ' इत्येष हि लौकिको न्यायः । 1 लावलेष्विव ख । 2 धवलितां ख। 3 दुर्गन्धं में डे। 4 किं नासग ल । 5 यमदः किं खल ! 6 शेषं स्त्रीणां तनुभ्यो वपुषि मम गुणो वीक्षितः कः श्रितो वा खल। 7 'च' पदं नास्ति डे आदर्श । 8 वराकाः प्रजाः डे। 9 °मिहोऽविद्वन्नु दे। Page #160 -------------------------------------------------------------------------- ________________ उच्छवासः ] मदनरेखा-आख्यायिका मम हृदि यदि वैज्राङ्गी न भवसि तत् त्वमसि सुभ्र ! वज्राङ्गी। हन्ति हतको हताशो हहा हहा मामनङ्गोऽयम् ॥१८४॥ इति प्रलपन्नेव तदनु तनुमात्रमपि केदाग्रहतानवमनासादयन्नेव दैवहतमतिः सोदरेऽपि सञ्जातद्रोहपरिणतिरांपूर्य पूर्यहृदयम् , अधिकीभूतया महाकलुषितयेव कलितां मलिनां मुखच्छायां बिभ्राणः, कवलितेनेव खादिराङ्गारैः, तक्षितेनेव सर्वतः कृपाणैः, आलीढेनेव कपिकच्छूबीजकोशीभिरतीवदोदूयमानेन, तामेव मदनरेखामनुवर्तयितुमिव सहानागतेन मनसा शरीरमात्रेण ययावावासम् । मदनरेखा तु तृतीयज्वर इव तस्मिन्नागत्य गते मनागुच्छ्वसिताऽपि पुनरागमनभैये प्रकम्पमानमानसा चेतसीदं चकार धिक् कष्टम् , निर्लक्षणेयमतीव स्त्रीजातिः, यतः पापीयसी तथा कथञ्चिदतितरां संदम्भा नदीव घटिता-यथा असावमृतपदमपि, कुलिनाऽपि, धीवरोचिताऽपि, विस्तारितरङ्गाऽपि, कमलाभिरामाऽपि, किं बहुना ? संपादयन्त्यपि परमहंसे-व-केऽपि तत्तदुचितं समूलोन्मूलितकुलकूलेव प्रतिकूलत्वकलितैव ध्रुवमविश्वासप्रवाहै' साधुभिरपि निन्दनीया वर्तते । तथाहि कलयति यदि कुन्देन्दूपमानं सतीत्वं वदति च यदि सत्यं सर्वसत्त्वानुकूलम् । त्यजति यदि परेषां वस्तु चामेध्यबुद्ध्या तदपि युवतिजातिर्निन्द्यते दैवदग्धा ॥१८५॥ १. 'वज्राङ्गी' वज्रवत् कठोरम् अङ्गं यस्याः सा ईदृशी त्वं न भवसि कठोरा न भव इति भावः । हे सुभ्र! त्वं वज्राङ्गी "वज्रा तु अमृता' [-है ० अनेका ० कां० २, श्लो० ४६५] इति वचनाद् वज्रा अमृता लता तद्वत् कोमलम् अङ्गं यस्याः सा ईदृशी त्वमसि, मम हृदये त्वं कोमलाङ्गी असि, अत एव अनङ्गो मां हन्ति इति आशयः। २. कदाग्रहतानवं कदाग्रहतनुताम् । ३. तया मदनरेख़या पूर्यहृदयम् , आयूर्य भृत्वा इति ज्ञेयम् । पूर्वहृदयम् ' अत्र यदि 'पूयहृदयम्' इति पाठः स्यात् तदा विशेषतः समुचितः । पूर्य दुर्गन्धि दुवृत्तेन राज्ञो हृदयं पूर्य दुर्गन्धि जातम् इति आशयः । ४. [ ( 'सन्मार्गस्खलनम्' इत्यतः) अग्रे तावत् स्पष्टं यावत् 'पापीयसी' इत्यादि । सदम्भा-सकपटा, पक्षे शोभनाम्भःसहिता । अग्रे स्त्रीजातिपक्षे अमृतस्य-मोक्षस्य पदं तद्गामित्वात् ।' कुलीना-कुलजा, धिया-बुद्धया वराणाम् अर्थात् सुशीलस्वातीनाम् उचिता-योग्या । विस्तारितो रङ्गो यया सा तथा, कमलावत-लक्ष्मीवद् अभिरामा । परमहं-परमोत्सव, तत्तद उचितं सेवकेऽपि संपादयन्ती । नदी तु अमृतानामधिष्ठायकदेवानां पदम् । को-पृथिव्यां लीना, धीवराणां-कैवर्तानाम् 1 'तत् त्वमसि' इति पाठो नास्ति डे आदर्श। 2 रापुर्यापूय डे । 3 त एव ख। 4 वावासाम(न्) खल। 5 भयेन प्र डे । 6 सावप्यमृ डे। 7 दुपचितं डे । 8 °लोन्मूलोन्मूख । 9 कूलेव डे। 10 लिव डे । 11 हैवैवेति साडे। Page #161 -------------------------------------------------------------------------- ________________ श्रीजिनभद्रसूरिरचिता [ तृतीयः दिवसपतिविमुच्य पूर्वामपि यात्यपराम् । अथ च स पूज्य एव सन्ध्याकृतरागभरः, रैविपुरुषान्तरं न पश्यति, अपि नश्यति वो तदपि निगद्यते सदोषा रजनी हि जनैः । ततः प्रत्यक्षीकृतेऽपि स्वलोचनाभ्यां मया स्वयमेव प्रतिपद्यमाने यथावस्थितेऽपि भूपतिस्वरूपे वञ्चकत्वादिदोषप्रवादाधारतया हतकस्य युवतिवर्गस्य, निरवधितया बान्धवपक्षपातस्य स्वच्छाशयतया निजचित्तवृत्तेर्न प्रत्येष्यति युवराजः । यतःउचिता । विस्तारिणस्तरङ्गाः यस्यां सा तथा । कमलैः-पद्मः अभिरामा । परमहंसे-राजहंसे बकेऽपि तत्तदुचितं संपादयन्ती ।] सदम्भा-सकपटा स्त्रीजातिः, पक्षे विद्यमानजला नदी । असौ स्त्रीजातिः अमृतपदम्-आत्मपूर्णतायाः स्थानम् , असौ नदी अमृतपदम्-जलस्थानम् । स्त्री० पक्षे कुलीना-कुलमर्यादावती, नदीप कुलीना-पृथिव्यां लीना । स्त्री०पक्षे धीवरोचिता-धीवराणां बुद्धया बृहस्पतीनाम् उचिता, नदीपक्षे धीवरोचिता धीवराणां-कैवर्तानां-मत्स्यग्राहिणाम् उचिता । स्त्रीपक्षे विस्तारितरङ्गा-विस्तारितः रङ्गः-रागः नृत्यं वा यया सा, नदीपक्षे विस्तारितरङ्गा-विस्तारिणः तरङ्गाः यस्याः सा । स्त्री० पक्षे कमलाभिरामा कमलया-लक्ष्म्या अभिरामा वा, कमला इव-लक्ष्मीरिव अभिरामा-सुन्दरा, नदीपक्षे कमलाभिरामा कमलैः अभिरामा अथवा कस्य मल:-कमलः तेन अभिरामा जलपङ्कवती जलपङ्केन अभिरामा । स्त्री०पक्षे परमहंसा इव संन्यासिनी इव, केऽपि आत्मनि, परब्रह्मणि वा अपि तत् तद् उचितं संपादयन्ती-संपन्नं कुर्वती, नदीपक्षे केऽपि जलेऽपि तत् तद् उचितं परमहंसाः परमाः उत्तमाः हंसाः यस्यां सा परमहंसा राजहंसयुक्ता सती अथवा परमहंसे राजहंसे वके बके अपि तत तदचितं संपादयन्ती नदी । अत्र बवयोः साम्येन 'वके' इत्यनेन ‘वके' बोध्यम् । स्त्री०पक्षे समूलम् उन्मूलितं कुलकूलं जनकुलकूलं यया सा समूलोन्मूलितकुलकूला, अत्र कूलं तटा मर्यादा इति यावत् ; नदीपक्षे अपि तादृशी एव । अत्र कूलं नाम तटः नदीपटः बोद्धव्यः। 'अविश्वासप्रवाहा' नद्याः प्रवाहः कदा कथं जनं नाशपथं नेष्यति इत्येवं न विश्वसितुं योग्यः, अतः अविश्वासः विश्वासरहित: प्रवाहो यस्याः सा । स्त्रीजातिन विश्वसितुं योग्या इत्येवं स्त्रीचरितविज्ञानकुशलाः केचित् मन्यन्ते अतः स्त्रीजातिः अपि अविश्वासप्रवाहा विश्वासरहितःप्रवाहो यस्याः सा । 'प्रवाह 'पदम् अत्र 'व्यवहार'अर्थसूचकम् , “प्रवाहो व्यवहार-अम्बुवेगयोः" [- है० अनेका० कां० ३, श्लो० ८१०] १. [दिवसपतिः आदित्यः, पूर्वा प्रथमभार्या विमुच्य, अपरां द्वितीयां, याति सेवते सन्ध्यायां तु तृतीयभार्यायां कृतः रागभरः अनुरागप्रसरो येन स तथा । रविमेव पुरुषान्तरं न पश्यति तस्मिन् रवावागतं न नश्यति, तदपि सदोषा रजनी निगद्यते इति सूर्यस्य पुरुषत्वान्न कोऽपि दोषं ददाति, रजनी तु स्त्रीत्वेन तं लभते । अथ च पूर्वा प्राची, अपरा च पश्चिमा दिक् संध्यायामभ्ररागः, सदा नित्यम् , रजनी 'उषा' अभिधातः, अशेषं स्पष्टम् । अग्रेतनं तावत स्पष्टं यावद्धि विशालनयना इत्यादि । 1 २. रविरूप पुरुषान्तरं रजनी न पश्यति, इयदेव न किन्तु रवौ आगते या नश्यति अपि, एतादृशी पतिपरायणाऽपि रजनी सदोषा निगद्यते । 1 वा न तदपि ल। 2 यथाचरितेऽपि डे। 3 रूपेऽपि व ख । 4 वृत्ते न प्र खल। Page #162 -------------------------------------------------------------------------- ________________ उच्छ्वासः ] मदनरेखा-आख्यायिका शुद्धाशयः कुटिलतां न खलस्य वेत्ति शुद्धाशयत्वमखलस्य खलोऽपि नैव । अज्ञानमूढहृदयः सुजनः खलो वा स्वात्मानुरूपमखिलं कलयत्यवश्यम् ॥१८६॥ प्रियंवदाऽपि सत्याऽपि वल्लभाऽपि हिताऽप्यहो !। न भार्या बान्धवस्थाने कुलीनस्य कथञ्चन ॥१८७॥ अप्रतिपन्नेऽथ मदीयवचने मामेवाकुलीनामलीकां वा कलयिष्यति । ततो दग्धोपरि स्फोटकोद्भवोऽयम् । प्रतिपन्नेऽपि वा न परिणामसुन्दरमिदम् । यतः, प्रथमजलधरधाराधोरणीसमुल्लासितावस्करेणेव तरङ्गिणी मम वचनश्रवणेन ध्रुवं युवराजचेतोवृत्तिः कलुषा भविष्यति। तस्मात् तन्निमित्तो राग-द्वेषपराधीनात्मनोस्तयोः द्वयोरपि स कोऽपि विश्लेषो भविष्यति । यः कठिनश्लेष इवानवच्छिन्नवरस्य कारण भूत्वा कस्य कस्य न महादुःखहेतुतया संपत्स्यते । ततः सत्यमिदं व्याहृतादव्याहृतं श्रेय इति । कथमन्यथा त्रिभुवनगुरुणा भगवता तीर्थकरेणापि राज्यं सान्तःपुरमप्यपहायानुत्पन्नज्ञानेन पुरस्कृतोऽयं वाक्संयमः । तदज्ञानगोचरेऽर्थे प्राणिनामेकं मौनव्रतमेव परमो बान्धवो वा सुहद् विभवो वा नवाऽधिको निधिर्वा ततः कारणात् सर्वथा गजनिमीलिकैव तावदौचित्यमञ्चतीति न किञ्चिदाख्याति स्म । तथापि तदागमनशङ्कया राहुघटनयेव दिनकरप्रभा, दिनकरभयेव चन्द्रचन्द्रिका, चन्द्रचन्द्रिकयेव प्रदीपशिखा, प्रदीपशिखयेव मालतीमाला सा बाला विच्छायकाया यदृच्छया नाहारयति शरीराधारमप्याहारम् , न बध्नाति सकलालङ्कारसारमपि मुक्ताहारम्, न बहु मन्यते संपादितरुचिरशरीरपरभागमप्यङ्गरागम्, नाद्रियते परिपोषिताऽशेषभूषणानुलेपनश्रीविशेषमपि दिव्यं वेषम् । किमपरम् , विरचितरुचिरनयनाञ्जनरेखा भालतलकलिततिलकविशेषा न वीक्षती(ते) प्रदत्त १. [नवरं कठिनश्लेषो विरसस्य नीरसस्य भावो वैरस्यम्, अथ च वैरस्य वैरिभावस्य कारणम् ।] २. अत्र ‘भगवता महावीरेण वीतरागभावप्राप्तेः पूर्व बहुशः मौनं स्वीकृतम् आसीत् ' इत्येषा भगवतः प्रतिज्ञा निदर्शिता । ३. नवाधिको निधिः नवनिधयः प्रसिद्धाः, मौनव्रतं तु ततोऽपि अधिको निधिः इति भावः । ४. [ मदनरेखा ।] 1 पन्ने म ख, पन्नेव (वा) म ल। 2 °रि पिटको दोऽयम् खल। 3 तस्मानिमि खल । 4 °त्मनोद ख । 5 °चितीति खल। 6 * * एतच्चिह्नान्तर्गतः पाठो निर्गलितः डे आदर्श । 7 प्रभयेव प्रदीप ख । 8 "यदच्छ्या ' इति पदं नास्ति खल आदर्शयोः । 9 °दितशरीररुचिप डे, दितशरीररचिरप ल। 10 नेक्ष्यते (नेक्षते) प्र डे । Page #163 -------------------------------------------------------------------------- ________________ ४ श्रीजिनभद्रसूरिरचिता [ तृतीयः प्रियतमाऽऽनन्दमुखमुकुरतलप्रतिफलितं निजमपि मुखम् । केवलं राजकुले वा देवकुले वा क्रीडाचले वा राजपाटिकायां वा प्रमदवनदीर्घिकायां वा युवराजस्य महीपतेः सकाशादनिष्टमाशङ्कमाना कवलितकालकूटकवलेव तुच्छेतरमू विकलेव मृतेव तावदास्ते, यावल्लोचनपथचारी न भवति कुमारः । लोचनपथचारिणि तु तत्रास्वादितामृतेव निवृत्तमूर्च्छव प्रत्युज्जीवितेव लब्धनिधानेव समधिगतराज्येव सञ्जातपुत्रेव संपद्यत इति । व्रजति च काले कदाचित् सा सुमुखी सुखशय्यातलप्रसुप्ता प्रवर्तमाने प्रभोद्भेदाभिरामे रजनिविरामे निर्धूतप्रभूतदोषान्धकारं जिनचन्द्रमिव परिपूर्णचन्द्रं स्वप्ने ददर्श । अपगतनिद्राव्यापारा च स्मृतपरमेष्ठिपञ्चनमस्कारा ययावन्तिकं युवराजस्य । तेनापि तत्कालप्रबुद्धेन मरुदेवीव 'विशालनयनाभिरमणीया, मन्दोदरीव निष्कलङ्ककभूषणम् , राजीमतीव सर्वदा नेमितरङ्गितरागातिशया समालोक्य समुचितासने चोपवेश्य सानन्दमनुयुक्ता। प्रिये ! कथय किमिहागमनप्रयोजनम् ? । तया पुनः प्रभातसन्ध्ययेव विकस्वरवदनारविन्दया मधुकरमधुरध्वनिना विज्ञप्तः स्वप्नवृत्तान्तः । युवराजोऽपि तदाकर्णनप्रादुर्भवदमन्दानन्दाविरलपुलकवशकदम्बकुसुमायमानकाययष्टिः स्पष्टमुवाच-प्रिये ! धन्याऽसि, कृतपुण्याऽसि, सुलब्धजन्माऽसि, सुलक्षणाऽसि, यस्यास्तदावेदकः प्रागेव देवे इव निसर्गत एव दूरोज्झितकुसङ्गतिः सुरसभावहितमतिः श्रुतावधि १. [ विशालनयो 'हा'कारादिनीतिप्रयोजनकत्वात् , यो नाभिः, आदिजिनपतिता ( पतिपिता ) तेन रमणीया मरुदेवी, निष्कस्य सवर्णस्य या लङ्कापरी तस्याः एक भूषण मन्दोदरी। सर्वदा नित्यम् , नेमौ नेमिनाथे, तरङ्गितरागा राजीमती । मदनरेखापक्षमाह-विशालनयनैर्दीर्घलोचनैः अभिरमणीया, निष्कलङ्कानां कलङ्करहितानां मानवानाम् । एकं भूषणम् । सर्वदाने सर्ववितरणे, अमितं प्रचुरं या यथा भवति, एवं तरङ्गितः प्राप्तो रागातिशयो यस्यां सा तथा ।] . २. [देव इवेत्यादि-देवो हि उज्झिता, कोः पृथिव्याः संगतिः येन चतुरङ्गुलमस्पृष्टभूमित्वात् सुरसभायां सुरसदसि, अवहिता सावधाना मतिर्यस्य स तथा । श्रुतावध्योः श्रुतज्ञानावधिज्ञानयोः समृद्धिशाली, नन्दने नन्दनवने एकाऽद्वितीया रतिर्यस्य स तथा । चन्द्रयशाः कुमारस्तु उज्झितकुसंगतिः त्यक्तकुसंसर्गः । सुष्ठु शोभनेभ्यो रसेभ्यः शङ्गारादिभ्यो भावेभ्यो रत्यादिभ्यो हिता मतिर्यस्य स तथा । श्रुते शास्त्रे या अवधिः समृद्धिः सावधाननिष्ठा तया शालते इत्येवंशीलः । सतामानन्दनाय एका रतिर्यस्य स तथा ।। अवधिः अवधानं तदेव समृद्धिः । ३. [श्रुत्या संगत्या संगतः शास्त्राविरुद्धो नयः नीतिर्येषां तेषां नराणामुचितं सुप्रभुप्रभावम् । श्रुतिसंगते कर्णान्तविश्रान्ते ये नयने ताभ्यां शोभितम् आस्यकमलम् । सश्रीषु श्रीसहितेषु धनु ___1 मुखं मु डे, मुखरमु ल। 2 °कायां प्र ख। 3 °चारी भवति खल । 4 'विशाल' पदं नास्ति डे आदर्श । 5 ती स डे । 6 °चिते चासने चोपविश्य डे। 7 यस्यास्तव तावदेकः ख । Page #164 -------------------------------------------------------------------------- ________________ उच्छ्वासः] मदनरेखा-आख्यायिका समृद्धिशाली सदानन्दनैकरतिः सञ्जातः प्रशस्तनयश्चन्द्रयशास्तनयः साम्प्रतं पुनरपरस्ततोऽपि पराक्रमेण विनयेन, नयेनाधिपत्येन मूर्त्या कीर्त्याऽपि समधिकः पुत्रो भविष्यति, यादृगस्माकं सन्ततावपि न बभूव । ____ मदनरेखा तु तद्वचनतस्तथा स्वमनसि तुतोष यथा तत्क्षणादेव वपुषि समधिकां कान्तिं पुपोष । ततः प्रभूत्येव च नयेऽनवच्छिन्ने प्रवर्तमानेऽवनीपते राज्ये इव गर्ने प्रवर्द्धमाने वपुरस्याः सर्वाङ्गसुन्दरमजायत । तथाहि- सुप्रभुप्राभवमिव श्रुतिसंगतनयनरोचितमास्यकमलम् । कुप्रभुप्रभुत्वमिव सश्रीकोपचयकलितयोन्नत्याऽलङ्कतं कुचयुगलम् । पारंदरसच्छुरितकाञ्चनमिव पाण्डुभावमभजत कपोलतलम् । भव्यस्य समुत्पन्नविवेकस्य दुर्नयमतिरिव मन्दाऽपि मन्दतरतामगमद् गतिः । किं बहुना ? यदानन्दस्थानं यदभिमतमस्याः स्वमनसो यदुल्लासं जातेजनयति यदाप्तप्रियकरम् । यदेव प्रायः स्यादुभयकुलयोरुन्नतिपदं शिशौ गर्भस्थेऽस्यास्तदखिलमभूदद्भुतमिति ॥१८८॥ सततानन्दसंपदापास्तसमस्तविषादतया विस्मृतनरेन्द्रशङ्काऽपि प्रैथमसमितिसमितयतिरिव पथ्यासक्तचित्तया सर्वथा निरातङ्काऽपि सुविशुद्धपक्षमुख्यलेखेवामृतमयूखस्य तनोस्तानवमतीव बिभ्राणा प्राणप्रिया समालोक्य युवराजेनापृच्छयत-प्रिये ! कथय किमपचयकारणं शारीरिक मानसिकं वा यदेवंभूतां भवतीमालोकयामि किं तवापि किञ्चिदपरिपूर्णम् ? । ततस्तयोक्तम्- नाथ ! जानेऽहं यदि जिननाथप्रतिमानामप्रतिमानामा निर्वतयामि । (नि)ष्वित्यर्थः, विषये यः कोपचयः क्रोधवृद्धिस्तेन कलितया उन्नत्या उच्छ्रयेणालंकृत कुप्रभुप्रभुत्वम् । अथ च सश्रीकेण सशोभेन उपचयेन काठिन्येन कलितया उन्नत्याऽलंकृतं कुचयुगलम् अग्रेतनं स्पष्टम् । कुप्रभुहि कुत्सितो भूपालः, स च सश्रीके जने सधने जने श्रीमति जने तद्धनापहरणाय कोपं करोति इति सुप्रसिद्धम् । १. पारसरसेन चाकचिक्यप्राप्तं सुवर्ण पाण्डुवर्ण भासते इति तदुपमानमत्र ।। २. [ अग्रे ईर्यासमितो यतिः, पथि मार्गे, आसक्तचित्तः सावधानमनाः भवति । मदनरेखा तु पथ्ये हितभोजनादावासक्तचित्ता । ] ३. शुक्लपक्षो हि सुविशुद्धः पक्षः । तस्मिन् पक्षे अमृतमयूखस्य चन्द्रस्य या मुख्या लेखा द्वितीयायाः तिथेः चन्द्ररेखा । ४. [अग्रे जिनप्रतिमानाम् अप्रतिमानां निरूपमाणाम् ।] 1 विनयेनाधि' खल। 2 नये व(वा)ऽनव ल, नयेऽच्छिन्ने ख। 3 मुप्रभाव डे। 4 °रदच्छु डे । 5 °सं ज्ञाते' ख । 6 °पास्तवि' डे । 7 तनौ तान डे । Page #165 -------------------------------------------------------------------------- ________________ ८६ [ तृतीयः जाने यदि सकलसत्त्वानामसंत्त्वानामपि पटहप्रदानपूर्वकमभयप्रदानघोषणां कारयामि । जाने यद्यात्मानुग्रहबुद्ध्या पवित्रचारित्राणां मुमुक्षूणामुचितमुपष्टम्भमहरहः करोमि । जाने यदि जिनेन्द्रचन्द्राणां कथाः प्रमोदप्रथाः समाकर्णयामि । तदेतदखिलमबलानां राजकुलबालिकानामपि प्राणनाथप्रसादेनैव संपनीपद्यते । शालीनतया पुनरहं स्वयमाख्यातुमपारयन्ती तदेनामवस्थां गताऽस्मि । युवराजेन तु तद्वचनानन्तरमेव समस्तं सविशेषं संपादयांचक्रे । पतिव्रतानामनुकूलदक्षक्षमक्षमा वल्लभवल्लभानाम् । प्रायेण यत् सिद्ध्यति तन्त्र चिन्तामणि कैराब्जे खलु बिभ्रतीनाम् ॥ १८९॥ र्ने तया बहुशोभयान को महिमा चैत्यगृहेषु कारितः । श्रीजिनभद्रसूरिरचिता तया बहुशोऽभयाssनको दयया कस्य मुदे प्रदापितः ? ॥ १९०॥ सैत्योदयामृतैः पूर्णा नार्या - वर्जनतत्पराः । अपूज्यन्त तया नित्यं तपस्विन्यस्तपस्विनः ॥१९१॥ १. [ अग्रे सत्त्वानां जीवानाम् असत्त्वानां सामर्थ्यरहितानाम् ; शेषं स्पष्टम् । ] असत्त्वानामपि सत्त्वरहितानामपि दुर्बलतमानामपि, अथवा सत्त्वगुणरहितानामपि तामसिकानां राजसिकानां वा सत्त्वानाम् । सम् ' पूर्वकस्य ' पद 'धातोः यङन्तं रूपम्, पुनः पुनः अथवा भृशं २. संपनीपद्यते ' संपन्नं भवति । ३. लज्जाशीलतया । स्याद् अधृष्टे तु शालीनः " लो० २६ ] २१, ४. [ नतयेत्यादिवृत्ते - बहु प्रभुता, शोभा मनोहरत्वं यस्याः सा तथा, तया मदनरेखया नतया प्रणतया । को महिमाविशेषः । चैत्यगृहेषु जिनायतनेषु न कारितः किन्तु कारित एव । बहुश: बहुप्रकारम् [ अभयानकः ] अमारिघोषपटहः, कस्य मुदे सर्वस्य हर्ष हेतुः, दयया कृपया न प्रदापितः, अपि तु प्रदापित एव । ] तया बहुशोभया को महिमा चैत्यगृहेषु न कारितः इति न, किन्तु सर्व एव महिमा कारितः । नतया नम्रया, बहुशः बहु प्रकारैः, अभयानकः अभयपटहः अमारिघोषः कस्य मुदे न दापितः १ किन्तु अपक्षपातवृत्त्या सर्वेषामेव जीवानां मुदे अमारिघोषः प्रदापितः । " आनकः पटहः" [-अमर० कां ०१, नाट्यवर्ग श्लो० ६] अभयस्य आनकः अभयानकः । 'अभयानक' पदं 'भयानको न' इत्येवम् 'अभयरूपः' इत्यर्थस्यापि सूचकं बोध्यम्, तच्च आवृत्त्या मारिघोषस्यापि विशेषणं कर्तुं समुचितम् । ५. [ सत्योदयेत्यादिश्लोकः — तपस्विन्यः प्रतिन्यः अपूज्यन्त पूजिताः । किंविशिष्टाः १ सत्यः शीलयुक्ताः, दयामृतैः करुणासुधाभिः पूर्णाः । नारीणां श्राविकादिस्त्रीणां धर्मोपदेशद्वारेण आवर्जनतत्पराः 1 न्तमेव ख । 2 समस्तमपि स खल । 3 कराब्नैरपि बि खल | CL ܕ9 [ ― अमर० कां० ३, वर्ग Page #166 -------------------------------------------------------------------------- ________________ उच्छ्वासः ] __ मदनरेखा-आख्यायिका जलधरमालायामिव निस्सीमधारासारेण वसुधोपचयं पुण्योपचयं देहोपचयं युवराजानन्दोपचयं च निजदोहँदं पूरयन्त्यां तस्यां क्रमेण रसानामिव मधुररसः भरतखण्डानामिव आर्यावर्तः जीवनिकायानामिव त्रसकायः बाह्यतपसामिव संलीनभावः षण्णामपि ऋतूनां मूर्धाभिषिक्तोऽवतीर्णो जगदानन्दकन्दो वसन्तसमयः । हैतपरमहिमोल्लासः खरकरसंतप्तसकलभूवलयः । ऋतुरेष शुचेज्येष्ठादिह राजति दुष्कुमारवत् प्रथमम् ॥१९२॥ इति वदन्तः समागत्य संभूय वयस्याः कुमारं विज्ञापयन्ति स्म स्मरमते ! रमतेऽत्र न को नृणां __ कुसुमतः सुमतः खलु नापरः । व्रतिनस्तु सत्यस्य सूनृतस्य उदयाः त एवामृतानि तैः पूर्णाः । नार्याः स्त्रियः वर्जनं त्यागस्तत्पराःस्त्रीपरिहारनिष्ठाः । शेषं पाठसिद्धम् । ] दयारूयः अमृतेः पूर्णाः सतीरूपाः पतिव्रतपरायणाः स्त्रियः अपूज्यन्त । नार्याः वर्जनतत्पराः ब्रह्मवतिनः ब्रह्मचर्यपरायणाः “नारीणां श्राविकादिस्त्रीणां धर्मोपदेशद्वारेण आवर्जनतत्पराः तपस्विन्यः" अनेन विशेषणेन टिप्पणकारः साध्वीनामपि उपदेशकयोग्यतां व्याख्यात्रीरूपतां सूचितवान् । १. आसारेण वेगवता वर्षेण वेगवत्या मेघवृष्टया । “आसारो वेगवान् वर्षः" [ अभिधा० कां० २, श्लो० ७९ ] २. [ अग्रे हतपरमेत्याद्यार्या गीतिः । एषः वसन्तऋतुः, हतः नाशितः, हिमस्य शीतस्य उल्लासो येन स तथा । खाकरेण आदित्येन संतप्तं [ सकलं ] भूवलयं यत्र धर्मोद्रेकस्यात्र भावात् स तथा । शुचेः आषाढाद् ज्येष्ठाच्च [ इह ] प्रथमादौ वसन्तो राजति शोभते । दुष्कुमारस्तु हतः परस्य ज्येष्ठभात्रादेमहिमोलासः महत्त्वप्रकषों येन स तथा । खरेण ककेशेन करेण राजदेयभागेन संतप्तं [ सकलं ] भूवलयं यस्य स तथा । शुचेर्येष्ठात् पवित्रात् गरीयसो भ्रात्रादेः सकाशात प्रथमम आदित एव राजति ज्येष्ठमल्लुङध्य स्वयं राज्यमिच्छतीत्यर्थः ।। __ शोचन्ति पान्था यत्र स शुचिः वर्षाप्रारम्भे प्रवासिनां प्रियावियोगेन शोकमग्नताविधायित्वाद आषाढो हि मासः शुचिः कथ्यते । शुचेः आषाढाद् ज्येष्ठाच्च, प्रथमम् अ एषः ऋतुः वसन्तसमयः राजति, दुष् कुमारवत् दुष्टराजकुमारवत् । 'हतपरमहिमोल्लास:' 'खरकरसंतप्तसकलभूवलयः' इमे द्वे विशेषणे वसन्तस्य दुष्कुमारस्य च । वसन्तपक्षे-हतः परमः हिमोल्लास: शीतकालोलासः येन सः हतपरमहिमोल्लासः । दुष्टकुमारपक्षे-हतः परस्य ज्येष्ठभ्रात्रादेः महिमोल्लासः येन स हतपरमहिमोलासः । ब० पक्षे खरकरैः प्रचण्डतापकारककिरणैः संतप्त संतापं प्राप्त सकलं भूवलयं येन स खरकरसंतप्तसकलभूवलयः । दु०पक्षे खरकरैः महादुःखकरतीवरा संतप्तं संतापितं सकलं भूवलयं येन स खरकरसंतप्तसकलभूवलयः । ३. [स्मरमते इत्यादौ स्मरमते कामाभिप्राये, कुसुमतः पुष्पेभ्यः अपरः न सुमतः न प्रतिभात इत्यर्थः । मदन एव तोदनं प्रवयणम् आरा तेन तोदितमानसः प्रेरितचित्तः । शेष गतार्थम् ।] 1 हदपूरणेन पूर' डे । 2 'तस्यां' पदं नास्ति खल आदर्शयोः। 3 वदन्तं स खल। Page #167 -------------------------------------------------------------------------- ________________ श्रीजिनभद्रसूरिरचिता [ तृतीयः मदनतोदनतोदितमानसो निजगृहे जगृहे न जनो रतिम् ॥१९३॥ ___ ततो युवराजेन राजमानाः सप्रमदाः प्रमदवने विहर्तुमिच्छाम इति तत्र गमनाय प्रसीदतु कुमारो येन मन्मथेनेव सरतिना रममाणेन सरमणीकेन भवता साद्धं वसन्त इव वयमपि सनाथाः स्मः । ___ततस्तेषां प्रणयभङ्गभीरुणाऽभिहितं कुमारेण-भवतु, भवतामभीष्टम् , को विरोधः ? प्रिये ! त्वमपि सहिता भयवागच्छेति वदता मदनरेखाऽपि प्रोत्साहयांचक्रे । विजने मणिरथागमनशक्कयाऽपि तत्रासितुमात्मनैवानीहया तया । तया च मित्रमालया निजेन च परीवारेण पौरसुन्दरीलोचनपुटपीयमानसुधायमानमानातिरिक्तरूपलावण्यः कुमारः क्रमेण प्रमदवनं गन्तुमारब्धः । प्रविशन्तं च तमुद्दिश्य पठितं वैतालिकेन मदकलकोकिलकुलकलरवेण कर्णामृतायमानेन त्वामिह कुमारं माराकारं व्याहरति सहकारः । प्रविष्टमात्रे एव च युवराजे ब्याहृतमुद्यानपालेन-कुमार ! स्मराधारसहकारवीथिकेयम् , क्षोभितमहायतिश्चम्पकलताततिरियम् , अलिकुला मन्दामोदचन्द्रशालासमारोहणनिःश्रेणिर्बकुलश्रेणिरियं, निरस्तनिदाघातपो द्राक्षामण्डपोऽयम् , जनितसतीमनोव्य लीकं बहुकदलीकं लतागृहमिदम् , शेषलतागुल्मादिकमपरमपि निजनयनतामरसनिवेशेन द्विगुणितकुसुमशोभाभिरामं क्रियताम् । किञ्च, इह रैमस्व रम-स्ववनान्तरे कुरु कुरु क्रमचङ्क्रमणं त्विह । हे स्मरमते ! मदनमते ! सुमतः सुष्ठु मतः सुमतः । तोदनस्य भावः तोदनता । मदनद्वारा जाताया तोदनता मदनतोदनता, तया उदितं मानसं यस्य स मदनतोदनतोदितमानसः अथवा मदनस्य तोदनं तेन तोदित व्यथित मानसं यस्य स मदनतोदनतोदितमानसः । १. यद्यपि मदनरेखा गर्भिणी अतः सा क्रीडां कर्तुं वने गन्तुं न प्रोत्साहवती तथापि यदि कुमारः एकाकी वनकीडायै वने गच्छेत् तदा तत्र प्रासादे बिजने एकान्ते एव मदनरेखायाः निवासः स्यात् । अतः एकान्तं दृष्ट्वा यः पूर्व समागतः कामुको राजा मणिरथः स पुनरपि विजने प्रासादे समागच्छेद इति आशङ्कया प्रासादे कुमारं विना आसितुम् अनीहया अनिच्छया सा मदनरेखाऽपि कुमारेण सह वसन्ते वनक्रीडायै प्रस्थातुम् ऐच्छद् इति आशयः । २. 'रम ! स्ववनान्तरे' इत्यपि विभागः । 'हे रम ! हे कान्त ! स्ववनान्तरे स्वकीये. वनान्तरे रमत्व-क्रीड़' इति आशयः ।। ३. ' क्रमेण परिपाट्या चक्रमणं कुरु' इति अथवा 'क्रमाभ्यां पादाभ्यां चक्रमणं कुरु' इति अर्थद्वयमपि संघटते । 1 ममैवा डे। 2 °रः प्रमदवनक्रमेण ग° ख, प्रमदवने क्रमेण गल। 3 च समुख । 4 'च' नास्ति डे आदर्श । 5 दिकं पर डे । Page #168 -------------------------------------------------------------------------- ________________ उच्छ्वासः] मदनरेखा-आख्यायिका इह निधेहि निधेहि विलोचने मधुकरे कलिकामभिधावति ॥१९४॥ इह हि नृत्यति वैल्गति गायति भ्रमति पौरजनः प्रमदोद्धरः । मणिगणाभरणातिदीपिका प्रकटिते विशतीह लतागृहे ॥१९५।। ततः कुमारोऽपि दूर्वाविरलप्रवालतूलिकाकलितसकलसारणीके तटवर्त्मनि चरणचक्रमणमतीवप्रमोदमन्दिरमिति मन्यमानः, प्रिये ! पुरो भूयताम् इहभव त्या, अतिरमणीयोऽयमुद्देश इति पुरस्कृतप्रियो भणितुमारब्धः । चारुचम्पकलताऽऽवृतान्तरे नातपत्रमिह माति यद्यपि । मा कृथास्तदपि पाणिपल्लवं बियेती रविकलान्निजालिके ।।१९६।। वारितो रविरसौ त्वदानने यत् क्षिपन् कमलशङ्कया करान् । बिभ्रतोपरि पटीमिमां मया पश्य पश्य मुखमुन्नतं कुरु ।।१९७।। पुरोऽवलोक्य च बकुलमलिसंकुलं दर्शयता पठितं युवराजेन । बकुलकलिकाः स्वस्थानाद् या मृगेक्षणयोच्चिता स्तदधरंदले लग्नं भृङ्ग रुषेव तदुत्थितैः । १. सप्तम्यन्तं पदमेतत् । मधुकरे कलिकां प्रति अभिधावति सति 'रमस्व रमस्व' इत्यादि योज्यम् । २. वल्गति गच्छति वेगपूर्वकं कूदते 'कूदे छे' इति भाषागाए । ३. यथा 'अत्रभवती 'पदम् आदरसूचक तथा 'इहभवती' पदमपि आदरसूचकम् । ४. विभ्यती 'भी' धातोः वर्तमानकृदन्तरूपम् , भयं कुर्वाणा सती । रविकलात् रविकरात् रविकिरणाद् विभ्यती । निजालिके निजे अलिके ललाटे । अत्र 'रविकलान्निजालिके' इत्येवम् अनुप्रासार्थ 'रविकरात्' स्थाने 'रविकलात्' इति लकारोच्चारणम् । र-लयोरैक्यं तु प्रसिद्धमेव । ५. इमां पटीं तव उपरि बिभ्रता मया कमलशङ्कया त्वदानने करान् किरणान् क्षिपन् असौ रविः वारितः इति पश्य पश्य । 1 काः स्वस्थानं या ल । 2 °रतले डे। Page #169 -------------------------------------------------------------------------- ________________ ४० श्रीजिनभद्रसूरिरचिता [ तृतीयः वलयरणितं तत्त्रासार्थ कृतं करधूननै रेनुकृतिरिवोड्डीनैरेभिः कृता कृतकूजनैः ॥१९८॥ तदेव मदनरेखया पुनरेवमकर्ण्यते । नै बकुलमकुलाली पद्मकिञ्जल्कपिङ्ग भ्रमरपरिवृतेयं किन्तु पुष्पायुधेन । घटयितुमिह जैनध्यानवज्राङ्गिकातो दलित इषुसमूहश्चिक्षिपेऽङ्गारमध्ये ॥१.९९।। ततोऽस्य श्रवणतः सञ्जातामितपरितोषैरेकहेलयैवाखिलंमपि युवराजादिभिरित्थमुदितम्अहो ! रमणीयम् , अहो ! वितर्कितम् , अहो ! निरुपमा भणितिः, अहो ! सुललिता वर्णविच्छित्तिः, अहो ! निर्जितद्राक्षारसा मधुरता । तदनन्तरमेवम् उदितमुद्यानपालिकया--युवराज ! पश्य पुरतो द्राक्षामण्डपमपीमम्', कुमारोऽपि तदानीमेव सपरीवारः प्रविश्य तत्र व्याजहार इह द्राक्षारामे सततमभिरामे कृतरति ध्रुवं नैषा च्छाया बहलबहला किन्तु रजनी । न चेदं ते वक्त्रं तरलतरतारं प्रियतमे ! प्नियां द्रष्टुं स्वीयामयमिह समागाच्छशधरः ॥२०॥ । मृगेक्षणया रमण्या वलयरणितं करधूननैः कृत तथैव तस्य वलयरणितस्य अनुकृतिरूप तैः भ्रमरैः उड्डीनैः कूजन गुञ्जास्वरूपं कृतम् इति आशयः । २. अवकर्ण्यते श्राव्यते इति भावः । ३. बकुलस्य मकुलाली, मुकुलाली मुकुलं कुइमलं कलिका । "कुड्मलो मुकुलो न ना ।। मुकुले" [-कल्पद्रुको. पृ० २५२, श्लो० ३१, ३२] __ अस्य पद्यस्यायम् आशयः-पद्यकिञ्जल्कपिङ्गा ये भ्रमराः तैः परिवृता इयं बकुलमकुलाली न, किन्तु कुसुमायुधेन स्वीयः इषुसमूहः घटयितुम् इव (भाषायाम्-'जाणे के घडाववा माटे') अकारमध्ये निक्षिप्त इति प्रतिभासते । कामदेवेन इषुसमूहस्य घटनं किमथे क्रियते ? तदुत्तरदानाय पद्यकारेण एवं सूचितम्-जैनध्यानव जाङ्गिका नाम विशिष्टा सुभटरूपा योध्दी तया कामदेवस्य इषुसमूहो दलितः भञ्जितः खण्डखण्डीकृतः, अतः तम् इषुसमूहं पुनरपि तादृशे युद्धे व्यापारयितुं स स्वीयम् इषुसमूहम् अङ्गारमध्ये निक्षिप्य घटयति इव इति रूपकम् । खलु लोहमयं त्रस्तिं वस्तु पुनर्घटयितुं लोकेऽपि अङ्गारेषु क्षिप्यते एव इति प्रसिद्धम् । पिङ्गो नाम पीतरक्तो वर्णः। ४. द्राक्षारामे या बहलबहला छाया सा छाया न, किन्तु रजनी, तथा तत्र द्राक्षाराममण्डपे मदनरेखाया यद् वक्त्रं न, किन्तु शशधरः चन्द्रः, अतः चन्द्रः स्वीयां प्रियां द्रष्टुं तत्र समागतः इत्येवं रूपकम् । ___ 1 रवकृ डे। 2 वर्णत डे, वर्ण्यते ल। 3 न च कु° ख। 4 °मिव जैडे । 5 ततस्तस्य डे । 6 रेव हे ख। 7 णीय बि ख। 8 अहो महोनि खल । 9 रमलमु डे । 10 °पसमम् ख । Page #170 -------------------------------------------------------------------------- ________________ उच्छवांसः ] मदनरखा-आख्यायिका ___ मदनरेखा पुनरनेन प्रियतमोदितेनापि वचनेन होता वदनमधश्चकार । कुमारण तु तदाननोन्नमनाय स्पृहयालुना भूयोऽभ्यधीयत-प्रिये ! पश्य पश्य, दमयति बालबकुलकलिकामपि चुम्वति राजचम्पकम् , माधविकामपास्य खलु घटयति मल्ली वपुषि कम्पकम् , सह नवमालिकाभिरपि विलसति ललितसरोरुहेः समम् , मलिनप्रकृतिरेष मधुपः खलु गणयति किमपि न क्रमम् । चिन्तित मदनरेखया, नूनमयमपि मणिरथ इव चपलस्वभावः कोऽपि । अत्रान्तरे विज्ञप्तं कालनिवेदकेनया प्रातः प्रससार दूरमधुना सूर्य ललाटंतपे छाया पादतले स्थिता स्ववपुषः संकुच्य संकुच्य सा । यद्वा पश्यत सोढुमक्षमतमो धर्म दिनेशोऽप्यसौ नो चेत् किं प्रतिबिम्बकैतववशाद् मग्नः सरोमध्यतः ॥२०१॥ अपि च, स्निग्धच्छायापरयुवतये जाततीव्राभिलाषो ऽस्मिन्नारामे कथमपि विशन्नातपो नूनमासीत् । खण्डं खण्डं कथमपरथा सर्वथाऽप्येष कृत्वा स्थाने स्थाने वरतरुंभटैश्चिक्षिपे पत्रखड्गैः ॥२०२॥ इतश्च प्रतिहतैयदृच्छाप्रचारः प्रमदवनविहारपरिश्रमजनितपीडाभिः अशङ्कमज्जनोन्मज्जनविहितविलासिनीजनबीडाभिः अहमहमिकाप्रस्तूयमानाभिरनवच्छिन्नजलक्रीडाभिरिवाँ कृष्यमाणेन निजवदनतुहिनकरनिरस्यमानध्वान्तसन्तानसमानमधुकरस्थानदानापराधेनेव निजनिजमूलस्थानलतावितानादवचितैरतुलपरिमलविशालदलरामणीयकगुणेनेव विचित्रविरचनाप्रतिपत्तिपुरस्कृतैः पुनरुचितज्ञताज्ञापनारसिकतयेव स्वशरीरतास्वस्थाननिवेशितः कुसुमभरैरलंकृतानां १. स्निग्धच्छाया एव परयुवतिः स्निग्धछायापरयुवतिः तस्यै जाता तीब्राभिलाषः आतपः इत्येषम् अन्धयः । एतादृशं परयुवतितीव्राभिलाषिणम् अत एव व्यभिचारिणम् आतपं ज्ञात्वा तस्य वृक्षपत्रः खण्ड खण्डं कृत्वा विनाशः कृत इति कल्पना। वृक्षपत्रः आरामे आतपः खण्डशो विभक्तो दरीदृश्यत एव इति इदं वर्णनम् । २. 'प्रतिहतयदृच्छाप्रचारः' इत्येतद् 'उष्णकर'स्य विशेषणम् । ३. 'आकृष्यमाणेन' इत्येतद् ‘समासीदता' इत्येतद् 'आगतवता' इत्येतत् च विशेषणत्रयम् 'अपराह्णन' इत्यस्य संबन्धितम् । 1 नायातः क खल । 2 °पकथा ख । 3 रुतश्चि° डे । 4 निजनिर्जव डे । Page #171 -------------------------------------------------------------------------- ________________ ९३ विलासिनीनां दर्शनार्थमिव समासीदता जनितपरैभोगाऽङ्गरागसन्नाहसन्नद्धानामुत्कुण्ठोत्कण्ठावण्ठपुरस्कारख्यापाराणां प्रत्यासीददनङ्गकेलिमहासमरसंरम्भाणां संभोगरङ्गवीराणां कौतुकं वीक्षितुमिवाऽऽगतवता भुवनसंतापविलोकनसंजातकरुणेनेव गलहस्तितोऽपराह्णेन गतोऽपरसमुद्रतटीमुष्णकरः । श्रीजिनभद्रसूरिरचिता 'अपराङ्गनानुरागसंपादनार्थमिवानुरक्तीकृतश्च सन्ध्या सैरन्ध्रिकया ' ज्ञापयितुमिव व्यति- . करममुं पूर्वाङ्गनायास्तदभिमुखाः प्रधावितलब्धप्रसराः सर्वतोऽपि च्छायाः । आबालकालमहमेव परं प्रियाऽस्य मत्संगतोऽगमदसौ प्रबलप्रतापम् मत्त्यागतः किमधुना न हतप्रभावो मामप्यहो ! त्यजति तामपरामुपैति ॥ २०३॥ इति स्वहृदये व्यलीकमवधारयन्ती प्रसरता तमसा मलिनमाननमकार्षीत् पूर्वाङ्गना । श्रीरस्माकमितोऽत एव मिलिताः कोक्यो वराक्यः प्रियैः [ तृतीयः संवृत्तः किमतोऽपि कोऽपि किमतः कश्चित् प्रतापेश्वरः । वारुण्यां रविरप्यसौ रुचिमधा दिक्संध्यया रञ्जितो हा संसारमितीव तन्निजमुखं संकोचितं पङ्कजैः ॥२०४॥ अहो ! बन्धुवर्गानुरूपताच्छील्यमेषाम्, अहो ! परगुणग्रहणस्मरणमेतेषाम्, अहो ! सर्वथाऽपराधासहिष्णुत्वममीषाम्, केवलमसावेव नभोमणिर्मणिरथकल्पः कुशीलचक्रवर्तीति चेतसि स्थितं मदनरेखायाः । अत्रान्तरे विज्ञप्तं वैतालिकेन वारुण्या महमप्यरज्यैममुया व्यामोहितः सन्ध्यया पश्चात्तापकदर्थितो ध्रुवमदात् झम्पां समुद्रे रविः । १. प्रत्यासीदन् चासौ अनङ्गश्व इति प्रत्यासीददनङ्गः इति समासो बोध्यः । २. सैरन्ध्री या अन्यवेश्मस्था परवेश्मोपजीविनी [अभि० चिं० कां० ३, श्लो० १८५] ३. [ अत्र वृत्ते सद्वृत्तः सुशीलः । अथ च वर्तुलः । ] ४. [ वारुणी मदिरा । अथ च पश्चिमा दिक् । शेषं सुगमम् । ] ५. अरज्यम् 'रञ्जीं रागे' दैवादिकस्योभयपदिनः 'रअ' धातोः ह्यस्तन्यां प्रथमपुरुषे एकवचनम् । 1°रभागोऽङ्गरागसमूहेन सन्नद्धा डे । 2 करणे डे । 3 वाक्ती ख । 4 पूर्वानयोस्त ख । 5 'द् विस्संध्यया ख, द् धिग् संध्यया डे | 6 'ल्यमम्बुजानाम् अहो डे । 7 रज ( ज्य) मिति भो व्याख । Page #172 -------------------------------------------------------------------------- ________________ उच्छ्वासः ] मदनरेखा-आख्यायिका तेनैवोत्प्रसरन्ति पारदलवाकारास्ततः शीकराः साक्षात् पश्यत पश्यतोडुनिकरव्याजान्नभोमण्डले ॥२०५॥ किञ्च, निरवधिमहिमानः कुर्वते दुनयं यं सकृदपि हि से दोषोल्लासहेतुः पृथिव्याम् । क्षणमपि दिनराजे वारुणीसङ्गमात्रं विहितवति तमोभिः प्रस्तुतो मार्गलोपः ॥२०६॥ अहो ! चाटुकार[क]व्यापारप्रकृतिनापि सकलवैतालिकतिलकायमानेनामुना वराकेणानुभवाभरणभूषितं भाषितमित्यर्हत्यसावद्भुतं किमपि भूषणमिति भाषितवत्यामेव मदनरेखायां कुमारेण सर्वमपि स्वकीयमङ्गलग्नमाभरणं गुणिने निजपाणिना व्यतीर्यत । ___ ततस्तत्रैव क्रीडासरस्तीरे विधाय सान्ध्य विधिमवन्ध्य समुत्थाय च सहैव प्रेमामृततरङ्गिण्या मदनरेखया युवराजः पारापतविरुतविवृतमणिमेखलारणितमणितसूत्रे विचित्रप्रसूनाभिरामप्रलम्बदामजनितचित्रे कर्पूरपूरवासिते पूगीफलकोप्रलदलैचूर्णपूर्णविचित्रनागवल्लीपत्रपात्रे स्फुरदमन्दामोददह्यमानागुरुधूपपवित्रे नवपल्लवकुसुमसज्जितशय्यास्पर्शविसूत्रिततूलिकास्तोत्रे, प्रस्तुतसमस्तेन्द्रियमहामहे कदलीलतागृहे प्रविवेश । क्षणेन च स्वयमेव विरचिताङ्गरागया समास्वादितपञ्चसौगन्धिकताम्बूलसंपादिताधरपरभागया प्रमोदमानमानसया विहिततत्कालोचितमिथःसंकथया स्थित्वा मुदमेका भूर्यद् यदतुलफलं यौवनतरो-- यंदैश्वर्य श्लाघ्यं विषयसुखभाजां यदचितम् । न संसारे सारं गणयति यतोऽन्यद् भुवि जन[:] सिषेवे तत् सौख्य स किल युवराजः सह तया ॥२०७॥ इति श्रीजिनभद्रसरिरचितायां मदनरेखाख्यायिकायां 'श्रीमन्नेमिचरित्रापराभिधायां मुदङ्कायां तृतीयोच्छ्वासः समाप्तः ॥ १. यः दुर्नयः कृतः स दोषोल्लासहेतुः इति अन्वयः । दोषस्य उल्लासहेतुः । दिनराजपक्षे दोषायाः रजन्या उल्लासहेतुः इति द्वयमपि बोध्यम् । २. विरुतेन विवृतम् अर्थात् मणिमेखलारणितस्य पारापतविरुतेन विवरणं कृतं तादृशं तद् रणितम् । ॥ इति तृतीय उच्छ्वासः समाप्तः ॥ 1 कारे व्यापारे प्रडे | 2 सर्वमप्यङ्ग डे । 3 वासितपू डे । 4 खल । 5'पत्रसत्रपात्रे डे। Page #173 -------------------------------------------------------------------------- ________________ चतुर्थ उच्छ्वासः। तदनन्तरमनुदिते च चन्द्रमसि, समुदिते' परितोऽपि तमसि, समुल्लसिते तौरकामहंसि, प्रदीपप्रकाशिते रहसि, साक्रन्दे रैथानवयसि, विलासभवनं प्रति प्रविशति प्रेयसि, प्रस्तुते मुनिजनैरावश्यकश्रेयसि, रौद्र रूप धत्ते सुनिश्चित यद्यपीक्ष्यते सोमः । कलयति संत्रासकरं यः कूट कालकूटमिव ॥२०८॥ अतः प्रबलतया मकरकेतोर्विकारस्य तेनैव गलितबलतया विशुद्धविवेकस्य, दुर्निग्रहतया चटुलवृत्तेरिन्द्रियग्रामस्य, संनि हेततया महापापकर्मादयस्य तदानीं मेदिनीपतिरिदमचिन्तयत् , अहो ! चिरेणापि चिन्तयता विरञ्चिना भगवता मदीयं कार्यम् अनुगृहीतोऽस्मि, यदद्य तस्यास्त्रिभुवनललामरेखाया मदनरेखायाः सङ्गमोपायवटनालता कुसुमितेव दृश्यते, कथमन्यथा सामग्रिकेयमचिन्तिताऽप्युपनता । एकं तावन्नगरस्य बहिराराम कुमारोऽयमुषितः, द्वितीय पुनरतीवस्तोकपरीवारः, तृतीयमीदृशस्य प्रयोजनस्य जननी रजनी, चतुर्थ रुद्धदृष्टिप्रचारः समुल्लसितो महान्धकारः । ततः फलित एव प्रभूतकालादपि मया चिन्तितो मनोरथसहकारः । इति विहितदुरध्यवसायो निजसोदरद्रोहबुद्धिमात्रसहायो गृहीतकरालकरवालश्चचाल निजालयाद् व्यालसंकुलायामचलायामेकाकी । १. तारकातेजसि । २. चक्रवाकपक्षिणि, सप्तम्यन्तमेतत् । ३. [ इतश्च स मणिरथो राजा यद्यपि सोमः-शान्त ईश्यते, तथापि चित्तं रौद्र-भीषणं रूपं धत्ते; अत एव यः संत्रासकर--भयंजनक, कूट-कपट, कलयति-धारयति । किमिव ? कालकूटमिव नि जसोदरदुरितार्थित्वात् । अथ च रुद्रस्य-हरस्येदं रौद्रं रूपं सह उमया-गौर्या वर्तते सोमः स हरः संत्रासकरं कालकूट धत्ते । अग्रेतनं तावद् निगदसिद्धं यावत् 'स्वस्थः' ।] अत्र प्राचीनटिप्पणीकारेण यः 'स्वस्थः' इति पदं सूचितं तन् (पृ० ९६, पं०६) स्वः + स्थ इत्यस्यापि 'स्वस्थ' इति बोध्यम् , तेन च 'स्वर्गस्थः' इत्यपि अर्थों बोध्यः ।। यद्यपि सोमः-चन्द्रः सौम्यतया बहिर्भावेन शीतलः सोमः दृश्यते परन्तु कामोत्तेजकतया स संत्रासंकरोऽपि विद्यते । अतः 'संत्रासकरम्' इत्यस्य अयमपि अर्थ एवं भावनीयः-संत्रासयन्ति इति संत्रासाः, संत्रासाः करा:-किरणाः यस्य तत तादृशं संत्रासकर कूट विषं-कालकूटम् इव सद्यः प्राणहारि कलयति । 'सोम'शब्दस्य चन्द्रार्थकल्पनापक्षे एषोऽर्थः संघटते । राजा मणिरथः सोम इव बाह्यभावेन सौम्यताधारी दृश्यते तथापि आभ्यन्तरभावेन स स्वसहोदरघातकवृत्त्या कालकूट विष कलयति इति भावः । 1 °दितेऽपि प डे । 2 °पि समु डे । 3 °मुल्लासिते ख । 4 कासितर° ख। 5 खल। 6 सत्रास डे । 7 तदानीं पतिरचि ख । 8 तकरवालकरालश्च ख । .. Page #174 -------------------------------------------------------------------------- ________________ उच्छ्वासः ] मदनरेखा-आख्यायिका स्मरपरवशस्वान्तस्त्रास करोति न पापज न च गणयति प्रीतिस्थान मनागपि मूढधीः । स्वकुलममलं म्लानिं नेतुं कुतोऽपि न शकते त्यजति यदि वा सर्व कामी विशिष्टजनोचितम् ॥२०९॥ तदनन्तरं च तिमिरतिरस्करिणीतिरोहितवसुंधरायामकृतपूर्वतया चरणचक्रमणस्य पदे पदे भ्रश्यमानः सदाचरण इव सरणौ, स्थाने स्थाने पतन् दुर्गताविव गम्भीरगर्त्तायाम् , सर्वत्र स्खलश्च दुगतिस्थवनकण्टकस्तम्भेष्विव स्थाणुषु कथ कथमपि प्राप तमारामम् । कस्कोऽत्र भोस्तरकरो घातको वा ? इति प्राहरिकैरुक्तमात्र एव स एवमुक्तवान् , अरे ! किमर्थमस्यां 'निर्जनप्रचारायामन्धकारभीषणायां विभावर्यामिहारामे कारितः कुमारोऽवस्थानम् ? यदि पूर्वोत्पाटितेषु सामन्तमहीपालेषु प्रणिधिबलादवगत्य समागत्य चैनं रुणद्धि, प्रहरैति वा कोऽपि तदा केन किं स्यात् ? अतः कथ्यतां क्व वर्तते कुमारः १ यतोऽहमधृतितिरस्कृतनिद्राऽऽगमनः कुमारमानेतुमागतोऽस्मि । तदनु प्राहरिकज्ञापिते कदलिकागृहे जगाम । कुमारस्तु समुत्थाय पतितस्तच्चरणयोः । अत्रान्तरे विस्मृत्य तां सोदर्यताम् , अभाव्य तां विनीतताम् , अपास्य तां स्नेहनिभरताम् अनाकलय्य तामुपकारकारिताम् , अनवेक्ष्य सकलत्रिभुवनेऽपि सकलकालमपि जनाएवादम् , अङ्गीकृत्य तामे कामनर्थशतप्रदानप्रतिष्ठां पापिष्ठतां पुरस्कृत्य कर्मचाण्डालताम् आकृप्यु हृदयादिव कृष्णलेश्यां प्रत्याकारादसिलताम् उत्तिष्ठन्नव निष्ठुरमाहतस्तेन कुमारः कन्धरायाम् । पतितश्च प्रहारवेदनाविसंस्थुलः पृथिव्याम्। . हा ! धिक् कष्ठमकार्यचेष्टितमिदं न क्वापि दृष्टं श्रुतं न म्लेच्छोऽपि करोति कोऽपि हतको निस्त्रिंशतासीदृशीम् । - हा ! हा ! दुष्ट निकृष्टधृष्टकुमते ! कर्मेदृशं कुर्वतो वज्रं पातकपूरितस्य न पतत्यद्यापि ते. मस्तके ॥२१०॥ भो ! भोः ! सुभटाः ! धावत धावत, भवतामयं हतः स्वामी अमुना बन्धुव्याजेन वैरिणो पादयोः पतितः । १. तिरस्करिणी जवनी 'पडदो' इति भाषायाम् । २. सरणौ-मार्गे। “अयनं वर्म......सरणिः”-अमर ० कां० २, वर्ग ११, श्लो० १५ । ३. प्रणिधिः-चरपुरुषः । । स्तम्बेष्वित्र ल। 2 किमर्थमिह नि डे, किमस्यां नि ल। 3 निजप्रकारा° डे। 4 इति च कोऽपि डे । 5 मभिव्याप्य(भाव्य)तां डे। 6 °णा चरणयोः ख । Page #175 -------------------------------------------------------------------------- ________________ श्रीजिनभद्रसूरिरचिता [ चतुर्थः भगवति वसुधे ! पापं किमीदृशं त्वमपि वहसि पृष्ठगतम् । हा हा हताऽस्म्यहं मन्दभागिनी हतकदैवेन ॥२११॥ इति पूत्कुर्वाणायामेव मदनरेखायां हा स्वामिनि ! किमिदं किमिदमिति वदन्त एवाकृष्टखड्गयष्टयः सर्वतः सपदि मिलिताः सुभटाः । निजकर्मचकितचेतसा च जहिपतमधमचक्रवर्तिना मणिरथेन, हा ! निरवधानता मे धिक्, श्थत्वं प्रत्याकारस्य, यदतः पतितोऽयं हताशः करवालः । सुन्दरि ! सर्वथा मा भेषी:, स्वस्थ एवायं तव प्राणनाथः करिष्यते लग्नः, एष वेद्यानाकारयामीति वदन्नवोपलक्षितः कुमारवीरैः परं 'स्वामी' इति न व्यापादितो नीतश्च पुरतः कृत्वा, राजगृहे निवेदितं सकलमपि इदं चन्द्रयशसोऽग्रे स्वरूपम् । ___सोऽपि हा ! तात ! तात ! किमिदमचिन्तितमापतितमिति प्रलपन्नपि समाहूय व्रणकर्मचिकित्सावेदिनो महावैद्यानागतवानन्तिके जनकस्य । वेद्यरपि चिकित्साकुशलरायुवंदानुसारेण हितैकचित्तरारब्धा बहुविधा चिकित्सा न चोपलेभेऽशोऽपि गुणस्य । विद्याभिरनवद्याभिः स वैद्यैरुपलक्षितः । न जीवतीति मुक्तश्च विद्राणवदनाम्बुजैः ॥२१२॥ धौषधस्य योग्योऽयमतोऽत्रैवानुशिष्यते । धीरा मदनरेखेति ध्यात्वा वक्तुं प्रचक्रमे ॥२१३॥ जीवितेश्वर ! विज्ञप्तिकामिमामवधेहि । इदमनुचितमेव देवताया इव वदतीह वधूः प्रियस्य कृत्यम् । अपनयति सुधाकरो निशायाः किल कलुषत्वमसौ न जातु तस्य ॥२१४॥ क्वचिदिदमपि जीवितेश ! काले समुचितमेव विचक्षणा वदन्ति । अवदति हि मुखे कुतोऽपि हेतोः किमुचितमाह न संज्ञयापि दृष्टिः ॥२१५॥ ततः सकर्ण ! समाकर्णय दत्तको भूत्वा समयोचितं मया किमपि विज्ञप्यमानम्यद्यपि निजपौरुषोपहसितपुरन्दरेण तृणानीवार्यपुत्रेण समूलमुन्मूलितानि रिपुबलानि । जीणशीर्णपतितदेवगृहाणीव स्वामिना परमौदार्यपतिनाऽऽमूलचूलानि संस्थापितानि सकलानि १. [ स्वस्थ इत्यत्र पटुः, अथवा स्वर्गस्थः ।। २. यः कन्धरातो विभक्तः स लग्नः करिष्यते, अर्थात् कन्धरया साध लग्नः संबद्धः करिष्यते इति आशयः । ३. देवतायाः देवरूपस्य इव प्रियस्य । __ 1 "टाः कुकर्म खल। 12 एवार्यस्तव डे। 3 'मीति व्याख। 4 पि चन्द्र ख। 5 यशोऽग्रे ख। 6 'म् हा तात ! खल। 7 लेभे लेशो गुणरय डे। Page #176 -------------------------------------------------------------------------- ________________ उच्छ्वासः ] मदनरेखा-आख्यायिका बन्धुकुलानि । 'देवताप्रतियातनेव प्रासादेषु प्राणनाथेन 'सौभाग्यभाग्यसंभाराभिरामेण निवेशिता युवति जनहृ दयेषु निजमूर्तिः । सकल.प्रबलविपक्षलक्षेषु निशितशरवृष्टिरिव सकलेप्वपि दिगन्तेषु समारोपिता कुदे वि.दा कतिः । परमखिलमपीदमहिकमेवार्य त्रेण समाचरितम् । इदानीं तु पारलौकिकस्यवावसरः, तदपि कर्तुमुचितं प्राणेश्वरस्य, तत् पुनरन्तरङ्गरिपुबन्धुवर्गयोरुत्पाटन-समु द्धरणायाम व भवति । तत्र चेत्थमेव विधीयमाने मानातिरिक्ता परलोकवीरता युक्ता भवति । ते पुनरमी-कषायविषया रिपव उपशमादयस्तु वान्धवाः । तेषां तु हेयोपादेयता यथोचितमवधीयतां महाभागेन । क्रोधं मुञ्च विधीयतां पुनरसावेका क्षमाऽग्रेसरी मान मा स्म कृथा मनस्यविकलं संस्थाप्यतां मार्दवम् । मायां खण्डय मण्डय स्वमनिशं स्वेनाऽऽर्जवेनामुना लोभं शोषय तोषयात्महृदयं संतोषपीयूषतः ॥२१६॥ ये केचिन्नरकं याता यान्ति यास्यन्ति ते ध्रुवम् । क्रोधयोधं पुरस्कृत्य तिरस्कृत्य क्षमामिमाम् ॥२१७॥ क्रोधेनान्धंभविष्णुन कमपि पितरं मातरं भ्रातरं वा मित्रं पुत्र कलत्र गणयति हतधीः केवलं हन्ति हन्ति । आयुष्कर्मावसाने पतति च नरके यत्र तद् दुःखजालं शको वाऽपि प्रपञ्चादहिपतिरथवा यन्न वक्तुं समर्थः ॥२१८॥ मानेनापीह माऽनेन वीक्ष्यतां भवता गुणः । एतेनाधिष्ठितं सर्वमनुष्ठानं वृथा यतः ॥२१९॥ पाषाणेन नमस्कृतेन किमरे ! किं वाऽमुना भिक्षुणा मामाराधयताऽहमेव यदहो ! कतुं च हतुं क्षमः । देवस्यापि गुरोरपीह कुरुते निन्दा महामानितो दामोद्दाममंदिष्टया हतमतिर्गच्छत्यतो दुर्गतिम् ॥२२०॥ १. देवताप्रतियातना-देवताप्रतिमा। “ प्रतिमा प्रतियातना-अमर ० कां० २, शूद्रवर्ग २०, श्लो० ३६ । २. [मानेनेत्यादिश्लोकः-मा मानेन इह प्रस्तावे भवता गुणो वीक्ष्यताम् , शेषं स्पष्टम् । ] 'इह अनेन मानेन अपि भवता गुणः मा वीश्यताम्' इति भावः । ३. दिष्टं-भाग्यम् , अदिष्टम् , अभाग्यम्-दुर्भाग्यम् , अदिष्टम्-दुर्भाग्यं याति इति अदिष्टया दुर्भाग्यगामी-ईदृशो हतमतिर्नरः-हता मतिर्यस्य स हतमतिः-बुद्धिरहितः । 1 सौभाग्यसंभा डे । 2 कुमुदेन्दु ख। 3 कस्याव ख। 4 तत् तवेत्थ खल । 5 °म(मा)धीयतां खल। Page #177 -------------------------------------------------------------------------- ________________ श्रीजिनभद्रसूरिरचिता [ चतुर्थः माया विना हि न भवति संसारे किमपि वस्तु यदभिमतम् । मायाविना हि न भवति संसारे किमपि वस्तु यदभिमतम् ॥२२१॥ ततश्च, दम्भारम्भान्न भवति जनः क्वापि विश्वासपात्रं दम्भारम्भाद् विफलयति तां स्वामनुष्ठानलक्ष्मीम् । दम्भारम्भात् पतति नरके याति तिर्यक्षु यद्वा दम्भारम्भाद् विरम विरम स्वं नैयैनं च मोक्षम् ॥२२२॥ सकलमपि गुणगणं हन्ति देहिनां हेन्त ! सर्वथा तृष्णा । सचराचरमपि भुवनं असते यदनित्यतैकाऽपि पश्यत ॥२२३॥ क्षान्तिच्छायाऽतिरम्या रुचिररुचियुता नम्रता पल्लवश्रीः __ हृद्याऽऽमोदा च शश्वत् कृतसकलफला स्वच्छता पुष्पलीला। आत्मारामप्रसूतेः सुकृतविटपिनः सर्वमेवाप्रमाणं मूले संतोषरूपे यदि च न निहितो लोभनामा कुठारः ॥२२४॥ प्राणनाथ ! ततोऽमीषां चतुर्णामपि वैरिणाम् । सर्वथा निग्रहं कृत्वाऽनुगृहाण क्षमादिकान् ॥२२५॥ १. [ मायेत्याद्यार्याव्याख्या-मायाविना हि-कपटयुक्तेन हि पुरुषेण संसारे किमपि वस्तु न भवति-कोडायों न संपद्यते. यन किम ? यदभिमतम-अभीष्टं. हि-यस्मात कारणात माय दम्भानते. संसारे-संसरणे, भवाद भवान्तरगमने किमपि वस्तु यत त अभिमतं तद न भव संसारीयति-समायस्य सकपटस्य शुभमप्यनुष्ठानं संसारहेतुरित्यर्थः। अग्रेतनं 'बहुसं' यावत् स्पष्टार्थम् ।। संसारे यत् किमपि अभिमतं वस्तु तत् मायाः-कपटकर्माणि विना न हि भवति? अथवा न भवति-न प्राप्नोति ? इति काका प्रश्नः । उत्तराधे तु एवम् - संसारे यत् किमपि अभिमतं वस्तु तत् मायाविना-मायावी चासो ना च मायाविना- सकपटः पुरुषः न भवति-न प्राप्नोति अर्थात् कपटी ना-नरः संसारे किमपि अभिमतं न प्राप्नोति इति भावः। अत्र 'भूङ प्राप्तौ आत्मनेपदीधातुः तस्य यद्यपि 'भवते' इति रूपं समुचितम् तथाऽपि "आत्मनेपदम् अनित्यम्" इति परिभाषया अत्र 'भवति' इत्यपि नानुचितम् । अथवा "प्राप्तौ अपि परस्मैपदम्" इति अन्ये इति क्रियारत्नसमुच्चये (पृ० २४) निर्देशात् प्राप्त्यर्थेऽपि “भवति'प्रयोगः साधरेव । २. नयैनं च-एनं च स्वम्-आत्मानं च नय मोक्षम् । ३. सुकृतविटपिनः मूले संतोषरूपे यदि च न निहितो लोभनामा कुठारः तदा अतिरम्या छाया, पल्लवश्रीः, पुष्पलीला कृतसकलफला इत्यादि सर्वम् अप्रमाणम् मानरहितम् अर्थात् संख्यातीत संपद्यते, निहिते तु कुठारे सर्व समूलं नश्यति इति भावः । ४. कृत्वा अनु तदनन्तरमेव, क्षमादिकान् गुणान् गृहाण । ____ 1 हन्त तृष्णा डे । 2 मोद्या च ख । 3 सुकृतिविट° डे । 4 यदि बत नि डे! Page #178 -------------------------------------------------------------------------- ________________ उच्छ्वासः] मदनरेखा-आख्यायिका क्षान्तिक्षामोदरी येषामेषा जागर्ति मानसे । दोषोल्लासेऽपि तेषां स्यात् क कोपाटोपतस्करः ? ॥२२६॥ मार्दवाग्निप्रतापेन द्रावयैतां कुशीलताम् । साधुत्वात् सिद्धिसोधे त्वं प्रवेष्टुं लभसे यतः ॥२२७|| वार्यतां वार्यतां माया छायावज्जायभीरुणा । सेव्यतां सेव्यतां धर्मो धर्मवत् स्वार्जवान्वितः ॥२२८॥ पीत्वा संतोषपीयूषं संपद्यस्वाजरामरः । तृष्णा पुष्णाति या तापं साऽप्यतो विनिवर्तते ॥२२९।। राग-द्वेषौ कषायाणाममीषां पोषकौ यतः । एतावपि महावीर ! हन्येतां भवता ततः ॥२३०॥ निमज्जति समन्ततो विषयसंगरङ्गे पुरा ___ समुल्लसिततापयोत्कलिकया ततः क्वथ्यते । १. क्षामोदरी-कृशाङ्गी-तन्वङ्गी स्त्री । २. दोषाणाम् उल्लासे-वर्द्धमानत्वे सत्यपि । यथा दोषायाः-रात्रेः, उल्लासे-वर्धमानत्वे, तस्कर:-चौरः समायाति तथा अत्र हृदये क्षमाक्षामोदर्या जाप्रत्यां सत्यां दोषोल्लासेऽपि न कोपाटोपरूपः, तस्कर:-चौरः समायातुं शक्तः इति भावः । ३. शीतयुक्तेन यथा छाया वार्यते तथा जाडयभीरुणा यथा धर्मः-उष्णता सेव्यते तद्वद् अज्ञानभीरुणा स्वकीयसरलस्वभावयुक्तः धर्मः सेव्यतां सेव्यताम्-द्वित्वं पूर्ववत् । ४. संपन्नो भव । ५. अस्मिन् २३१ श्लोके 'सरागचिन्ताम्बरम्' इत्यत्र 'अम्बर'शब्देन वस्त्रं ग्राह्यम् । अत्र 'ल'प्रतौ ‘सरागचिन्ताम्वरम् ' इति पाठः तथापि 'सरागचित्ताम्बरम् ' इत्येष पाठः समुचितः । 'चिन्तारूपम् अम्बरम्' इत्येतस्याः कल्पनातः चित्तरूपम् अम्बरम् इत्येषा कल्पना गरीयसी । ___ अत्र श्लोके वस्त्र केन क्रमेण रज्यते इत्येषा प्रक्रिया प्रदर्शिता, तया सहैव चित्तरूपं वस्त्रं कथं कषायेषु कामादिषु रज्यते ? एषाऽपि प्रक्रिया प्रदर्शिता, तथाहि-अस्य श्लोकस्य प्रथमादिपादेषु रज्यमानं वस्त्र प्रथनं तावद यथा पुरा रङ्गे समन्ततो निमज्जति तथैव चित्तरूपं वस्त्रं पुरा विषयसंगरले समन्ततो निमजति । ततः तद् वस्त्रम् अतिशयोष्णजलला तापेन कथ्यते, तथैव चित्तरूपं वस्त्रं समुलसिततापया उत्कलिकया-कामादितापरूपया उत्कण्ठया-आवेगरूपया कथ्यते-विशेषतः आवेगरूपतापयुक्तं जायते। ततः रज्यमानं वस्त्रं स्वरूपविरुद्धक्रमं यथा स्यात् तथा मूलरूपं विहाय कषायघटनां रङ्गप्राप्तिरूपां घटनां भजति-आश्रयति-रङ्गयुक्तं भवति तथैव रज्यमानं कामादिरागयुक्तं चित्तं स्वनिर्मलरूपविरुद्धक्रम यथा स्यात् तथा कषायघटनां कामादिकषायघटनां भजति । एवं चित्तदशायां जातायां मदनरेखा सकान्तं विबोधयति, यत् हे प्रभो! त्वं प्रदत्तजडिम प्रदत्तजलत्वं तत् कषायघटनां मजद वस्त्ररूपं Page #179 -------------------------------------------------------------------------- ________________ श्रीजिनभद्रसूरिरचिता [ चतुर्थः कषायघटनामथो भजति यद्विरुद्धक्रम प्रदत्तजडिम प्रभो ! त्यज सरागचित्ताम्बरम् ॥२३१।। अपि च, आत्माभ्याससुधां न जातु भजतेऽनित्यादिसद्भावना द्राक्षापाणकमुज्झति क्षिपति तां सिद्धान्तगीःशर्कराम् । सत्संसर्गनिसर्गपेशलपयो यद् द्वेष्ट्ययं चेतन स्तत् सर्व विषयस्पृहामदिरया संपादितं वै-कृतम् ॥२३२॥ किञ्च, मूर्छानन्द' कणितमैणितं दासभाव-प्रभुत्वं हेयादेयं कुरुत सुरत न्यक्रियैकप्रवृत्ति । कर्मेदृक्ष प्रभवति यतः सैष मिथ्याविकल्पः कामो वामः कथमिव न दुःखात्मकः सौख्यरूपः ? ॥२३३॥ स्फुरति सुखसमीहा यद्यहो ! मानसे ते त्यज विषयपिपासां सर्वथा शुद्धबुद्धे ! । दुरधिगमशिखाग्रं शैलमारोढुकामो न विशति विवरान्तः कोऽपि कुत्राप्यमूढः ॥२३४॥ चित्तं त्यज अर्थाद् यथा तत्र रङ्गिते वस्त्रे जलं दत्त्वा-जलेन तत् शालयित्वा तत् तादृशं सरङ्गं वस्त्रं रङ्गरहितं क्रियते लोकेन, रङ्गानाकाङ्क्षी लोकः तादृशं सरङ्गं वस्त्रं त्यजति तथैव त्वमपि सरङ्गंसरागं चित्ताम्बरं त्यज । प्रदत्तजडिम इत्यत्र ड-लयोरैक्यात् 'प्रदत्तजलिम' इत्यर्थ स्वीकृत्य जलक्षालनरूपोऽर्थः संबोध्यः, चित्तरूपं वस्त्रं तु 'प्रदत्तजडिम'-प्रदत्तो जडिमा-जाड्यं येन तत् प्रदत्तजडिम-कामादिकषाययुक्तं हि चित्तं जाड्यवर्धकं भवत्येव इति 'प्रदत्तजडिम' पदं 'जडभावदायि' इत्यर्थ सूचयति । १. विकृतेः इदं वैकृतम्-विकारः । अथवा 'वै कृतम्' इत्येवं भिन्नभिन्न पदकल्पनायां वै सनिश्चयं कृतम्-संपादितं कृतम् इति । २. मणितं हि स्त्रीणां कामक्रीडावसरे जायमानः अव्यक्तः ध्वनिः । 'कणितम्' इत्येतदपि दुःखसूचको ध्वनिः। ३. न्यक्रिया-तिरस्काररूपा निया, सा एव एका प्रवृत्तिः-प्रवृत्तिरूपा यस्मिन् सुरते तत् तादृशं न्यक्रियैकप्रवृत्ति सुरतम् । ४. सौख्यरूपः कामः वामः सन् कथमिव न दुःखात्मकः ? 1 न्दं कुणित डे। 2 °भाव प्रभुत्वं खल। 3 तं व्यक्रियैक खल। 4 'कः शुद्धबद्धेः डे। 5 °द्यसौ मा डे । 6 त्यजति विषयविपाशां स ख । Page #180 -------------------------------------------------------------------------- ________________ उच्छ्वासः ] मदनरेखा-आख्यायिका विधाय भवभीरुतां हृदि निधाय तां निर्वति प्रपद्य गुरुशासन कुमतनं विमुच्य भ्रमम् । विरम्य विकैथापदात् सकलतः पराऽवर्णतो भजस्व समतां परां किमपराऽपराडम्बरः ? ॥२३५॥ युगबाहुरपि तैरमीभिरुपदेशरत्नरपास्तसमस्तकषायविषयदोषान्धकारः प्रतिभासमानप्रधानात्मस्वरूपलेशः प्रमोदमेदुरमानसः स्मेरवदनतामरसः स्वभालतलघटितकरसंपुटः पर्यन्तावस्थानुरूपेण मन्दमन्दस्वरेण निजगाद । किमघटि घनसारर्वेधसा गीस्त्वदीया - किममृतकरखण्डैः सुभ्र ! किं वा सुधाभिः । मम मनसि यदेषाऽऽमोदलक्ष्मी विधत्ते व्यपनयति च तापं सौमनस्यं च दत्ते ॥२३६॥ यतः-- साधुनाऽमुना तबोपदेशेन व्यपगतो मे प्रजा-पुत्र-कलत्र-मित्रादिजनितातिविषाददुर्गन्धसम्बन्धः । यदहमिदानीमिदं तावदेकं चिन्तयामि । इय नशेषशेषसमुज्ज्वलशीलादिगुणगणाधारस्वान्ता पार्श्वस्था हृदयस्था च सदैषाऽऽसीना कान्ता । स्वयं च परमानन्दाधारः सकलविनयादिगुणग्रामालङ्कारः संनिहित एव हार इव कुमारः । तथाऽयमपि शरीरत्यागेनापि प्रस्तुतप्रभुप्रयोजनसिद्धिसर्गः सकलोऽपि मुखनिरीक्षणपरो भृत्यवर्गः । तथेयमायुर्वेदनैदीष्णमहामतिर्विविधोपचारव्यापारविफलीभावजायमानमानसाऽधृतिः पुरत एव वैद्यसंहतिः । परममीषामेकेनापि प्रतीकारशतकरणोद्यतेनापि न शक्यते दुःखलवोऽपि निवर्तयितुम् । यतः यदर्जितं स्वयं दुःखं सुखं वा पूर्वकर्मभिः । संसारे तदिदं सर्व स्वयमेवानुभूयते ।।२३७॥ तदेषः सकलोऽपि पुत्र-कलत्रादिगोचरः स्नेहो न्यामोह एव न पुनरस्य सकलस्यापि क्लेशरूपस्य कश्चिदपि तत्त्वलेशः तदलं मम स्वकर्मफलभुजः सर्वथाऽप्यनेन कलत्रादिसंबन्धेन। द्वितीय पुनरिदं यावदिह देहिनः सर्वस्य शुभः कर्मविव” वर्तमानस्तावदियममला कमलालया, १. 'विकथापदात् ' इत्यस्य विशेषणम् 'पराऽवर्णतः' इति । सकलतः सर्वप्रकारात् , विकथापदात् विकथास्थानात् , किंभूतात् विकथापदात् ? पराऽवर्णत:-परः परमरसरूपः अवर्णवादः परनिन्दादिरूपः यस्मिन् तस्माद् विकथापदाद् अथवा परः परकीयः अवर्णः अवर्णवादः यस्मिन् तस्मात् परावर्णतः । २. नदीष्णः-कुशलः । 1 किमपरं परा ल। 2 उरगबाह' डे। 3 तरुचिख डे। 4 क्ष्मी च धत्ते ड। 5 अयं च ख। 6 दुःखलेशोऽपि डे। 7. 'दिह नः स ख । Page #181 -------------------------------------------------------------------------- ________________ १०२ श्रीजिनभद्रसूरिरचिता [ चतुर्थः तावदेताः संपादितचित्तरतयो युवतयः, तावदेते सुहृत्स्वजना अप्यपूर्विकया सततममन्दमानन्दमुत्पादयन्ति । तदपगमे तु ततोऽन्यतो वाऽपि, स्वदेह तो वाऽपि, दुःखमेव केवलमापद्यमानमीक्ष्यते। ततः कथमहमन्यस्मै कुप्यामीति निवृत्तस्तापः, अत एव मणिरथेऽपि सद्यो हन्तरि पितरीव मातरीव पातरीव दातरीव हितविधातरीव निजाभिमतवक्तरीव समुदपद्यत प्रागिवानवद्य एव स्वामिबन्धुभावः । तृतीय पुनरेतदेव यदुचितविषयव्यासङ्गप्रभव एव निःशेषोऽपि दुःखविस्तारः संसारः । तदुपशमनक्षमत समशत्रु-मित्रभावस्य मम सौमनस्यमेकमेव तदतदेव मम जगतोऽपि प्रियता कर्तुमुचितमिति । ततः प्रिये ! प्रियमिदं विदधानया न केवलम्-कलत्रता सकलत्राऽपि स्वस्य संपादितेव त्वया । किं बहुना ? समाकर्णय सकर्णे ! त्वम्-- किमुपकृतिरिय तेऽधत्त सर्वाधिपत्यं किमनघकरुणा वा किं विशुद्धा मतिर्वा । नहि पतति यदा सा कुर्वती स्वस्वकृत्यं क्वचिदपि किल पश्चात् क्वापि पङ्क्तिस्थितेव ॥२३८॥ वत्स चन्द्रयशः ! त्वयोत्साहितैर्वराकैः सूत्रिता विचित्रा मन्त्राः, निबद्धानि कण्डकानि, लिखिता रक्षा, विहितानि भूतिकर्माणि, नियोजिता विद्याः, समाकृष्टा देवताः, कृतानि तन्त्राणि परं न कोऽपि ततोऽप्युपकारविशेषस्तदलमेभिश्चिकित्सकाद्यैः, कृतं शोकेन, पर्याप्त विषादेन, यदि मम वत्सोऽसि तदुत्साहय जननीमेव, येनेयं पूर्वोदितमधिकं वा स्मारयति कारयति वा यतो नाहमतः परं वक्तुं शक्ष्यामि ।। ततोऽभिहितं मदनरेखया, किं प्राणेश्वर ! तव शासनादपि वत्सप्रोत्साहना मम गरीयसीत्युक्त्वा ततः कर्णाभ्यर्णस्थिता वीणावेणुमनोहरेण ध्वनिना वक्तुमारभत–जीवितेश्वर ! वीतराग मनसिकृत्य सोपयोगमनाः सर्वस्मात् प्राणातिपातात् , सर्वस्मान्मृषावादात् , समस्ताददत्तादानात् , अखिलादब्रह्मसेवनात् , अशेषात् परिग्रहात् , समस्तान्निशाऽशनात् , अन्यूनात क्रोधाद्, अखण्डान्मानात् , विश्वस्माद् दम्भात् , सकलाल्लोभात् , प्रत्यक्षाद् रागात् , निखिलाद् द्वेषात् , कृत्स्नात् कलहात् , संपूर्णादभ्याख्यानात , निरवशेषात् पैशुन्यात् , अक्षुणात् १. रक्षितरि-पालके । २. [ केवलं कलत्रता भार्यात्वम् , सकलत्रा-सर्वरक्षकत्वम् । अग्रेतनं 'तद्यथा' (पृ० १०३ पं० ३) इत्यन्तं सुगमम् ।] 1 °दितरतयो डे। 2 हतोऽपि डे। 3 रथे सद्यो खल। 4 समस्तान्मृषा ल । 5 समग्राद ल । Page #182 -------------------------------------------------------------------------- ________________ उ हुवासः ] मदन रेखा आय्यारिका १०३ परपरीवादात्, निःशेषतो मायामृषावादात्, सर्वदोषमूलान्मिथ्यादर्शनशल्यात् त्रिविधत्रिविधेन विरतिं प्रतिपद्य वीरशिरोमणे ! समाहितो भव । समस्तभवभ्रमनिवारकं शिवसमृद्धिकारकं विशेषेण पुनरिदं सहृदयहृदयभूषणं विधेहि चतुश्शरणम् । तद्यथा वारितरागगजेन्द्रा विस्तारितरङ्गवृद्धिमादधतः । अमृतमयास्तव शरणं सन्तु समुद्रा ईवाहन्तः ॥२३९॥ देलिताखिलद्विषो ध्वस्तविग्रहा निर्वृति परां प्राप्ताः । जगदुपरिवर्तिनः सिद्धचक्रिणः सन्तु तव शरणम् ॥ २४० ॥ नीरज - योग यः प्रतिपन्नः परमहंसतां तनुते । चरणस्थ - मुख्यरागः साधुस्तव सांप्रतं शरणम् ॥ २४९ ॥ १. [ वारितेत्याद्यार्या - समुद्रे वारितराः - जलचारिणः, अगाः पर्वताः, गजेन्द्राश्च सन्ति । तथा विस्तारिणो ये तरङ्गाः- कल्लोलाः, तेषां वृद्धि म्-अधिकत्वम, आदधतः - धारयन्तः, अमृतमयाःपीयूषमयाः, जलमयाः वा । जिनेन्द्रास्तु वाप्तिः निषिद्धः राजगजेन्द्रो यस्ते तथा । विस्तारितरं यथा भवति, गवां-वाणीनाम ऋद्धिं समृद्धिम आदधतः । अमृतमयाः - मोक्षसौख्यमयाः । ] वारितर + अंग + गजेन्द्राः ' इत्येवं समुद्रपक्षे पदविभागः । 'विस्तारितर + गो + ऋद्धिम् ' इत्येवं जिनेन्द्रपक्षे पदविभागः । अर्थस्तु पूर्वष्पिणीकारेण दर्शित एव । २. [ ढलितेत्यादौ - दलिता अखिला द्विषः वैरिणः, एकत्र बाह्याः, अन्यत्र आन्तरा यै तथा । ध्वस्तो विग्रह: - विरोधः, अन्यत्र विग्रहं शरीरम् । निर्वृतिं एवं मोक्षं च । जगदुपरि वर्तमानः सर्वमण्डलीक पूज्यत्वाद अन्यत्र मोक्षं प्राप्तत्वाद् इति सिद्धानां चक्रिणा सह श्लेषः ।] ध्वस्तविग्रहाः- ध्वस्तशरीराः ध्वस्तकलहा वा । ३. [नीरजेत्यादि - नीरजसं - निष्पापं योगं मोक्षोपायं प्रतिपन्नः - अङ्गीकृतवान् साधुः । परमहंसतां - परमात्मत्वं तनुते विस्तारयति । चरणस्थः- चारित्रावस्थितः, मुख्यः - प्रधानः, रागः- आसक्तिरूपः यस्य स तथा । अथ च परमहंसः - राजहंसः स च नीरजस्य- पद्मस्य संयोग प्रतिपन्नः । चरणस्थो मुखे भवो मुख्यश्व रागः शोणितत्वं यस्य स तथा । ] नीरजसं योगं - रजोगुणरहितं योगं प्रवृत्तिरूपं काय वाक्- चित्तव्यापारं प्रतिपन्नः, अथवा नीरजवत् - कमलवत् निर्लेपतायुक्तं संयोगं प्रतिपन्नः । नीरजसं योगम् अथवा नीरजं संयोगम् इति विभागः । हंसस्य चरणौ रक्तौ भवतः तथा मुखम् अपि रक्तं भवति, अत एव अत्र ' चरणस्थ 'शब्देन हंसपक्षे चरणगतो रागो बोध्यः मुख्य 'शब्देन ' मुखे भवः मुख्यः' इति कृत्वा मुखगतो रागो वोध्यः । रागो नाम लोहितवर्णरूपो रङ्गः । साधुपक्षे चरणे - चारित्रे स्थितो यः मुख्यः प्रधानः रागः अभिष्वङ्गलक्षणः स्नेहो बोध्यः । 6 तथा 1 शेषान्मा डे । 2 धीरशि° खल । 3 'वार' डे । 4 इव जिनेन्द्रः डे । Page #183 -------------------------------------------------------------------------- ________________ १०४ श्रीजिनभद्रसूरिरचिता ये ज्ञानात् केवलिनोऽरिहतौ बलिनः शिवाम्बुजेष्वलिनः । प्रज्ञप्तस्तैर्धर्मः शरणं तव भवतु शुद्धमते ! ॥२४२॥ शरणं गतश्चतुर्णामेषां यः स खलु भवति मुक्तात्मा । मध्येमुक्ताहारं सिद्धिवधूस्तनतटे लीनम् ॥२४३॥ व्युत्सृज राज्यं प्रतिबन्धकारणं पुत्रमिममिमं देहम् | मां पुनरेतां स्वामिन्! विशेषतो व्यसनशतमूलम् ॥२४४॥ यतः सर्वाण्यङ्गना करवाललतेवानेकधारा गवि रागसंपादिका रणं प्रति कारणं च, पेणरमणीनामिव पुरुषाणामङ्गना प्रथमानबन्धननिबन्धनम्, बहुविधानुरागस्य आदिकारणं सामान्यस्यापि तवेव अङ्गनाशनप्रमुखनिमित्तम् । यतः - [ चतुर्थः १. ये ज्ञानाद् ज्ञानेन कृत्वा केवलिनः - अछद्मस्थज्ञानिनः । अकारस्य लुप्तत्वाद् अरिहतौ रागादिवैरिध्वंसे बलिनः - समर्थाः । शिवाम्बुजे तु मोक्षरूपे कमले अलिनः - भ्रमराः, तत्रावस्थितत्वात् तेषाम् । प्रज्ञप्तस्तैर्धर्मः ।] अरहतो - अरिणां हतिः अरिहतः, तत्र रागादिकशत्रुघाते । अलिन:- अलयः, भ्रमराः । २. [ शरणमित्यादौ - मुक्ताहारस्य मध्ये मुक्तात्मा - मौक्तिकस्वरूपः । अथ च मुक्त आहारो यैस्ते मुक्ताहारा अर्थात् सिद्धाः तेषां मध्ये मुक्तात्मा - मुक्तिगतजीवः ।] मुक्तश्रासौ आत्मा च । हारपक्षे मौक्तिक्रूपः । मध्येमुक्ताहारं - मौक्तिकहाररूपाणां मुक्तात्मनां मध्ये यथा स्यात् तथा । तथा मध्येमुक्ताहारं कीदृशम् ? तदुत्तरम् - सिद्धिवधूस्तनतटे लीनम् हारो हि वध्वाः स्तनतटे लीनो भवत्येव इत्येवं क्रियाविशेषणस्यापि एतद् विशेषणं ग्राह्यम् । ३. [ अग्रे अङ्गना अनेकानेकप्रकारं राग-विरागयोः अभिष्वङ्ग-द्वेषयोः संपादिकरणं प्रति संपत्तिहेतुं मोहं प्रति कारणं-निमित्तम्, स्त्रीसंबन्धात् मोहस्योत्पत्तेः । करवाललता पुनर्न एका धारा यस्याः सा, अनेकधारा-धाराद्वयत्वात् तस्याः । गवि - पृथिव्यां विषये, रागस्याभिलाषसंपादिका खड्गहस्तस्य भूपतित्वाभिलाषाद् रणं- संग्रामं प्रति कारणं च । ] अनेकधारा करवाललता इव सर्वा अपि अङ्गनाः गवि पृथिव्यां रागसंपादिकाः, रगं - युद्धं प्रति कारणं च । अथवा ' अनेकधा राग-विरागसंपादिका' इत्येवं पटने करवाललता इव अङ्गना अनेकधा - अनेकप्रकारेण रागस्य विरागस्य च संपादिका । ४. [ पुरुषाणाम् अङ्गना - स्त्रीः, प्रथमानं च तद् बन्धनं च प्रथनानंवन्धनं तस्य निबन्धनं-कारणं गुरुतरं वन्धहेतुः । बहुविधा: - क्वचित् तुष्टाः कचिद् रुष्टा इत्यादिबहुप्रकाराः । नुः - पुरुषस्य, आगसि - अपराधे, आदिकारणं - मुख्यनिमित्तम् । पणरमणीनां - वेश्यानां पुनरङ्गना - स्त्रीः प्रथमा तरुणी सती, नव-नूतनं, धननिबन्धनं - द्रव्यार्जन हेतुः । बहुविधस्य वेश्याजनप्रतीतस्य अनुरागस्यादिकारणम् । सामान्यस्यापि - इतरस्यापि अङ्गना - स्त्रीः । अशनप्रमुखस्य - अन्न निष्पत्त्यादेनिमित्तं तव पुनः, हे युगबाहो ! सामान्यस्यापि अङ्गनाशनप्रमुखस्य शरीरविनाशादेर्निमित्तम् । अग्रेतनं ' शोकशङ्कुसमाकुलम्' इत्यन्तं सुबोधम् । ] 1 तटेऽवश्यम् खल 1 2 मिदं देहम् ल । Page #184 -------------------------------------------------------------------------- ________________ उच्छवासः] मदनरेखा-आख्यायिका वनितैवावनिपृष्ठे प्रेष्ठतमा भृशमनर्थसार्थस्य । तेनैव जिनेन्द्ररिह दूरं दूरेण संत्यक्ता ॥२४५॥ किञ्च, ज्ञानाद्यभिन्नमेकं भिन्नं देहस्वबन्धु-वस्तुभ्यः । आत्मानमेव चिन्तय भजस्व तच्चिन्तया महानन्दम् ॥२४६॥ अपरं च, आत्मानमिव समस्तशास्त्रस्य सारम् प्रदत्तनिःशेषभव्यप्राणिगणसंसारपारम् पञ्चपरमेष्ठिनमस्कारं निरुद्धत्रिकरणव्यापारः प्रणिधेहि ये याता यान्ति यास्यन्ति पारं दुःखमहोदधेः । विश्वसारं नमस्कारं स्मारं स्मारं क्षमेश ! ते ॥२४७॥ नमस्कारः पिता माता नमस्कारः सखा गुरुः । नमस्कारः श्रियो विद्या नमस्कारः कुलं बलम् ॥२४८॥ दान-शील-तपो-भावैः किमेभिः प्रथितरपि । पैञ्चपूज्यां प्रजापश्चेन्निश्चल.श्चेतसि स्थितः ॥२४९।। यत्रैकोऽपि नमस्कारः किं तत्रान्यैः क्रियान्तरैः । यत्राऽऽलोको दिनेशस्य तत्राऽऽलोकान्तरैरलम् ॥२५०॥ नमस्कारं विना मन्त्रो न भूतो न भविष्यति । मोक्षोपायोऽपि विश्वऽपि न देवोऽपि विना जिनम् ॥२५१॥ 'प्रथमानबन्धननिबन्धनम्' इत्यस्य अनेकधा पदविभाग:-(१) प्रथमान + बन्धन + निबम्धनम् । (२) प्रथमा + नवम् + धननिबन्धनम् । प्रथमानबन्धन-विस्तारप्राप्तबन्धन । तव अङ्गनाशन -देहविनाशनम् इव । 'बहुविधानुरागस्य आदिकारणम्' इत्यत्र 'बहुविधानुरागस्यादिकारणम्' इत्यस्यापि अनेकधा पद विभाग:-(१) बहुविधस्य अनुरागस्य आदिकारणम् । (२) बहुविधाः नुः आगसि आदिकारणम् । अत्र 'बहुविधाः' इति अङ्गनाया विशेषणम् । __ अङ्गनाशनप्रमुख, इत्यादिपदस्यापि बहुविधः पदविभाग:- (१) अङ्ग + नाशन । (२) अङ्गना+ अशन । १. प्रष्ठ:-अग्रगः-अग्रेसरः । २. स्मारं स्मारं-स्मृत्वा स्मृत्वा । ३. पञ्चानां पूजानां समाहारः पञ्चपूजी तस्यां पञ्चपरमेष्ठिपूजायाम् । ४. प्रजापालकः राजा अथवा प्रकर्षण जापः यस्य स प्रजापः-निरन्तरं समुत्कृष्टतया जापविधाता। ५. जगति अपि । अत्रान्वय एवम्-विश्वेऽपि जिनं विना न देवोऽपि मोक्षोपायः । 'मोक्षोपाय 'पदेन संलग्नः 'अपि'शब्दः न कोऽपि विशेषार्थसूचकः । 1 समस्तसारं शास्त्रस्य ख, समस्तशास्त्रसारं ल । १४ Page #185 -------------------------------------------------------------------------- ________________ १०६ श्रीजिनभद्रसूरिरचिता हित्वा सर्वं नमस्कारपरो भव विचक्षण ! | करमचिन्तारत्नस्य कैपदैः किं प्रयोजनम् ॥ २५२॥ यदि हृदयालवालमाक्रामति शुद्धबुद्धे रह परमेष्ठिपञ्चनमस्कृतिकल्पलता कियदिव । तस्य शक्रचक्राधिपसौख्यमहो ! करकमलस्थमेव यस्मात् खलु मुक्तिसुखम् ॥ २५३॥ इत्थं प्रोत्साद्यमानस्य नमस्कारस्थचेतसः । आयुषः स्पर्द्धयेवादौ क्षीणस्तस्य मनोभ्रमः ॥२५४॥ उभयभवसहायौ न्याय-धर्मावपीमौ जहति किल यदर्थे प्रायशः प्राणिनस्तैः । देशभिरसुभिरेषोऽष्टादशाद्यैश्च मुक्तोऽ गमदथ परलोकं त्यक्तनिः शेषशोकः ॥२५५॥ तदनन्तरमेव च पौरपरीवारस्वजनैः सह चन्द्रयशसि ' हा तात तात, हा नाथ ! हा ! नाथ ! ' इति युगपदाक्रन्दितुं प्रवृत्ते तदाक्रन्दप्रतिरवे च रोदसीं पूरयितुमिव प्रसरति सति मदनरेखा प्रबलमपि नूतनमपि दुःसहमपि प्रियतममरणसमुत्थं शोकसन्तापं सुनिश्चित समाधिप्रधानावसानाssराधनाऽविनाभूतप्राणनाथसद्गतिलाभसम्पादितानंन्दननन्दनेन पतिव्रताव्रतरक्षणवैचक्षण्यलक्षणक्षणदापतिव्यतिकरकान्तविवेकचन्द्रकान्तनितान्तधीरिमसुधास्यन्दनेन च तत्कालं निरस्य पर्यस्यति स्म । तथाहि धिगिदं मम रूपलावण्याद्यनर्थसार्थकुलगृहं देहं यदनैव युगान्तसमयेनेव पापीयसा त्याजयित्वा मर्यादां नृपसमुद्रेण संहारयांच स्वबान्धवभुवनम् । तदस्यैवात्मघातपातकमपि कृत्वा निग्रहः समुचितः प्रतिभाति, परमनेन गर्भस्थेनापत्येन समासन्नचरणपरिणामेन रक्षितमिदम्, तथापि पतिसुखरहितस्य किमस्याद्यापि पुत्रराज्यसुखेन ? । तिष्ठति चात्रामुत्र पुत्रस्यापि पत्युरिव कुशलं नास्ति तस्मात् पुत्रस्य च [ चतुर्थः १. भाषायां 'कोडा - रमवानी कोडियो नानी अने कोडा मोटा । २. आलवाल:- केदार:-भाषायां 'क्यारो' । ३. दशभिः असुभिः प्राणै:- " पञ्चेन्द्रियाणि त्रिविधं बलं चोच्छ्वास- निःश्वासमथान्यदायुः । प्राणा दर्शते भगवद्भिरुक्ताः । " अर्थाद् इन्द्रियाणि पञ्च मनोवलम् वाग्बलम्, शरीरबलं च. उच्छवास - निःश्वासौ, तथा आयुः इति दश असवः - प्राणाः । ४. पूर्वोक्तैः प्राणातिपातादिरूपैः अष्टादशभिः पापस्थानकैश्च । ५. तिष्ठति सप्तम्यन्तमेतत्-अस्मिन् देहे अत्र तिष्ठति सति । 1 शुद्धमतेरिह खल | 2 'नन्द चन्द डे | Page #186 -------------------------------------------------------------------------- ________________ उच्छ्वासः ] मदनरेखा-आख्यायिका १०७ शीलस्य च परिपालनाय पलायनमेव कालोचितमिति संप्रधार्य तत्रैव निशीथे तस्मिन्नेव प्रमदवने विहाय शोकशङ्कुसमाकुलमेव विश्रुताश्वसेनात्मजं चन्द्रयशसम् , दलितसकलशोकशङ्कु पुनविश्रुताश्वसेनात्मजं पार्श्वनाथं हृदि निधाय, पश्चात्कृत्य सकलभवनराजीविराजितां परमाश्वासनावसतिं पुरः समृद्धिम् , महाटवीं पुनः सैकलभवनराजीविराजितां परमुल्लासवतीं पुरस्कृत्य पदे पदे परमात्मानं महापन्नगभूषितं वर्गयन्ती निन्दन्ती च परमात्मानं महापन्नगभूषितं स्वस्थानस्थितयोरात्मस्वान्तकल्पयोः पत्यपत्ययोरसन्निहिततया मृतमेवात्मानं गणयन्ती १. [विश्रुता अश्वानां तुरङ्गमाणां-सेना यस्य युगवाहोरात्मनश्च सकाशाज्जातः, विश्रुताश्वसेनात्मजः, तं चन्द्रयशसं पुत्रं विहाय-त्यक्त्वा । विश्रुतः-प्रसिद्धः अश्वसेनो नाम राजा तस्यात्मजं-पुत्रं पार्श्वनाथं हृदये विधाय-निवेश्य ।] विश्रुता-प्रतीता अश्वसेना यस्य स विश्रुताश्वसेनः-युगबाहुः, तस्य आत्म-विश्रुताश्वसेनात्मजं चन्द्रयशसम् । दलितसकलशङ्कम् इति पार्श्वनाथस्य विशेषणम् । अत्र खप्रतिगतस्य तदलितसकलशोकशङ्कम्' इति पाठस्य अयमर्थ:-तस्याः अलितः-वारितः सकलः शोकशङ्कः येन स तदलितसकलशोकशङ्कः, तम् , 'अली भूषण-पर्याप्ति-वारणेषु' धातुः इत्यस्य भूतकृदन्तम्अलितन्-वारितम् । विश्रुतः-प्रसिद्धः, अश्वसेनपुत्रः पार्श्वनाथो जिनः तं हृदि निधाय । २. [ सकलानां भवनानां-गृहाणां राज्यश्रेण्या विराजितां परमा-प्रकृष्टा या आश्वासनासंबोधना तस्याः वसतिमीदृशीं पुरःसमृद्धि पश्चात्कृत्य । सकलभा-लघु-वनगजसहिता या वनराजीवृक्षसमूहः-श्रेणिस्तया विराजितां परमाश्वासनावसति-प्रकृष्टवयाधारामीदृशीं महाटवीं पुरस्कृत्य ।। ___ परमायाः-उत्कृष्टायाः अश्वसेनायाः वसति-निवासं-स्थानरूपां, पुरः-नगरस्य समृद्धिं पश्चात्कृत्य । कलभैः सहित-सकलभम् , कलभाः--करिपोताः-हस्तिबालाः, तेषां वनं सकलभवनं तस्य राजी तया विराजिताम् । तथा परमा उत्कृष्टा आश्वासना आश्वासनम् तस्या वसतिम् अर्थात् प्रकृष्टे वयसि आधाररूपां ताम् अटवीम् । ३. महामनगभूषित-धरणेन्द्रसर्पशोभितं परमात्मानं पार्श्वजिनं वर्णयन्ती महती या आपद् वैधव्यरूपा । सैव नगभूः-पर्वतभूमिः, तत्रात्मानमुषितम् महापदि-महापायायाम् , नगभुवि-पर्वतभूमौ उपितं वा स्थितं परम्-अत्यथे निन्दन्ती, स्वस्थाने-स्वर्गस्थाने स्थितः पतिः। स्वस्थाने स्वनगरे स्थितमपत्य-चन्द्रयशाः ।] ___महापन्नगभूषितं-पार्श्वनाथम् , पार्श्वनाथो हि महापन्नगेन भूषितः इति प्रसिद्धिः । वर्णयन्तीप्रशंसन्ती-ध्यायन्ती । निन्दन्ती च परमात्मानम्-परम् आत्मानं स्वात्मानं च निन्दन्ती, 'महापन्नगभूषितम्' अस्य द्विधा पदविभागः-(१) महा + आपद् + नग+ भू + उषितम् । (२) महापन्नग + भूषितम् । महती आपद् यैस्ते महापदः, महापदश्च नगाश्च-पर्वताच, महापन्नगाः तेषां भूः महापन्नगभूः-महापन्नगभूवि उषित-कृतनिवासं महापन्नगभूषितम् आत्मानम् अथवा महापन्नगभूषितं -महापन्नगेन अटवीस्थितेन, महापन्नगेन-अजगरेण भूषितम् आत्मानम् । ४. पतिश्च अपत्यं च पत्यपत्ये तयोः पत्यपत्ययोः । 1 सम् तदलित ख। 2 हृदये नि डे। 3 °तिं सुरस डे। 4 परमवासन डे । Page #187 -------------------------------------------------------------------------- ________________ ૮ श्रोजिनभद्र सूरिरचिता [ चतुर्थः कुलटा मित्रानेकधैवकलितां सतिलंकालिकां स्निग्धशोभाञ्जनाभिरामां सच्छायकलितरूपशोभां मारवीं त्यजन्ती यामिनीमतिवाहयामास । ततश्च परलोकगतपतिका ऽपि किमियमद्यापि जीवतीति समुल्लासितप्रचण्डदण्डं यमराजमिव भीषण कृतशुण्डादण्डं वनवारणमपश्यत् । मुक्तापूर्णात्मकुम्भोऽप्युडुगणममलं वीक्ष्य मुक्तायमानं लोभादादातुमिच्छन्निव गगनतले हस्तमुल्लास्य धावन् । चक्रे मत्तद्विपेन्द्रः प्रचलितवसुधः केलिशैलोपमानः सद्यः शीलेन तस्या दिशि दिशि तरले चक्षुषी निक्षिपन्त्याः ॥ २५६॥ तदनु पुनस्तो विर्केटपादपातं धावन्त्या मणिरथ इव अनेकपापकारितां दधानः पञ्चाननः सभयतरलतारं निरेक्ष्यत । क्ष्वेडामात्र विसूत्रितद्विपघटा पुच्छच्छटा छोटनाद् 3 4% धूताद्रिर्धूतकेसरोऽ ऽजनि रुषा व्यात्ताननो यः पुरः । १. [ महाटवीं कुलटामिव त्यजन्ती । महाटवी हि अनेकैः धवैः - वृक्षविशेषैः कलिता । वृक्षविशेषरूपाचां तिलकानाम् आलिका श्रेणिः तया सहिताम् । स्निग्धैः शोभाञ्जनैः वृक्षान्तरैरभिरामा सच्छाया ये कलितरवः - बिभीतकवृक्षास्तैरुपशोभा यस्यां सा तथा ताम् । कुलटां तु अनेकैः धवैः भर्तृभिः कलितां सह तिलकेन-टिक्ककेन सतिलकाम्, स्निग्धशोभेन अञ्जनेन अभिरामाम् । सच्छायया कलितरूपस्य शोभया । अग्रेतनं 'पुरुषोत्तमं ' इत्यन्तं सुबोधम् । ] ' अनेकधवकलिताम्, ' ' सतिलकालिकाम् ' - एते द्वे विशेषणे कुलया-अटव्योः । कुलटापक्षे अनेके धवाः तैः कलिता ताम् । अटवीपक्षे अनेके धवा:-' धव 'संज्ञकाः वृक्षाः तैः कलिता ताम् । " पति - शाखि - नराः धवाः " - अमर० कां० २३, नानार्थव० श्लो. २०५.] कु० पक्षे तिलकानाम् आलिका तिलकालिका तय सहितां सतिलकालिकाम्, तिलकानि भालभूषणाय क्रियमाणानि विविधरूपाणि प्रतीतानि । अ० पक्षे तिलकसंज्ञाः वृक्षाः तेषाम् आलिका तिलकालिका तया सहितां सतिलकालिकाम् | २. [नवरम् - मणिरथः अनेकेषां पापानां लघुभ्रातृवधतद्बधू संगाभिलाषरूपाणाम् एनसां कर्ता, सिंहस्तु अनेकपानां - द्विपानाम् अपकारिताम्- अपकारकत्वं दधानः । ] विकरपादपातं यथा स्यात् तथा, अर्थात् विकटपादपतनपूर्वकम् । अनेक पापकारिताम् । मणिरथपक्षे अनेकेषां पापानां कर्तृताम् । पञ्चाननपक्षे अनेकपाः - हस्तिनः तेषाम् अपकारिताम् । ३. धूतः - कम्पितः अद्रिर्येन स धूताद्रिः अर्थाद् यः पर्वतमपि सकम्पं करोति स धूताद्रिः । ४. कम्पितकेसरः । 1 धवलितां डे | 2 लकां खल । 3 पात धुव डे। 4 °द्विर्धुतके' डे । Page #188 -------------------------------------------------------------------------- ________________ उच्छवासः ] मदनरेखा - आख्यायिका दृष्ट्वा चाद्भुतपूतशीलशरभं तस्याः स्थितं मानसे कुत्रापि पुनरन्यत्र -- सिंहः सोऽपि ननाम पादकमलं भीतः स्वदासो यथा ॥ २५७॥ धूमस्तोमा यदीया बहुजलदघटाः स्फारतारस्फुलिङ्गास्ताराकाराः पिशङ्गीकृतगगनतला विश्वसंध्याभ्रतुल्याः । शार्दूल- व्याघ्र-सिंह- द्विरद-मृग- शशत्राणहेतोरिवोच्चे स्तस्याश्च के सतीत्वं तमपि वनदवं चित्रकर्मस्वरूपम् ॥२५८॥ व्रजन्ती च पुरस्तात् पुरुषोत्तममिव घनरुचिरतरङ्गोपशोभमानं सामोदकमलालङ्कृतं सच्चक्ररमणीयं सदानन्दकप्रभां बिभ्राणम्, परितोऽपि परिवेष्टितमपास्तर विकरप्रवेशेन सालहिन्ताल-ताल-तमाल- सहकारप्रकारको रस्कराभिरामेण महाकाननेन पैद्माकरमेकमैक्षिष्ट । प्रतिरजनिप्रतिबिम्बिततारकचन्द्रो विभाति यः कम्पात् । मथनभयादिव रत्नाकरस्त्वयं विजनवनलीनः ॥ २५९॥ *ફ્ १. [ पुरुषोत्तमो नारायणः तं च घनवद् मेघवद् रुचिरतरं - श्यामम् इत्यर्थः । गोपवद् गोर्वा शोभमानं सामोदया - सानन्दया कमलया - लक्ष्म्याऽलंकृतं सत् शोभनेन चक्रेण सुदर्शनाख्येन रमणीयम्, सदा - नित्यं नन्दकस्य खड्गस्य प्रभां विभ्राणम्, पद्माकरं तु घनैः - प्रभूतैः, रुचिरैःमनोहरैः तरङ्गैः- कल्लोलैः उपशोभमानम् । सामोदै:- सपरिमलैः कमलैः - पङ्कजैः अलंकृतम् । सद्भिः - शोभनैः, चक्रेः- चक्रवाकैः रमणीयम् । सदानन्दं - नित्यहर्फे, कम्-पानीयं तस्य प्रभां विभ्राणम् | अग्रेतनं ' तनयश्च' इत्यन्तं सुगमम् । ] 6 घनरुचिरतरङ्गोपशोभमानं सामोदकमलालंकृतं सच्च रमणीयं सदानन्दप्रभां बिभ्राणम्एतानि चत्वारि विशेषणानि पद्माकरस्य तथा पुरुषोत्तमस्यापि अत्र पद्माकरः ( सरोवरम् ) पुरुषो त्तमेन उपमीयते । पद्माकरपक्षे घनरुचिराः - मेघसमानसुन्दराः तरङ्गास्तैः उपशोभमानं पद्माकरम् । पुरुषोत्तमपक्षे घनरुचिः - मेघसमानकान्तिः रतरङ्गः -रते रमणे रङ्गो यस्य स रतरङ्गः, तथा उपशोभमानः, अथवा रतं रमणं, रङ्गो नृत्यं ताभ्याम् उपशोभमानः एतादृशः पुरुषोत्तमः -श्रीकृष्णः प्रतीत एव । पद्मा० पक्षे सामोदानि - सुगन्धसहितानि कमलानि तैः अलंकृतम् । पु० पक्षे सामोदासुप्रसन्ना, कमला- लक्ष्मीः तया अलंकृतम् । प० पक्षे सद्भिः -शोभनैः चक्रवाकै रमणीयं- मनोहरम् । पु० पक्षे सता - शोभनेन, चक्रेण सुदर्शनचक्रेण रमणीयम् । प० पक्षे सदा अथवा सन् आनन्दः यस्यां सा सदानन्दिका, सदानन्दिका चासौ प्रभा च सदानन्दकप्रभा, तां विभ्राणम्, पु० पक्षे सदा - निरन्तरम् अथवा सन् - शोभनः नन्दको नाम असि ( तरवारि: ) तस्य प्रभां बिभ्राणम् । 'असिंस्तु नन्दकः, विष्णोः असेर्नाम " [-अभि० कां० २, श्लो. १३६ ] । ८८ २. कारस्कराः - वृक्षाः | ३. दृश्यमानः पद्माकरः, पद्माकरो न, किन्तु मां केचित् पुनरपि मथिष्यन्ति इति भयात् स्वयं रत्नाकरः समुद्र एवं विजनवनलीनः - एकान्ते जनरहिते स्थाने समागते वने लीनः किम् अर्थात् पद्माकरः- सरोवरम् अतीवविशालं समुद्रभ्रान्तिं जनयति इति भावः । 2 1 दृष्टवेवाद्भुतभूत खल | 2 ° तारास्फु' डे । 3 विश्व सं खल | Page #189 -------------------------------------------------------------------------- ________________ श्रीजिनभद्रसूरिरचिता [ चतुर्थः भाति यदन्तींना सुविकटतटघटितपादपच्छाया । क्षारजलोद्विग्ना स्वादु पातुमिव वारिघनलेखा ॥२६०॥ सर्वाभिर्भवतोऽङ्गसङ्गमसुखं दोषाभिरासाद्यते नैव क्वापि मर्यकया वद विभो ! कस्मान्निमित्तादिति । यं प्राप्ता तुहिनांशुमण्डलमुपालब्धुं वनश्रीमिषा देषा कैर्न विभाव्यते वनकुहूः पुष्पस्फुरत्तारका ॥२६१॥ तस्य च वनस्य मध्ये मध्याह्नसमयमासाद्य खेदविनोद विधाय कृतहस्तपादादिशौचा देवगुरुस्मरणपूतान्तःकरणा भवान्तरनिर्मितदुष्कर्मलताफलानीव स्वयमेव परिपाकमुपागतानि वनफलानि क्षुधः प्रशमनाय भुञ्जाना निजहृदयं संबोधयामास । आत्मंस्तां सरसां पुरा रसवतीमासाद्य लोकोत्तरां ___ भुञ्जानस्य सुहृज्जनस्य मधुरालापामृतैर्वर्णिताम् । किं भोक्तव्यमिदं फलादि विरसं निन्द्यं मयैकाकिना मा कार्षीरिति दैन्यमास्पदमसि त्वं सापदां संपदाम् ॥२६२॥ . भोजनानन्तरं च संसारस्वरूप भावयन्त्यास्तस्या देहश्रममपनेतुं संवा हि केव समाजगाम त्रियामा । तया च प्रतिबोधिता निरस्तान्धकारा महौषधीदीपिका । मार्गश्रमातिरेकेण महाभयकरव्याघ्र-सिंहादिखरनिनादमाकर्णयन्त्यपि पल्लवविरचितसमुचितशय्या कृतसाकारप्रत्याख्याना भवविलसितावज्ञा दत्तावधाना सुखमिव सुष्वाप । अर्द्धरात्रसमये च तस्याः विजृम्भित नितम्बबिम्बेन, स्फुरितं सवेदनेन नाभिमण्डलेन, समुल्लसितं दारुणैरुदरशूल:, स्तम्भितमूरुयुगलम् , बिदलितुमारब्धान्यङ्गानि, कम्पितं हृदयेन, मुकुलितं लोचनाभ्याम् , प्रवृत्तं जम्भिकाभिः । ततश्चिन्तितमनया-हन्त ! किमिदानीमेवानयाऽनुचिताहारविहारजनितया शरीरवेदनया सकलोऽपि मम चरणपरिणामः संहृत्य विफलतां नेष्यते ? न सम्पत्स्यते स्वगुरुदेशनामृतासारेण सफलो मृत्युसमयः । ततश्च स्मृतमेतया नूनमासन्नः प्रसवसमयः, ततो भवितव्य १. यत्र पद्माकरे तटस्थिताः विकटा पादपच्छाया अन्तर्लीना भाति, उत्प्रेक्ष्यते-सा छाया न, किन्तु क्षारजलपानेन उद्विग्ना सती मधुरं जलं पातुं समागता, वारिघनलेखा-मेघलेखा सा इति भावः । २. दोषाभिः-रजनीभिः । ३. वनकुहूः-बनरूया अमावास्या । 1 दीपशिखा, मा डे। 2 पल्लवलववि डे। 3 °बिम्बे, स्फु' ख। 4 सवदनेन डे : 5 स्वगुरूपदे डे। Page #190 -------------------------------------------------------------------------- ________________ उच्छवासः] मदनरेखा-आख्यायिका मिदानी प्रसवेन, सोढव्य विषयसुखजनित प्रत्यक्षनरकदुःखफलमिति । धीरोचितधीरोचितसाह सायाः सहसा पूर्वस्या इव सहस्रकिरणस्तस्याः समजायत देवकुमाराकारः कुमारः । जाते च तस्मिंस्तदानीं तथाभवितव्यतयाऽस्ताचलचूलिकयव कैवलिते विवेकभास्करे समुल्लसिते महामोह तमः पटले पतिमरणोपलधावकाशेन लब्धावकाशं शोकनिशाचरेण कदर्थिता मदनरेखा प्रलपितुं प्रवृत्ता । तद्यथा--- तनयं वनदेवताः ! स्वयं युगबाहोः किमिमं न पश्यथ ? । नेनु गच्छत तस्य सन्निधावभिधायाऽऽप्नुत पारितोषिकम् ॥२६३॥ यदि सन्निहितो भवेदसौ यदि दास्योऽपि मम प्रियंवदाः । किमरण्यमिदं न धारयेदधिकां राजकुलादपि श्रियम् ॥२६४॥ युवराज ! विलोकयात्मजं नयने पायय पाययामृतम् । परिभावय चेतसा स्वयं सुरलोकेऽपि सुतोत्सवोऽस्ति किम् ।।२६५॥ तनयोत्सर्वमेत्य कारय त्रिदशरथानमितोऽसि यद्यपि । ननु पुत्रमुखाम्बुजश्रियाः पुरतः सापि सुधा वराकिका ॥२६६॥ तनये गर्भगतेऽपि यः पुरा परमं कारितवान् महोत्सवम् । अनुरज्य स नन्दनेऽपरे न च तं जातमपीक्षसेऽधुना ॥२६७॥ . . यदि सम्प्रति विस्मृताऽस्म्यहं ननु बालकोऽपि किमेष विस्मृतः । त्वममुष्य मुखं निरीक्षितुं यदभूरुत्सुकमानसो नहि ? ॥२६८॥ जगतोऽप्यभयं ददौ पिता भवतो दोहदतोऽपि बालक ! । भवता तु न सोऽपि रक्षितस्तत् किं वत्स ! वदामि साम्प्रतम् ॥२६९।। इति दुःसहशोकपीडितां प्रलपन्ती युगबाहुवल्लभाम् । अवलोक्य निशा सतारका विलय प्राप शुचेव लज्जया ॥२७॥ पुनरुदयमुपागते विवेके प्रशमवशेन शुचामबुध्यतेषा। उदयति सहसा सहस्ररश्मौ क्षयसमयेन निशां सरोजिनीव ॥२७१॥ १. [नवरं धीरस्योचितं धिया-बुद्धया रोचित-शोभितम् ।। धीराणाम् उचितं तथा धिया रोचितं साहसं यस्याः । २. स्थानम् इतोऽसि-गतोऽसि-प्राप्तोऽसि । ३. अभूः त्वम्-अभूः । त्वम् उत्सुकमानसो नहि अभूः ? । - ४. शुचा इव-शोकेन इव । 1 विषयसुरतज' डे। 2 नरकफल खल। 3 साहसया स ख। 4 कलिते खल। 5 न तु गच्छत त ख। 6 वमेव का खल। 7 से बुधैः डे। 8 रक्षत खल। Page #191 -------------------------------------------------------------------------- ________________ श्रीजिनभद्रसूरिरचिता तलश्च सवृत्तेन दिवाकरेण गुरुणा लोकं विधायाप्रतो ध्वान्तस्निग्धसिरोरुहै निजकरव्यापारलो लञ्चितैः । प्रातःश्रीविशदां वरश्रियमधाद् दोषान्धकारोज्झिता भव्यानामनुमोदनीयचरिता सद्धर्मलाभप्रदा ॥२७२॥ प्रभातसमये तदा स्यति तमो-ऽमरालीप्रभु निवेशयितुमुत्सुकश्चरणरङ्गरम्य हृदि । प्रबुद्धकमलाकरो भ्रमरनिगमव्याजतः परित्यजति सर्वतः कुमतवासनाकुग्रहम् ॥२७३॥ तदनु च प्रभातकरणीयस्मरणपूर्वकसम्बोधनेन प्रक्षाल्य सकलशोककलुषमन्तःकरणम् , देवशरणं च निधाय युगबाहुनामाङ्कितमुद्राल तकरारविन्द कम्बलरत्नप्रच्छादितशरीरं कदलीलतागृहमध्ये सर्वस्वमिव बालकम , प्रसवसमयाऽपवित्रवरू शरीरप्रक्षालनायाऽवतीर्णा सरसि महार्णव वारविन्दाल्या समाविष्टा तेन तरङ्गहस्तेन, प्रक्षाल्य च वस्त्राणि यावद् अङ्गोपाङ्ग १. [ सद्वृत्तेन इत्यादिवृत्तम्-सवृत्तेन-सुशीलेन, वर्तुलेन च । गुरुणा-धर्माचार्येण । लोकम् आलोकं च स्वान्तमेव ग्निग्धाः शिरोरुहा:-केशाः । करव्यापारः-हस्तप्रचारः, किरणविस्तारश्च । विशदाम्बरश्री:-श्वेताम्वरशोभा, निर्मलाकाशसंपट , दोषाः-प्राणिवधादयः त एवान्धकार:-रजनीतामसं च शेषं स्पष्टम् ।] वृत्तसहितेन-वर्तुलाकारेण सदाचरणसहितेन वा दोषान्धकारोज्झिता-दोषायाः-राज्याः, अन्धकारेण उज्झिता । २. प्रभातेत्यादिवृत्तम्-प्रभातसमये तमः-अन्धकार, स्यति-हलेदयति सति, चरणयोःपादयोः, रङ्गेण-रक्ततया रम्यम् । मरालीप्रभं-हंसं, हृदि निवेशयितुम-आत्मनि स्थापयितं, प्रबुद्धकमलाकर:-विकस्वरपद्मसरः कर्ता, अन्यत्र च रणरङ्गेन रम्यं-चारित्राभिलाषेण रमणीयम् । अमरालीप्रभु-जिनं हृदि निवेशयितमत्सकः । प्रबुद्धः धर्ममार्गे इति गम्यते । शेषमर्पिताथम् ।। तमः स्यति-छिनत्ति-नाशयति । अमरालीप्रभु-हंसम् । कुमदः-कुमदस्य वासनारूपं कुग्रहम्कुमुदनिवासप्रियताम् , अथवा कुमुदः-कुहर्षस्य-पापजमकहर्षस्य वासनाकुग्रहम्-कदाग्रहम् । अत्र 'स्यति' एतत् 'सो'धातोर्दवादिकम्य वर्तमानकालस्य तृतीय-अन्य-पुरुषम्य एकवचनम् स्यति, स्यतः, स्यन्ति-इत्यादि । अत्र 'तमोऽमरालीप्रभुम्' इत्यस्य 'तमः मरालीप्रभुम्' तथा 'तमः अमरालीप्रभुम्' इत्येवं पदविभागो द्विधा ।। उत्सुकश्चरणरङ्गरम्यम् अस्य एवं पद विभाग:-उत्सुकः चरणरङ्गरम्यम् , चरणं-चारित्रम्संयमः, तथा चरणाः-पादाः । हंसस्य पादाः रक्तेन रागेन रम्या इति प्रतीतम् । 1 प्रत्याख्यात्य स खल । Page #192 -------------------------------------------------------------------------- ________________ उच्छ्वासः ] मदनरेखा-आख्यायिका शौचमाचरितुं प्रारभत तावदकस्मादेवाञ्जनशैल इव जङ्गमः, पीतजलो जलधर इव निमज्ज्योन्मग्नः, कलिकाल इव मूर्तिमात् समुत्तुङ्गस्ततः समुच्छलितो महाभयङ्करो जलकुञ्जरः । तमालोकयन्त्यास्तस्याः साध्वसवशवेपमानमानसायाः स्तम्भितावूरू, प्रस्विन्नमखिलमप्यङ्गम्, तरलिते लोचने, विमूढ़ चित्तम् । तदनन्तरमेव दूतिकोदितकुमततिरस्कृतिप्रवचनपुरस्कारदम्पतीप्रसूतेन समुद्दामकामग्रहग्रस्तमतिभूपतिमत्तमातङ्गमण्यमानाभिरामपतिव्रताव्रतारामरक्षाक्षीरपूरचापितेन तदपैन्यायप्रभवभविष्यदन्योऽन्यबान्धवविरोधनिरोधनिमित्तमौनप्रतिपत्तिस्नापितेन गर्भप्रभावप्रादुर्भूताऽभयप्रदानप्रमुखदोहदसम्पत्तिमण्डितेन प्रहारोपस्थापितसंहारप्रियतमापध्यानरोधकसद्बोधहेतुसद्देशनाक्रीडितेन परमपातकात्मघातकाभियोगनिवृत्तिवितीर्णनिजोत्सङ्गेन क्रमनिवृत्तबालभावेन समासादितशुभपरिणामतारुण्येन पुण्यपुरुषेणेव 'किमियमिह वने वनेचरी क्लेशमनुभवति, सदेहापि स्वर्गाङ्गणभूषणसमुचितेयम् ' इति संप्रधारयता गृहीत्वा हस्तेन तेन कुञ्जरेण समुरिक्षप्या गगनाभिमुखम् । 'निर्वाणपदकारणसमस्तदुर्गतिवारणचरणशुश्रूषापरायणविरतिप्रतिचारिकाविहीना दीनायमाना स्वर्गवसतिः' इति तामनिच्छन्तीव पुनरापतितुमारब्धा । तस्मिंश्चावसरे दुर्घटघटनाघटनपटिष्ठभवितव्यतावशेन तस्य पद्माकरस्योपरि तत्कालमेव सञ्चारिणा विद्याधरेण पतन्ती ध्रियते स्म । धृत्वा च नीता विद्याधरालयं वैताढयशिलोच्चयं रुदती सकरुणं व्याहृता च यत्रागत्य सुरासुरप्रियतमा नित्यं रमन्तेतरा. मारामेषु सह प्रियः प्रमुदितैः सत्यप्यहो ! नन्दने। स्वर्गाय स्पृहयन्ति नैव सुधियो यत्र स्थिताः खेचराः वैताढ्यं गिरिराजमद्भुतनिधिं बाले ! तमालोकय ॥२६८ ॥ इह स्थितानां न स्वर्गापवर्गावपि दुर्लभौ, स्वर्गस्थानी तु तिर्यक्त्वं नैरकत्वं वा परं भवेत् । निरीक्षमाणेन च तामदृष्टपूर्वलावण्यादिगुणराजधानी चकितविलोचनां चिन्तयांचके साक्षादेव दिवः पतत्यत इयं दिव्याकृतिः स्वर्वधू नेत्रोन्मेषवतीति मर्त्यवनिता याता कथं स्वर्गतः । स्वस्त्रीभ्योऽप्यधिकेत्यसौ दिविषदा नेतुं दिवं प्रस्तुता ___ऽनिच्छन्ती त्वपतत् ततो मम करे प्राप्ता परं पुण्यतः ॥ २६९ ॥ 1 विमूढितं चित्तं क। 2 °पज्ञाय ख । 3 °त्तप्रति ख । 4 °ध्यानारो' ख । 5 कापयो ख। 6 °मिह वनेचरी खल। 7 °चारका ख । 8 प्रियैः समु खल। 9 नां सुति ख । 10 नरत्वं खडे । Page #193 -------------------------------------------------------------------------- ________________ ११४ श्रीजिनभद्रसूरिरचिता लावण्ययौवनकलारुचिरूपलक्ष्म्या नैतादृगस्ति रमणी त्रिदशालयेऽपि । पश्यन्निमामवनिमण्डलरत्नमेकं तस्मादुपाक्रमत कोऽप्यमरोऽपि नेतुम् ॥ २७० ॥ इति दनदनदीनेन नीयमानमानसोऽपि ' का इयम् ?' इति परमार्थेनावधारिततदवस्थः स्वचरणतामरसनिवेशितनयनषट्पदां भामिनीमिव तामुवाच --. नीरसहितेन सरसा हंसबलेनाबलापि सत्यसता । न जडाशयेन पाता मातङ्गकरे चटन्तीति ॥। २७१ ॥ [ चतुर्थः ha कमलिन्या युक्तो न-बकोप श्लेष एष कमलाक्षि ।। युक्तावस्थितिरपि सुतनु ! राजहंसेन केनापि ॥ २७२ ॥ युग्मम् । ततश्चिन्तितमेतया - " धिगिदं सकलानर्थलतामूलं शीलप्रकाशप्रतिकूलं विपदन्धकूपं मम रूपं येनासावपि वराको मणिरथ इव छलितः सम्भाव्यते । किमिदानीं करोमि ? कि त्राणमनुसरामि ? सत्यमाकाशपतितैवाहं तथाप्यात्मानमेनं च दुर्गतिगर्तायां पतन्तं यदि रक्षामि तदतिसुन्दरं स्यात् " इति चिन्तयन्ती तमवोचत् १. मदनेन कामेन यज्जातं मदनम्- हर्षस्य आवेशः, तेन मदनमदनेन यो दीनस्तेन । र. [ अग्रेतनं नीरसहितेत्याद्यार्यार्वाक् प्रकटार्था-नीरसेभ्यो हितेन, अहं तु सरसा, सबलेनसामर्थ्येन, अहं तु अवलाऽपि, असता-अशिष्टेन, अहं तु सती -शोभना । एवंविधेन जडाशयेनमूर्खमनोवृत्तिना, मातङ्गकरे - चाण्डालहस्ते चटन्सी, न पाता-न रक्षिता इति कारगार । ] नीरसहितेन-पानीययुक्तेन, सरसा-सरोवरेण, हंसानां बलं यस्य तेन हंसबलेन, जडाशयेनजडेन जलाशयेन वा पानीयाधारेण असता - अशिष्टेन मातङ्गकरे जलहस्तिशुण्डायां चरन्ती अबलाऽपि - असमर्थाऽपि । अथ च युवतिरपि सती न पाता-न रक्षिता इति हेतोः । ३. [ हे कमलाक्षि ! एष नवस्य- नूननस्य, श्लेषः - संबन्धः तव कमलिन्या पद्मिनीवन्मनोहरा [तस्याः ] युक्तः - संगतः । सुतनु ! - शोभनशरीरे ! तत्रावस्थितिरपि केनापि राजहंसेन प्रधानेन राज्ञा सह युक्ता । अस्मादृशः कोऽपि राजा तब भर्त्ता युक्त इत्यर्थः । तव कमलिन्याः-पङ्कजिन्याः, दे कमलाक्षि ! कमलवदक्षिणी यस्यास्तस्याः संबोधनम् । वकस्य उपश्लेषः - आलिङ्गनम्, हे सुतनु ! न युक्तः । केनापि राजहंस - मरालप्रधानेन सह अवस्थितिरपि युक्ता । 'चिन्तितं मदनरेखया' इत्यन्तं स्वयमभ्युम् | ] हे कमलाक्षि ! कमलिन्याः - कमलिनी रूपायाः तव बकोपश्लेषः - बकसंबन्धः न युक्तः । हे सुतनु ! तव केनापि राजहंसेन संबन्धो युक्तः इति अवस्थितिः युक्ता - एवंप्रकारा व्यवस्था उचिता । अत्र 'न - बकोप श्लेषः' इत्यस्य द्विधा पदविभागः - नवक + उपश्लेषः । नवकः- नवीनः । न+बक + उपश्लेषः । बको नाम जलचरः 'बगला' नाम्ना भाषायां प्रतीतः । अत्र ऐक्यं बोध्यम् । वकार-बकारयोः 1 नवख । 2 किं शरणम लड़े | Page #194 -------------------------------------------------------------------------- ________________ उच्छ्वासः ] मदनरेखा - आख्यायिका ११५ 'यदि त्वं सकलमपि संसारस्वरूपं परदारपरीरम्भलालसमानसानां ध्रुवं नरकपातं च श्रद्धालुरसि ततः परवधूनिरीक्षणे तन्द्रालुर्निद्रालुश्च भूयाः । सम्पद्यस्व मयि दीनायां दयालुः, मां पुनर्दुः शीलबुद्ध्या ध्यायन्नपि गृहयालुः पतयालुरेव नरककोटरे भविष्यति । त्वया तावदिह पद्माकरे पतन्तीं त्रायमाणेन जीवितं दत्तमिदानीं तु शीला पहारापदेशेन तदपहर्तुमेव प्रारभ्यते । तदेतत् सकलमेवानुचितं सत्पुरुषाणाम् । जीवितं शीलमेवैकं कुलीनस्य क्षमातले । यतः शीलविहीनानां जीवितव्यकथा वृथा ॥ २७३ ॥ अपि च, अहमद्य रजन्यां तत्र सरस्तीरे बालकमजीजनम्, तं च निजजीवितमिव तत्रैव कदलीलतागृहे निवेश्य शरीरादिक्षालनार्थं सरसि प्रविष्टा सती समुत्क्षिप्ता नभसि वारणेन, समानीताऽत्रभवता । स च बालको व्यालादिगोचरगतो वा स्तन्यविरहितो वा स्वस्येव ममापि जीवितकथां समापयिष्यति । तद् अपत्यभिक्षाप्रदानेनातिथेयीं मेामतिथये करोतु महाभाग !, समर्जयतु पुण्यराशि, तनोतु कुन्दावदातामात्मनः कीर्तिम् । यतः - तनोतु कीर्ति शरदिन्दुशुभ्रां पुण्यश्रियं चार्जयति प्रकामम् । येनेह लोके च भवान्तरे वाऽनुकम्पया प्राणिगणस्य धीरः ॥ २७४ ॥ किंबहुना ? 'यदि मां जीवयितुमिच्छसि तदविलम्बमेव तं बालकं वा समानय, नयनिघे ! मां वा तत्र नय' इति व्याहरन्तीमम्बरचरचक्रवर्ती व्याजहार 'सुन्दरि ! सर्वथा यदि मां भर्तारं प्रतिपद्यसे तदा तवादेशकारी भवामि । अपरं च, गन्धारजनपदालङ्कारायमाणे रत्नावहे नगरे मणिचूडा भिधो विद्याधरेन्द्रो बभूव | कमलावती चतस्य राज्ञी । तयोश्च तनूजो मणिप्रभोऽहम् ! मणिचूडस्तु द्वयोरपि श्रेण्योराधिपत्यमस्खलितं पालयन्नपि गतः परमं वैराग्यम् | कुलमखिलमरीणां हेलया ध्वंसयित्वा विषयसुखमशेषं स्वेच्छया मानयित्वा । तृणमिव पटलग्नं भग्नकन्दर्पदर्पोs त्यजदभजत दीक्षां मोक्षकाङ्क्षेकतानः ॥ २७५ ॥ १. अत्र 'सकलमपि संसारस्वरूपं विदुः' इत्येवं वाक्यं भवेत् । विदुः - ज्ञाता । २. आतिथेयीम् - आतिथ्यम् । ३. मानयित्वा - अनुभूय । 1 महामतिकथयेव क० खल 1 2 ततः यदि खल । 3 जीवितु ख । 4 समानय निधेहि मां खल | Page #195 -------------------------------------------------------------------------- ________________ श्रीजिनभद्रसूरिरचिता [ चतुर्थः तदनुमतामुपेत्य राज्यलक्ष्मी मनुपरिपाटिगतां दधाम्यहं ताम् । क्वचिदपि पुरुषोज्झिता महेला न भवति सौख्यपदं कदाचिदेव ॥२७६॥ स पुनश्चारणश्रमणो मां वैन्दयितुमतीते वासरे गामाकर-पुराकीर्णा वसुन्धरां विहरनिहाजगाम । साम्प्रतं तु चैत्यवन्दनाय नन्दीश्वरे विजहार । मया तु तत्समीपमद्य गच्छता कृशोदरि ! त्वमासादिताऽसि । ततः सकलविद्याधरीचक्रचूडामणिचुम्बितचरणतामरसा मामधिपतिं कृत्वा सम्पद्यस्व । दिव्यविमानारूढा प्रौढानन्दनेन मया नन्द्यमानाऽनेकाश्चर्यकलितां सशैलद्वीपसागरां सकलामप्यचलां विलोकयन्ती सकलोत्सवानामुपरि वर्तस्व । मृगाकमुखि ! तनयस्यापि कामपि चिन्तां मा कृथाः । सर्वथा धीरा भव । यतः, स दुष्टतुरङ्गापहृतेन विदेहजनपदैकस्वामिना मिथिलाधिपतिना समासाद्य 'अनवद्यलक्षणलक्षिताङ्गः' इति समादाय समर्पितो महादेव्याः, वर्तते च पञ्चधात्रीभिः परिपाल्यमानः सुख सुखेन । न चैतदन्यथा चिन्तनीयम् , यतः प्रज्ञप्तीमहाविद्याप्रसादेन करतलकलितमामलकीफलमिव कलितं मयेति तनयविषयामधृतिं न कर्तुमर्हसि । किं बहुना तनु सुतनु ! मनस्ततः प्रसन्न __ परिहर कातरतां कुरङ्गनेत्रे ! । पुनरपि न गतेति यौवनश्रीः | ___ सफलयतामधिगम्य नायकं माम् ॥२७७॥ ततश्चिन्तित मदनरेखया-- मुक्तिपरमार्गलाभाः सभवानीहावरागतद्वेषाः ।। आराध्या गुरुबुद्धया न-रमण्यः परमनिवृतिनिमित्तम् ॥२७८॥ १. वन्दयितुम्-वन्दनं कारयितुम् । २. [ मुक्तिपरेन्याद्यार्या-मुक्तेः-सिद्धेः, परमा-प्रकृष्टा, अर्गलाभा-अर्गलासदृशा, भवान्याःगौर्याः, हावैरुपलक्षितो रागो भवानीहावरागः । स च तद्वेषश्च-तन्नेपथ्यं च तो तथा । सह भवानीहावराग-तद्वेषाभ्यां वर्तन्ते सभवानीहावरागतद्वेषाः एवंरूपा रमण्यः-स्त्रियः, गुरुबुद्धया-गुा मत्या, न-नैव, आराध्या । या परं-प्रकृष्टम् अनिवृतिनिमित्तमसुखकारणम् । नरमण्यः-पुरुषरत्नानि, परमनितिनिमित्तम्-मोक्षहेतुः, अत एव गुरुबुद्धया धर्माचार्यादिभिः प्रायेण आराध्याः-सेव्याः। मुक्तेः परः-प्रकृष्टो मार्गलाभो तेभ्यः सकाशात् ते । सह भवस्य-संसारस्य अनीहया वर्तन्ते इति सभवानीहाः-वराः-प्रधानाः, गतदेषाः-निषा इत्यार्थिः। अग्रेतनं 'नरकेषु निपतन्ति' इत्यन्तं स्वयं विचार्यम् ।] 1 मतिमुपेत्य डे । 2 ततो विद्या° डे । 3 प्रौढानन्दा मया खल । Page #196 -------------------------------------------------------------------------- ________________ उच्छ्वासः ] मदनरेखा-आख्यायिका इत्याद्युपदेशानामयमुद्दामकामः प्रथमोत्पन्नज्वरात इवौषधानामयोग्य एव । यतःतावन्मानयतीह जातिममल तावत् कुलं प्रोन्नतं धत्ते चेतसि तावदिच्छति परामात्मप्रतिष्ठामपि । तावन्नीतिपथप्रथां प्रथयते तावच्च धर्मेकधी र्यावन्न प्रतिहन्यते स्मरशरैर्वीरोऽपि विद्वानपि ॥२७९॥ एवं स्थिते साम्प्रतं तावत्-- अहमिममनुकूलयामि वाचा यदि किल कालविलम्बमेव दत्ते । बलवति यदुपस्थितेऽनभीष्टे घटयति येन से एव साध्यसिद्धिम् ॥२८०॥ इति निजमनसिकृत्य मदनरेखा व्याजहार-- "महाभाग ! यद्येवमा ग्रहस्ते ततो दर्शय तावन्नन्दीश्वर-मुनीश्वरलक्षणं तत् तीर्थद्वितय येन तद, दृष्ट्वा नत्वा च पवित्रयामि नेत्र-शिरसी। त्वमपि यदात्मने रोचते तद् विदधीथाः । स च समाकर्ण्य कर्णामृतमिव तद्वचनमनिमिषलोचनबिलोकनीये वैक्रिये विमाने तदा त्वरितमेव समारोप्य नीता सा तत्र तीर्थे । ततो विमानात् संसारादिवोत्तीर्य प्रमोदसम्पदालिङ्गितेन मनसा द्राक्षारससम्बन्धबन्धुरेण ध्वनिना धाराहतकदम्बकुसुमानुकारिणा पुलकितशरीरेण तया मदनरेखया भावसारमेव शाश्वतीरशेषा अपि सानन्दमृषभ-वर्द्धमान-चन्द्राननवारिषेणनामधेया जिनेशप्रतिमा अर्चिता वन्दिता इत्थं स्तुताश्च--- अत्र प्रयुक्तानां समासमुक्तवाक्यानां पदच्छेदः एवम्(१) मुक्तिपरम+अर्गलाभा रमण्यः । मुक्तिपरमार्गलाभा नरमण्यः-नरश्रेष्ठाः । (२) सभिवानी+हाव+राग+तद्वेषाः रमण्यः । वेषो नेपथ्यम् । हावः नारीचेष्टाविशेषः । स+भव+अनीहा+वरा+गतद्वेषा नरमण्यः । भवस्य अनीहा तया सहिता सभवानीहाः । (३) न रमण्यः । नरमण्यः । (४) परम्+अनि तिनिमित्तम् रमण्यः । परम+निर्वृतिनिमित्तम् नरमण्यः । निर्वृतिः-निर्वाणम् । १. सः कालविलम्बः । 1 यावन्मा डे । 2° मलं ता ख । 3 शरैरो ख! 4 नत्वा पवि डे। 5 वैक्रियवि डे। 6 °दा स्वरमेव डे। 7 °मृषभ-चन्द्रानन-वारिषेण-वर्धमाननामधेयाः डे। . . मुक्ति Page #197 -------------------------------------------------------------------------- ________________ ११८ श्रीजिनभद्रसूरिरचिता [ चतुर्थः जिन ! दिनसमारम्भे भानूदयादुदयाचल-- स्तिलककलितो यत्सञ्जातस्तथा विमलाम्बरः । निरवधिविधिश्राद्धस्पर्धानुबन्धनिबद्धधी स्तदयमधुना शुश्रूषां ते चिकीर्षुरिवेक्ष्यते ।। २८१ ।। क्क नु समुचिता लब्धोल्लासाः सदोषतया वयं समुचिततमः पूजाकर्मण्यसौ तु जिनेशितुः । त्रिभुवनगुरोस्तारावृन्दैरितीव दिनोदये सपदि सकला लक्ष्मीः पद्माकरस्य समपिता ॥ २८२ ।। विहितकरविस्तारस्ताराभिरामसिताम्बुज __ प्रकरमकृताऽसङ्गं स्फीतान्धकारमधुव्रतः । गगनसरसः प्रातःकाले यदेष समाददे दशशतकरस्तत् ते पूजां जिनेश ! विधास्यति ॥ २८३ ।। कृतपदमिदं मध्ये यस्मात् कलङ्कमधुव्रते-- विदधदमुना पूजामाशातनां विदधे कथम् ? । परिहृतमतश्चन्द्रश्वेताम्बुज रविणा प्रभो !। कथमपरथा विच्छायत्वं प्रगेऽवतनोत्यदः ॥ २८४ ॥ भुवनमखिलं हित्वा मीनध्वजस्य सुहृत्तमोऽ स्तमयमयते नेन्दुः स्वामिन्नुलूकदृशा सह ? । उदयति रवौ किन्तु स्मृत्या मुखे तव वीक्षिते सुकृतमनसां कालक्षेपो विमुढधिया युतः ॥२८५॥ रजनिरजनि क्षीणा रीणा प्रमादकथाप्रथा प्रभवति महाऽऽलोको लोकप्रबोधसमृद्धये । अपसर तमस्तूर्णं पूर्ण त्वया जड ! तेऽधुना जिनपतिमुख स्मारं स्मारं पुरः पटु ते भव ॥२८६॥ कमलमुकुलैः सार्ध नेत्रे समाश्रयत श्रियं ___ मुखमनिमिषं भूत्वा तीर्थशितुर्ननु पश्यतम् ।। 1 °गुरो तारा खल। 2 स्मृत्यां मु ख । 3 पोऽन्तरायसमन्वितः डे । 4 अपसरत तल। 5 मिषे भूत्वा खल । Page #198 -------------------------------------------------------------------------- ________________ ११९ उच्छ्वासः ] . मदनरेखा-आख्यायिका निरुपमतमप्रज्ञादाने प्रसीद सरस्वति ! स्तवनविषय येनैतन्मे भवेत् प्रतिवासरम् ॥२८७॥ दिनमिदमहो धन्यं पुण्यं तथैतदहर्मुखं जिन ! पुनरियं वेला वेला प्रमोदमहोदधेः । तव पदयुग दृष्ट्वा यन्त्र स्मृतिस्तुतिलोचनै मम विकसितं स्पर्धबन्धाद् महोदयसम्पदा ॥ २८८ ॥ मदनदमन ! स्वान्त कान्तं विधाय तवानने स्तवनमिति यः प्रातः प्रातः पठत्यशठाशयः । . स भवति. महानन्द्रस्थानं सदा जिन-भद्रधीः प्रकटितगुणग्रामारामो भवानिव धीधनः ॥२८९॥ नमस्कृत्य च भगवन्तं मणिचूडचारणमुनि तदाशीर्वादसञ्जातपरितोषौ द्वावपि समासी नावग्रतः । मुनिनाऽपि मनःपर्ययज्ञानबलावलोकिताखिलतन्मनोऽभिप्रायेण सजलजलदस्तनितसोदरेग वचसा प्रस्तुता देशना इह सकलपापमूलं शूलं निःशेषशुभविपाकानाम् । निःसारता पुरस्कृतसकलतुषं हन्त ! विषयसुखम् ॥२९०॥ विषयसुखैह तमनसां पुंसां नाकृत्यमस्ति किमपीह ।। अस्मादित एवाधमतमा भवन्तीह भवचक्रे ॥२९१॥ यः परिहृतनिजकान्तः शान्तमना ब्रह्मचर्यवर्यतमः ।। त्यक्त समस्तावद्यः स उत्तमः सकलभुवनेऽपि ॥२९२॥ मध्यम-उत्तमपथधीः स्वदारसन्तोषरुद्धघनदोषः । शेषां रमणीं तेक्षकशिरोमणीं वीक्ष्य सभयो यः ॥२९३॥ फैलामिव पररमणी रमणीयामपि न यः परित्यजति । अवगणयन् सकलां स्वां कमलामबलां च स निकृष्टः ॥२९४॥ १. तक्षको नाम महानागः तस्य शिरसि वर्तमाना या मणी तत्समां परमरमणीं वीक्ष्य । न हि तं मणिं कोऽपि स्प्रष्टुं शक्नोति, एवं पररमणी अपि अस्पृश्या एव मन्तव्या । २. फेलामिव-उच्छिष्टमिव-भुक्तसमुज्झितमिव । “अथ भुक्तसमुज्झिते"-" फेला पिण्डोलीफेली च"--अभि० कां० ३, श्लो० ९०, ९१] . 1 पर्यवज्ञान ख। 2 लभवनेऽपि डे । 3 फलमिव खल Page #199 -------------------------------------------------------------------------- ________________ श्रीजिनभद्रसूरिरचिता अधमतमास्ते मरिह परदारेष्वपि निबद्धमतयो ये । स्वकुलं कलङ्कयित्वा ऽवश्यं नरकेषु निपतन्ति ॥ २९५॥ तो दिह चित्तसरसी स्वेच्छाऽनाबाधसत्त्वधामाऽपि । परदारमत्तमातङ्गमण्डलो विशति नो यावत् ॥ २९६॥ यो वा तां सरसामपि कान्तामन्येन भुक्तपूर्वतया । स्पृहयति हि रसवतीमिव ज्ञेयो वैश्वानरः स खलु ॥ २९७ ॥ वामः कामः सकलोऽपि किं पुनर्नाम परवधूविषयः । विषमं विषमपरमपीह कालकूटस्य कैव कथा ? ॥२९८॥ किञ्च, निरवग्रहविग्रहपरे यस्मिन् महौजसि परमहोमया गोपायोचितविस्मृतमन्त्रया द्विजातिमालयेव महेश्वरोऽप्याकुलीकृतः प्रियतमया, सोऽपि यावदेव परवधूपराङ्मुखान्तः - १२० १. [' तावदिह ' इत्यादौ - - एकत्र सत्त्वाः - जलजन्तवः, अन्यत्र अवष्टम्भः । ] मातङ्गमण्डल:- चाण्डालश्वा । २. [ वैश्वानरः - अग्निः, 'वै 'शब्दः पादपूरणे । श्वा-सारमेयः स नरः । अग्रेतनं 'किञ्च इत्यन्तं सुगमम् । ] रसतीपक्षे वैश्वानरः- अग्निः । कान्तापक्षे वै श्वा नरः- स नरः खलु वा अर्थात् स नरः म नरः किन्तु श्वा एव । ३. [ निरवग्रहै इत्यादि - यस्मिन् रावणे महौजसि महाबले निरवग्रहं दुग्रहं यद् दुर्गकैलासरूपं तत्रैकाग्रहविग्रहपरे क ? चित्ते उत्पाटननिष्ठे सति । परमहः तेनोपलक्षितया उमयागौर्या, प्रियतमया- भार्यया, महेश्वरः- हरोऽपि, आकुलीकृतः - कैलासोत्पाटने भीता गौरी हा किमेतदिति महेश्वरकण्ठे लग्ना इत्यर्थः । किंविशिष्टया ? गोपायोचिताः - रक्षणविचक्षणाः स्मृताः मन्त्राः यस्याः सा तथा तया । द्विजातिमालया तु परमहोम यागयोः उचिता विस्मृताः मन्त्राः यस्याः सा तथा तया । सोऽपि अक्ष:- अक्षाख्यस्तनयः - पुत्रो यस्य सोऽक्षतनयः । अक्षतः - अविनष्टः, नयःनीतिर्यस्य सोऽक्षतनयः । निष्कलङ्कायाः स्वर्णलङ्कापुर्याः अधिपतिरपि, निष्कलङ्कानां - कलङ्क - रहितानाम् अधिपतिः यः समुद्र:- सागरः । कस्य राज्ञोऽपि चन्द्रमसोऽपि न - नैवं मूलाधारः - प्रथमतोत्पत्तिस्थानं चन्द्रामृतादीनां तत्रोत्पत्तेः, सोऽपि समुद्रः, सराः - लक्ष्मी:, [ तस्याः ] गरस्यकालकूट विषस्य मणीगणस्य च मौक्तिकादिरत्नसमूहस्य च वितीर्णहृदयो दत्तावासः । तथा मथितः यथा विषे - पानीये ये मकरास्तेषां भाजनमेवाधारमात्र एव श्रूयते । अथ च यः समुद्रः समर्यादः पुरुषविशेषः यो राज्ञोऽपि नृपतेरपि कस्य न मूलाधारः सोऽपि सरागस्य रमणीगणस्य स्त्रीसमूहस्य वितीर्णहृदयः - स न दत्तात्मगुह्यः सन् तथा मथितो यथा विषमस्य करस्य राजदण्डादेर्भाजनम्, शेषं स्पष्टम् । ] अक्षतनयः- रावणिः, रावणस्य पुत्रो हि मेघनादः अक्षः, स तनयो यस्य स अक्षतनयः रावणः । अक्षतः नयो यस्य स अक्षतनयः । निष्कलङ्का - सुवर्णलङ्का, कलङ्करहिता । राज्ञोऽपि - 1 "स्वस्थानाबद्धस डे । 2 ° पूर्व या डे । [ चतुर्थः Page #200 -------------------------------------------------------------------------- ________________ उच्छ्वासः ] मदनरेखा-आख्यायिका करणस्तावदेवाक्षतनयोऽप्यक्षतनयः, निष्कलङ्काधिपतिरपि निष्कलङ्काधिपतिः, न कस्य राज्ञोऽपि यः समुद्रो मूलाधारः, सोऽपि सरोगरमणीगणवितीर्णहृदयस्तथा मथितो यथा विषमकैरभाजनमेव श्रूयते । ततः पुरुषेणाधमतमत्वं निकृष्टत्वं मध्यमत्वमपि विहाय सर्वथो. त्तमत्वमेव पुरस्करणीयम् । अधमतमत्वं सर्वथा हेयमेव । तदनेन मुनिदेशनाश्रवणेन भानूदयेनेव तमांसि, वडवानलेनेव पयांसि, निदाघेनेव तुषारः, समस्तोऽपि निरस्तस्तस्य मदनविकारः । निन्दता चात्मचरितं चिन्तितमेवं तेन-- धन्यास्त एव जगति स्मृतिगोचरेऽपि येषामनङ्गहतको न कदाचिदेति । यस्मादनेन हतबुद्धिविलोचनानां नाकृत्यमस्ति किमपीह शरीरभाजाम् ॥२९९॥ मन्यते न तृणायापि ना नाकरमणीरपि । स्तकामो वितृष्णश्च नानाऽऽकरमणीरपि ॥३०॥ चन्द्रस्यापि । मूलाधार:-मूलरूप आधारः-चन्द्रस्य जनकः समुद्रः अतः तस्य मूलाधारो वर्णितः । विषमकर -विषस्य-कालकूटविषस्य, मकराणां च-मकरप्रमुखजलचराणां भाजनमेव श्रूयते । १. 'निष्कलङ्का' इत्यस्य पदविभाग एवम् निष्क + लङ्का-निष्कं नाम सुवर्णम् । निर् + कलङ्का-कलङ्करहिता ।। सरागरमणीगण° इत्यस्य एवं पदविभाग:सरा + गर + मणीगण । सरागरमणीगण' । अश्यार्थरतु टिप्पणे स्पष्टित एव । 'विषमकर' इति पदस्य एवं विभाग:विष-मकर इति विष कालकूटविषम् । मकरा:-जलचराः ।। विषमकर इति विषमः कर:-राजदेयभागः । ४. [ध्वस्तकामः-निष्कामः, ना-पुरुषः, नाकरमणीरपि-स्वर्गाङ्गना अपि कर्मतापन्ना न तृणायापि मन्यते। वितृष्णश्च-निर्लोभश्च, ना-पुरुषः, नानाप्रकाराणाम् आकराणां मणीरपि-रत्नान्यपि, न तृणायापि मन्यते । अग्रेतनं 'स्वरूपेण' इत्यन्तं विदितार्थम् ।। ध्वस्तकामो ना-पुरुषः, नाकरमणीः अपि स्वर्गीयदेवीः अपि तृणायापि न मन्यते-तृणतुल्या अपि न मन्यते एवमेव वितृष्णो ना, नाना भिन्नानाम्-पृथक् पृथक् स्थितानाम् आकराणांखनीनां, मणीः-मणिरत्नानि अपि तृणायापि-तृणतुल्यानि अपि न मन्यते । तृणतोऽपि तुच्छानि मन्यते इति भावः । 1 सोऽपि सुरासुरगणवितीर्ण खडे। 2 °चिदेव डे । Page #201 -------------------------------------------------------------------------- ________________ १२२ श्रीजिनभद्सरिरचिता [ चतुर्थः अपि च, येषामेष मनोभवो भवभृतां वरुगत्यहो स्वेच्छया तेषां चित्तगतोऽपि न क्षमतमः कार्ये विवेकः क्वचित् । प्रौढामप्यचिरेण दीपकलिकां विध्यापयत्यश्चलो नेनं जीर्णमपीह दीपकलिका दग्धु क्षमा तत्क्षणात् ॥३०१॥ दुरिमारशरगोचरमीयुषा त्वं यत्सोदरीव जननीव मया न दृष्टा । तत्सर्वथाऽधमतमस्य मम क्षमस्व यकालकूटविकृति न सुधा दधाति ॥३०२॥ इत्थं क्षमयता प्रणम्य प्रत्यपद्यत भावेन, सोदरीभावेन मदनरेखा भणिता च-किमभिमतं तव संपादयामि । तयाऽभिहित बान्धव ! देव-गुरून् दर्शयता सकलमप्यभिमतं भवता कृतमेव । ....योजितकरारविन्दया चानुयुक्तः-भगवन् ! कथ्यतां ममास्य पुत्रस्य पूर्वभवचरित्रम् । कथित च भगवता यथा जम्बूद्वीपे पूर्वविदेहे पुष्कलावतीविजये नगरं मणितोरण नाम । तस्मिन्नमृतयशा नाम चक्रवर्ती। तस्य च पुष्पवतीप्रियाकुक्षिकुशेशयहसौ भुवनावतसौ पुष्पशिख-रत्नशिखाभिधानौ द्वौ निरवधिगुणप्रधानौ बभूवतुः प्रशस्तनयो तनयौ, तौ च चतुरशीतिपूर्वलक्षाणि दलितविपक्षाणि विधाय विहाय च प्राज्यमपि राज्य भवभयचकितचेतसौ चारणश्रमणान्तिके श्रमणतां प्रतिपद्य षोडशपूर्वलक्षाणि दीक्षापक्ष्मलाक्षीमाराध्य कृतपर्यन्ताराधनावच्युतकरुप कल्पाधिपसामानिकावुत्तमस्थितिको देवाघभूताम् । तत्र च द्विधाऽपि सुरैसमृद्धिकलितं विषयसुखमनुभूय सञ्जातच्यवनौ धातकीखण्डभरतक्षेत्रे हरिषेणार्द्धचक्रिणः समुद्रदत्तादेवीकुक्षिकमलमरालौ सागरदेव-सागरदत्तनामानावङ्गजौ जातौ । क्रमेण राज्यलक्ष्मी समुपास्याऽपास्य च जातचरणपरिणामौ त्रिभुवनगुरोर्दढसुव्रत १. ईयुषा-गतेन । २. प्रशस्तो नयो ययोः तो प्रशस्तनयो-सुन्दरनीतियुक्तौ । ३. [ नवरं विषयसुखं सुरसं-सुस्वादम् ऋद्धिकलि-सुराणां देवानाम् ऋद्वन्या कलितम् ।] सुरसमृद्धिकलितं-देवसमृद्धियुक्तम् । सुरसं-सरसरसयुक्तम् ऋद्धिकलितं च इति द्विधाऽपि । सुरसमृद्धि इत्यस्य पदविभाग एवम्(१) सुर + समृद्धि । सुरसम् + ऋद्धि Page #202 -------------------------------------------------------------------------- ________________ उच्छ्वासः ] मदनरेखा-आख्यायिका १२३ स्यान्तिके दीक्षां प्रपन्नौ । तृतीयेऽह्नि विद्युता निपत्य व्यापादितौ, समुत्पन्नौ महाशुक्र महर्द्धिको सुरौ । समासन्नच्यवनाभ्यां च ताभ्यां भगवतोऽरिष्टनेमेः केवलिमहोत्सवकरणायागताभ्यां स एव भगवानपृच्छयत-'भगवन् आवयोरुत्पादः क्व भविष्यति' इति । भगवतोक्तम्-' इहैव भरतक्षेत्रे मिथिलाधिपतेर्जयसेनस्यैकस्तनयः द्वितीयस्तु सुदर्शनपुरे युगबाहुयुवराजसू नुरितिपरमार्थतस्तु पितापुत्रौ भविष्यथः ।' इति भगवतो वचनमाकर्ण्य गतौ स्वस्थानम् , स्थितिक्षयेण च तयारेको विदेहजनपदे मिथिलायां नगर्यो जयसेनभूपतेर्वनमालादेव्यास्तनयो बभूव, प्रवर्तमाने च महामहोत्सवे कृतं तस्य पद्मरथ इति नाम । कालक्रमेण च निजवृद्धभावमिव स्वरूपेण सुरताएकारकं प्रबलमदनाशनेकसमयम् अक्षमरणारम्भयोग्यं नवलीलासमुचितं पद्मरथस्य यौवनमालोक्य दत्त्वा राज्यं प्रव्रज्यामग्रहीत् । पझरथस्तु सह घुप्पमालया मधुकर इव महामोदं राज्यसुखमुपभुञ्जानो यावदस्ति १. [वृद्धभावं-स्थाविरम् । सुरतस्य-संभोगस्य अपकारकम् । प्रवलो यो मदः-अहङ्कारः, तस्य नाशनाय-निर्णाशनाय एकः-अद्वितीयः समयः प्रस्तावः यस्य स तथा तम् । अश्णाम्इन्द्रियाणां यो मरणारम्भः तस्य योग्यम् । वलिनां-बलवतां या इला:-पृथिव्यः तासां न-नैव समुचितम-समर्थवैरिणां न पृथिव्युद्दालनसमर्थम् । पद्मरथस्य यौवनं पुनः सुराणामपि आस्तां शेषशत्रणां तापकारक-संतापजनकं, प्रबलस्य मदनस्य-कामस्य, अशनस्य-भोजनस्य, एकोऽद्वितीयः समयो यस्य तत् त था, तद् अक्षमः-क्षान्तिरहितो यो रणारम्भस्तस्य योग्यम् । नवायाः-नूतनायाः लीलायाः समुचितम् ।] निजवृद्धभावः-वार्धक्यम् । सुरतापकारकम् ...यौवन, प्रबलमदनारनवसम्यम् , उक्षमरणारम्भयोग्यम्-एतानि त्रीणि निजवृद्धभावस्य यौवनस्य च विशेषणानि । निजवृद्धभावपक्षे सुरतापकारकंसुरतायाः-देवत्वस्य अपकारकम्-यदि वार्धक्यं इत्थमेव विना धर्माराधनं व्यतीत स्यात् तदा न देवत्वप्राप्तिः इति देवत्वस्य अपकारकम् , अथवा सुरतस्य सुरतिक्रीडाया अपकारकम् । यौवनपक्षे सुराणां तापकारकं-देवानामपि भयजनकम् । निज० पक्षे प्रबलमदस्य नाशनाय एकसमयरूपम्एकसंकेतरूपम् । यौ० पक्षे प्रयलमदनस्य अशनाय एकसमयरूपम् अर्थात् प्रबलमदनाक्रान्तम् । नि० पक्षे अक्षमरणारम्भयोग्यम्-न क्षमरणारम्भयोग्यम्-समर्थयुद्धस्य आरम्भाय अयोग्यम् , अथवा अक्षाणि-इन्द्रियाणि तेषां मरणारम्भः तस्य योग्यम्-वार्धक्ये हि इन्द्रियाणि म्रियन्ते इति । अक्षमस्य-क्षमारहितस्य अर्थात् क्रोधावेशेन प्रबलतमस्य रणस्य आरम्भे योग्यम्-यौवनं हि न कमपि विपक्षभूतं क्षणमपि सहते इति । २. [अग्रे पुष्पमालया राज्ञा, अन्यत्र पुष्पदाम्ना । एकत्र महामोदम्-परमहर्षम्, अन्यत्र बहुपरिमलम् । अग्रे 'तावद्' इत्यन्तं सुगमम् । ] । 'वृद्धिभाव खल । 2 अक्षमसकोधरणाडे । 3 'मोदराज्य डे । Page #203 -------------------------------------------------------------------------- ________________ १२४ श्रीजिनभद्रसूरिरचिता [ चतुर्थः तावद् द्वितीयोऽपि देवस्तव तनयोऽजायत । तदानीं तुरङ्गमक्रीडायां प्रस्तुतायां करणगणेनेव दुःशिक्षितेन तुरङ्गमेण पातितः पद्मरथो दुर्गताविव भीष्मायां महाटव्याम् , समासादितश्च तत्रापि जिनधर्म इव स तव तनयः, सञ्जाते च पूर्वभवाभ्यस्तस्नेहेन परमपरितोषे, समायातश्च तदनु मार्गे लग्न एव पुण्योदय इव चतुरङ्गोऽपि निजबलसमुदयः । तेन च तव पुत्रसहित एव जयन्तानुगतो देवराज इव सुरवारणाकारे राजकुञ्जरे समारोप्य नीतः स्वस्थाने । तेनापि नन्दनप्रणयेनेव समर्पितः पुष्पमालाया देव्याः, कारितश्च अकाले इक महामहोत्सवः । समाकर्ण्य तदिदं मदनरेखा पुनरपि विज्ञापयामास-'भगवस्तस्य चन्द्रयशसो मयि पलायितायां वराकस्य किं तेन राज्ञा व्यवसितम् ?' निजगदे भगवता-'भद्रे ! समाकर्णय-यावद् युवराज स मणिरथो निहत्य प्रासाद प्रविवेश तावदेव दुश्चिन्तितप्रचण्डतुण्डेन, दुर्भाषितकुटिलगतिना, दुश्चेष्टितप्रलम्बलाङ्गेललतिकेन, निजेनैव पापोदयेनै(ने)व, तरङ्गेणेव दिनेशाङ्गजाया, दण्डेनेव यमराजस्य, रशनागुणेनेव कालरात्रेः, कालकूटेनेव जङ्गमतां गतेन, शार्वरेणेव तमसा, तदाकारमासेदुषा दुर्जनेनेव भुवनभयङ्करेण, दष्टो महाकायेन कृष्णभुजङ्गेन । कथमस्माकमस्य पापीयसः समीपेऽवस्थातुमुचितमितीव मुक्तः प्राणैः, दुष्कर्मणा च नीतः पङ्कप्रभाभिधायां चतुर्थ्या नरकपृथिव्याम् । अत एव आस्तां विकारकलुष परवल्लभाया ___ मन्यापदेशवशतोऽपि वचः सहास्यम् । यद्वीक्षण क्षणमपि क्रियते स्मरान्धै स्तत् कस्य कस्य न जगत्यसुखस्य हेतुः ॥३०३॥ ततो विधाय तयोईयोरपि युगबाहु-मणिरथयोः शरीरदोहादिक्रियां समस्तैरपि राजप्रधानः सचिवप्रमुखैः प्रतिष्ठितश्चन्द्रयशा राज्ये ।' १. इन्द्रियगणेनेव । २. दिनेशाङ्गजायाः-यमुनानद्याः-यमुना हि सूर्यपुत्री कथ्यते । ३. रशना-काञ्ची-कटिसूत्रस, तस्याः रज्जुरूपेण गणेन । ४. शर्वरी-रात्रिः, तत्र भवं शार्वरं-तमः तेन शावरेण इव तमसा । 1 तुरङ्गक्री ख । 2 तुरङ्गेण डे । 3 'तोषसमा डे । 4 मार्गलग्नः खल । 5 नुमतो डे 1 6 °श्च तत्काल एव डे। 7 राज्ञाऽध्यवख। 8 पितेन कु° डे। 9 रसना ख । 10 तुमितीव डे । 11 पृथ्व्याम् डे । 12 °दाघादि ख । Page #204 -------------------------------------------------------------------------- ________________ उच्छ्वासः ] मदनरेखा-आख्यायिका १२५ 'भूयोऽपि भगवंस्तस्यापि युवराजस्य गति शुश्रूषते ममान्तःकरणम्' इति मदनरेखयाऽनुयुक्तो यावद् भगवान् कथयति तावन्भेहापुरुषचरित्रमिव विचित्ररूप - क- विरचनालङ्कृतम्, सुभटललितमिव सर्व-तो-रणवैचित्रीं दधानम्, मुक्तावचूलैर्मुनिमिव प्रशमिततार-कोप-शोभं तेजोमयतया भानुमिव, दर्शनीयतया चंन्द्रमयमिव, सुतरामभ्रङ्कषशिखरतया स्वस्थानदर्शनविच्छेदभीतमिव, स्फटिकघटिततलप्रतिफलितसकलवस्तुतया विश्वरूपमिव, चन्द्रकान्तघटितसोपानतरङ्गमाल्या भागीरथीमयमिव विविधशालभञ्जिकाभिरामस्तम्भशतरामणीयकाहंयुतयेव विरचितपताकापत्रावलम्बनम् अनेककिङ्किणीजालवात्मस्तवमुखरं च तत्र विमानमेकमवतरं सर्वैर्ददृशे । निर्जगाम च ततः कुण्डलयुगलच्छलेन दिनकर - हिमकराभ्यां पीयमानकपोलपालीप्रपाप्रभापीयूषः, मुक्ताकलापच्छलेन श्रेणीभूततारकनिकरेण सेव्यमानवक्षःस्थलनभस्तलः, केक्ङ्कणमणिच्छलादुदयमानसमस्त ग्रहनक्षत्रैः परिचर्यमाणपाणि-चरणनखतुषारकिरणः, सकलज्योतिरलङ्कार एको देवकुमारः । १. [ महापुरुषचरितं विचित्रो रूपकोऽलंकारस्तस्य विरचनयाऽलंकृतम्, अनेकरूपक विरचनयाऽलंकृतं वा । विमानं तु विचित्राणां रूपकाणां - शालभञ्ज्यादीनां विरचनयाऽलंकृतम् । सुभटललितं, सर्वतः - सर्वप्रकारैः रणवैचित्र - संग्रामविच्छित्तिदधानम् । विमानं तु सर्वेषां तोरणानां वैचित्रीं दधानम् । प्रशमिततारकस्य - प्रौढस्य कोपस्य शोभा येन स तथा । तं विमानं तु मुक्ता- वस्त्राञ्चलैःमौक्तिकहारैः कृत्वा प्रशमिता तारकाणाम् उद्भटानाम् उपशोभा येन स तथा । अग्रेतनं सुगमम् । ] विमानवर्णने विविधोपमाभिः श्लेषात्मकं तद्वर्णनम् - विमानपक्षे विचित्ररूपकैर्या विरचना तयाऽलंकृतम् । रूपकाणि - विम्बानि । महापुरुषचरित्रपक्षे विचित्ररूपा विविधा वा ये कवयः तेषां रचनाभिः अलंकृतम् । वि० पक्ष सर्वप्रकाराणां तोरणानां वैचित्री - विचित्रताम् । सुभटललितपक्षे सर्वतः समन्ततः रणत्रैचित्रीम् - युद्धवैविध्यम् । वि० पक्षे अवचूलानि - अधः प्रलम्बानि मुक्तामयानि आभूषणानि येन, वि० पक्षे तारकाणां तारानक्षत्राणाम् उपशोभा, प्रशमिता-तेजोहीना कृता । मुनिपक्षे प्रशमिता शान्ति प्रापिता, तारस्य अत्युच्चैर्ध्वनियुक्तस्य कोपस्य शोभा येन तं तादृशं मुनिम् । भानुपक्षे तेजोमयं तेजस्विविशेषचाकचिक्येन भ्राजमानम् । विमानवर्णने अकम् अत्युच्चैः स्थितया, शिखर अत्युच्चैः - स्थित शिखरतया गगनस्पर्शकम् । भागीरथी - गङ्गानदी । 'पत्रावलम्बनम् - पत्राणाम् अवलम्बनम् - पत्रं हि अत्र ध्वजानां पत्ररूपम्, अथवा अन्येषां विजिगिषूणां प्रतिवादिनाम् । पत्रस्य - विजयपत्रस्य अवलम्बनरूपम् । शालभञ्जिका स्थूणा या भाषायां 'पूतली ' शब्देन प्रतीता । शालवृक्षं भनक्ति या सा शालभञ्जिका तदाकारा या प्रतिकृतिः साऽपि शालभञ्जिका | जालवात्मस्तव - समूहशब्द एव आत्मस्तवः - आत्मप्रशंसनं तेन मुखरम् । अवतरम् - अवतरति इति अवतरं विमानविशेषणम् । २. कङ्कणमणि - देवा हि हस्तयोः यथा क्ङ्कणानि परिदधति तथा चरणयोरपि परिदधति इत्येतद् अनेन विशेषणेन प्रतीयते । 1 चन्द्रमिव ख । 2 कान्तमणिघटित है । 3 'नभःस्थलः डे । Page #205 -------------------------------------------------------------------------- ________________ १२६ श्रीजिनभद्ररिरचिता [ चतुर्थः समागत्य च त्रिः प्रदक्षिणीकृत्य भूतलन्यस्तमस्तको मदनरेखायाश्चरणतामरसं प्रणम्य अनिचरणयुगलं. पश्चात् प्रणनाम । निषसाद च तदग्रतो भूतले । ततः स्त्रीप्रथमप्रणामबहुमानजनित मुनेरवज्ञास्थानमालोक्य स खेचरश्चिन्तयामास त्रिभुवनललामभूता नूनमियं वामलोचना नान्या । कथमन्यथैष देवोऽपि मानवीं नमति साधुतः पूर्वम् ? ॥३०४॥ जगाद च नीतिरेव परमं विभूषण नीतिरेव विनिहन्ति दूषणम् । नीतिरेव परमार्तिवारणं नीतिरेव सकलार्थकारणम् ॥३०५॥ - परम् सामर्थ्येन विना नीतिः सिद्धान्तेन विना क्रिया । वल्लभेन विना कान्ताऽवज्ञास्थानं पदे पदे ॥३०६॥ देवानामेव सामर्थ्य यदि वा भूभुजामिदम् । प्रकाशो भास्करस्यैव यदि वा शीतरोचिषः ॥३०७॥ यदि विबुधवरिष्ठनीतिमेता त्वमपि तृणाय न मन्यसे वराकीम् । शरणमियमुपैत्यहो ! कमन्यं । प्रतिपदमेव कुनीतिदूयमाना ॥३०८॥ भूपतिरपि यतिरपि सक्षमोऽपि रसिकोऽप्यसौ सदाचरणे । यदवज्ञातो नमता प्रथमं भवता कुरङ्गाक्षीम् ॥३०९।। धर्मनीतिप्रकाशसुभगंभविष्णुना परमरहस्यमलङ्करिष्णुना दुर्मतिजिष्णुना तेनोपन्यासेन जातपरितोषः स विबुध उवाच--- १. एतां मदनरेखां विवुधवरिष्ठनीति-विबुधवरिष्ठनीतिभाजनरूपाम् । . २. [ भूपतीत्यादौ-भूपतिपक्षे सक्षमः-सपृथ्वीकः । णे-संग्रामे च । सदा-नित्यं रसिकः । यतिस्तु सक्षमः-क्षान्तिसहितः, चरणे-चारित्रे सदा रसिकः शेष 'तथाहि' इत्यन्तं सुगमम् ।। . क्षमया-वसुधया सहितः सक्षमः भूपतिः । क्षमया-सहनशीलस्वभावेन सहितः सक्षमः यतिः । ..भूपतिः. सदा च रणे रसिकः । यतिः सदाचरणे सच्चारित्ररूपे रसिकः । सदाचरणे इत्यस्य पदविभाग एवम् (१) सदा च रणे । . (२) सदाचरणे । 1 °साद तद ख। 2 नीतिरेव सकलार्थकारणं नीतिरेव परमार्तिवारणम् डे। 3 यदवज्ञा नम रे । 4 °णुना च तेनो खल । . Page #206 -------------------------------------------------------------------------- ________________ उच्छ्वासः ] मदनरेखा-आख्यायिका १२७ ' साधु खेचरेन्द्र ! साधु, परमीदृशाचरणे समाकर्णय कारणम् । सुदर्शनपुरे मणिरथी राजा । तस्याहं सोदों युवराजः । स चाहं मधुसमये राज्ञा केनापि पूर्वमयबै रेण प्रमदवनमुपेत्य पादपतितो निहतः कन्धरायां करालेन करवालेन । तेन च प्रहारेण दोयमानचित्तस्य गलितबरस्यापि ममोल्लासितः कोपाटोपः । तथाहि-- ने-तापकरणक्षमः सगुणपुण्डरीकरहो ! न करवहितो जडप्रकृतिरैक्षि दोषोदये । कलोपकरणोद्यतः सुनयनेत्र-सौख्यप्रदः कलत यति मण्डल सकलमेव राजाऽपि धिम् ॥३१०॥ तर्दधुना समाप्ताऽस्य वराकस्य कथा । यतो गतोऽसौ सम्पूर्णमण्डलोऽपि ममारख १. [न तापेत्यादिवृत्तम्-दोषोदये-अन्यायोत्पादे, अवहितः-सावधानः पुरुषः । कः ? सगुणपुण्डरीकै:-गुणवतप्रधानैः पुरुषैः । जडप्रकृतिः-मखिस्वभावः, ने-नैव. ऐक्षि-पृष्टः । अपि नु सोरपि तैरशतया ज्ञातः, एवंभूतोऽसौ नताना-प्रणतानाम् , अपकरणक्षमः-अपकारसमर्थः । कस्य-सुखस्य मस्तकस्य वा-लोपकरणे-विनाशे उद्यतः । सुनयानां-शोभननीतीनाम् , नेतृणांस्वामिनाम् असौग्यप्रदः । आस्ताम् अन्यम्य सामान्यः एवंविधो राजाऽपि-भूपोऽपि धिक्-निन्द्यः । अत एव मण्डलं देशं कलङ्कयति-जनत्याज्यत्वेन दूषयतीत्यर्थः । अन्यत्र न-नैव तापकरणक्षमःसैतापजनकसमर्थः । यतो जडप्रकृतिः-शीतलः स्वभावः, कैरयहितः-कुमुदानुकूल: । कला एवं स्वखण्डानि एव उपकरणं तदर्थमुद्यतः । अही आश्चर्ये, एवंविधोऽपि सकलमपि मण्डल-बिम्ब कलयति-लाञ्छनछुरितं करोति । तथा सगुणैः-सतन्तुभिः पुण्डरीकै:-सिताम्भोजनॆक्षि-नावलोकितः रात्री तेषां सुप्तत्वात् ।] २. [संपूर्णमण्डल:- परिपूर्णबिम्बः । अथ च समस्तदेशः । मम तमसः-राहोः । अथ च मदीयस्य तमसः-क्रोधस्य । चन्द्रो हि शुक्लपक्ष विनैव गिल्यते, पुनरु गिल्यते च । अयं तु मणिरथः सपक्षः, सपरिजनोऽपि मया गिलिष्यते, न पुनरुद्गिलिष्यते । अग्रेतनं उच्छ्वासपर्यवसानं स्पष्टार्थम् ।] ___ राजाऽपि सकलमेव मण्डलं कलङ्कयति इति तं धिक् । अत्र 'राजा'पदेम चन्द्रः तथा भूपः विवक्षितः । भूपपक्षे नतापकरणक्षमः-नतानां जनानाम् अपकरणे-अपकारकरणे क्षमः । चन्द्रपक्षे न-नहि तापकरणक्षमः चन्द्रो हि शीतलः अतः तापकरणे न क्षमः । नतापकरणे इत्यस्य एवं पदविभाग:-(१) नत + अपकरणे । (२) न+तापकरणे । भू० पक्षे न कैः अवहितः-अपहित:अहितकारी राजा जडप्रकृतिः-महामूढप्रकृतिः, ऐक्षि-दृष्टः । च० पक्षे न करवहितः-कैरवनाम्नां कमलानां चन्द्रो न हितः-न हितकरः । प्रत्युत हितकर एव । भू० पक्षे दोषाणाम् उदये सति । च० पक्षे दोषाया उदये सति । भू० पक्षे कस्य-सुखस्य लोपारणे उद्यतः । च० पक्षे कलानाम् स्व अंशरूपकल नाम् उपकरणे उद्यतः । भू० पक्षे सुनयनेत्रसौख्यप्रदः-सुनयनेतृणां-सुनयनायकानांनीतिमता-सत्यनिष्ठानां वा, नेतृणाम् असौख्यप्रदः-सुनयनेतृ + असौख्यप्रदः-सुनयनेत्रसौख्यप्रदः । - 1 तथापि डे । Page #207 -------------------------------------------------------------------------- ________________ १२८ श्रीजिनभद्रसूरिरचिता [ चतुर्थः लित प्रेसरस्य तमसो प्रासावलिकायाम्, अथवा सपक्षोऽपि गिलिप्यतेऽसावनेन न पुनरुद्भि लिप्यते । तथाहि विश्वस्तस्य प्रहारं हतमतिरसिना कन्धरायामदान्मे यस्त मारैरनेकेरयमहमधुना मारयिष्याम्युदित्वा । यः कश्चित् पक्षपातं प्रबलरुषि मयि स्त्री नरो वाऽस्य कुर्याद् बाल वृद्धं युवानं धनपतिमधनं वा तमप्येवमेव ॥ ३११ ॥ इति हृदयस्थितया विपक्षपक्षपातिन्येव पापिष्ठया चिन्तया समर्पितोऽहं रौद्रध्यानस्य, तेनापि याने माधोऽहं नरककुहरकारागारे तावन्मम कुलदेवतयेवान्या प्रशममयैरिव संसारैरिव निविवरणोपविद्धं रिव परमारितवतोऽधिवारितैरिव जिनराजशासन रहस्यभूत रुपदेशवीर : कर्णविवर प्रवेशितैरपसार्य तं ज्ञानश्रद्धानचरणानुगग्यमानो मैध्यादिभावनात्मकः पुरस्कृतपञ्चपरमेष्ठिबलः चतुःशरणवत्राङ्गिकासन्नद्धः समतैककरिकन्धराधिरूढो धर्मध्यानमहावीरः पुरश्चक्रे । नीतश्चामुना समाधिसुखासनासीनः क्षणेनैव ब्रह्मलोके अवतारितश्च दिव्यशयनसम्पुटे, ततोऽन्तमुहूर्तेन सर्वाङ्गीणाभरणाभिरामो यथाकार्मरूपः सकललक्षणसम्पूर्णः सप्तधातूषिताङ्गो नित्ययौवनः सर्वाङ्गसुन्दरमूर्तिरिन्द्रसामानिकः समजनिषि । जय जय, नन्द्या इति स्फुटदाशिषं बधिरितदिशं भूयो गुञ्चच्चतुस्त्रिक तूर्यकम् । श्रुतियुगसुधाssसाराकारस्फुरत्कलगीतिकं कलकलहं श्रुत्वा जातो विकस्वरविस्मयः ॥ ३१२॥ अहो ! सश्रीकमिदम्, अहो ! रमणीयमिदम्, अहो ! सेव्यमिदम्, अहो ! महानन्द सदनमिदम्, अहो ! किमिदमासदम् अहम् ? इति चिन्तयन्नेव विज्ञप्तः सुधामधुरया गिरा विनयनम्रमौलिना, प्रतीहारेण- 'नाथ । ब्रह्मलोकनामाऽयं पञ्चमः स्वर्गलोकः त्वमत्रास्माकमनाथानां च० पक्षे सुनयनेत्राणां सौख्यप्रदः, अथवा अत्र सुनयने सौख्यप्रदः - अत्र अस्मिन् लोके सुनयने सौख्यप्रदः । सगुणपुण्डरीके: केः न ऐक्षि- सगुणेषु गुणयुक्तेषु मनुष्येषु शिखरायमाणैः पुरुषैः गुणिप्रवरपुरुपैः केः एतादृशः न ऐक्षि ? अपि तु सर्वैः ऐक्षि- दृष्टः । 1 भूप: संपूर्णमण्डल: संपूर्णवसुधामण्डलः । चन्द्रः संपूर्णमण्डल:- संपूर्णतया वृत्ताकारः । तमसः राहोः ग्रासावलिकायां ग्रासानाम् आवलिका तस्याम्, अर्थात् मया से ग्रस्त इति भावः । १. 'नन्द्याः नन्द्याः' इति पदद्वयम् आशीर्वादसूचकम्, समृद्धयर्थकस्य 'नन्दू 'धातोः आशिषः द्वितीय पुरुषैकवचनम् । 1 'प्रसरस्यासित खल | 2 'तादिवा' डे । 3 'सुखासीन खल | 4 रूपक ख । 5 वनसर्वा । 6 स्फुयशिष ख । 7 'धुरगिरा ख । 8 प्रतिहारेण ख । 9 'नामा पञ्चमोऽयं स्वर्ग' डे । Page #208 -------------------------------------------------------------------------- ________________ उच्छ्वासः ] मदनरेखा-आख्यायिका १२९ नाथः, शक्रसामानिकस्त्रिदशर्वरः पुण्यैरद्यैव जातोऽसि । अवलोकयत - वेवेते' रमणीरमणीयतराङ्गणा रत्नमयाः प्रासादाः, एताः कनकाम्बुजरजःपुञ्जपिञ्जरिताऽमृतपरिपूर्णाः क्रीडादीकाः, एते रत्नशिखराः सुवर्णवपुषः क्रीडागिरयः, एताः समुच्छलदतुच्छस्वच्छतरङ्गसङ्गताः केलितरङ्गिण्यः, एतानि नित्यं कुसुमफलकलितानि केलिकाननानि, इदं च विचित्रमणि - गणरमणीयमास्थानम् । एताश्चामर - मुकुर - तालवृन्तभूषितपाणयस्तव दर्शनोत्सुका वारनार्यः । एष प्रेक्षणकरसामृतपराभृतसमुद्रगर्वसर्गे गन्धर्ववर्गः' इत्यादि आकर्णयन्नेव दत्तोपयोगोऽवधिज्ञानेन सकलमपि पूर्वभवस्वरूपमज्ञासिषम्, प्रियोपदिष्टं जिनधर्मफलमिदमिति ध्यात्वा चाभिषेकोद्यतं त्रिदशलोकमपहाय गुरुबुद्धयैवागतोऽहं एतां वन्दितुम् । वन्दिता च प्रथममियमेवेति । धनमनिधनमेव तेन दत्तं निरवधिराज्यमपीह तेन दत्तं सुरपतिपदमङ्ग ! तेन दत्तं य इह ददौ किल बोधिरत्नमेकम् । यो येन शुद्धधर्मे निवेशितः संयतेन गृहिणा वा तस्य स एव गुरुः स्यात् जिनेन्द्रधर्मप्रदानेन ॥ ३१३॥ [ ततोऽभ्यधीयत विद्याधरेण- साधु साधु श्लाध्यैव तवोचितचारितेयं, वर्णनीयैव तैवाशुकारितेयं, अनुमोदनीयैव तव कृतज्ञतेयम् । यतः धन्यास्त एव भुवनैकविभूषणं ते ते वन्दनीयचरणाः शरणं भुवस्ते । येषां वपुर्धन पवित्रकलत्रमित्र पुत्रादपि प्रियतमेह कृतज्ञतैव ॥ ३१४॥ तदनेन तवाऽऽकूतश्रवणेन अमुना चस्थानविनयविलोकनेन कृतार्थे मम श्रवणेक्षणे । अहो ! जिनधर्मस्य प्रभावातिशयः, तदेतत् सत्यमेव तावदेव भविनां भवार्णवे दुःखलक्षलहरीविघूर्णना । यावदेव न जिनेन्द्रशासनं यानपात्रमिव लभ्यते ध्रुवम् ॥३१५॥ १. वा + एव + एते वैवैते । 6 २. अत्र 'प्रासादाः सन्ति इति बोध्यम् । ' अवलोकयत ' इत्यस्य ' प्रासादाः ' इत्यनेन कर्मरूपो न संबन्धः । अवलोकयत - यूयं पश्यत एते प्रासादाः सन्ति इति भावः । 5 1 पुण्यै । 2 ° पिञ्जरामृत' ख । 3 भूषणा । 4 प्रेक्षणिक 5 इत्याक ख । 6 जिनेशध' ख 7 'धरेन्द्रेण ल । 8 तदाशु डे । १७ खल । Page #209 -------------------------------------------------------------------------- ________________ [चतुर्थः १३० श्रीजिनभद्रसूरिरचिता त्रिदशराजेन जगदे-- भगवन्निह जिनधर्मे किं सारं कथय सद्विवेकदृशाम् । मुनिरपि जगाद साधर्मिकस्य वात्सल्यमेवैकम् ॥३१६॥ यतः चक्रे तेन जिनार्चनं स विदधे सम्यग्गुरूपासनं तत्त्वं तेन जिनागमस्य कलितं सङ्घोन्नतिं स व्यधात् । सत्यं कारितमेव तेन सुधिया निर्वाणशर्माद्भुतं । यः साधर्मिकगौरवं वितनुते हृष्टो गुरूणामिव ॥३१७॥ अपि चसम्पूर्णोऽपि कलालयोऽपि नयनानन्दप्रदोऽप्यङ्गिनां सर्वस्याप्युपरिस्थितोऽपि यदि वा प्राणप्रियोऽपीशितुः । शोभामेति समानधार्मिकजनैरेवान्तिकस्थैः सुधी लक्ष्मी कां न बिभर्ति शीतकिरणस्तारागणालङ्कृतः ॥३१८॥ इति श्रवणानन्तरमेव योजितकरारविन्देन तेन वृन्दारकवरेण प्राप्तसतीरेखा मदनरेखाऽभ्यधीयत-~~' समानधार्मिके ! मदनरेखे ! प्रदीयतां धार्मिकोचितो मय समादेशः । किं ते प्रियं सुख करोमि । पश्य साधर्मिकसमं पात्रं सप्तक्षेत्र्यां परं न हि । येनेयं वैर्द्धतेऽम्भोधेर्वेलेव श्वेतरोचिषा ॥३१९॥' भणितमनया--'कृतज्ञशेखर ! न भवतामधीनं मम प्रियं सुखम् । यतःमम जन्म-जरा-मरणादिभयोज्झितमेव सुखं प्रियमस्ति शिवे । तदनासवधर्मधनप्रभवं त्वदधीनमिदं भवतीह कथम् ? ॥३२०॥ १. सप्तक्षेत्र्यां साधर्मिकसमम् अन्यत् पात्रं विशिष्टं वरेण्यं च न विद्यते अर्थात् सप्तसु क्षेत्रेषु साधर्मिकजन एव उत्तमं पात्रम् , यतः येन साधर्मिकजनेन इयं सप्तक्षेत्री तथा वर्धमाना वर्तते यथा श्वेतरोचिषा चन्द्रेण अम्भोधेर्वेला वर्धमाना वर्तते, साधर्मिकजनोद्धारं विना सप्तक्षेत्री क्षीणा भवति, अतः तस्याः क्षीणतानिवारणाय साधर्मिकजनानामेव समुद्धरणं सर्वत्र प्रथमं विधेयम . तदनन्तरम् अन्येषां क्षेत्राणां समुद्वारप्रवृत्तिः सफला-विना साधर्मिकजनोन्नतिम् अन्येषां जिनचैत्यप्रतिक्षेत्राणां समुन्नतिः विशिष्टरूपेण सफलतमा कथमपि न स्यात् , साधर्मिकक्षेत्राभ्युदयस्य प्राधान्यं विना अन्यक्षेत्रोद्धतिः प्रायो विफला जायते इति साधर्मिकजन एव परमोत्तमं पात्रम् इति ग्रन्थकारश्रीजिनभद्रसूरिणा समर्थितम् एतत् पात्रम् । 1 °कवीरेण डे । 2 °चितो ममा ख । 3 वर्धितोम्भोधिर्वे ° ल । Page #210 -------------------------------------------------------------------------- ________________ १३१ उच्छ्वासः] ___ मदनरेखा-आख्यायिका केवलमधुना मिथिलापुरी नय माम् , दर्शय नन्दनवदनारविन्दम् , येन तद्विलोकनसम्पन्नलोचनसुखा पारमार्थिकसुखाचरणाय चरणमाचरामि ।' तेन च मुनिचरणनमस्करणपूर्वकमेवाद्भुतदिव्यसामर्थ्यवशेन निमेषमात्रेणैव निन्ये मिथिलाम् । तत्प्रभावातिशयावलोकनेन च सा विस्मयते स्म । प्रियतमहृदयालवालमध्ये सुकृतमरुरूपदेव यद् द्रुकल्पम् । कुसुमितमवलोक्य तद् द्युलक्ष्म्या मुदमगमत् परमं पतिव्रता सा ॥३२१॥ इति श्रीजिनभद्रसूरिविरचितायां मदनरेखाख्यायिकायां श्रीमन्नेमिचरित्रापराभिधायां मुदकायां चतुर्थ उच्छ्वासः समाप्तः । १. अरुरूपद् एव-रोपितवती एव । तात्पर्य त्वेवम्-युगबाहुनामकस्य मरणासन्नस्य स्वकीयप्रियतमस्य हृदयरूपे आलवाले-केदारे सुकृतरूपं ट्रकल्प-द्रुमसमानं वृशं रोपितवती पूर्वभवे, तम् एव सुकृतवृक्षम् , झुलझ्म्या-स्वर्गप्राप्तिश्रिया कुसुमितं पुष्पसमन्वितम् अवलोक्य सा पतिव्रता मदनरेखा परमं हर्ष प्राप्तवती । ॥ इति चतुर्थ उच्छ्वासः समाप्तः ॥ Page #211 -------------------------------------------------------------------------- ________________ पञ्चम उच्छ्वासः। जिनचन्द्रयोरियं मल्लिनाथ-नमिनाथयोर्जगन्नुतयोः । जन्म-व्रतभूमितया परमतमं पावनं तीर्थम् ॥३२२।। प्रथममतश्चैत्यगृहे तयोः प्रविश्य प्रमोदकलितौ तौ । जिनमहिमानं चक्रतुरायातौ तं विधातुमिव ॥३२३॥ कुत्राप्युपाश्रये च निरीक्ष्य सुसाध्वीनमस्कृत्य च समुपविष्टौ तदप्रतः, ताभिरपि सविस्तरं धर्म निवेद्य सर्वसारमुक्तम्-- __ अधिगम्य मतं जिनेशितुश्चरणं ये प्रतिपेदिरे बुधाः । शिवकारणमत्र ते नरा भुवनेऽन्ये पशवो वराककाः ॥३२४॥ इत्यादिदेशनया सञ्जाततीव्रचरणपरिणामा प्रस्तुतप्रयोजनार्थमाख्याता सा त्रिदशेन सच्छायघनतरलताप्रधानसुतरूपशान्तसन्तापा । इह रमणी रमणीया सुतरामारामभूमि ॥३२५॥ तया पुनरैकुण्ठोत्कण्ठां चरणं प्रति दधानया तदानीमित्थमूचे---- झुरतरुचितसन्तानेच्छाया योगेन नन्दनं लैब्धा । यद् यस्य दर्शने सुमनसोऽपि मोहस्तदस्त्वमुना ॥३२६॥ १. इयं मिथिला नगरी । २. जन्मभूमितया-जन्मकल्याणकस्थानरूपेण । व्रतभूमितया-दीक्षावल्याणकस्थानरूपेण । ३. तयोः जिनचन्द्रयोः-जिनेषु चन्द्रसमानयोः तयोः मलिनाथ-नमिनाथयोः चैत्यगृहे इत्यन्वयः । ४. ताभिः इति उपाश्रयस्थिताभिः । अनेन उल्लेखेन सूचितमेतद् यत् साध्वीजनोऽपि उपदेशप्रवचनाधिकारो जनशासने संमतः । ५. रमणीपक्षे सुतरूपेण-सुतप्राप्तिरूपव्यापारेण-सुतजन्मना शान्तः संतापो यस्याः सा मदनरेखा-मदनरेखया यो नवजातः सुतः तत्र अव्यां स्थापितः तस्य त्रिदशद्वारा वृत्तान्तश्रवणेन तस्याः संताप उपशान्त इति भावः । ६. आरामभूमिपक्षे सच्छायैः घनतरलताप्रधानः सुतरुभिः सुरतरुभिः उपशान्तः संतापो यस्याः सा आरामभूमिः । ७. चरणं चारित्रम्, तत् प्रति अकुण्ठोत्कण्ठां दधानया तया विद्याधरं प्रति ऊचे इसि पदसंबन्धः । ८. सुरतं मैथुनम्-अब्रह्मचर्यम् , तस्य रुचिस्तेन अभिलाषेण यः संतानः पुत्रः तस्य 1 °तौ वि ख । 2 श्रये नि डे। 3 तीव्रपरिणामा डेख । 4 लब्ध्वा ख । Page #212 -------------------------------------------------------------------------- ________________ उच्छ्वासः] मदनरेखा-आख्यायिका १३३ अपि च, कति न कति न भुक्ता भूरि भोगोपभोगा: कति न कति न जाताः पुत्र-पौत्रादियोगाः । कति न कति न भूताः सार्धमेतैर्वियोगा स्तदिह भवनिवासे कः सुतः कः परो वा ? ॥३२७।। ततः पुत्रापुत्रयोरथवा सचराचरेऽपि जगति समतैव श्रेयसी । आस्ताम् अपरः, परमात्माऽपि तावदभिन्न एव चिन्तनीयस्तदलं मोहनिबन्धनेन तनयनिरीक्षणेनेति जनेश्वरी प्रदत्तशिवशर्मशय्यां प्रव्रज्यामेव स्वीकरिष्ये। त्वमपि महाभाग ! यथाभिरुचितं विधेहीत्युक्तः, सोऽपि साध्वीमदनरेखां च प्रणम्य गतो निजकल्पम् । तया पुनस्तासामेव भगवतीनां समीपे प्रतिपन्ना पारमेश्वरी दीक्षा समधिगतसुव्रताभिधाना च । तां दीक्षां प्राप्य साकाङ्क्षा शिक्षा कक्षीचकार सा। शिक्षाहीना तु या दीक्षा भिक्षामात्रस्य कारणम् ॥३२८॥ अन्तर्बहिः पुरः पश्चात् क्षान्तिश्चक्रे तयाऽऽत्मनः । . सत्य एव सतीनां स्युः प्रशस्याः प्रतिचारिकाः ॥३२९॥ नम्रता प्रागपीष्टाऽस्यास्तदानीं तु विशेषतः । द्राक्षेष्टा सुहितस्यापि क्षुधार्तस्य किमुच्यते ? ॥३३०॥ ऋजुतामात्मनो भिन्नां न सा चक्रे दिवानिशम् । दम्भस्य वैरिणो यस्मात् सैवैका प्रतिपन्थिनी ॥३३१॥ इच्छाया मोहरूपाया लिप्साया योगेन संबन्धेन नन्दनं पुत्रं लब्धा प्राप्तवती अब्रह्मचर्यरूपेण व्यामोहेन मूढा सती नन्दनं प्रसूतवती, अत्र 'नन्दनो हि व्यामोहकारणम्' इति स्पष्टयितुं पश्चार्धन स्पष्टं सूचितं यत् 'यस्य दर्शने मोहः तदस्तु अमुना' इति । अत्र 'नन्दन 'पदेन नन्दननामकं सुराणां क्रीडावनमपि सूच्यते । तस्य पक्षे 'सुरतरुचितसंतानेच्छाया योगेन' इत्यादिवाक्यस्यायमर्थ:-सुरतरूणां कल्पवृक्षाणां चितः संचितः यः संतानः विस्तारः यत्र तद् नन्दनं वनम् । तस्य तादृशस्य नन्दनवनस्य तत्र रमणार्थमिच्छाया योगेन देवा नन्दनवनं प्राप्नुवन्ति इति आशयः । अत एव पश्चार्धेन निर्दिष्टम्-सुमनसोऽपि-देवस्य अपि नन्दनवने मोहः । मदनरेखापक्षे सुमनसोऽपि चारुमनसोऽपि मदनरेखाया इत्येवं 'सुमनसः' इति मदनरेखाविशेषणम् । मदनरेखाया नन्दने मोहः, इत्येतत् तु अत्र स्पष्टितमेव । 1 यथारचितं हे। Page #213 -------------------------------------------------------------------------- ________________ १३४ श्रीजिनभद्रसूरिरनिता [पामः श्रुतं जुघोष सन्तोष पुपोष प्रतिवासरम् । तृष्णाकृष्णाऽहितो रक्षां कः कर्तुमपरः क्षमः ? ॥३३२॥ तपःश्रीः प्राणतोऽपीष्टा द्वादशाङ्गी च सर्वदा । कषायास्रवरोगाणां सैवैका परमौषधी ॥३३३॥ दासीकृत्य निजप्राणान् पालयामास संयमम् । यत् तस्याः संयमः प्राणाः प्राणास्तु न तृणान्यपि ॥३३४॥ अङ्गीचक्रे तया सत्यं तद् विना मौनमेव च । पथ्याशित्वं परं युक्तं लङ्घनं चापि धीमताम् ॥३३५॥ समाचचार शौचं सा शुद्धेन विधिना तथा । यथाऽमस्त परेषां स्वं मृतकं कृमिसङ्कुलम् ॥३३६॥ नैवापि ब्रह्मचर्यस्य गुप्तयश्चक्रिरे तया । परब्रह्मफलं येन ताभ्य एव प्रजायते ॥३३७।। देहेन्द्रिय-मनोभ्योऽपि स्पृहयामास नैव या । बाह्ये परिग्रहे तस्याः कीदृशी स्यान्ममत्वधीः ? ॥३३८॥ एवं दशबिधे धर्मे सर्वथा निश्चलाऽप्यसौ । विजहार महानन्दश्रिया साध यथाविधि ।।३३९।। दुर्दान्तेन्द्रियवाजिरीजिदमनं क्रोधादिविच्छेदनं सिद्धान्ताध्ययनोपचारकरण दुष्कर्मनिर्मूलनम् । सद्गीतार्थपरम्परागतमिह शान्तिप्रधानं च यत् तज्ज्ञानादिपरा तदाऽखिलमसौ तीव्र तपस्तप्यते ॥३४०॥ तस्य बालकस्य पुनरमन्दानन्दपूर्वक नमिरिति नाम राजा पद्मरथो गुणनिष्पन्नं चकार । यतः कारणात् यस्मिन्नेवै दिने समासादितोऽसौ तस्मिन्नेव दिने सेनापतिभ्योऽपि नमन्ति स्म अनमन्तो विपक्षक्षितिपतयः । ततः स नमिकुमारः प्राणेभ्योऽपि प्रियः प्रतिक्षणं विधीयमानेषु लवणोत्तारणेषु, प्रतिदिन क्रियमाणेषु रक्षाकण्डकेषु, पक्षे पक्षे वीक्ष्यमाणेषु देहोपचयादिधु, १. अनेन पदेन 'साध्व्याऽपि द्वादशाङ्गया अभ्याससबन्धं स्थापितवत्यः किम् ?' २. नवापि-नव अपि । अत्र 'नव 'शब्दः संख्यासूचकः । जैनशासने हि ब्रह्मचर्यपरिपालनाय नव वाटिकाः प्रदर्शिता इति प्रसिद्ध मेव । 'वाटिका'शब्देन अत्र वृक्षसंरक्षणाय या 'वाड' क्रियते सा ग्राह्या, नान्या । ३. 'पक्षे पक्षे वीक्ष्यमाणेषु देहोपचयादिः' इयोन स्पष्टं ज्ञायते यत्-विद्यार्थिनां शरीरं पक्षे पक्षे कियती वृद्धि प्राप्तम् कियती वा हानि प्राप्तम् इति परीक्षापद्धतिः प्राचीनकालत एष 1 श्रुतजं घो डे। 2 "ङ्गीव स° डे। 3 राजदमनं खल। 4 व समा डे। 5 प्रतिक्षणं क्रिडे। Page #214 -------------------------------------------------------------------------- ________________ उच्छ्वासः] मदनरेखा-आल्यायिका मासे मासे प्रस्तूयमानेषु देवोपयाचितेषु, स्खलिते स्खलिते सादरमुंघुष्यमाणेषु परिचारिकाभिराशीर्वचनेषु, वयोनुरूपं समयानुरूपं कुलानुरूपं देशानुरूपं प्रवर्त्यमानेषु महामहोत्सवेषु समजायत अष्टवार्षिकः । . समर्पितो राज्ञा कलाचार्यस्य, ततश्च पतिवरा इव सकलभूपालस्पृहणीया हिमरुचिमरीचय इव भुवनजननयनहारिण्यो महाकथाप्रथा इव संहृदयहृदयविश्रामभूमयः सर्वज्ञशासनक्रिया इव सर्वथाऽपि निरवद्या विनापि कालविलम्बन सकला गुरोरपि चित्तचमत्कारकारिका विमला द्वासप्ततीरपि कलाः कलयांचकार । सुस्वामिसेवोत्कण्ठाप्रोत्साहितेनेव कलाकलापप्रसिद्धिविस्मितेनेव निजावसरस्पृहयालुरतिपतिप्रार्थितेनेव भविष्यदन्तःपुरीपुष्यपरिपाटीघटितेनेव सकलसंसारिकसुखनिबन्धनेन यौवनेनालङ्कत इति विज्ञाय तेन राज्ञा कुलीना अप्यमरसुन्दरीः, न-भोगरहिता अपि विद्याधरयुवतीः, शेषराजदुर्लभा अपि पातालरमणीस्त्रिभुवनातिशायिरूपयौवनलावष्यसौभाग्यभान्यसमायाति । 'उपचयादिषु' इत्यत्र आदिशब्देन देहप्रमाणस्यापि, देहभारस्यापि, देहस्य रुग्णतायाः आरोग्यस्यापि वीक्षणं समाविष्टम् ।। १-३. 'दासप्ततीः अपि कलाः कलयांचकार' इत्येवमन्तिमेन पदेन यः द्वितीयाबहुवचनयुक्तः 'कला' शब्दः प्रयुक्तः तथा 'कलयांचकार' इत्येवं यत् कर्तरिप्रयोगरूपं क्रियापदं प्रयुक्तम् , तत्प्रयोगद्वयापेक्षया अत्र वाक्यसमूहे यानि 'कला' इत्यस्य उपमारूपाणि पदानि वर्तन्ते तैः द्वितीयाबहुवचनयुक्तैरेव भाव्यम् , न प्रथमाबहुचनयुक्तैः । अत्र कानिचित् 'कला 'पदविशेषणानि प्रथमाबहुचनयुक्तानि अपि दृश्यन्ते, यथा-'हिमरुचिमरीचयः' 'जननयनहारिण्यः' 'सहृदयहृदयविश्रामभूमयः' इति एतत् कथं समुचितं भवेत् ? । ४. कुलीनाः-पृथ्वीसमाश्रिताः । या ईदृशी कुलीना सा अमरसुन्दरी न भवति इति विरोधः । परिहारस्तु-कुलीना-उत्तमकुलजाता । 'अमरसुन्दरी'शब्दोऽत्र 'अमरसुन्दरीतुल्या' इति आशयज्ञापनाय बोध्यः । ५. या विद्याधरयुवतिः सा तु नभोगेन-नभोगामिना सहिता एव भवति । अत्र तु नभोगरहिता इति विरोधः । परिहारस्तु-न भोगरहिता-भोगरहिता न किन्तु भोगसहिता तथा 'विद्याधरयुवतिः 'इति पदं विद्यावतीनां कन्यामां सूचकम् , न नभोगविद्याधरार्थबोधकम् । विरोधे 'नभोग 'इति अखण्डं पदम् । परिहारे तु 'न भोग 'इति पदद्वयम् । ३. या पातालरमणी सा शेषराजदुर्लभा-शेषाख्यनागराजदुर्लभा न भवति, इयं तु सत्यपि पातालरमणी शेषराजदर्लभा इति विरोधः । परिहारस्तु शेषाणाम् अन्येषां राज्ञां दुर्लभा इति शेषराजदुर्लभा इति । 'शेष'शब्दः अत्र 'अवशिष्ट 'भाववोधको बोध्यः । 'पातालरमणी'. शब्दोऽपि 'पातालरमणीतुल्या' इत्यर्थको ज्ञेयः । 1 देवोपचयादि तेषु ख। 2 स्खलिते सादर ख। 3 सहृदयवि ख। 4 ‘कारिवि खल। 5 'चके ख। 6 धनधनेन ल। 7 कृतेन तेन खल । Page #215 -------------------------------------------------------------------------- ________________ श्रीजिनभद्रसूरिरचिता [ पश्चमः विलासरसवतीरिक्ष्वाकुकुलनभस्तलसुधांशुमूर्तीरष्टोत्तरसहरूसङ्ख्याः कुलबालिकास्ताः परिणाययांचवे। यासामास्यसुधांशुरश्मिघटनाप्रस्यन्दमानामृत-- प्रालेयांशुदृषद्विलासभवने धारागृहस्य स्पृहा । तीव्रशुप्रबलप्रतापविषमग्रीष्मोष्मबाधाकुले काले तस्य विलासलालसधियो यत्नं विना सिद्धयति ॥३४१॥ यासां लोचननीलनीरजवने नेत्राऽलियुग्मं सदा लीनं तस्य कदापि न स्मै रमते दिव्येऽपि वस्त्वन्तरे । यासामङ्गतरङ्गिणी परिलसल्लावण्यपूर्णव या तृष्णां वर्षयतेतरां न शमयत्यापीयमाना देशा ॥३४२॥ स ताभिरमरवरेण्य इव सदानन्दमग्नमानसो विषयसुखं मानयामास । पद्मरथस्तु राजा भुक्तभोगतया, सुचिरं विशुद्धविवेकतया, निसर्गतो विदितसंसाररूपतया सततं प्रेरित इव, परमानन्दस्पृहया समुपहसित इव, कुमारराज्ययोग्यतया सैमुपालब्ध इव प्राप्तकालया दीक्षया विरक्तकामः कुमारं व्याजहार-' वत्स ! कलितसकलविमलकलः सुधांशुरिव परिपूर्णों वर्तसे, तदिदानीमलङ्कुरु राकामिव राज्यश्रियम् , यतोऽस्माकं स्थितिरियम्- तावदेव प्रजापालनबालधारकताक्लेशमनुभवति भूपालो यावदद्यापि द्विधाऽपि कुमारो विषयोपभोगासमों भवति । परतस्तु यदृच्छया चतुर्थपुरुषार्थ सेवनमेव विधेयम् , तदधुना प्रतिपद्य राज्य दीयता क्रमागतप्रहरः । ___ कुमारः पुनरिदमाकर्ण्य बाप्पप्लुतलोचनः सगद्गदकण्ठो मुकुलीकृतकरकमलयुगलो विज्ञपयामास- 'देव ! किमनया राज्यश्रियाऽपराद्धम् १. प्रस्तररूपः चन्द्रकान्तो मणिः । २. अत्र 'लोचन 'शब्देन नेत्रयोः अधिष्ठान विवक्षितम् । 'नेत्राऽलि 'पदेन तु नेत्ररूपी भ्रमरौ-नेत्रे ये श्यामे कनीनिके ते विवक्षिते इति विशेषता ज्ञेया ।। ३. रमते स्म । अत्र 'नेत्राऽलियुग्मम् ' एतद् 'रमते 'क्रियायाः कर्तृ । ४. परमः सर्वोत्कृष्टः निर्वाणप्राप्तिरूपः य आनन्दः तस्य स्पृहया उपहासं नीत इव । ५. समुपालम्भं नीतः । ६. विषयः-देशः, तथा विषयाः शब्द-रस रूप गन्ध-स्पर्शा इति द्विधा विषयाणाम् उपभोगे असमर्थ इति भावः । 1 °सवती ख। 2 ‘व यत् डे। 3 दृशः डे। 4 पद्मान ख। 5 °बालहार डे। 6 विज्ञाप ख। Page #216 -------------------------------------------------------------------------- ________________ उच्छ्रबासः ] मदनरेखा - आख्यायिका निजभुजगजराजकन्धरातः स्वयमवरोध निजापि राज्यलक्ष्मीः । मम करखरपृष्ठमप्रतिष्ठं भृशमधिरोपयितुं प्रचक्रमे यत् ॥ ३४३ ॥ किं वा मयाऽपराद्धं यदहं स्वच्छन्दताऽमृतसागरमग्नोऽपि प्रजापालनपारवश्य मरुस्थले स्थापयितुमुपक्रान्तः । किञ्च, १३७ तावत् कापि कदापि केनचिदपि प्राज्ञेन राज्ञाऽपि ते प्रज्ञाज्ञा स्खलिता न, या स्खलति किं सैषा वराके मयि । यां वात्यां तरवोऽपि न क्षमतमाः सोढुं स्वमूलैः स्थिताः पाताले प्रपुना झाटघटया सा नाम किं सद्यते ॥ ३४४॥ तथापि यदि तातपादा नाऽप्रसादं कुर्वते तदहं मनाग् विज्ञपयितुमिच्छामीति वद नेवानुज्ञातो राज्ञा पुनराख्यत्--- शुश्रूषमाणस्तव पादपद्मं राज्यं प्रजां च प्रतिपालयामि । यत् स्वादयन्तो मधुरं यथेच्छं जना भजन्ते कटुकं कषायम् ॥ ३४५॥ ततोऽत्र स्थित एव तपोविधिम्---मया सेव्यमानचरणारविन्दः - स्वेच्छया तातः करोतु, येन ममापि तातस्यापि मनोवाञ्छितं सिद्ध्यति । ततो राज्ञा सस्मितमवाचि - ' वत्स ! प्रज्ञावानपि छलितोऽसि मोहपिशाचेन कथमन्यथा त्वमपीत्थं मन्त्रयसे । किमु राज्यमपहाय तपस्तप्यमानानां सतामपि पुत्रादिसम्बन्धगन्धोऽपि न विधुरयति वैराग्यभाग्यम् ? आस्तामपरः, किं भगवानपि जिनेन्द्रः परमवैराग्यतरणीनाथः कृतवानेवम् ? कारितो वा केनापि किमिदमपि नाकर्णितं सकर्णेन गृहिप्रसङ्गः स्तोकोऽपि यतीनां पैथ्यकारणम् ? । न पथ्यकारणं शीतं प्रत्यग्रज्वरिणां जलम् ॥ ३४६ ॥ ततः किं बहूदितेन ? त्यज कदाग्रहममुम् । किमनेन विवेकिजनानुचितेन वचनेन । < १. झाट 'शब्दः संस्कृतभाषायां न प्रचलितः किन्तु देश्यप्राकृते लतागहनवाची 'झाड 'शब्दः 'देशीशब्द संग्रहे आचार्यहेमचन्द्रेण " झाडं लयगहणे " ( - देशीश० वर्ग ३, गा०५७) निर्दिष्टः । अत्र ग्रन्थकारेण स एव शब्दः संस्कृते अनुकृतः इति बोध्यम् । २. पथि अकारणम्-यतीनां मार्गे स्तोकोऽपि गृहिप्रसङ्गः - गृहस्थसङ्गः - न कारणम्-न सहाय विधायकः इति आपेक्षिकम् एतद् वचनम् | ८ गृहप्रसङ्ग ' इति पाठान्तरेऽपि अयमेव भावः । पूर्वानुभूतः यो गृहप्रसङ्गः रत्यादिक्रीडास्मरणं वा कषायकरणादिप्रसङ्गस्मरणं न यतिमार्गे सहायकारि । 1 दा नः प्रल विना । 2 विज्ञाप' ख । 3 तो मो ख । 4 गृहप्रसङ्ग स्तो खल | १८ Page #217 -------------------------------------------------------------------------- ________________ १३८ शृणु रहस्यम् - श्रीजिनभद्रसूरिरचिता शास्त्रज्ञः कुलजः क्षमः प्रशमवानाविर्भवद विक्रमो भक्तोऽसि त्वमतः पुनः पुनरयं राज्यार्थमादिश्यसे । तस्मात् स्वीकुरु काश्यपीमशरणां त्यक्तां मया सर्वथा दीक्षां पूर्वज सेवितां भगवतीमाराधयिष्ये यतः ॥३४७॥ ततो दुर्लक्ष्यतया गुरुशासनस्य, विनीततया प्रकृतेः प्रतिपन्ने कुमारेण तदादेशे वसुधावासवः पुनरब्रवीत् - ' वत्स ! यद्यपि भवतः 'कोदण्डस्येव समस्ति समस्ताऽपि गुणयुक्तिः, कैमलस्येव दोषैकविमुखता, रथाङ्गस्येव प्रियमित्रता, युग्मधर्मिण इव बन्धुरहितता, गर्भरूपस्येव नालस्यघटना नैसर्गिकी तथापि शिक्षाप्रदानाय मुखरयति मामेष ते विनयः । यद्वा सद्भिर्निग्रहीतुं प्रमादं शिक्षालेशो धीमतोऽपि प्रदेयः । मात्रा चक्षुर्मण्डलं दृष्टिदोष हेतु कार्य भूषितस्यापि सूनोः ॥ ३४८ ॥ [ पञ्चमः इह हि तावदात्मनीनेन सर्वेणापि कुलीनेन गुरूपदेशसारसर्वस्वं द्वयमिदमवधारणीयम् । खलजनस्य परीहारः, सज्जनस्य च स्वीकारः सततमेव विधातव्य एव । खलो हि १. कुमारपक्षे गुणानां - सद्गुणानां राज्यपालनक्षमगुणानां वा युक्तिः । कोदण्डपक्षे गुणः प्रत्यञ्चादवरकः, तस्य युक्ति:- योजना | २. कुमारपक्षे दोषान् प्रति, दुर्गुणान् प्रति एकम् असाधारणं वैमुख्यम् । कमलपक्षे दोषां - रजनीं प्रति एकं वैमुख्यम् । ३. कु० पक्षे प्रियमित्रता - मित्राणां प्रियत्वम् । रथाङ्गपक्षे प्रियमित्रता - सूर्यस्य प्रियत्वम् | ४. कु० पक्षे बन्धुराय - सुन्दराय हितता, सौन्दर्यप्रियत्वम्, युग्मधर्मिपक्षे बन्धुरहितत्वम्भ्रातृविहीनता । जैनपुराणे प्रसिद्धमेतद् यद् अतिशयप्राचीनतमे समये प्रथमतीर्थङ्कर श्री ऋषभदेवसमये या प्रजा आसीत् सा युग्मधर्मिणी, तासु युग्मधर्मिणां पुरुषाणां या भार्या आसन् तासां कुक्षौ युगलमेव अजायत - एकः पुत्रः, एका च कन्या, नान्यत् किमपि संतानान्तरम् । अत एव स पुत्रः बन्धुरहितः - भ्रातृविहीनः । ५. कु० पक्षे न आलस्यघटना इति पदद्वयम् । आलस्यस्य घटना आलस्यघटना सा कुमारेन, अर्थात् कुमारः आलस्यरहितः । गर्भरूपपक्षे तु नालस्य घटना इत्येवं पदद्वयम्, गर्भनालस्य घटना | गर्भनालं प्रसिद्धम् । ६. मात्रा - जनन्या भूषितस्यापि सूनोः दुष्टजनप्रसक्तं दृष्टिदोषं हर्तु श्याममषीतिलकमण्डलं विधेयम् इति लोकप्रसिद्धम् । काचिद् माता श्याममत्रीतिलकमविधाय सूनोः कण्ठे श्यामं सूत्रमपि विन्यस्यति इत्यपि लोकविदितम् । ७. आत्महितवाञ्छुना - स्वहितैषिणा । 1 'स्येव गुण खल | 2 हन्तुं का ख । Page #218 -------------------------------------------------------------------------- ________________ उच्छ्वासः] मदनरेखा-आख्यायिका १३९ हताशो यस्मादुलूक इव दोषकप्रियः सन्तमसन्तं सवितारमपि मन्यते । न हीनः पूर्णमण्डलोऽपि सन्तापमकृत्वाऽस्तमयते । यश्चक्षुरादिमान् स न खलोपकरणपरो भवति । न-खलक्षितश्रीकता नरेन्द्रेण प्रजानां करशाखानां च विधेया। स वै-वानरो यो मांसमासाथ सस्नेहमतिपरिचितमपि कं नोपतापयति । न च प्रतिभासमानोऽपि शुनः पिशुनः पुनरितरः । नापितोऽपकारकोऽपि साधुः साधुनापितोपकारको मन्यते । पिशुनेनापि शुनेनादेरपि न १. खल:-दोषाः-दूषणानि एव खलस्य प्रियाणि । उलूकः-दोषा-रजनी, उलूकस्य रजनी एव प्रिया । यो रजनी प्रियः उलूकः स सन्तं विद्यमानमपि सूर्यम् असन्तं मन्यते । एवमेव दोषप्रियः खलः सन्तमपि पितरम् असन्तं मन्यते । ___२. न हि+इनः-नहीनः । इनः-सूर्यः पूर्णमण्डलोऽपि संतापम् अकृत्वा न हि अस्तम् एति, सूर्यः सन्ताप-समीचीनं तापं करोत्येव, विना तापं कृत्वा न हि सूर्यः अस्ततामेति इति विदितम् । ३. खस्य-सूर्यस्य, लोपकरणम् , तस्मिन् परः अर्थात् चक्षुरादिमान् नरः 'सूर्यो नास्ति' इत्येवं न मन्यते । “खस्तु सूर्यः” (-हैम० अनेका० कां० १, श्लो० ६)। तथा खलस्य यानि उपकरणानि दोषयुक्तानि साधनानि तेषु परः-परायणो न भवति, न खलोपकरणपरः । 'चक्षुरादिमान्' अत्र आदिपदेन मेधा-प्रज्ञा-विद्यादयो गुणाः ग्राह्याः । ४. खलैः क्षितं खलक्षितम्-खलकृतक्षयः, खलक्षिता श्रीः यस्याः सा खलक्षितभीः अतः 'क'प्रत्यये सति खलक्षितश्रीका तस्याः भावः खलक्षितश्रीकता । प्रजानां श्रीः खलैः क्षिता-क्षीणा भवेत् एतादृशी परिस्थितिः नरेन्द्रेण न विधेया । अत्र 'न+खल' इति पदद्वयम् । ५. करशाखानाम्-अङ्गुलीनां च नखैलक्षिता युक्ता श्रीर्यस्याः सा नखलक्षितश्रीका तस्याः भावः नखलक्षितश्रीकता अर्थाद् अङ्गगुलयो हि नखलक्षितश्रीका-नखशोभायुक्ता विधेयाः । अत्र 'न' इति भिन्नं पदं न, परन्तु 'नख' इत्येवम् अखण्डं पदम् । ६. सः प्रसिद्धः, वैश्वानर:-अग्निः , सस्नेहमपि-घृतादिस्नेहसहितम् अपि के पदार्थ जीव वा न उपतापयति? अत्र 'वैश्वानर' इति एक पदम्। वैश्वा नरः-स वै श्वा-कुकरः, नरो वा पुरुषः यः मांसमासाद्य अन्यं प्राणिनं मनुष्यं वा सस्नेहम्-अतिपरिचितमपि कं न उपतापयति ? अत्र 'मांस'शब्देन कुक्कुरपक्षे प्रसिद्ध मांसमेव ग्राह्यम् , नरपक्षे रूप-रसादिकविषयरूपं मांसं बोध्यम् । अत्र तु 'वै श्वा नरः' इत्येवं पदत्रयम् । ७. प्रतिभासमानोऽपि-दीप्यमानोऽपि । पिशुन:-खलः । शुनः-श्वानात्, न इतर:-न भिन्नःपिशुन-शुनौ समानौ इति भावः । ८. अपकारकोऽपि क्षौरं कुर्वन् छिन्दानोऽपि नापितः साधुः अर्थात् पिशुनः नापितादपि हीनः । साधुना-अखलेन 'पिता उपकारकः' इति मन्यते-साधुना पिता आद्रियते । खलस्तु उपकारकमपि पितरं न मन्यते । अत्र 'साधुना' 'पिता' 'उपकारकः' इत्येवं पदत्रयम् । ९. आदेरपि-प्रारम्भकालादपि पिशुनः कण्ठगतप्राणोऽपि-आसन्नमरणोऽपि न गुणं गृह्णाति, शुनोऽपि गुणं-रज्जु-दवरकं न गृह्णाति । 1 प्रतिप्रतिभा डे। Page #219 -------------------------------------------------------------------------- ________________ १४० श्रीजिनभद्रसूरिरचिता गुणः कण्ठगतप्राणेनाऽपि गृह्यते । ततो वत्स ! साधूनामाननेनापि पुरस्कृता संहतिर्महते गुणाय । सा-धूपकारघटना सँदोषधीयुक्त्याऽपि सेव्यमाना कस्य नाम नामोदसम्पदं सम्पादयति ? यो हि साधुना हारेणेव गुणेनाधःकृतोऽपि, स को नाम नायको न भवति । नायकेनापि संत्रासता द्विधापि न विधेया, सत्त्रासो हि चेतनस्तरलतामेव प्रतिपद्यते । किं बहुना, प्रैभवतापि विशुद्धपक्षेणैवं राज्ञा सङ्गतिविधेया । स हि कृशमपि पूर्णताम् , विकलमपि सकलताम् , स्तोकतेजसमपि पूरिततेजस्कतां राजानं नयति । मलिनपक्षस्तु विपरीतकारक एव । यस्माद् गुणसज्जनः सज्जन एव बहु मन्तव्यः । यौवनमैदस्यापि नावकाशो दुर्जनस्येव चेतनेन देयः । यतो हितोपि यौवनमदस्तथा विषयाधिक्यं सम्पादयति यथा चेतनोऽप्यचेतनतां बिभ्राणो महाप्रभावेणापि मन्त्रेण मन्त्रिणां सुतरामक्षमोऽनीशश्च सम्पद्यते । न च गौरीशमन्तरेण पुरुषान्तरेणापि घटते, लब्धप्रसरे वा यौवने तरुणेन प्रतापवता कुलीनेन चपलस्वभावतामाश्रितेन स्थिरा छायापि न प्राप्यते । ततो यौवनेनापि यथा न जीयसे तथा यतितव्यम् । १. साधूनां-सज्जनानाम् , आननेनापि-मुखेन अपि । २. साधूनामुपकारघटना अथवा सा धूपकारघटना, धूपो हि आमोदं समपादयति । ३. सती-शोभना या ओषधी सा सदोषधी, तस्या युक्त्याऽपि अर्थात् ओषधीसेवनवद् अथवा दोषसहिता धीः सदोषधीः तस्याः युक्त्या-योगेन, धूपकारघटनापक्षे धूपे हि धूमो दोषः । . ४. गुणेन-दवरकेण, सद्गुणेन बा । हारपक्षे दवरकेण, साधुपक्षे सद्गुणेन । गुणेनदवरकेण हि हारस्य नायकरूपः चन्द्रका अधःक्रियते । साधुपक्षे अधःकृतः-नम्रतां नीतः को नाम नायको न भवति । ५. सतां-सज्जनानां त्रासः सत्त्रास:, तस्य भावः सत्त्रासता, नायकेन हि सतां त्रासो न विधेयः । त्रासेन सहितः सन्त्रासः तस्य भावः सत्त्रासता-त्राससहितता न विधेया । सताम् सज्जनानां त्रासः अथवा सताम् विद्यमानानाम् सामान्यतया कस्यापि त्रासः इत्येवं सत्त्रासताया द्विविधता बोध्या। ६..प्रभवता-सामर्थ्यवता अथवा उदीयमानेन राज्ञा । राज्ञा नृपेण, राज्ञा-चन्द्रेण । नृपपक्षे विशुद्धपक्षेण-गुणयुक्तशुद्धपक्षीयसज्जनेन सह संगतिविधेया । सज्जनानाम् एव संगतिविधेया इति 'एव 'कारेण अवधारणात् नान्येषां संगतिः कार्या इति भावः । चन्द्रपक्षे विशुद्धपक्षणउज्ज्वलपक्षण-शुक्लपक्षेण संगतिविधेया । चन्द्रपक्षे शुक्लपक्षो विशुद्धपक्षः । ७. मलिनपक्ष:- नृपपक्षे दुर्गुणयुक्तः पक्षः मलिनपक्षः, चन्द्रपक्षे कृष्णपक्षः तमोयुक्तपक्षः मलिनपक्षः । ८. नामसज्जनः, -यः नाम्ना एव सज्जनः, स्थापनासज्जन:-केवलम् आकृत्या सज्जनः, द्रव्यसज्जनः-भूतकाले सज्जनः, भाविनि वा काले सज्जनो भविता, भावसज्जनः वास्तविकरूपेण सज्जनः-इत्येवं चतुर्विधेषु सज्जनेषु यो भावसज्जनः स गुणसज्जनो मन्तव्यः, अतः तादृश एव सज्जनो बहु मन्तव्यः नान्यः इति भावः । ___1 गुणक खला। 2 °स्कृतसं डे। 3 नामोदं सम्पादयति डे। 4 व सङ्गति° डे । 5 °मदनस्यापि खल। Page #220 -------------------------------------------------------------------------- ________________ उच्छवासः] मदनरेखा-आख्यायिका तथा, राज्ञा श्रीमदादयोपि केचिदेव सन्निधापयितव्या न पुनः सर्वेऽपि, यतः केचिदेतेभ्यस्त्यज्यमाना एव समुद्रस्येवापारिजातत्वं घटयन्ति, ततो श्रीमदादयोपि वत्सेन हेया एव । किञ्च, दुर्जनयौवनश्रीमदादिवद् व्यसनसप्तकमपि त्यजतामेवाखिलानामपि कुलीनानामिहामुत्र कल्याणमन्यथा पुनरकल्याणमेव । वत्स ! भवता नलक्षितिपालः किमाकर्णितो 'नैष-धी-राज्याखण्डलाभजयलक्ष्मीरपि दुरोदरख्यसनतो हारितवान् । दुरोदरग्रस्तमनसो हि सत्यमत्यापि शीललीलयापि कुलबलेनापि जातिपकृत्यापि यशोलेशेनापि घनध्वनिनापि धर्मनर्मणापि विमुक्ताः सन्तानके विगुप्यन्ते । ततः कदाचिदपि निःशेषव्यसनराजस्य द्यूतस्य नामापि न सहनीयम् । __मांसमपि सर्वथाऽप्यहिंसामूलस्य सर्वस्य धर्मस्य प्रतिपन्थीति स्वदेशेऽपि निवारणीयम् । इह सद्वेषरागोच्छेदिकां समस्ताम्बरतोऽपि वरेण्यां दिव्यांशुकयुक्तिं प्राप्तोऽपि शोषितजडाशयज्येष्ठशुचिसमयाऽसमतं मांसलम्पटं समासन्नमपि कः सकर्णः करोति । परम् आमिषपरा १. ' श्रीमदादयः' मदो नाम गर्वः । अत्र आदिशब्देन विविधा मदा ग्राह्याः । ते च एवम्-श्रीमदः, रूपमदः, यौवनमदः, दाक्ष्यमदः, वैभवमदः इत्यादयः । अर्थात् एतेषु नदेषु न सर्वे सन्निधौ रक्षणीयाः परन्तु केचिद योग्या एव संनिधापयितव्याः । २. यथा समुद्रः अपारिजातः-पारिजातवृक्षरहितः तथा राजकुमारोऽपि अपाऽरिजातः-अपगता अरिजाताः यस्य सः अपारिजातः तद्भावः-अपारिजातत्वम् । अरिजाता:-अरिसमूहाः अपगता विनष्टाः । ३. 'नैषधीराज्याखण्डलाम, इत्यादिवाक्यस्य अर्थद्वयम्, तथाहि-न+ एष नैषः । निषधस्य अपत्यं नैषधीः नलनृपः । एष च राज्ये आखण्डलाभः-इन्द्रसमानः .जयलक्ष्मीः अपि हारितवान् । आकर्णितो न? एष धियम् राज्यस्य आखण्डलाभरूपा जयलक्ष्मीश्च एतद् द्वयं हारितवान् यतव्यसनेन । अत्र काव्यस्य चित्रतया 'आखण्डलामः' इत्यत्र विसर्गस्य लोपो वोध्यः । समस्तपदपक्षे तु विसर्गस्य न प्रयोजनम् । ४. शोभनश्चासौ वेषश्च स द्वषः, तस्य रागोच्छेदिकाम्-उद्भवेषरहिततायुताम् एतादृशीं दिव्यांशुकयुक्ति-दिव्यवस्त्रपरिधानयुक्ति वं प्राप्तोऽपि, तथा द्वेषेण सह यः रागः सद्वेषरागः तस्य उच्छेदिकां-विनाशिकां दिव्यांशुकयुक्तिम् अर्थात् यः अनुभदं वेषं परिदधाति तं प्रति प्रायः न कश्चिद् द्वेषं वा रागं वा करोति इति तात्पर्यम् । ५. शोषितजडाशयः, शोषितजलाशयः यः ज्येष्ठो मासः, शुचिः-आषाढो मासः, तयोः समयः-ग्रीष्मसमयरूपः कालः, तस्मिन् काले असंमतं परिधेयतया असंमतम् , मांसलं पटम्-स्थूलं वस्त्रम्, समासन्नम्-निकटतमम् अपि कः सकर्णः करोति-न कश्चिदपि अर्थात् जलाशयशोषके ज्येष्ठे आषाढे च मासे न कोऽपि दक्षः स्थूलं वस्त्रं परिदधाति, तस्मिन् हि उष्णसमये सर्वो हि 1 °पि मुक्ताः डे । 2 सन्तान केऽपि कुप्यते ख । 3 कदापि दोषव्य डे। 4 °लस्य धर्मस्य डेल। Page #221 -------------------------------------------------------------------------- ________________ ર श्रीजिनभद्रसूरिरचिता [ पञ्चमः हि बुद्धिः कं न भक्षयति ? कं वा नोद्वेजयति । तेनैवा हि- सोल्लासं कुर्वाणः समाधिसम्पादनेन वामाङ्गज इव धन्य एव स्वपरहितः सम्पद्यते । मधुपोऽपि नावदातस्वभावः कश्चिदीक्ष्यते यतोऽसौ पुष्पवतीमपि बहुतरलतां पुरस्कृत्य कां न स्पृशति यद्वानेन मधुपरागसादरेण गन्तुमनुचिताऽप्यसौ सुतरामासेव्यते तेन चैत्रमकरन्दयोरेव ‘मँधुः' इति ध्वनिव्यपदेशोऽपि नियोजनीयैः । तथा यः सदास्यो न वा सदास्यैः जनः सुसूक्ष्मं लघुतमं वस्त्रं परिदधाति इति तु वस्त्रविषयो भावः । मांसपरिहारविषये तु अयं भावः-यैः जडाशय:- मूहाशयः शोषितः- दूरीकृतः ते ज्येष्ठा:- उत्तमाः पुरुषाः तथा शुचयः पुरुषा:- पवित्राः पुरुषाः तेषाम् असम्मतम् मांसलम्पट - मांसाहारलुब्धं नरं कः सकर्णः समासन्नमपि - निकटवर्तिनं करोति इति भावः । १. अहिंसामा उल्लासम् अहिंसोल्लासम्, तथा अहिं सोल्लासम् इति द्विधा पदविभागः । अहिंसोल्लासं कुर्वाणः, राजकुमारपक्षे अहिंसाया उल्लास - अहिंसासमाचरणं कुर्वाणः । वामाङ्गजपक्षे वामाङ्गजः - पार्श्वनाथः स अहिं सोल्लासं कुर्वाणः- श्रीपार्श्वनाथेन कमठतापसेन अज्ञानवशतया पञ्चाग्निमध्ये दह्यमानम् अहिं रक्षित्वा तस्य समाधिः संपादितः । अन्योऽपि यः अहिंसासमाचरणं करोति स सर्वः सर्वेषां प्राणिनां समाधिं संपादयति । २. पुष्पयुक्तां लताम्, पुष्पवर्ती रजस्वलां नारीम् मधुपः - भ्रमरः तथा मधुपः - मद्यपः । बहुतरलतां - बहुचपलताम् । भ्रमरो हि बहुचपलः । मद्यपोऽपि इन्द्रियवशतया बहुचञ्चलः | असदाचारप्रवणतया मद्यपो हि रजस्वलामपि नारीं स्पृशति अत एव न अवदातस्वभावः- न उत्तमस्वभावः । मधुपः- भ्रमरोऽपि कृष्णवर्गत्वेन न अवदातस्वभावः - नोज्ज्वलवर्णः । ३. मधुनः परागः तत्र सादरेण मधुपेन - भ्रमरेण, मद्यपपक्षे मधुपस्य- मद्यपस्य रागविषयक - आदरेण स्त्रीविषयक रागबाहुल्येन । अत्र ' मधु + पराग' इति तथा 'मधुप + राग' इति द्विधा पदविभागः । CC ८८ ४. 'मधु' शब्दस्य नानार्थता प्रसिद्धा अनेकार्थकोशे- “मधुः चैत्र - ऋतु" इत्यादि तथा मधु क्षीरे " पुष्परसे " इत्यादि ( - हैम-अने० कां० २, श्लो० २४७, २४८)। अत्र मधुशब्दः चैत्र मास पुष्परसेऽपि च इत्येवम् अर्थद्वये प्रदर्शितः । तेन अत्र 'तेन' इति तृतीयान्तम् अखण्डम् अथवा 'ते' 'न' इति पदद्वयम् । ते तब, त्वया, अयं 'मधु' इति ध्वनिव्यपदेशः न नियोजनीयः । एतादृशदोषकारकाणाम् अर्थे त्वया 'मधु' इति शब्दो न नियोजनीयः इति आशयः । ५. सत् - शोभनम् आस्यं - मुखं यस्य स सदास्यः । दास्येन - दास्यभावेन सहितः युक्तः सदास्यः । एवं सदास्यः शोभनमुखः, अथवा सदास्यः - दासभावसहितः परतन्त्रः । अर्थाद् यः सदास्यः-शोभनमुखः परन्तु न सदास्यः परतन्त्रतापरायणदासभावयुक्तः तथा स सदाचारपरायणत्वेन दास्याङ्किर्या सममेव सहैव पणरमणीः अपि त्यजति यथा दासीं त्यजति तथैव पणरमणीः अपि त्यजति इति भावः । पणरमणी नाम पणेन मूल्येन या रमणी सा पणरमणी - वाराङ्गना । 1 तेन मकरन्द- चैत्रयोरेव ख । 2 मधुध्वनि खल | यः । यः स ख । Page #222 -------------------------------------------------------------------------- ________________ उच्छ्वासः ] मदनरेखा - आख्यायिका १४३ स दास्या सममेव पणरमणीरपि परित्यजति । न खलु भुजङ्गप्रियाणां सर्पिणीनामिव भुजिष्याणां कोपिगोचरं गतो धर्मार्थसन्तानपरिभ्रंशं न लभते । वेश्याजातिरपि वरदेवाला स्मरतसमृद्धि पूर्णमपि का - या - न पात्र विसूत्रयति । नो वा हितदृष्टिरेव समुद्ररमणीषु निमज्जतितरां समुद्रपणरमणीषु पुनरवहितदृष्टिरपि । याश्च जठरे निक्षिपन्ति सुरा: नानपिस्दा ताः कथमपरमं समारवादयन्त्यो घृणीयन्ते ? । ततो वैसुरतचित्तानामपि न वसुरतचित्तानां पणवधूनां सम्भोगपरः सुरा-मांसहां त्यजन् अपि न तत्त्वतः सुरामांसंस्पृहां त्यजति । तदेतारवपि न विश्वसनीयम् । पापर्द्धिरपि पापर्द्धिरेव यदत्र प्रेसक्ताः पापीयांसोऽनेकधा सर्वदा वागुरावा सितचेतसो द्विधा - पिशुनानुगम्यमानचेतसः सर्वतोऽपि चापशब्दप्रगल्भा निर्वाणगुणसमृद्धिकं धर्ममपि १. भुजङ्गाः हि सर्पाः गणिकाधिपतयो वा विपुरुषाः । भुजिष्याः वेश्या गराङ्गनाः, तासां गोचरं गतः धर्मार्थस्तानपरिभ्रंशं न लभते इति न, अपितु लभते एव । धर्मग्य अर्थस्य च 'संतान परिभ्रंश ' शब्देन अन्वयः । ' गोचरं ' इत्यस्य कोऽपि ' इति विशेषणमपि ज्ञेयम्-कोपिगोचरम् अथवा कः अपि गोचरम् इति पदविभागः । सर्पिण्यो हि सदा कोपपरायणा एव अतः सर्पिणीपक्षे कोपिगोचरं कोपयुक्तं गोचरम् इत्यर्थो बोध्यः, तथा कः अपि जनः अर्थात् सर्षो जनः इति भावोऽपि भावनीयः । २. वा अत्येव अनुकूला, का ? वेश्या, समस्त समृद्धिपूर्णमपि पात्रं पुरुषं, न विसूत्रयति-न नाशयति ? अपि तु सर्वा एव वेश्या ऋद्धिसंपन्न पुरुषपात्रं नाशयत्येव । वात्या इव वात्या - वातानां समूहः- झञ्झावातः, सा का । वात्या या पात्रम् - यानपात्र - प्रवहणं न विसूत्रयति ? सर्वा एव वाया यानपात्रं विनाशयत्येव । अत्र ' का या न पात्रम् ' तथा ' का यानपात्रम् ' इति द्विधा पदविभागः । ३. हितदृष्टिरेव समुद्रासु - मुद्रासहितामु रमणीषु नो वा निमज्जतितराम् यः अवहितदृष्टिःसावधानदृष्टिः सः अपि समुद्रपणरमणीषु नो निमज्जति, अर्थात् समुद्राः मुद्रासहिता ये पणा अक्षाः तैः या रमन्ते क्रीडन्ति तासु द्यूतप्रियासु रमणीषु न निमज्जति । 3 ४. ननिमिषान्- अनिमिषान् मत्स्यानपि । ५. बसुरतचित्तानां - धनरतचित्तानाम्, नवसुरतचित्तानां - नवरतक्रीडनचित्तानाम् पणवधूनां संभोगपरः । सुरा- मांसरपृहां त्यजन्नपि तत्त्वतः - परमार्थेन, सुरार्मा - सुभार्या सरपृहां न त्यजतिपणव धूसंभोगपरायणः कदा च सुरायाः मांसस्य स्पृहां त्यजन्नपि सुरामां - सुभार्याम् अभिलाषसहितां न त्यजति तत् तस्मात् कारणाद् एतासु पणवधूषु अपि न विश्वसनीय, सदाचारपरायणेन । अत्र " सुरा - मांस स्पृहाम्' तथा ' सुरामां सरपृहाम्' इत्येवं पदविभागः । ६. द्विधाऽपि शुनाऽनुगम्यमानचेतसः पापर्धयो हि आखेटका: पिशुनानुगम्यमानचेतसः तथा शुनानुगम्यमानचेतसः, आखेटका हि शुनानां मण्डलम्, आखेटक्सारमेयाणां मण्डलं पालयन्ति तेच शुनाः- आखेटकान् नयन्ति मार्ग प्रदर्शयन्ति इति विश्रुतम् । अत्र 'द्विधा पिशुना तथा द्विधाऽपि शुना इति पदविभागः । ७. अत्र चापस्य-धनुषः शब्देन प्रगल्भा इति तथा सर्वतोऽपि च अपशब्देन परस्परम् अपशब्दप्रयोगेण प्रगल्भाः - घृष्टाः - निर्लज्जा इति भावः । अत्र 'च अप' तथा 'चाप' इति विभागः । 2 'रविहि° डे । 3 °२मां स्वाद° डे। 4 स्पृहां त्य डे । 6 मानचेष्टाः स° डेल । 1 'ति सा विहितदृष्टिरिव डे । हृदि न तत्त्वतः डे । 5 प्रशस्ताः पा Page #223 -------------------------------------------------------------------------- ________________ १४४ श्रीजिनभद्रसूरिरचिता [पञ्चमः द्विषतः क्रूराशयाः सावधानबुद्धयः कुरङ्गे न तु रङ्गे, ततः सर्वथा नस्कपथप्रस्थानरसिकैरेव आखेटकविधिरयमन्मतः । तेन कारणेना-युदयनिःश्रेयसार्थिना तात ! त्वया निजजनपदेऽपि रक्षणीयोऽरय व्यसनस्य प्रचारः । चौरिका पुनरियमत्यन्तविरुद्धतया कैर्नाम न निषिध्यते ? । चौरसम्बद्धः पुत्रोऽपि राजपुरुषैर पेक्ष्यते जनकोऽपि पैरवापहारकादपि परास्वापहारको मात्रयाऽप्यधिकः पापीयस्तया, कथमन्यथा वापि कश्चिद् वधकोऽपि लब्धप्रससे दृश्यते चौरस्तु निगृह्यत एव यतः असौ अर्थमपहरन् परेषामसूनमपि परमार्थतः सुतरामपहरति । किञ्च, चौरिका चौरस्येव तदुपेक्षकस्यापि भूपतेरसाधुत्वं प्रथयति, तदसौ प्रजाप्रतानिनी दवदेश्याऽनेकधा रोचितश्रीकेणोन्नतिघनेन शमनीयैव वत्सेन । परप्रियोपभोगरसिकत्वं पुनरिदं कण्ठगतैरपि प्राण चरितं विमलकुलजन्मभिश्चतुरचेतोभिः । दौःशील्यलौत्याधीनधियः कुधियो नैरकान्तपरकान्तानुगतमलयो विशुद्धविवेक १. कुरङ्गे-हरणे. 'न तु रङ्गे-न तु नर्तनस्थाने सावधानबुद्धयः । अथवा 'न तुरङ्गे' इत्येवं पदविभागे तुरङ्गे इति चित्ते अर्थात् क्रूराशयाः चित्ते न सावधानबुद्धयः ।। २. अत्र परस्वाप तथा परास्वाप इत्येवं द्वे पदे। तत्र 'परस्याप' पदं पञ्चमात्रिकम् तथा 'परावाप' पदं षणमात्रिकम् । एवं च सति षण्मात्रिकं पदम् मात्रया अधिकम् । 'परस्वाप' इत्यादिकस्य तथा 'परास्वाप०' इत्यादिकस्य अयम् अर्थ परस्य स्वम् धनम् तस्य अपहारकः, परस्य स्वापः-निद्रा-तस्य हारकः । 'परास्वाप०' इत्यादिपदव्य अयम् अर्थ:-परस्य असवः प्राणाः तेषाम् आपहारकः (आ समन्तात् , अपहारकः) अथवा परस्य आरवापः (आ समन्तात् स्वापः-सुखनिद्रा) तस्य हारका अथवा चित्र-काव्यत्वेन 'परस्वाप०' इत्येवं विवक्षणे परस्य स्वम् धनम् तस्य अपहारक इति । चौरो हि परास्वाप-परनिद्रां हरत्येव । अत्र पर+असु+आपहारक इति, पर+आस्वाप+हारक इति, तथा पर+स्व+अपहारक इति पदविभागः। अत्र असवः-प्राणाः, अथवा धनरूपाः प्राणा बोध्याः। ३. तत्-तस्मात् कारणाद् असौ चौरिका प्रजाप्रतानिनी प्रजासु प्रकर्षेण विस्तारवती जायमाना दवदेश्या-दवो दवानलः तत्समाना अतः सा उन्नतिघनेन उन्नतिरूपमेघेन शमनीया एव । उन्नति प्राप्तो मेघः सर्वतापशमनः, तथा उन्नतिम् अभ्युदयं प्राप्तो नृपः सर्वदूषणशमन इति । ४. नरकपातरूपः अन्तः परिणामः यस्याः सा नरकान्ता । नरकान्ता परकान्तानुगतमतिः येषां ते नरकान्तपरकान्तानुगतमतयः । परस्य कान्ता परकान्ता । परकान्ताम् अनुगता मतिः परकान्तानुगतमतिः । ५. विशुद्धः विवेकः, तद्रूपं नयनं नेत्रं, तेन रहिता, अर्थात् विशुद्धविवेकरूपलोचनरहिता अपि ते न विशुद्धविवेकनयनरहिताः विशुद्धः विवेकः नयश्च येषां ते विशुद्धविवेकनयाः, तादृशा ये नरा मानवाः तेषां न हितरूपाः, अर्थात् परदारपरायणा नरा विशुद्ध विवेकनयवतां नराणां न हितरूपाः अकल्याणकारिणः : अत्र 'विशुद्धविवेकनयनरहिता' इति न विशद्धविवेकनयनरहिता' इति च केवलं शब्दापेक्षया विरोधः, अर्थापेक्षया तु न कोऽपि विरोधः । 'नयनरहिताः' इति पदद्वयम् विरोधपरिहारपक्षे 'नय-नर-हिताः' इत्येवं पदत्रयम् । 1 ततस्त्वया ख । 2 प्रजापतिनेनिनाद ल। 3 प्राणैरपि नाच डे । Page #224 -------------------------------------------------------------------------- ________________ उच्छ्वासः] मदनरेखा-आख्यायिका नयनरहिता अपि न विशुद्धविवेकनयनरहिताः, यशोभैयाविकलाः अपि नयशोभया विकलाः, द्विधापि नैवां धवपरम्परां बहु मन्यन्ते, द्विधापि कामसुखसमृद्धिं न समासादयन्ति । किं बहुना, परकीया-रामा नितरामभिरामा यदा मालिकेन नाहि.केन च दृश्यन्ते तदा स्वस्य नवकुलजातिरमणीयबालकालबालोपेक्षा विधीयते, तदत्रापि न्यसने स्व-परयोरवकशोऽपि रक्षणीयः । किञ्च, विषमव्यसनार्णवे तदस्मिन् पिशुनाः स्वार्थकृते प्रभु क्षिपन्ति, सुजनास्तु समुद्धरन्ति मग्नम् , तँदमीभिः सह सङ्गमो विधेयः । अपि च १. यशः-कीर्तिः, भयम्-भीतिः, यशसः भयम् यशोभयम् अर्थात् दुश्शीलानां यशसः नाशो भवति इति यशोभयेन अविकलाः संपूर्णा अर्थात् यशोनाशभयेन संपूर्णतया युक्ताः एतादृशा अत एय नयशोभया, नयाना-नीतीनां न्यायमार्गाणां शोभया विकला रहिता-न्यायमार्गरहिता इति आशयः । यशोभयाविकला इति एकं पदम् तथा नर शोभ्या विवला इति पदद्वयम् । अत्र 'यशोभयाविकला' इति ' नयशोमया विकला' इति च शब्दापेक्षया विरोधः परन्तु अर्थस्तु पूर्वदर्शितः सुसंगत एव । , २. नवां धवपरम्पराम् इति एकोऽर्थः । नवां-नवीनाम् , धवपरम्परां-पतिपरम्परां बहु मन्यन्तेनवधवस्वीकारपद्धतिं सादरं स्वीकुर्वन्ति-पातिव्रत्यपालनं न मन्यन्ते इति भावः । 'न बान्धवपरम्पराम्' इत्यपि पदविभागः । न निषेधे बान्धवपरम्परां न बहु मन्यन्ते । बान्धवाः-स्वजनाः । अत्र व-वयोः ऐक्यं बोध्यम् , तथा 'नवाम+धर्व' इत्यत्र सन्धौ ‘नवान्धव' इति अन्त्यमकारस्य 'न'कारो विधेयः-अत्र सन्धिविधानाय "तो मुमो व्यञ्जने स्वौ” [ हैम० १।३।१४ ] इति सूत्रं प्रयोजनीयम् । ३. अत्रत्यां सांसारिककामसुखसमृद्धि नासादयन्ति । तथैव पारत्रिकस्वर्गादिकामसुखसमृद्धि नासादयन्ति । तथा काम् असुखपरम्परां-दुःखपरम्परां न आसादयन्ति-सर्वप्रकाराणि दुःखानि प्राप्नुवन्ति दुश्शीला इति भावः इत्येवं विचारणया अर्थापेक्षया द्विधात्वं बोध्यम् । ४. मालिकेन नालिकेन मूढेन च इत्यनयोः पक्षे परकीयाऽऽरामा इत्येवम् ‘आराम'शब्दो बोध्यः, परकीयाऽऽरामाः परेषाम् आरामा:-उद्यानानि नितराम् अभिरामा:-मनोहरा इति । मालिक:-आरामरक्षकः, नालिकं च कमलम् । 'अज्ञ'अर्थसूचकोऽपि दीर्घ ईकार 'युक्तः 'नालीक 'शब्दः शब्दकोशे विद्यते सोऽपि अत्र ग्राह्यः, अर्थश्च नालीकेन अज्ञेन मूढेन इति । कुमारपक्षे मूटपक्षे च परकीयाः रामाः नार्यः नितराम् अभिरामा दृश्यन्ते तदा नवकुलजातिरमणीयबालकालबालोपेक्षा विधीयते । बालकाले या: बलाः तासां बालकालबालानाम् इति । मालिकपक्षे बकुल-जाति-रमणीय वालकानाम; आहे. वाल:-वेदारः तय उपेक्षा, न इति निषेधे विधीयते अर्थात् परकीयोद्यानानाम् अवलोकने स्वस्य रूगृहस्य प्राङ्गणे ये कृताः बकुल-जातिरमणीयबालकानां ये आलवाला:-- केदाराः, तेषाम् उपेक्षा न विधीयते । बालकः भाषायां 'वाळो 'नाम्ना प्रसिद्धः सुगन्धी तृणविशेषः । अत्रापि ब-वयोः साम्यम् । तथा 'नवकुल : इति अखण्ड पदम् , ' न बकुल ' इति च सखण्डं पदम् । ५. पिशुनाः चाटुकारिणः । ६. स्वामिनम्-नृपम् । ७. तदमीभिः-तत्-तस्मात् कारणात् , अमीभिः-सुजनैः । 1 °ता नयशो डे। 2 °लिकेनेव द डे! Page #225 -------------------------------------------------------------------------- ________________ १४६ श्रीजिनभद्रसूरिरचिता राज्यं वृद्धिमुपैति येन दधते येन प्रजास्ताः श्रियो धर्मो येन न हीयते न विरमत्यन्ते च मुक्तिस्पृहा । कीर्तिर्येन दिगङ्गनाश्रियमलङ्कतु समुज्जृम्भते श्रद्धेयं तदवश्यमेव भवताऽनुष्ठेयमप्यादरात् ॥३४९॥ इत्यादिशिक्षा वितीर्य शुभनिमित्त-मुहूर्ते स्वयं समुत्थाय स्वमिव तमेव तत्रैव सिंहासने निवेश्य सकलसामन्तमन्त्रिसार्थवाहसहितो गृहीतसुवर्णकलशः सानन्दमभिपिच्य सतिलक भालस्थलं चकार । नमिकुमारयशसेव धवलम् तद्विनयेनेव सन्निहितम् तद्भयेनेव प्रतिपन्नदण्डम् मुक्तावचूलतारकपरिकरित नभस्तलमिव तस्य मूनि धारितमात्रपत्रं चश्चञ्चन्द्ररश्मिनिकरेणेव दिवापि सश्रीकतां धारयतो नित्यमखण्डप्रवृत्तस्याभिनवस्य राज्ञः सेवागतेन रुचिरचामरयुगलेन 'वीजन चक्रे। दिशोऽपि प्रसन्नाः, प्रतिशब्दनिभेन सुमुहूर्तानुमोदनामिव कारयितुं दध्वने दुन्दुभिना, निखिलकौशलिकसम्पादनपूर्व प्रणेमे सकलेनापि राजचक्रेण । तदित्थं विनिवेश्यैनं राज्ये जातः स दीक्षितः । राज्ञामुत्तीर्णभाराणां किमन्यत् समयोचितम् ॥३५०॥ भूधरत्वं परित्यज्य रत्नत्रयधरोऽभवत् । मित्रीकृत्य बहिःशत्रून् दलयामास चान्तरान् ॥३५१॥ आत्मानं परमात्मानमिव ध्यायन्नहर्निशम् । स प्राप परमानन्द केवलज्ञानभास्करः ॥३५२॥ नमिः पुनरसौ राजा वशीकृतमहीतलः । कुंवारौ न भयं चक्रे महानन्दमिवाद्विषि ।।३५३॥ सममधिगततत्त्वैर्धर्मचर्या मुनीन्द्रैः पुरजनपदचिन्तां मन्त्रिभिः सावधानः । विषयसुखसमृद्धिं ताभिरन्तःपुरीभिः कलयति स तदानीं सिद्धधर्मार्थकामः ॥३५४॥ कतिपयेषु च वत्सरेषु परमामस्खलितामुप ञानस्य राज्यसम्पदं कश्चिद् वैतालिका समागतां शरदं वर्णयामास १. 'वीजण वीजने' धातोः 'वीजनम्' इति रूपं साधु । 'वीजण वीजने' इति चौरादिकः अदन्तो धातुः ‘क्रियारत्नसमुच्चये' (पृ० २८६) दृश्यते । भाषायां 'वींजवु-चामर वींज्या ।। 1 °कलितं ख । 2 कस्यारेन भय डे । 3 भुञ्जमान डे ।। Page #226 -------------------------------------------------------------------------- ________________ उन्यासः ] मदनरेखा-आख्यायिका कर्तुमीशर्तुऋद्धीनां काननं मधुरोचितम् । शरलक्ष्मी विना पद्मकाननं मधु-रोचितम् ॥३५५॥ धवलिता नु किमेष्यति कौमुदीमहसि वृद्धतया पलिता नु किम् । अमृतदानयशश्छुरिता नु कि शुशुभिरे नभसीह घनाघनाः ॥३५६॥ कलुषताममुचन्निजवृष्टिभि-- भुवनतापमपास्य पयोमुचः । विशदता जसङ्गविवर्जनाद् यदि बभूव किमत्र कुतूहलम् ? ॥३५७॥ विषमपर्णसुमैरधिवासिते भृशमगस्त्युदयाद्विमले जले । स्वमदगन्धिनि च प्रतिबिम्बित स्वमितमन्यम(द)मन्यत हास्तिकम् !।३५८॥ १. ईश ! मधुरोचितं पद्मकाननं विना शरलक्ष्मीम् ऋतुऋद्धीनां मधुरोचितं काननं कर्तुं 'कौमुदी एष्यति' इति अतोऽनन्तरम् आगते श्लोके स्थितेन वाक्येन संबन्धः । मधुरं च तद् उचितं च इति मधुरोचितम् इति काननस्य विशेषणम् । पद्मकाननस्य विशेषणे मधुना रोचितं मधुरोचितं इति तृतीयातत्पुरुषः । शरदि पद्मानि न जायन्ते इति 'पद्मकाननं विना' इति सूचितम् । २. शरदि एष्यति आगामिनि कौमुदीमहोत्सवे मेघाः श्वेता भवन्ति, अतः 'धवलिसाः' इति 'पलिताः' इति मेघविशेषणम् । ३. अमृतं-जलं तस्य दानं तेन छुरिताः-चकचकिताः घनाघना:-मेघाः । ४. मेघा हि शरत्समये जलसंगविवर्जनाद् जलरहितत्वेन विशदा:-अकलुषाः जायन्ते, अत उक्तम्-जडसंगविवर्जनाद् अन्योऽपि कश्चिद् जडसंगविवर्जनाद् विशदो जायत एव । अन ड-लयोरैक्यं बोध्यम् । ५. हस्तिमदसमानगन्धा हि सप्तपर्ण-विषमपर्णनामका वृक्षाः इति प्रसिद्धिः, तेषां विषमपर्णानां सुमैः-कुसुमैः, भृशं-भूरि अधिवासिते सुगन्धिते तथा अगस्तिनक्षत्रस्य उदयेन विमले जाते जले ते विषमपर्णवृक्षाः प्रतिविम्बिताः, अतः तत्रस्थं हास्तिकं तेषां प्रतिबिम्बितं स्वमितं स्वप्रमाणम् अन्यद हास्तिकं तत्र आगतम् इति अमन्यत इति अस्य पद्यस्य आशयः । हस्तिनां समूहः हास्तिकम् । Page #227 -------------------------------------------------------------------------- ________________ १ श्रीजिनभद्रसूरिरचिता [ पश्चमः वितरण पयसोऽपि समुज्झितं समधिकं स्तनितं तु पुरस्कृतम् । इह घनैः कलिकाल इवेश्वरैः परममी प्रतिभान्ति जडाशयाः ॥३५९।। कैमपरः पतितो निजमार्गतो न कतमः किल कर्दमतोयतः ? । इह तदीयमपि प्रविदीर्यते हृदयमब्दपितुर्विरहादिव ॥३६०॥ संततमेव विधाय महामुदं शरदतौ गमनाय समुद्यते ।। गुणगणानिव तस्य जनः कणान् स्वमनसीव दधाति निजे गृहे ॥३६१॥ १. कलिकाले ईश्वरैः इव धनैः । कलिकाले ईश्वराः पयसः क्षीरस्य वितरण-दानं न कुर्वन्ति । शरदि च घनाः पयसः-जलस्य दानं न कुर्वन्ति । ईश्वराः घनाश्च द्वावपि जडाशयौ, ईश्वराः लोभाविष्टा अत एव जडाशयाः-मूढाशयाः, घनाः जडाशया:-जलाशयाः-जलभृतः । . ईश्वरा दान न कुर्वन्ति, घनाश्च जलदानं कुर्वन्ति, तथापि तयोईयोरपि स्तनितं-गर्जनं तु पुरस्कृतमेव, ईश्वरा वयं दानिनः इति येन केन प्रकारेण गर्जनं कृत्वा प्रख्यापयन्ति, घनाश्च मेघाः स्वयमेव गर्जन्ति । २. क्रमपर:-गतिपरः कतमो जनः कर्दमतोयतः चिक्कणस्य कर्दमस्य पानीयतः निजमार्गतो न पतितः ? सर्व एव पिच्छलात् कर्दमात् पतित एव, अथवा कर्दमतः-कर्दमवशात् कतमो जनो न पतितः? यतः एवंविधजनपातेन-अब्दपितु:-अब्दो मेघः तद्रपः पिता, तस्य अब्द पितुः विरहात्-मेघरूपजनकविरहात्-कदमस्य प्रचण्डमार्तण्डतापेन हृदयं विदीर्यते। कर्दमो हि अब्दपुत्रःअब्दस्थितौ एव कर्दमो जायते । अधुना अब्दो नास्ति अतः सूर्यतापेन शोषणात् कर्दमस्य हृदय विदीर्यत एव इति प्रसिद्धम् । पूर्व मेघवर्षणेन भूरिः कर्दमो जातः, तेन च चिक्कणकर्दमतोयस्य संभावना कृता । अधुना तु मेघरूपजनकविरहात् सूर्यस्य प्रचण्डतापेन कर्दमस्य शोषणेन मध्ये भेदनेन च एवंविधजनपातेन इव कर्दमहृदयं विदीयते इति कल्पना । ३. पूर्व मेघवर्षणेन तदनन्तरं च शरत्समये समागते भूरि भूरि धान्यपाकः संजातः, ततः सततमेव महामुदं विधाय शरत्समये गमनाय समुद्यते-शरत्समयसमाप्तौ लोकः स्वमनसि गुणगणान् इव धान्यकणान् निजे गृहे दधाति-धारयति । 1 प्रतिदी डे । 2 निजगृहे ख । Page #228 -------------------------------------------------------------------------- ________________ उच्छ्वासः ] मदनरेखा - आख्यायिका क्षमनीयत पककथापि यत् यदखिलोत्कलिकापि निराकृता । विकटकोपशमोऽपि यदादृतो बभुरतः सरितश्चरणोचिताः ॥ ३६२ ॥ मोंसलोलुपरुचि मधूद्ध तां बिभ्रताऽपि शरर्तुनाऽमुना । पापिनेव परमार्थवेदिना मार्ग एव सुतरां पुरस्कृतः ॥ ३६३ ॥ तदेतत् पठ्यमानमाकर्णयतः कर्णविवरमविशद् अवनिपतेर्महान् कलकलः । 'किमेतत् ' इति यावत् कमपि समादिशति तावदागत्य स्वयमेव विज्ञप्तं हस्तिसाधनिकेनस्मृत्वा विन्ध्याचलक्रीडां मदान्धो गन्धसिन्धुरः । बलादालानमुन्मूल्य हत्वा हस्तिपकानपि ॥ ३६४ ॥ सूर्याचन्द्रमसौ समौ समरुची कृत्वा निवेश्याग्रतयामुदयक्षमाघर इवास्थाद् यस्तव प्रीतये । C १. अधुना शरत् समय समाप्तौ पङ्कस्य कथा अपि क्षयं प्राप्ता न कापि कर्दमस्य नामापि श्रूयते - कर्दमाभावो जातः । अखिला उत्कलिका जलतरङ्गावली अपि निराकृता-अस्मिन् समये विरलजलत्वेन जलस्य उत्कलिका वापि न दृश्यते, अत एव विकास विशालस्य कस्य जलस्य उपशम आहतः, तथा विकटस्य कोपस्य पित्तप्रकोपस्य उपशम आहतः । निर्मलजलस्य अल्पतया सरितश्च चरणोचिताः पादप्रमाणा वभुः - शोभिता जाताः । अथवा सरितः अल्पजलत्वेन चलनयोग्या इति । अत्र र लयोः ऐक्यं ज्ञेयम् । २. मांसल+उलुप+रुचिम् । उलुपाः - वीरुधः - गुल्मिन्यो लताः । कोशेषु सर्वत्र लतावाची ८ उलप 'शब्द एवं परन्तु अत्र ग्रन्थकर्त्रा ' उप 'शब्दः व्यवहृतः । एकः उलूपिन् ' शब्दः विशिष्टरूपं मत्स्यं सूचयति परन्तु नात्र स संगच्छते, तथा नौवाचकोऽपि ' उप ' शब्दो विद्यते सोऽपि नात्र घटते । शरत्समये उलपाः - लताः मांसलाः भवन्ति इति हेतो:, अत्र ' उप ' शब्दो गृहीतः । मांसलानाम् उलपानां रुचि - कान्ति, विभ्रता - दधता । तथा मधुना - पुष्पमधुना उद्धतां तां रुचि विभ्रता शरदर्तुना इति अन्वयः । शरदा+ऋतुनाशरदर्तुना । पापिनेव पापिपक्षे मांसे लोलुपा या रुचिः, तां बिभ्रता, तथा मधुना मद्येन उद्धतां रुचि विभ्रता पापिना । मार्ग एव शरत्पक्षे मार्गः - मार्गशीर्षमासः एव पुरस्कृतः । पापिपक्षे मार्गः - मृगः, मृग एव मार्गः हरिणः एव पुरस्कृतः । परमार्थवेदिना अत्र ' अर्थ 'शब्दः निवृत्तिं सूचयति ' शरत्समयो निवृत्त इति ज्ञेयम् । पापपक्षे ' अर्थ 'शब्दः प्रयोजनं सूचयति । " अर्थो हेतौ प्रयोजने निवृत्तौ " इत्यादि हैम- अनेकार्थे । ३. चूडायाम् - हस्तिचूडायाम् सूर्याचन्द्रमसौ चित्रितौ इति आशयः । १४९ Page #229 -------------------------------------------------------------------------- ________________ १५० श्रीजिनभद्रसूरिरचिता सिन्दूरारुणकुम्भयुग्मसुभगः पादप्रपातादितां मूर्च्छार्तामिव मेदिनीं मदजलैः सिञ्चन्नसौ गच्छति ॥ युग्मम्॥ ३६५॥ राज्ञा पुनरनेकाश्ववारवृन्दैरनेकहस्तिपकैश्च सहसा एव तं वारणराजं व्यावर्तयितुमादिश्यते । केवलं पश्यतामेव तेषां जगाम लोचनानामगोचरं तथापि निजजनपदसीमानं यावत् तत्पदानुसारेण गत्वा दुष्प्रवेशतया परमण्डलस्य व्यावृत्य समागता मिथिलामेव, विज्ञप्तं च राज्ञः । कालान्तरेण सुदर्शनपुरागतैः कैश्विद्विज्ञप्तो मिथिलेश्वरः । तद्यथा— यस्तवावनिपुरन्दरद्विपः कुन्दसुन्दरतनुर्यशःप्रभः । सोऽस्ति चन्द्रयशसः पुरेऽधुना दानवेशितुरिवाभ्रुमुप्रियः ॥३६६॥ यतः, स तेन स्वविषये प्रविष्टो निजपुरुषेभ्यो विज्ञाय गृहीत्वाऽऽनीयत निजपुरम् । ततो नमिनरेन्द्रेण चतुरमतिर्महा धैर्यधनो विसर्जितस्तस्य मार्गणाय दूतः, गतस्तत्र पुरे, प्रतीहारविज्ञापितागमनश्च समागत्य प्रणम्य च चन्द्रयशसं समुपाविशद् यथोचितप्रदेशे । तदनन्तरं च तदनुरूपं नरेन्द्रस्तवमवोचत् । कच्चिदप्रतिहतोदयस्तव क्ष्माधनः स मिथिलापुरीपतिः । तस्य पद्मरथराजरक्षिताः कच्चिदक्षतमहोदयाः प्रजाः ॥ ३६७॥ ज्ञापयाऽऽगमनहेतुमात्मनो येन भद्र! नमिना स्मृता वयम् । हानि-वृद्धिसमयेषु सज्जनैः स्मर्यते य इह सेव सज्जनः ॥३६८॥ विग्रहस्तव विभोरुपस्थितः केनचिद् बलवता द्विषा नु किम् ? | प्रास्तवीत् स दुहितुः सुतस्य वा किं विवाहमहमुच्यतां ततः ॥ ३६९॥ f अथ नरनाथप्रीतिवचनमाकर्ण्य निजस्वामिनः परसाहाय्यापेक्षालक्षणं लाघवमाशङ्कमानो दूतो वक्तुमारभत - देव ! तस्य मिथिलाधिपतेः तस्य दिनाधिपतेश्च भुवनप्रतीतत्वेनाप्रतिहतोदयत्वम् । किमुच्यते नमेरेवोदयो यद्वा खेवेरेव विराजते । अन्येषामुदयस्तेषां येषामेतौ प्रसीदतः ॥ ३७० ॥ १. पुरन्दरद्विपः - पुरन्दरः - इन्द्रः, द्विपः - हस्ती | २. अभ्रमुप्रियः - ऐरावणः । [ पञ्चमः 8 1 प्रतापादितां डे विना । 2 श्यत । तेषां ज ल । 3 रद्विपः कुन्दरद्विपः कुन्दसुन्दर ल | 4 'गमश्च डे । 5 मिथिलपुरी ख । 6 दक्षितम ख । 7 प्रतीतेन डे । Page #230 -------------------------------------------------------------------------- ________________ उच्छ्वासः] मदनरेखा-आख्यायिका बहुविध-बो-धः-कृतः सकलविषयचिन्तो-ऽवनैकधीर्यस्य । सचिवोऽरिवधूगण इव कृशो-दरीहृदयमधिवसति ॥३७१॥ राज्ये पद्मरथस्यापि समृद्धा मिथिला परम् । राज्ये श्रीमन्नमेरेषा स्वर्गलक्ष्मी जिगीषति ॥३७२॥ तथाहि सौराज्यातिशयोदितोदितधनप्राग्भारसुस्थप्रजारत्न-स्वर्णविचित्रभूषणगणध्वंस्तान्धकारोदये । सूर्याचन्द्रमसावह निशमधो यस्यां दधाते कैरान् भूपाल्लब्धुमिव प्रतापमसमं सौभाग्यमेणीदृशः ॥३७३॥ सदामोदे लक्ष्मीकुलगृह इवाम्भोजसरणौ दधत्यां राज्ञोऽपि प्रमदमसमं कोमलकरैः । स्फुटा चैत्ये धूमावलिरगुरुकर्पूरदहनोस्थिता यत्रोड्डीना स्फुरति मधुपालीव गगने ॥३७४।। किञ्च, १. अत्र श्लोके सचिवः उपमेयम् , अरिवधूगणश्च उपमानम् । तयोः विशेषणानि एवम्बहुविधबोधः कृतः, सकलविषयचिन्तः, अवनैकधीः एतादृशः सचिवः कृशोदरी हृदयम् अधिवसति । अरिवधूगणः कीदृशः ? अरिवधूगणः बहुविधवः, अधःकृतः, सकल विषयचिन्तः, वनैकधीः । सचिवः बहुविधबोधयुक्तः-विविधशानयुक्तः, अरिवधूगणः बहुविधवः अरिंगणस्त्रीषु नैकाः स्त्रियः विधवाः-गतभर्तृकाः सन्ति । अतः स बहवः विधवाः यस्मिन् स बहुविधवः । अत्र व-वयोरैक्य ज्ञेयम् । सचिवः कृतः-कृतकृत्यः-परिपूर्णकार्यकृत् । अरिवधूगणः अधःकृतः तिरस्कारं नीतः । सचिवः सकलविषयचिन्तः-समग्रदेशचिन्ताकारी । अरिवधूगणः सकला ये विषयाः शब्दरूप-रस-गन्ध-स्पर्शाख्यास्तेषाम् अलाभात् तत्संबन्धे चिन्ताविधायकः । सचिवः अवनैकधी:अवनम्-पालनम् , प्रजापालनकमतिः । अरिवधूगणः वनैकधी:-बने एव एका धीर्यस्य, तासां वनवासित्वात् । सचिवः कृशोदरीहृदयम् अधिवसति-कृशोदरीणां-श्यामानां हृदयम् अधिवसति । सचिवस्य स्वस्त्रीवल्लभत्वात् । अरिवधूगण:-यथासमयं भोजनादिसामग्रीणाम् अलाभात् कृशः विशेषतो दुर्वलत्वेन क्षीणः दरीहृदयं-गुहाहृदयम्-गुहामध्ये अधिवसति । सचिवपक्षे 'कृशोदरी , इति अखण्डम् । अरिवधूगणपक्षे 'कृशः दरी' इत्येवं भिन्नपद त्वम् । २. जिगीषति-जेतुम् इच्छति । ३. किरणान् । ४. 'लक्ष्मीकुलगृहे' इत्यस्य सदामोदे विशेषणम् । सदा आमोदः हर्षः परिमलो वा यस्मिन् तादृशि लक्ष्मीकुलगृहे । राज्ञोऽपि कोमलकरैः असमं प्रमदं दधत्यां मिथिलापुर्या सदामोदे 1 कृतः शकल डे। 2 °ला पुरी ला। 3 ध्वस्तेऽन्ध ख । Page #231 -------------------------------------------------------------------------- ________________ श्रीजिनभद्रसूरिरचिता [ पश्चमः विप्रा यत्र पवित्रसूत्रकलिता विस्तारितर्कक्रमा मीमांसोद्यतमानसाः कुशलताङ्गीकारसारक्रियाः । स्वीकुर्वन्ति धनंजय प्रकटितश्रद्धानयज्ञोदया नापि वापि च वेद-ना-द-र-हिता राज्ञः पुनमन्त्रिणः ।।३७५।। स्फुरत्यसौ-भाग्यभरेऽपि योऽद्भुते पुष्णाति नारीषु मनोरथक्रमम् । • अनङ्गवत् किन्तु सर्दैङ्गसङ्गतः .. स यत्र राजन्यगणः पदे पदे ॥३७६॥ लक्ष्मीकुलगृहे इव चैत्ये अगरुकप्रद हनोत्थिता धूमावलिः अम्भोजसरणी उड्डीना मधुपाली इव स्फुरति इति अन्वयः । अत्र 'राज्ञोऽपि' पदेन 'चन्द्रस्य अपि' इत्यपि भावो बोध्यः । राजपक्षे कोमलकराः अल्पपीडाकारका राजदेयभागाः, चन्द्रपक्षे कराः किरणाः। लक्ष्मीकुलगृहं हि कमलं तच्च सदा आमोदेन युक्तं भवति, धूम-भ्रमरयोः वर्णसादृश्येन धूमः 'मधुपाली'पदेन उपमितः । मधुपाः भमराः, तेषाम् आली मधुपाली । भ्रमरा हि अग्भोजसरणौ कमलश्रेण्यां रफरन्ति एव । प्रमदों हर्षः । असमः असाधारणः । १. यत्र वसन्तो विप्राः पवित्रसूत्रकलिताः-पवित्रयज्ञोपवीतयुक्ताः, अथवा पवित्राणि श्रौतसूत्रगृह्यसूत्रादीनि सूत्राणि वा ब्रह्मसूत्रादीनि सूत्राणि तैः कलिता:-तत्सूत्रज्ञानधारकाः । विस्तारितर्कक्रमा:-तर्कविद्याविशारदाः। मीमांसोद्यतमानसाः-मीमांसाशास्त्रविचारणायाम् उद्यतमानसाः।कुशलताकुशस्य-दभस्य या लता तस्याः अङ्गीकारेण सारक्रियाणां कर्तारः, अथवा कुशलतायाः-कौशलस्य अङ्गीकारेण सारक्रियाकारिण:-कर्मकाण्डकुशलाः, धनञ्जयं-हतवहं-वैश्वानरम्-अग्निम् । अथवा धनं जयम् इति पदविभागे धनं-ट्रव्यम् , जय-विजयं रवीकुर्वन्ति, इत्यपि भावः । २. प्रकटित -प्रकन्तिश्रान पूर्वकं यज्ञविधायिनः कापि स्थाने ते विप्राः, वेदनादरहिता न-वेदस्य नादेन युक्ता एव-सततं वेदपाटिनः । पुनः राज्ञः मन्त्रिणः वेदनायाः-पीडायाः, दरः-भयम, तस्मै हिता न-वेदना-दर-हिता अर्थात् वेदनाभयरहिता एव इति भावः । अथवा वेदना-पीडा, दरः-भयम्-वेदना-दरौ हितौ-धृतौ वेदना-दरौ यैः ते वेदनादरहिताः तादृशा न, अर्थात् येषां राज्ञः मन्त्रिणश्च सकाशाद् न वेदना, नापि भयम् इति, इत्यपि आशयः सुगमः । 'वेद+नाद+ रहिताः', तथा वेदना + दर+ हिताः इति उभयथा विभागः । ३. यो नृपः भाग्यभरेऽपि असौ करवाले अदभुते रफुर ति सति नारीषु मनोरथमं पुष्णाति, अर्थात् संग्रामशूरोऽपि नारीषु मनोरथपोषकः । तथा असौ करवाले रफुरति न+अरीषु-नारीषु मनोरथक्रमं पुष्णाति-अरीणां इ:-कामना, अरी:-अरिकामः-अरिकामता; तेषु मनोरथक्रमं न पुष्णाति-अरिकामनाक्रमं न पुष्णाति । स्फुरति असौ करवाले एतत्-प्रवृत्तिद्वयम् अद्भुतम् इत्येवं असेः अद्भुतता। ४. तथा यत्र- अस्मिन् नृपे राज्य शासति, राजन्यगणः अनङ्गवत् रूपेण अनङ्ग इव स्फुरति-विकासं प्राप्नोति तथापि स राजन्यगणः, सदङ्गरंगत:- र ताम् रम् रङ्गम् - र देह: Page #232 -------------------------------------------------------------------------- ________________ उच्छ्वासः ] मदनरेखा-आख्यायिका १५३ बहुधा-न्यायस्थधियः प्रकटितदूष्यादिदूषणादिविदः । व्यवहार-निश्चयपरा वणिजः प्रामाणिका यत्र ॥३७७॥ आदिवर्णानुगं अस्याऽमन्त्यवर्ण रमाश्रितम् । द्विधा ध्यायन् समस्तोऽपि प्रायो लोकः प्रमोदते ॥३७८॥ ततो विचारयतु महाराजः, सोऽपि मिथिलाधिपतिः कदाचिदिह हानिगोचरचारी भवति यन्निबर्तननिमित्तमप[र]साहाय्यमपेक्षते, वृद्धौ पुनरस्य कमलखण्डस्येव सदामोदरसिकान्तःकरणा मधुकरा इव कति न भूपतयः सन्निधिवर्तिनः । आगमनप्रयोजन पुनर-य ऐष शेषधवलकायो हस्तिमलस्तब पत्तने साम्प्रतं वर्तते, स पुरन्दरस्येवाभमुवल्लभो नमिनरेन्द्रस्यैव । स च किरीट इव मस्तकस्य सस्यैव राज्ञो विराजते मान्यस्य । तस्य संगतः सज्जनसमागमयुक्तः स राजन्यगणः स्फुरति । अत्रापि यः अनङ्गवत् स कथं सदङ्गसंगतः स्फुरति ? इति विरोधः । अर्थतश्च परिहारो दर्शित एव । अत्र स्फुरति इति सप्तम्यन्तं तथा क्रियापदम् अपि इति उभयथा व्याख्येयम् । __अत्र 'असौभाग्यभरे' इति 'सौभाग्यभरे' इति च शब्दापेक्षया तथा अर्थापेक्षयाऽपि धः । शब्दापेक्षया विरोधः स्पष्ट एव । अर्थापेक्षया तु-असौभाग्यभरेऽपि अयं नृपः कथं नारीषु मनोरथक्रमं पुष्णाति । परिहाररतु 'असौ भाग्यभरे' इति विभाग स्पष्ट एव ।। १. यत्र मिथिलानगर्या ये वणिजः ते प्रामाणिकाः तथा बहुधा-बहप्रकारेण न्यायस्थचियः न्याययुक्ताः, अथवा बहुधान्यानाम् अनेकप्रकाराणां धान्यानाम् आये स्था स्थिरा धीः येषां तेबहुप्रकारधान्यप्राप्तौ स्थिरबुद्धयः । अत्र 'बहुधा+न्याय' इति तथा 'बहु+धान्य+आय' इति च पदविभागो द्विधा । तथा दूष्यादिकानां-वस्त्ररूपपण्यवस्तुसमूहानां दूषणादिक-दूषणगुणादिकं विदन्ति । __ अथवा यद् अस्ति दूष्यं-गह-निन्दनीये तस्य दूषण घिदम्ति-जानन्ति । आदिशब्देन यद् अस्ति अदृष्यम्-अगट तस्य गुणमपि विदन्ति, अत एव ते वणिज: व्यवहारपरायणाः, तथा धर्मदृष्टया निश्चयपरायणाः। जैनपरिभाषायां 'निश्चय' शब्दः आध्यात्मिकप्रवृत्ति द्योतयति । तथा ते वणिजः व्यवहारस्य-स्वव्यवसायस्य निश्चये परायणाः, न तेषां व्यवहारः अनिश्चितः इति । २. यत्र समस्तोऽपि लोकः 'अहम्' इति पदं ध्यायन प्रायः प्रमोदते इति श्लोकस्य भावः । 'अहम् ' पदे आदौ अकारः ततः तद् आदिवर्णानुगम् अस्ति, तथा अन्ते 'हम् ' वर्णः, स च 'र'कारयुक्तः, एवम् अनेन पद्येन 'अहम् ' इति पदं सूचितं प्रतिभाति ।। अस्य श्लोकस्य अन्वयः इत्थम्-यत् पदम् आदिवर्णानुगम्-अकारानुगम् , 'हम्' इति मनश्यवर्णश्च यत्र रकार आश्रितः तादृशम् अहम् इति पदं ध्यायन् इत्येवम् अनेन पद्येन 'भहम् ' पदं सूचितम् । द्विधा-शब्दस्य जापेन, अर्थस्य च चिन्तनेन इति 'द्विधा'पदस्य भावः प्रतिभासते । अत्र रम्+आश्रितं, तथा रमा+आश्रितम् इति पदद्वयम् । तथा च 'रमाभितम् । इत्यनेन लक्ष्मीआश्रयभूतम् इत्यपि भावः । अत्र 'रमाश्रितम् ' इति पदं पुनरपि आवर्तनीयम् । 1 °विधः ख । 2 "मपेक्ष्यते डे। 3 एव शे° डे। २० Page #233 -------------------------------------------------------------------------- ________________ श्रीजिनभद्रसूरिरचिता [पञ्चमः तस्य मार्गणाय प्रहितोऽस्मि देवेन । अतः परं यदुचितं तत् स्वयमेव महाराजः करोतु । राजा तु तदुद्धतोर्जितगर्जितमाकर्ण्य स्मित्वा तमुद्दिश्य सचिवमुवाच-'मतिधन ! दृष्टाऽस्य वाचालता, यदि वा वीक्षितो मिथिलावासिनो जनस्याहङ्कारः। किलास्माभिरभीष्टतमस्य नमिनरेन्द्रस्य प्रधानपुरुषोऽयमिति समुचितमभिरुचितं च समस्ताभ्युदयान्वितमागमनप्रयोननमनुकूलमेवानुयुक्तमस्य पुनरखिलमपि निजहृदयविपरीतभावेन केनापि प्रतिकूलमेव परिणतम् ।' सचिवेनोदितम्- 'देव ! सत्यमेवेदं परमहमेवं सम्भावयामि । नूनमस्य नरेन्द्रोऽप्यहङ्कारसागर एवात एवासावपि तन्मान्यस्तत्स्वभावः। प्रायेणानुजीविनः स्वामिनोऽभिप्रायानुरूपा भवन्तीति । वरं मदिरान्धबुद्धिरेव न पुनरितरः, स हि वराको विकलो नैकान्तेन दुविनीत एव स्यात् किन्तु विनीतोऽपि' क्वापि क्वापि दृश्यते । लक्ष्मीमदान्धबुद्धिः पुनरात्माकूतेनाविकलोऽप्येकान्तेन दुर्विनीततामेव पुरस्करोति । तथा हि सर्वज्ञक्रमपङ्कजभ्रमरिकाभक्तिर्यदीयानघा सच्चारित्रपवित्रसाधुवचनैः सम्पूर्णकर्णश्च यः । सिद्धान्तकसुधानिधानरसिकः श्रद्धाविशुद्धकधी रेश्वर्यादिमदावलेपवशतो निन्द्यो दशास्योऽप्यभूत् ॥३७९॥ मपि च, विदलितमदावद्या विद्या सदैव निगद्यते मदयति यदा सापि क्षिप्रं किलाक्रमिकं जनम् । वदति मदिरासोदों यां जनः कमलालयां. मदयतु कथं नन सैषाऽस्खलत्प्रसरा तदा ॥३८०॥ तदनन्तरं पुनरुक्तं महीपतिना-'भो ! राजकार्यैकस्यूत ! दूत ! समाकर्णय निर्णयम् न्यासीकृतस्तेन न. वारणोऽसावानीयतास्मान्न च मार्गयित्वा । अस्माभिरादायि पतिवरावद् युक्त्या कथा दूत ! समर्प्यतेऽस्य ॥३८१॥' ततः समस्तमपि सरहस्यं नरेन्द्रवचनमवगग्य स दूतो जगाद--'महाराज ! नाप्रसादो विधेयः प्रतिवादिनेव वादिनो वचनं प्रति, मैयापि भवतामुपन्यासं प्रति प्रत्युपन्यासोऽवश्य विधेयः । कथं नाम प्रस्तावापतितं मन्दमतिरपि नोत्तरयति । नमिनरेन्द्रः स्वकीयवारणेन्द्रमार्गणरूपामनीति प्रस्तुवानो न कथमक्रमिकः ? क्रमिकः पुनरसावेव यः सकलविपुलातले 1 °पि कोऽपि खल। 2 लक्ष्मीमदिरान्ध डे। 3 ‘कान्तदुख । 4 राज्यकार्यः स्यू डे। 5 °मया भडे । 6 °मिकः पु डे विना । Page #234 -------------------------------------------------------------------------- ________________ उच्छ्वासः ] . १५५ ज्ञाततत्त्वैर्मुनिभिरपि पररमणीरमणलालसमानसानां विपाकवर्णनावसरे रावण इव प्रतिसभ मित्थमुदाह्रियते तद् यथा तदनु च मृत एव - अपि च, मदनरेखा-आख्यायिका काममहितां प्रतिपद्य सद्यः सोदर्यमार्यचरितं विनतं निहत्य | प्रीतो जगाम निजधाम विवृद्धकामो दष्टश्च दुष्टभुजगेन कुकर्मणेव ॥ ३८२॥ संप्राप पापभरपूरितचित्तवृत्तिः, पङ्कप्रभां नरकभूमिमहो ! चतुर्थीम् । भोः ! भोः ! स एष परदाररिरंस्यापि दुःखास्पदं मणिरथः सुतरां बभूव ॥ ३८३ ॥ वह्निः शोषयति जलं धूमः पोषयति जैनकमपि तस्य । अथ च द्वावपि जातावेकस्मादिन्धनादेव ॥ ३८४॥ तस्माच्छीलं प्रति न कारणं क्रमाक्रमौ अमृतयोनेरपि रत्नाकरतः श्रूयते कालकूटोत्पादश्च । अपि च, या प्रातिवेश्मकगृहे गृहतः स्वकीयात् कार्यात् कुतोऽपि दयिता दुहिता स्नुषा वा । कस्याप्यगच्छदवनीश ! पतिवरा सा युष्मन्मते तदतिचारुरसौ विचारः १ || ३८५ ॥ ततः सुतरामुच्चावचवचनेन प्रगल्भमानं तं दूतमवलोक्य बैद्धः खल्वयमवध्यतया धृष्टश्च तदसौ वचनमात्रेणापि किं न निराक्रियते इति मनसिकृत्य राज्ञा तेन मन्त्रिणाऽभ्यधीयत १. जनकमिति जलजनकस्य - जलपितुः - मेघस्य । मेघो हि धूमयोनिः इति धूमो जलस्य जनकः । कोशेषु 'मेघ'स्य पर्यायनामसु 'धूमयोनिः ' शब्द: प्रसिद्धः । धूमो योनिः अस्य इति च तस्य व्युत्पत्तिः । एतया व्युत्पत्त्या धूमः जनकम् अपि जलजनकं - मेघं पोषयति इति स्पष्टम् । २. अत्र प्रतौ 'वष्टा' अथवा 'वष्ट:' इत्येवं पठितुं शक्यम्, परन्तु अर्थविचारणया 'बद्ध : ' इति कल्पितम् अथवा 'बण्ड' इत्यपि अथवा 'वण्ट' इत्यपि च संभवेत् । 'बण्ड' शब्द ः भाषायां प्रसिद्धम्, 'बांडो' इत्यर्थ सूचयति । 'वण्ड' शब्दश्च भाषायां प्रसिद्धः 'वांढो' इत्यर्थः, तथा भृत्यं वामनमपि च सूचयति । 1 ° मुदाहरणमुदाह्रियते, तद्यथा डे । 2 संप्राप्य पा खल । 3 'बेक' ख । an Page #235 -------------------------------------------------------------------------- ________________ श्रीजिनभद्रसूरिरचिता [पक्रमः 'रे बराक ! नूनमनया वाचाटतया किराटपाटके तन्निकटे वा सुचिरमुषित्वा राजपुरुषो जातोऽसि तेनैव तदनुरूपैरुदाहरणैः प्रगल्भसे? । हस्तिनो हस्तसंज्ञावसरे रासभहस्तसंझायाः कौतस्कुती सम्भावना ? । ननु रे ! मुमूर्षों ! मूर्ख ! कथमेतदपि न स्मरसि रविभोज्या नभोलक्ष्मीः पतिभोज्या पतिव्रता । सुरेन्द्रभोज्या नाकश्रीर्वीस्भोज्या वसुन्धरा ॥३८६॥ तदलं वाचालतया, केनापि हन्यसे दुर्मखतथा । गम्यतां निजस्वामिसन्निधौ । कथ्यता तदने यदभिरुचितं निजचित्तस्य' इति वदति मन्त्रिणि यावन्न कश्चिदर्धचन्द्रयति तावदपसरणमुचितमिति भयतरलविलोचनः सत्वरमुत्थायागच्छदतुच्छप्रयाणकैः स्वनगरम् , उपेत्य नृपमन्दिरं तदनुवेत्रिणा ज्ञापितः । जगाम नृपसन्निधिं विनतवांस्तदंहिद्वयम् ॥३८७॥ निविश्य च यथोचिताऽऽसैनि जगाद निःशङ्कधीः । विपक्षपरिभाषितं सकलमेव यद्वाधिकम् ॥३८८॥ राजा तु तेन दूतवचनेन महान्तं कोपमारूंढः सञ्जातः समरोत्सुकः । शोभते हि क्षमायुक्तो यतिरेव न भूपतिः ॥३८९।। कुपितं वीक्ष्य भूपालं दूतः पुनरवोचत । 'देवाहमेव मन्त्रीह समाकर्णय निर्णयम् ॥३९०॥ अविरलमदजलमदकलनवजलधरपटलपिहि तसधरधर ! । खुरपुटसुघटितपटुपटहरटितवरतुरगगणकलित ! ॥३९१॥ १. किराट-किरातशब्दौ पर्यायौ म्लेच्छजातिवाचकौ च । पाटकच भाषायां 'पाडो' इतिरूपं भावं सुचयति---'पाटो' इति च 'वाणियानो पाडो' इत्यादि । कोशे तु 'पाटक'शब्दः ग्रामाधै सूचयति “पाटकरतु तदर्धे स्यात्' [ हैम० कां० ४, श्लो० २८] । १. 'आसन् 'शब्दस्य सप्तम्या एकवचनम् 'आसनि' इति । ३. अविरलमद जला ये मदकलाः ते एव नवजलधराः हस्तिनः तेषां पटलेन पिहिता सधरधरा येन सः तस्य आमन्त्रणे एकवचनम् च सधरधर ! धरः पर्वतः, धरेण सहिता सधस, सधरा चासौ धरा च सधरधरा । “धरः कूर्माधिपे गिगै" इति हैमे अनेकार्थे । ____ 1 तेन त° डे । 2 मूर्पक क ख । 3 या मा केनापि डे। 4 °याऽतुच्छप्रयाणकैस्तदनन्तरम् डे । 5 रूपः स खल। Page #236 -------------------------------------------------------------------------- ________________ उच्छ्वासः] मदनरेखा-आल्यायिका जितरविस्थकथ ! सुललितपथधनस्थ ! मथितसकलरिपुहृदय ! । विघटितविकटकरेटतटगजघट ! वरतरसुमटनतचरण ! ॥३९२॥ कुरु देव ! चन्द्रयशसं प्रति संप्रति सर्वथा विजययात्राम् । स्वेनैव हस्तिना सह नन्वानय हास्तिकं तस्य ॥३९३।।' इत्थं दूतवचः श्रुत्वा भूपं वीक्ष्य रणोत्सुकम् । अन्योऽन्य मन्त्रयामासुराशु वीस: प्रमोदतः ॥३९४॥ दिनमद्यतनं सुविभातमहो ! श्रुतिमेति यदद्य कथापि युधः । प्रभुकार्यकरे विहिते समरे सफलं तु भविष्यति बाहुबलम् ॥३९५॥ अस्माकमानृण्यमुपस्थितं तदा स्थानादितोऽगात् स यदेव वारणः । अस्त्वेष तस्मात् कुलदेवतापदे प्रसादपात्रत्वफलप्रदानतः ॥३९६॥ दूत एव रणरङ्गहेतवेऽस्माकमेष उपकारकस्ततः । भूपतिर्यदमुनेव सांप्रतं वीरवृत्तिषु कृतः कृतोद्यमः ॥३९७॥ अन्यथा प्रभुरयं स्मरैकधीः किं न धीरललितः श्रुतस्त्वया । पुण्यसिद्धिपरिपूर्णवाञ्छितो मन्त्रिमस्तकनिवेशितोदयः ॥३९८॥ तदधुना समरं प्रति सत्वराः कुरुत हन्त ! समस्तमुपक्रमम् । भवति येन नरेश्वस्सासनं किल यथा क्षुधितस्य निमन्त्रणम् ॥३९९॥ अथ तेषां महावीराणां तादृशीं रणरङ्गरसिकतां करतलवर्तिनी प्रस्तुतप्रयोजनसिद्धिं कलयन् निजसचिवमुवाच भूमिपाल: 'कलयसि चेतसि वीरवृत्तिमेषाम् । स्पृहयति ममापि शासनं या समरविधि प्रति लम्पटा नितान्तम् ।।४००॥ तदमीषां चित्तोत्साह एव पवन-शकुनौ तत् किं न प्रदापयसि प्रयाणढक्काम् । कि न प्रगुणयसि विजययात्राये सेनापतिम् ?' इति वदति राज्ञि प्रगुणयति च मन्त्रिणि समागतोऽनाहूत एव मौहूर्तिकः । कथित चानेनानुयुक्तेन- 'देव ! प्रदीयतां प्रयाणकं सकलसिद्धिहेतुरेष मुहूर्तो वर्तते ।' विज्ञप्तं मन्त्रिणा-'देव ! समासन्ना भवतामभिमतार्थसिद्धिः । तेनेवानुकूलदेवेनेव विनैव यत्नमेष निखिलोऽपि वाञ्छितसमुदयः सन्निधीयते । ततः क्रियता मौहर्तिकवाक्यम्' इति । १. करटः करिगण्डस्थलम् । 1 'तरविरटवरसुभट नतचरण ! ल। 2 तकवि ख। 3 वरमुभट न। 4 °रणोन्मुखम् ख। 5 तं यदा ख। 6 स दैववा ल । 7 नी वीक्ष्य प्रस्तुडे। 8 नवृत्ति क डे। Page #237 -------------------------------------------------------------------------- ________________ श्रीजिनभद्रसूरिरचिता [ पञ्चमः प्रदापितप्रयाणढकः समुत्साहित वीरचकः सम्पादितसकलमङ्गलाचारक्रमः पुरस्कृतनयविक्रमः प्राप्तो विजययात्रायै पुरगोचरं नरेन्द्रः । १५८ वारणा ऽश्व-रथ- पत्तिभूषिता दुर्द्धराश्वतरे - सैरिभोक्षका । उष्ट्रयूथ-शकटैर्निरन्तरा तत्क्षणाच्च मिलिता पताकिनी ॥ ४०२ ॥ चलितस्ततो नरेन्द्रः कदाचिदपि नैवमसौ दृष्टपूर्वः प्रतिष्ठमानो राजपाटिकायामिति सकौतुके विज्ञाय यात्रा विनाभूतचिह्ननिरीक्षणेन प्रस्तुतनिर्णयैः किमहो ! सोऽपि कोपि समस्ति यस्योपरि देवः स्वयमेवायमुपक्रमत इति संदिहानैरपहृतगजराजदिगनुमानप्रतिष्ठितै सुदर्शनपुरप्रयाणकरहो ! चन्द्रयशसा नयनिपुणेनापि न शोभनमनुष्ठितमिति कृतशोचनैरसमानविग्रहारम्भिणस्तस्य ‘मणिरथक्रमिका एव सचिवाः' इति वाचालैनूनमसौ न सामान्यः कथमन्यथा तं प्रति यातीति विहितगमनप्रतिष्ठैरहो ! कीदृशो रणारम्भ इति निरीक्षितुकामैरनेकैर्वार्णिजकैरपि द्विजातिभिरपि नागरिकैरनुगम्यमानः पुरः पुरः शकुनैराहूयमान इव पवन प्रेर्यमाणमिव .. यानपात्र प्राप्तो निजजनपदजलधितीरं नरेन्द्रः । देश - पुर- प्रामाणां क्षेत्राणामथ चतुष्पदादीनाम् । यः कश्चिदुपद्रवमात्रमिह करिष्यति हि परराज्ये ॥ ४०२ ॥ नूनं स निग्रहपदं विपक्ष इव लप्स्यते स्वपक्षोऽपि । यः समरगतः प्रहरति स एव खलु युज्यते हन्तुम् ॥ ४०३ ॥ इत्याज्ञातो राज्ञः प्रविशत्यपि शत्रुजनपदं सेन्ये । सेन्धनं विनोपद्रवं च न चकार कश्चिदपि ॥ ४०४ ॥ १. अश्वतरः भाषायाम् 'खच्चर' इति प्रसिद्धः । स गर्दभपितृकतया अश्वायां जाया राजातहास: अश्वतरः इति हैम-विवरणम् 'अश्वतरशब्दे' | २. सैरिभ+ उक्षका । सैरिभः- महिषः । उक्षकाः- वलीवर्दाः । ३. पत: किनी - सेना । ४. अविनाभूतानि नियततया सहचारीणि यथा अग्नि विना धूमस्य न संभवः, ततः धूमः अग्नि अविनाभावी तथैव यानि चिह्नानि यात्रां विना न भवन्ति, सत्यां यात्रायामेव संभवन्ति तादृशानि चिह्नानि नियतसहचारीणि अविनाभूतानि । ५. पुरः पुरः शकुनैः - अग्रे अग्रे जायमानैः शकुनैः । ६. 'घास' शब्द: यथा प्राकृत संस्कृतभाषयोः सुप्रसिद्धः तथा लोकमानायामपि तादृश एव 1 पूर्व डे । 2 'विजयया' डे । 3 °त कृतशोच डे । 4 णिनिकै 5 नागरकै ख । 6 पुनः पुरः श डे । 1 Page #238 -------------------------------------------------------------------------- ________________ १५९ उच्छ्वासः ] मदनरेखा-आख्यायिका यतःप्रभृति चक्रेऽसौ प्रयाण मिथिलेश्वरः । ततःप्रभृति समाामपरश्चन्द्रयशा अपि ॥४०५॥ कम्पयन्निव भूचक्रं पातयन्निव पर्वतान् । शोषयन्निव पाथोधीन् सम्मुखीनश्चचाल सः ॥४०६।। . न केवलं बलं तस्य न माति स्म महीतले । वीराणामिच्छतां युद्धं प्रमोदस्त्रिजगत्यपि ॥४०७॥ निमित्त-शकुनादीनां बाधकत्वात् पदे पदे । बलाद् व्यावृत्त्य नीतोऽसौ राजधान्यां महत्तमैः ॥४०८॥ नूनं दुःशकुनावली नमिरिव प्रत्यर्थिनी वर्तते नूनं मन्त्रिमहत्तमाः समरतस्त्रस्ता वराका अभी । तेनास्माकमरेक्षत ध्रुवमृणाद् मोक्षो भवन्मृत्युतो भूपालस्य पुनर्जयस्तदधुना कस्याग्रतः कथ्यते ? ॥४०९॥ इत्थं वीरा वदन्तोऽपि बलादपि निवर्तिताः । राज्ञामाज्ञाऽन्यथाकर्तु म शक्या केनचिद् यतः ॥४१०॥ तथापि महीपतिना तथा तेषां मानः पुपुषे यथा सकलमपि विषादविषभुत्सृज्य जाताः प्राकारस्थरणरसिकाः प्रदत्तासु प्रतोलीषु, दृढीकृतेषु यन्त्रेषु, धानुष्कपूर्णासु विद्याधरीषु, राशीक्रियमाणेषु प्राकारोपरि पाषाणगोलकेषु । समागत्य नमिनरेन्द्रण समन्ततः समरुध्यत नगरम् , विहिता प्रतियन्त्रादिसामग्री, प्रवृत्तमायोधनम् तथापि प्राकारस्थवीरधाराधरशरधाराधोरणीनामनवच्छिन्नतया न कश्चिदासन्नो भवितुं शशाक । केवलं पवनस्येव मध्यस्थस्य विश्वस्यापि योगिनेव तेन सर्वथा रुरुधे बहिष्प्रचारः । एवं च कतिपयेषु वासरेषु प्रवर्तमाने विग्रहाग्रहेप्रसिद्धः । अमरकोशेऽपि 'घासः' इति शब्दो निर्दिष्टः । अयं शब्दः अतिप्राचीनोऽपि अविकृत एव अद्ययावत् समागतः । १. अस्य स्पष्टार्थो नावगम्यते, तथापि 'एतेनास्माकमरक्षतां ध्रुवमृगाद् मोक्षो भवेद् मृत्युतः' इत्येवं संशोधितः पाठः कमपि अर्थ गमयितुं समर्थ इति शेषं समग्रं तु पद्यं विद्वद्वरेण्या विचारयन्तु। 1 'रक्ष्यत डे । 2 'क्षो मयो मृ डे । 3 °दमुत्सृज्य ख। 4 प्राकारवीर डे । Page #239 -------------------------------------------------------------------------- ________________ १६० श्रीजिनभद्रसूरिरविता [ पश्चमः परमुपरि विधाय स्वामिकार्य विधातु खनति सुभटवर्गे सर्वतः शालमुलम् । क्षिपति करसमूहं भानुवत् पौरखीरे हतसुभटसमूहं तीव्रनाराचवृन्दम् ॥४११॥ तदानीं सा सुव्रता विमानैरिवानुत्तरः पञ्चभिरपि महाव्रतैः,वेयैकलक्ष्मीभिरिव निरस्तविषमविशिखविषविकाराभिर्नवभिरपि ब्रह्मचर्यगुतिभिः, कल्पस्थितिभिरिवोत्तरोत्तराभिदशभिरपि भावनाभिः, चन्द्रादिज्योतिप्कैरिव प्रकाशसुभगैः पञ्चभिरपि सदाचारः, भंवनपतीन्द्ररिव क्षमाधारविशत्या समाधिस्थानः,व्यन्तरैरिव सदासन्निहितैरष्टभिरपि प्रवचनमातृभिः सततमपि सेव्यमाना यथोचितविहारेण विहरमाणा तमजयोः समरसंरम्भं कर्णोपकर्णिकया समाकर्ण्य परस्परमत्सरपाशरुद्धगती नरकपञ्जरकोटरे वराकाविमौ सँपक्षावपि पक्षिणाविव मा स्म पततामिति सकरुणा प्रवर्तिनीमनुज्ञाप्य कतिपय-तपस्विनीभिः सह समागतैव नमिराजद्वारे, १. विमानानि 'अनुत्तर'नाम्ना प्रतीतानि जैनपरिभाषायाम् , तानि च सर्वोत्तमानि, अवलोके न तेभ्यः किनपि विमानम् उत्तरम् उत्तमं वा वतते । महाव्रतानि अपि अनुत्तराणिसर्वोत्तमानि, नास्ति उत्तरम् उत्तम येभ्यः तानि अनुत्तराणि सर्वोत्तमानि इति विमान-महाव्रतयोः साम्येन उपमान-उपमेयभावः । २. ग्रैवेयकेषु तत्तत्स्थानप्रभावेण विषमविशिखस्य कामस्य विषविकारो यथा न विद्यते तथैव नवमु ब्रह्म वर्यगुप्तिषु संयमप्रभावतः विषमविशिखस्य विषविकारो न विद्यते । एततस्थाननिवासिनो देबा विषयविकारत्यागपूर्वकं ब्रह्मचारिणो न सन्ति परन्तु तेषां ब्रह्मचर्य तत्स्थानप्रभावतः । ३. कस्पस्थितिः द्वादशधा उत्तरोत्तरा पौर्वापर्येण, एवं भावना अपि द्वादशैव उत्तरोत्तराःउत्तमोत्तमाः, अथवा उत्तरोत्तरानुक्रमेण, एवम् अनयोः उत्तमतया संख्यापेक्षया च साम्यम् । ४. ज्योतिष्कदेवाः सूर्यादयः पञ्चप्रकाराः प्रकाशसुभगा:-मनोहराः । एवं सदाचारा अपि पञ्चप्रकाराः प्रकाशमुभगा:-आत्मप्रकाशसुभगा इति । ५. भवनपतीन्द्रा दश दश, एवम् उत्तर-दक्षिण दिगपेक्षया विंशतिः । समाधिस्थाननि अपि विंशतिः इत्येव अनथोः संख्यासाम्यम् । क्षमाधरा इति-समाधिस्थानानि, क्षमायाः-सहिष्णुतायाः आधाररूपाणि । ६. व्यन्तराः पिशाचादयः अष्टौ, प्रवचनमातृका अपि अष्टौ, यथा व्यन्तराः सदासंनिहिताः तगा प्रवचनातृका अपि सदासंनिहिताः । तासां सदा असंनिहितत्वे संयमाभावः, अतः संयमयुक्तानां व्यक्तीनां तासां संनिहितत्वं बोध्यम् । ___७. सपक्षी अङ्ग जौ-समानः पक्षः ययोः तौ सपक्षी परस्परबन्धुरूपौ एकपितृको । पक्षिणी सपक्षी-पक्षिणी पक्षण सहितौ सपक्षी-सपतत्री-सपिच्छो च । 1 मातृकाभिः ख विना। 2 वपि मा स्म ख। Page #240 -------------------------------------------------------------------------- ________________ सच्चासः] मदनरेखा-आख्यायिका आदतप्रतीहारेण ज्ञापिता च राज्ञः । निवर्तितसकलसमरसरम्भेण विहिताभिगमनेन च महीपतिना प्रवेश्य समुपवेशिता समुचितासने । अघनाशनी कुसङ्गतिरहितां स्थिरदृष्टिममृतरसचित्तां । तां वीक्ष्य देवतामिव परमां मुदमाप मिथिलेशः ॥४१२॥ अद्भुतरुचिराकृतिना विनतोङ्गजरूपतां दधानेन । निष्प्रतिमद्युतिभरतो विनताङ्गजरूपलां दधानेन ॥४१३॥ नीतिस्फीतिरते ! पराक्रममते ! लब्धप्रतिष्ठोन्नते ! सद्धर्मप्रकृते ! निरुद्धविकृते ! लावण्यपुण्याकृते ! । विख्याताद्भुतसन्तते ! सहृदयाभीष्टावदातस्थिते ! श्रीमद्भूमिपते ! विवेकवसते ! सद्धर्मलाभोऽस्तु ते ॥४१४॥ इत्याशीर्वचनसुधया परमानन्दमेदुरान्तःकरणं विनयकशरणं शुद्धभूमाबेवोपविष्टं नमिनरेन्द्रमनुशासितुं मधुरमधुरया गिरा सा प्रारभत पैरमतमज्ञानमयं ज्ञेयं हेयं च, जिनमतं विबुधैः । परमतमज्ञानमयं ध्येयं विधिना विधेयं च ॥ ४१५॥ कं-स-मृद्धितनुतो यशो-दया-नन्दवत्सलतया पुरस्कृतः । यो वियोजयति सात्त्विकैकधीयुज्यते स पुरुषोत्तमः श्रिया ॥४१६॥ १. अङ्गजः-पुत्रः, तद्रूपतां दधानेन-पुत्रेण । अत्रत्य — विनता 'पदं 'नम् 'धातोः 'वि'. पूर्वस्य भूतकृदन्तम् । २. अनुपमेन द्युतिभरेण-कान्तिसमूहेन तद्रूपतां विनताङ्गजरूपतां दधानेन-गरुडसादृश्यं दधानेन । अत्रत्यं 'बिनता 'पदं गरुड जननी सूचयति । ___३. अस्मिन् श्लोके 'ते'वर्ण पदान्ते दधानानि सर्वाणि पदानि संबोधनरूपाणि । ४. परेषां मत परमतम् अज्ञानमयं ज्ञेयं हेयं च । जिनमतं च परमतमं यद ज्ञानम् अर्थात् उत्कृष्टोत्कृष्टं यद् ज्ञानं तन्मयं-तद्र जिनमतं ध्येयं विधेयं च ।। ५. अत्र पद्ये 'पुरुषोत्तम'पदे श्लेषः । यशोदया-यशोदासहायतया नन्दवत्सलतया च पुरस्कृतः यः सत्कधीः वियोजयति-कंसस्य ऋद्धिं दूरीकरोति स पुरुषोत्तमः-कृष्णः इति एकोऽर्थः । द्वितीयस्तु समृद्धितनुतः-यः सात्त्विकैकधीः यशोदया-नन्दवत्सलया-नन्दजनकवात्सल्येन पुरस्कृतः कम् यं कमपि समृद्धितनुतः समृद्धेः अल्पीभावाद् यः वियोजयति समृद्धेः अल्पता दूरीकृत्य तस्याः वृद्धिं करोति स पुरुषोत्तमः-उत्तमपुरुषः ज्ञेयः । कृष्णपक्षे यशोदया जनन्या नन्दवत्सलतया च इति तृतीयान्तम् इत्येवं पदद्वयं पृथक् पृथक् ज्ञेयम् । राजकुमारपक्षे-यशोदयाऽऽनन्दवत्सलतया इति तृतीयान्तम् , यशः दया तयोः आनन्दः तेन वत्सलता इत्येवम् एकम् अखण्ड पदम् । ___ 1 साल पर खल। 2 निठल्यूतद्युति° ला विना । 3 °मयं हेय ज्ञेयं च डे। 4 मतं तु बुधैः ख । २१ Page #241 -------------------------------------------------------------------------- ________________ १६२ श्रीजिनभद्रसूरिरचिता [ पश्वमः सेत्यादरोऽप्यसत्या दरोऽप्यसौ भूपते ! विधातव्यः । भैवतोये भवतो येन भवति न निमज्जनमगाधे ॥४१७॥ रावणोऽपि भवनककण्टको दर्पकोपहतधीरविक्रमः । मार्यते स्म परदारलम्पटो दर्पकोऽपहतधीरविक्रमः ॥४१८॥ पद्मालया मनागपि न महापद्मालया क्वचिद्भन्निा । स्तोको वाऽस्तोको वा तदमुप्या युज्यते त्यागः ॥४१९॥ मन्दारपारिजातक-हरिचन्दन-कल्पवृक्षसन्तानाः । विदधति सुमनःप्रीतिं पञ्चापि यथा वेताश्च तथा ॥४२०॥ अपि च, सज्जनवनदहनमसौ करोति न तनोति भृतिमीषदपि । तेन विरोधदवाग्निः शमनीयः क्षान्तिजलदेन ॥४२१॥ यद्यपि बहुलाभस्ते मनसे किल रोचते विरोधोऽयम् । परिणामदारुणस्तदपि नव राज्ञस्तनोति कलाम् ॥४२२॥ विरोधो न्यग्रोधः सततमपि बीभत्सफलदो रुचि मित्रस्यापि स्थगयति च मध्ये प्रविशतीम् । १. सत्याः आदरः सत्यादरो विधातव्यः । असत्याः असतीसकाशाद् दर:-भयं विधातव्यम् । २. येन सुशीलताया आचरणेन अगाधे भवतोये भवतः-युष्माकं निमज्जनं न भवति इति आशयः । ३. महापद्मो नाम निधिः । नवसु निधिषु एकस्य निधेः नाम महापद्म इति, स एव आलयः-गृहं यस्याः सा महापद्मालया। एवं पद्मालया लक्ष्मीः , महापद्मालया अपि सैव, अतः ते वे परस्परं मनागपि न भिन्ने-पृथग्भूते । ४. सुमनसः-देवाः तेषां प्रीतिं मन्दारादयः विदधति तथा व्रता अपि । सुमनस:-सुन्दरमनस:-शुचिमनसः पुरुषाः तेषां प्रीतिं विदधति । ५. 'व्रत' शब्दः पुंस्यपि “व्रतोपवीतौ” [ हैम-लिङ्गानु पु-नपुंसकलिङ्गप्रकरणम् , श्लो० ७] "व्रतः व्रतं नियमः" (वृत्तिः)। ६. विभूति-लक्ष्मी वैभवं वा । ७. राश:-नृपस्य, चन्द्रस्य अपि । नृपपक्षे बहुलाभ:-बहुलाभकरः-बहुलाभदायी । चन्द्रपक्षे बहलाभः. बहल:-कृष्णपक्षः तद्वद आभा यस्य स बहलाभः-कृष्णपक्षसमानः । कलाम्-नृ० पक्षे कला प्रसिद्धा, च० पक्षे कला-चन्द्रकला बहुलपक्षे हि चन्द्रः कलां न तनोति । अयं विरोधः बहुलाभदायी इत्यतः ते-तव मनसः रोचते इति तत्-तादृशम्- कल्पनमपि तव कलां न तनोति इति आशयः । ८. विरोधः-संग्रामः स च न्यग्रोधरूप:-वटरूपः विरोधपक्षे न्यग् रोहति-नीचैः उद्गच्छति, Page #242 -------------------------------------------------------------------------- ________________ उच्छ्वासः] मदनरेखा-आख्यायिका अमुण्यात्मा मूलं प्रतिपदमधोधस्तमपि यत् नयत्येव क्वासो भवति महनीयो मतिमताम् ॥४२३॥ ततो विचारयतु महाराजः, चिन्तयतु पुनरुक्तं स्वपरलोकहितम्, करोतु मम वचनम् , यसो विरोधः सर्वथा न केनापि साधं क्रियमाणः समुचितः, किं पुनः स्वकीयेन ज्ञानिना ! तत्रापि किमुच्यते निजसोदरेण ? । अयं हि चन्द्रयशा महाराजः सर्वथा तव ज्येष्ठसोदर्य एव । दूतोदिताक्रमिकवचनश्रवणजातसन्देहेन मिथिलापतिना सविनयमभ्यधीयत-'भगवति ! कथमिव ?' कथितं च तया सकलमपि मणिरथप्रभृतिकं मुद्राल कृतमुक्ततत्कालजाततद्वियोगगर्भप्रस्तुतविरोधपर्यवसानं चरित्रम् । धात्रीसमर्पितयुगबाहुनामाङ्कितमुद्रानिरीक्षणसञ्जातप्रत्ययेनापि मानबहुलतयाऽऽच्छादितविनयदिनकरेण जल्पितं नमिना-'भगवति ! सत्यमिदम् नान्यथा भगवतीवचनम् । केवलमवधारयतु ममापि विज्ञप्तिकामेकाम् । एतावन्तमहं विधाय समरारम्भं निवृत्तोऽस्मि चे-। दारूढः पतितस्तदेति लघुता सम्पद्यते मे ध्रुवम् । तस्मान्न द्विपदे नमामि स पुनः पार्श्व ममागच्छतु । . .. ज्येष्ठस्येह न लाधवं कथमपि प्रायेण सञ्जायते ॥४२४॥' . तद्वचनमाकर्ण्य 'यथातथा प्रतिबोधनीयावेतो तनयौ' इति गता प्रच्छन्नद्वारिकया चन्द्रयशोराजभवनम् । प्रविष्टमात्रैवोपलक्षिता सकलेनापि परिजनेन 'हा! देवि! स्वामिनि ! किमेषाऽवस्था ? कोऽयमतिदुष्करः समारम्भः ? किमस्य सुकुमारस्य शरीरस्य समुचितोऽयं वघटितकठिनजनोचितो व्यापारः ?' इत्याक्रन्दमानेनाभ्यधायि च-- अथवा न्यग-तिर्यग् मार्ग रुणद्धि इत्येवं विरोधः, न्यग्रोहकः, मार्गरोधको वा । विरोधः बीभत्स . फलदः इति तु प्रसिद्धम् । मध्ये प्रविशतीं मित्रस्य रुचिं स्थगयति-न कोऽपि सखा मध्ये समागत्य समाधानविधान य प्रयतते । अमुष्य विरोधस्य मूलम् आत्मा तमेव आत्मानमेव असौ विरोधः अधोऽधः नयति, अतः असौ विरोवः मतिमतां व महनीयो भवति ? न क्वापि । न्यग्रोधपक्षे न्यग्रोधः-वरः विरोधः, विभिः-पक्षिभिः रुधः-यत्र बहवः पक्षिणो वसन्ति । न्यग्रोवस्य-वटस्य फलं बीभत्समेव भवति, न मनोहरम् । न्यत्रोधः सघनछायायुक्तत्वेन मित्रस्य-सू स्य, रुचिकान्ति मध्ये प्रविशती स्थगयति । अमुष्य विरोधरूपस्य न्यग्रोधस्य मूलं तमेव न्यग्रोधं प्रतिपदम् अधोऽधः नयति-बटस्य मूलं वटमेव अधोऽधः नयति इति प्रसिद्धम् । १. द्विपदे-चतुर्थ्यन्तं पदं पादद्वययुक्ताय-मनुष्यमात्राय । 1 ततो महाराज! विचारयतु चिन्तडे । 2 विरोधः न केनापि डे। 3 यतु वि डे। 4 विज्ञप्तिकाम् खल । Page #243 -------------------------------------------------------------------------- ________________ श्रीजिनभद्रसूरिरचिता [पञ्चमः 'समस्तकविभूषकः सुमनसां महामोदभून वालकविराजितः प्रतिपदं सदालिप्रियः । गिरां ध्वनिरिवागतो मुखसुधाकरश्रीप्रदः क्क देवि ! कबरीभरस्तव किमीदृशं मस्तकम् ? ॥४२५॥ ये स्निग्धाञ्जनलक्ष्मी भ्रल्लासवशेन लोचने दधतुः । अधुना निरञ्जनपदं धिग् देवम् किं न दर्शयति ? ॥४२६।। विगलितकरशस्त्रे नश्यतीन्दौ प्रभाताद्धततररणरङ्गात् पातयित्वेव दने । तव मुखसुभटौ यो कर्णपाशान्तराले क नु सपदि गतौ तौ रत्नताडकवीरौ ? ॥४२७॥ या सच्छायाऽधरा धरा नागवल्लीदलादिभिः । अदृश्यमाना सा देवि ! जाता सर्वाङ्गदाहिका ॥४२८॥ हा देवि ! युवराजेन परलोकमुपेयुषा ।। समं गता तवाङ्गश्रीस्त्वं व्रताय पुनः स्थिता ॥४२९॥' समाकर्ण्य तमाक्रन्दकलकलं सञ्जातहृदयक्षोभः समागतः सान्तः पुरो नरेन्द्रो भूतलललितमौलिना प्रणम्य प्रवृत्तो रोदितुम् , सम्बोधितश्च भगवत्या, तद्यथा - १. अत्र कबरीभरः उपमेयम् , गिरां ध्वनिरिति उपमानम् । 'समस्तकविभूषकः' इत्यादीनि उपमेय-उपमानविशेषणानि । कवरीभरपक्षे समस्तकविभूषकः-मस्तकेन सह यानि आगनि तानि समस्तकानि तेषां सर्वेषां विभूकः-समस्तशरीरशोभावर्धकः । गिरां ध्वनिपक्षे समस्तानां कवीनां विभूषकः समस्तकविविभूषकः । क० पक्षे नवालकविराजितः-नवाश्च ते अलकाश्च नवालकाः तैः विराजितः । गिरां ध्वनिः बालकविना न राजितः । बालकवयो हि गिरां ध्वनेः ध्वनिरूपार्थानुसारकं प्रयोग कर्तुम् असमर्था अत एव गिरां ध्वनिः न बालकविराजितः, अत्र ब-बयोः साम्य ज्ञेयम् । २. स्निग्धं यद अञ्जनं तेन लक्ष्मी-शोभान् अथवा रिनग्धां-स्नेहयुक्तां जनलक्ष्मी-जनशोभांजनशोभाविधायिकां लक्ष्मीम् इत्यपि । ३. इन्दो-चन्द्रे विगलितकरशस्त्रे-नष्टकिरणरूपरास्त्रे, नश्यति-पलायमाने सति, प्रभुताद्भुततररणरना-प्रभातसमये संजाताद् अद्भुततराद् रणरङ्गाद् युद्धस्थानात् पातयित्वा इव तव मुखसुभटरूपी रत्नताकवीरौ यो कर्णपाशान्तराले त्वया दधे नु ती सपदि क्र गतो ? ४. छाया-कान्तिः, छायासहितौ अधरौ ओष्ठौ यस्यां सा सच्छायाधरा तादृशी धरा-भूमिःस्थानम् इति आशयः अर्थात् यत् स्थानं सच्छायाधरम् आसीन् तद् अधुना दृश्यते इति परमार्थः । - 1° जितप्रंखला। 2 दृशं समस्तम् ख। Page #244 -------------------------------------------------------------------------- ________________ उच्छ्वासः मदनरेखा-भाल्यायिका 'संसारवारिधिविगाहमकारकाणां संसारिणां विघटना घटनाऽप्यनन्ता । दुःखादिवीचिभिरहो ! तदमुं कुरुध्वे खेदं किमर्थममलं न पुनर्विवेकम् ? ॥४३०॥ अत्रान्तरे प्रदत्तमासनम् विशेषेण वन्दित्वा समस्तमपृच्छयत गर्भपर्यवसानं स्वरूपम् । कथितं च भगवत्या तावद् यावत् 'महाराज ! येन नगरमिदमवरुद्धं समस्तनमिमहीपाल (स नमिः समस्तमहीपाल )वरिष्ठस्तव कनिष्ठः' इति समाकर्ण्य प्रमोदसमुहस,त्पन्नरोमाचकञ्चुको गतः सपरिकरस्तत्सम्मुखम् । नमिरपि तथा तमागच्छन्तमालोक्य परमविनयाविर्भावेन नष्टसमस्ताहङ्कारः सकलान्तःपुरपरिवृत एव भूतलन्यस्तमस्तकः पतितः पादयोः, उत्थाप्य च चन्द्रयशसा द्वे अपि हृदये वियोगभयादेकीकर्तुमिव समालिङ्गितः परमप्रमोदेन। महामहोत्सवेन समस्तनागरिकहृदयमिव प्रवेशितो नगरम, कृप्तमद्धतवानपूर्वकं वर्धापनकम् , प्रबर्तमाने च परमानन्दमन्दिरे कियत्यपि काले सुव्रता आर्जि(बि)कादर्शनेन प्रतिबुद्धो भूयानपि भव्यलोकः । संसारासारतां ज्ञात्वा निर्वाणस्य च सारतां । महानन्दपदं दीक्षां मिश्चित्य स्वेम चेतसा ॥४३१॥ राज्यं समय मिःशेष ममेरेघ तदैव सः । वैराग्यवासितोऽग्राहि( ग्रहित्) दीक्षां चन्द्रयशा मुदा ॥४३२॥ गीतार्थत्वं प्रपद्यादी तपोऽनुष्ठाननिष्ठधीः । विजहार महीपृष्ठे निरीहः सुव्रता यथा ॥४३३॥ राज्यद्वय नमिरपि प्रतिपद्य सद्यो निष्कण्टकां वसुमतीमखिलां चकार । भानौ दधत्युदयमप्रतिमप्रतापे किं क्वापि हन्त घटते तमसः प्रचारः ! ॥४३४॥ विस्तारिताद्भुतधाम्ना साम्ना, यशःप्रधानेन दानेन, निरस्तखेदेन भेदेन, समस्ता ऽसाध्यसिद्धिविधिप्रचण्डेन दण्डेन च वशीकृत्य सकलमपि विपक्षपक्षम् निःशेषकरण १. निःशेषकरणगोचरम्-करणानि-इन्द्रियाणि अतः समग्रेन्द्रियगोचरम् । विषयग्रामम्-शब्दादिविषयग्रामम् । विक्षपशम्-निःशेरकरणगोचरम्-समस्तप्रकारकयुद्धगोचरम् । अत्र 'निःशेषकरण' इति तथा 'निःशेषक-रण' इति द्विधा पदविभागः । 1 कारणानाम् डे । 2 भवत्या डे | 3 यावद् येन महाराज नगर” डे । 4 दुश्चरो” ख । 5 ‘साध्यविधि डे । 6 °न वशों खल । Page #245 -------------------------------------------------------------------------- ________________ श्रीजिनभद्रसूरिरचिता [ पञ्चमः गोचरमात्मनः सुखसमृद्धये विषयग्राममिव विधायावन्तिविषयग्राम स्ववशम् 'विदेहैकालङ्कारभूतायां सिद्धिशिलायामिव श्रीमिथिलायां गन्तुमारभत । तदागमनपरितुष्टनगरप्रधानैः सूत्रितानि सुत्रामपुरश्रीस्मरणानि तोरणानि, विरचिता विमानभ्रमजनकतया विबुधवनितावश्चका मञ्चकाः, निवेशिताः प्रतिमञ्चं त्रिदशानामपि नयनरञ्जिकाः शालभञ्जिकाः, संस्थापितनमियशःप्रतापवशीभूतसुधाकरदिवाकरकराकाराः करेषु शालभञ्जिकानां सुवर्णरत्नादिमुकुरप्रकाराः, प्रतिपदं सम्पादिता रक्षितदिनकरकिरणप्रवेशा दिव्याम्बरविताननिवेशाः, व्यधीय-त प्रतिस्थानमसमानदन्दह्यमानधनसाराऽगुरुसारधूपधूमस्तोमा विराजमाना धूपघटीसन्तानाः, समसिच्यन्त घनसारादिधूमसमुत्थजलपटलोत्पन्नैरिव गन्धोदकविस्मारितहरिचन्दनाऽऽमोदकथा राजपथाः । नरपतिरपि पौरभक्तिमिव नगरसुस्थतामिव निजभाग्यभङ्गिनीमिव तां पुरशोभां पदे पदे वीक्षमाणः, पदे पदे नगरवृद्धाभिराशिष्यमाणः, पदे पदे वराङ्गनाभिः कृताऽऽरात्रिकावतारणाभिरानन्द्यमानो यावत् प्रविशति तावत् समजायत समन्ततः पौराङ्गनाजनचित्तक्षोभः । अध्यापितां सद्गुरुभिनितम्बैमेगा मरालस्य गति विहाय । अन्यां पुरस्तां प्रतिपद्य सद्यः पौराङ्गना द्रष्टुमुपाययुस्तम् ॥४३५॥ संस्पर्धमास्येन निजेन सार्ध चन्द्रं कराक्रान्तमिवाऽऽदधाना । आदर्शहस्ता तरुणी समागात् काचित् तदानीं प्रदाय यूनाम् ॥४३६॥ एकत्र नेत्रे स्फुरदञ्जनश्रीबिम्बाधरेऽन्यत्र तथाविधैव । काचिन्महीवासवमीक्षमाणा शृङ्गारिणी हास्यरस पुपोष ।।४३७॥ १. सिद्धशिलापक्षे विदेहाः मुक्तात्मानः सिद्धा इति । मिथिलापक्षे विदेहाः तन्नामा देशः। २. मुकुर:-आदर्शः । ३. स्पर्धया सहितं चन्द्रम् । ४. कराः किरणाः हस्ताः वा। ५. प्रमदः- हर्षः । ६. मह्यां वासवः-इन्द्रः-नरपतिः । 1 संस्पर्द्धमा ख। Page #246 -------------------------------------------------------------------------- ________________ उच्छ्वासः] मदनरेखा-आख्यायिका त्यक्त्वा गृहे स्वं तनयं क्षुधात विलोकयन्ती नृपमन्मथं च । काचित् तदाऽभूत् करुणोपविद्धशृङ्गारपात्रं युगपन्मृगाक्षी ॥४३८॥ गन्तुं प्रवृत्तापि नृपेक्षणार्थ व्यावर्तताऽन्या गुरुमीक्षमाणा । नासत्रपार्तापि न दर्शनेच्छां रोद्धं तु शक्ता क्वचिदेव काचित् ॥४३९॥ क्षामोदरी पीनघनस्तनार्ता मुक्ताकलापे त्रुटितेऽपि वेगात् । मुक्ताफले ह्रियुगे पतित्वाऽप्यन्या न रोर्बु शैकिता कथञ्चित् ॥४४०॥ धम्मिल्लमंत्रास्थ(ल्लमत्र स्व)करेण काचित् स्रस्तं दधाना प्रचचाल बाला । राहुं मुखेन्दुग्रसनप्रवृत्तं यूनां समक्ष विनिगृह्णतीव ॥४४१॥ लज्जामभीष्टामपि कापि हित्वा वैयात्यमिष्टेतरमप्युपेत्य मूर्त स्मरं वीक्ष्य तमाप दृष्टिसृष्टेः फलं दुर्लभमायताक्षी ॥४४२ ॥ बालं विमुच्यैव गृहान्तराले मार्जारमारोप्य कटीतटेऽन्या । १. गुरुः स्वकीयज्येष्ठश्वशुरादिको वृद्धजनः । २. "शकेः कर्मणि" [४।४।७६ ] इति हैमसूत्रेण प्रयोगसिद्धिः। कश्चित् पुरुषः सविनयप्रार्थनापूर्वककथनेन कस्मादपि अनिष्टकार्याद् यदा न निषेधुं शक्यते तदा तस्य पादयोः पतित्वापि निषेधस्याभ्यर्थना यथा क्रियते तथा अत्रापि मुक्ताफलानि क्षामोदर्यास्तरुण्याः अंहियुगे पतित्वाऽपि तां निषेधुं न शक्तानि जातानि । जनसंघर्षवशाद् मुक्ताहारस्य त्रुटितत्वाद् मुक्ताः तरुण्याः पादे पतिता अतः कविना इदम् उत्प्रेक्षितम् । ३. वैयात्यम्-धृष्टताम् । ४. इष्टतरम्-अनिष्टम् । Page #247 -------------------------------------------------------------------------- ________________ श्रीजिनभइसरिरचिता [ पक्षमा द्रष्टुं व्रजन्ती नृपतिं परेषां' तेनेऽन्तरायं निजदर्शनेन ॥४४३॥ वैतालिकानां स्तुतिरुद्धताऽग्रे मन्दा तु पार्श्व कुलबालिकानाम् । स्वैराऽभवत् पौरजनस्य पश्चात् सार्था सकामा सर्वेषा च तस्य ॥४४४॥ अभंकषाऽत्यद्भुतमञ्चसुस्थवाराङ्गनोल्लासितचामरौधैः । रेजे स राजा किरणैरिवेन्दोः कतुं सुखं स्वामिनमापतद्भिः ॥४४५॥ गच्छेल्लो(गच्छल्लो)चनगोचरे मुदमतिकामन् स्पृहां योषितां बन्धूनां परमोत्सवं नयनयोर्दैन्यं द्विषामानने । साधूनामपशङ्कतां हतधियामन्यायभाजां भयं यच्छन्नर्थिजनस्य दानमगमत् प्रासादमुर्वीपतिः ॥४४६॥ चिन्ता राज्यभरस्य मन्त्रिहदयेऽरण्ये निबासो द्विषां आज्ञा मौलितटे महाक्षितिभृताम् , त्यागः करे दक्षिणे । कीर्तिर्दिक्षु, गुणेषु गौरवमसिः कोशे, प्रतिष्ठा नये स्वस्तिश्रीधृतिकीर्तिभिः सह मुदोऽधीयन्त तेनात्मना ॥४४५॥ इति श्री जिनभद्रसूरिविरचितायां मदनरेखाख्यायिकायां श्रीमन्नमिचरित्रपराभिधानायां मुबकायां पञ्चमोच्छ्वासः सम्पूर्णः ।। ग्रन्थाग्रसमल्या........शुभं भवतु, कल्याणमस्तु । सं० १४४१ (?) वर्षे प्राग्वाटज्ञातीय श्रे० वयजलसुत खीमा भार्या खेतलदेसुत ० मांजा भार्या कामलदेपुत्र सा० धानाकेन भा० मोल्ही.... .... युतेन देवकुलपाटकवास्तव्येन स्वयंकृत श्री पञ्चमीलप उद्यापने.... .. ॥ इति पश्चम उच्छ्वासः समाप्तः ॥ १. मार्जारं कटीतटे आरोग्य समागतां तरुणीमेव सर्वे जना द्रष्टुं लग्नाः अतः तेका नृपदर्शने मार्जारयुतया अनया अन्तरायः कृत इति भावः । २. उता-उच्चैः स्वरेण गीयमानत्वात् ऊध्वं गता । ३. सार्था अर्थलाभप्रयोजनबती वैतालिकानां स्तुतिः । ४. कुलवालिकानां स्तुतिः सकामा अभिलाषरूपा अत एव मन्दा पार्श्ववर्तिनी च । ५. पौरजनस्य स्तुतिः सवृणा धर्मसहिता अतः स्वैरा स्वतन्त्ररूपा । ६ ल. प्रति गता अन्या पुष्पिका संवत् १५१६ वर्षे श्रावण सुदि २ दिने तपागच्छे भट्टारकश्री हेमसूरिशिष्य नयचन्द्रगणिना लिखितम् आत्मपठनार्थम्' शुभं भवतु लेखक-पाठकयोः। कल्याणं भवतु भी संघस्य ।। Page #248 -------------------------------------------------------------------------- ________________ परिशिष्ट १ मयणरेहा संधि (रचनासंवत् १२९७) कडवक-१ निरुवम-नाण-निहाणो पसम-पहाणो विवेय-सनिहाणो । दुग्गइ-दार-पिहाणो जिण-धम्मो जयइ सुह-कम्मो ॥१॥ सुमरिवि जिण-सासणु सुह-निहि-सासणु सिरि-नमि-महरिसि मणि धरिउ । पभणिसु संखेविहिं तमविकखेविहिं मयणरेह-महासइ-चरिउ ॥२॥ भो भविय ! सुणउ भरहद्ध-खित्ति, जं वित्त सुदंसणपुरि पवित्ति । मणिरह भिहाणु तहिं अस्थि राउ, जुवराउ लहुउ जुगबाहु भाउ ॥३॥ तसु भज्ज महासइ मयणरेह, वर-रूव-सीलि जगि लद्धरेह । चंदजसु नामि तहं सुउ पवित्तु, अन्नाय-अविहि-वल्ली लवित्तु ॥४॥ सा चंदसुमिणसूइउ सुगब्भु, पुण धरइ पवर-पुन्निहिं पगब्भु ।। जिणपूअण-आगम-सवणइच्छ, सा पूरिय पइणा बहु-विहिच्छ ॥५॥ इत्थंतरि मणिरहि मयणरेह, भोगत्थि पत्थिय भवअणेह । सा भणइ नरीसर तुह न जुत्तु, एयारिसु वुत्तु पाव-पत्तु ॥६॥ तसु हुउ पाविदह दुटु भाउ, जे मारउँ लहु जुगबाहु भाउ । उज्जाण-ठीउ भज्जा-समेउ, असिणा हउ निग्धिणि वर-विवेउ ॥७॥ हाहावु उट्ठिउ तहिं महंतु, अह मयणरेह बोहेइ कंतु । पसमाइगुणिहिं सम्मत्त देइ, सो देस-विरइ भावेण लेइ ॥८॥ खमाविय सयल वि जीव-जाइ, परमिटि सरंतह आउ जाइ । सो यउ पंचम देव-लोई, इंदह सामाणिउ बंभ-लोइ ॥९॥ मयणरेहए एउ जाणिउ मणु सम्मि आणिउ, तसु ठाणह नीहरइ लहु । अडवी कयली-हरि पसरियकरि-हरि, पसवइ सुउ पुन्नेहिं सहु ॥१०॥ १. भव-अस्नेहा-भवे संसारे असोहा इति तात्पर्यम् । २२ Page #249 -------------------------------------------------------------------------- ________________ कडवक २ तउ अंग-पखालणि सरयम्मि, गहिया जल-करिहिं करेण तम्मि । विज्जाहरि धरिया तक्खणेण, वेयहि नीय गिहिणी मणेण ॥११॥ तउ भणियउ खयरु महासईइ, मह पुत्तु उपन्नु महाडवीइ । सो तह-छुहाए पाण-चाउ, मा कुणउ तमाणह काणणाउ ॥१२॥ महिलाहिव पउमर हेण नीउ, निय-भवणि वधारइ सुउ भणोउ । पन्नत्तिविज्ज मह कहिउ एउ, ता सुयणु म काहिसि चित्त-खेउ ॥१३॥ अनु सुणि वेयड्ढे खयर-राउ मणि-चूडु सुसेविय वीयराउ । निय-पुत्तु पइट्ठिउ नियय-रज्जि, सो अप्पणि लग्गउ परम-कज्जि ॥१४॥ सो भयवं पच्छिम-वासरम्मि, पत्तउ नंदीसरतित्थि रम्मि । तसु सुउ हुँ मणिपहनामधेउ, ता मइं पइ मन्नसु तुहु अखेउ ॥१५॥ तो भणइ महासइ गुणकरम्मि, वंदावि देव नंदीसरम्मि । तउ तिणि संतोसिहिं तत्थ नीया, वंदइ चेईहर सुयविणीय ॥१६॥ ता वंदिय दोहि वि सुगुरुराउ, गुरु-देसणि नटुउ दुट्ठ-भाउ । तो नमइ खयरु भइणी भणित्तु, तं खमह महासइ मई जु वुत्त ॥१७॥ अह तत्थ महासइ हुयउ संसइ पुच्छइ निय-पुत्तह चरिउ । तीसे मणु तोसइ मुणिपहु भासइ, सुणि नियमणु निच्चलु धरिउ ॥१८॥ कडवक ३ पुक्खलवइ विजय विदेहवासि, मणितोरण पुरु वेयड्ढि आसि । चक्कीसर अमियजसस्स पुत्त, पुप्फसिहो रयणसिहो य वुत्त ॥१९॥ तो दुन्नि वि चुलसीपुवलक्ख, काऊण रज्जु भवतरणदक्ख । चारणमुणि गाहिय दुविह सिक्ख, कय संजम सोलस पुव्वलक्ख ॥२०॥ तो अच्चुय इंद समाण देव, उप्पन्ना पुन्निहिं निरवलेव । तउ चविओ धायइखंडखित्ति, जिणरायपायपंकयपवित्ति ॥२१॥ हरिसेण हरिहि सुय परममाण, इगु सागरदेव भिहाणु ताण । अनु सागरदत्तु ति बेमि दक्ख, दढसुव्वय जिणवर दिन्न दिक्ख ॥२२॥ विज्जूनिवाय तइए दिणम्मि, महसुक्कि उप्पन्ना सुहनिहिम्मि । सत्तरस अयराउय तत्थ ठोय, सुर सुक्खु अणोवमु अणुहवीय ॥२३॥ १. मिथिलाधिपेन इति । Page #250 -------------------------------------------------------------------------- ________________ १७१ तहं पढमु चविउ मिहिलापुरीइ, मल्लो-नमिजम्मि सुहंकरोइ । जयसेण राय वणमालपुत्त, उप्पन्नउ पउमरहु त्ति वुत्तु ॥२४॥ तसु देवि पुप्फमालाभिहाण, अंतेउरीण गुणगणपहाण । सो हुउ कमेण य पवर राउ, बीओ वि चविओ तुह पुत्तु जाउ ॥२५॥ विवरीयसिक्ख तुरएण हरिउ, सो राउ फिरइ अडवी सइ तुरिउ । पिक्वेविणु तुह सुउ अइसुचगु, नेयइ नियनयरिं हरिसियंगु ॥२६॥ इय कयवद्धावणु तोसियपुरजणु, नमिय नराहिव सयल जसु । निरुवमगुणगामू नमि किय नामू, वद्धइ वद्धियविमलजसू ॥२७॥ कडवक ४ इत्थंतरि सग्गह वरविमाणु, तसु मज्झि देउ इंदह समाणु । अवयरिउ विमलगुणगणह गेह, तिपयाहिणि पणमिय मयणरेह ॥२८॥ अह पच्छा वंदइ मुणिवरिंदु, तउ चित्ति चमक्किउ खेयरिंदु ।। संदेहावणयणु तियसी किउ, नियचरिउ कहिउ अक्खेवणीउ ॥२९॥ तउ तोसिउ भावइ खयरराउ, बपुबपु रि अहो धम्मह पभाउ । जीवहं तावं चिय होइ दुक्खु, जावइ न लडु जिणधम्मलक्खु ॥३०॥ धम्मगुरु भणिय तियसेण वुत्त, किमहं करेमि आगमनिउत्त । तउ एउ मयणरेहाइ वुत्तु, मिहिलापुरोइ मह दंसि पुत्तु ॥३१॥ तहिं वंदिय विहिणा तित्थसार, अनु गुरुणीए णमिय सोवयार । तद्दे सणसवणिहिं गयसिणेह, पवन पव्वज्जइ मयणरेह ॥३२॥ कय सुव्वयनामा तवु तवेइ, सो सुरु सकप्पि सुहु अणुहवेइ । अह पिउणा नमि परिणावियाउ, अट्ठोत्तरु सहसु सुबालियाउ ॥३३॥ अह रन्ना जाणि विभव असारु, नियपइ पइठाविउ नमिकुमारु । . अप्पणि वउ पालिउ निरइयारु, केवलसिरि सोहिउ सिद्धसारु ॥३४॥ अह नमी नरा हिवु हूउ, पयंडु तसु हत्थिरयणु आलाणदंडु । पाडेविणु बहु पडिकारवग्गु, गुरुवेगि सुदंसणपुरि विलग्गु ॥३५॥ सुचंदयसि नहिवि बहुविहि, वाहिवि वसि किउ निसंकिउ धरिउ । तउ नमि तसु कारणि बहुपरिवारि, णिजाइउ पुर रोहइ तुरिउ ॥३६॥ Page #251 -------------------------------------------------------------------------- ________________ १७२ कडवक ५ तउ मयणरेह गुरुणीमईइ, पडिबोहिय दो वि महासईइ । निय भाय समप्पिय सयल रज्जु, चंदजसु राउ साहइ सकज्जु ॥३७॥ नमि दो वि रज्ज पालइ नएण, वद्धइ धणेण नायागएण । तसु अन्नयाइ छम्मास दाहु, निय देहि हूउ विज्जहं अगाहु ॥३८॥ अंतेउरीउ चंदणु घसंति, वलयज्झुणि सवणा पीडयंति । इक्विक्कु धरिउ तास वि मुयंति, निवु पुच्छइ किं न हु झणहणंति ॥३९॥ पुहईसर देवी अवणियाई, इह दुहवंति बहु मेलियाई । जइ कह वि एह रोगाउ मुक्कु, ताहं गहेसु संजमु अचुक्कु ॥४०॥ नरवइ इमाइ चिंताइ सुत्तु, मेरुम्मि सुविण वियणा विउत्तु । कन्नाडि कडक्खिहिं नेय खुडु, चोडीणं चाडुयहिं न रुडु ॥४१॥ लाडी लडहत्तिहिं नेव भिन्नु, गउडी गीयाईहिं न य निसन्नु । नियपुत्त पइट्ठिउ निययरज्जि, अप्पणि पहु लग्गइ मुक्ख कज्जि ॥४२॥ अह चित्ति चमकिउ सक्कु एइ, दियरूवि निउण पुच्छा करेइ । नमि निम्ममत्त सयणाइएसु, पच्चक्ख हूउ थुणई सुरेसु ॥४३॥ पय निज्जिय दुज्जय भड कसाय, पइ सामि महिय विसय पिसाय । को तिहुयणि तुह समु समणसीह, पत्तेय तुज्झ[बुद्ध पई लीद्ध लिह ॥४४॥ ति पयाहिणाहिं नमिऊण सक्कु, सोहम्मि जाइ मुणिगुण अमुक्कु । रायरिसि बिहप्फइ जिम सुवक्कु, पुण जगगुरु वक्कत्थ मणमुक्कु ।।४५॥ गंगापवाहु जिंव सुमण इंदु, परिवंकउ जडमउ नेव दिछ । अप्पप्पणकतिहिं जुअ अणेय, गोवइसंगिई पुण विगयतेय ॥४६॥ तं पहु पहाइ परिवट्टमाणु, हूअउ पुण अणुवम गुणनिहाणु । विहरंतु पत्तु पुरि खिइपइट्ठि, पत्तेयबुद्ध तहिं हुअ गोट्ठि ॥४७॥ करकंडु दुमुह नग्गइ पसिद्ध, चउरो वि एगसमएण सिद्ध । आवस्सगाइगंथिहिं जु वुत्तु, तह इत्थ कहिउ भव्वह निरुत्तु ॥४८॥ इय वैयमिय कडविहिं विरइउ भाविहिं मयणरेह नमिरिसि चरिउ । "जिणपहऽणुसरंतहं गुणत सुणतहं। निहणउ भवियहं तमु तुरिउ ॥४९।। १ व्रतमित मरले बतनी-महानतनी सध्या या अर्थात् पांय २ जिणपह ॥ शw६ हाय जिनप्रभ मे र्नुि नाम सूयताम. Page #252 -------------------------------------------------------------------------- ________________ १७३ माझे महासईणं पढमा रेहा उ मयणरेहाए । जीसे सीलसुवण्णं निन्नु[व]डियं वसणकसवट्टे ॥५०॥ एसा महासईए संधी संधीव संजमनिवस्स । जं नमि निवरिसिणा सह ससकरा सीण र]संजोगा । संजोगा बारह सत्ताणउए (१२९७) वरिसे आसोअसुद्ध छट्ठीए, सिरिसंघपत्थणाए, एयं लिहियं सुआभिहियं ॥५१॥ इति मयणरेहासंधि समाप्ता ॥ Page #253 -------------------------------------------------------------------------- ________________ ... परिशिष्ट २ नमिराजऋषिसंबन्ध कर्ता-श्रीगुणविनय (रचना संवत् १६६०) ॐ नमः सिद्धम् । ढाल राग गुडी प्रणमी श्रीफलवधिपुरराया, चितु धरेवि धुरि श्रीगुरुपाया । सुललित सारददेवि पसाया, वचनविलास लहेवि सूहाया ॥१॥ श्रीनमिराय रिसी सुवदीतु, मोहबल अरिबल जेणि जीतु । तेहनु चरित्त सुणउ सहु कोई, जिस निज आतिम निरमल होई ॥२॥ जेणि वधिपणि संयमसिरी पाई, तेह पभणो 'सि' उछक मनि थाई । संत महंत तणा गुण जेह, बोलइ ते लहइ शिवगति गेह ॥३॥ भरतक्षेत्र धणकणयसमृद्ध, देस आवंति नामि सुप्रसिद्ध । तत्थ सुदरसणनयरी कहींआ, ऋद्धिई जेम अलकाथी अहिआ ॥४॥ तिहां मणिरथ नामि वरराया, श्रीयुगबाहु भाई युवराया। तसु घरि म[य]णिरेह मनहरणी, रामारूपि जाणि सूररमणी ॥५॥ श्रोजिनमत भावित मति सोहइ, जिम कंचणमणि करि मन मोहइ । चंद्रजसा तमु सुत गुणवंत, नृपलखिण करी जेह महंत ॥६॥ अन्य द(दि)वसि ते मणिरथ भूप, निरखी मणिरेहानु रूप । मूलु फूल वस्त्र सिणगार, मूंकइ दासी साथि उदार ॥७॥ तुझनइ राजतणी धणीआणी, करस्युं मुझ अंगिकरी नांणी । इम सूकांम ते राजा जांणी, बोलइ मयणिरेहा गुणखांणी ॥८॥ ईहि-परलोय विरूध न करीइ, सीलरयण इम किम परिहरीयइ । परकलत्र अभिलासतु जीव, पांमइ नरगतणां दुख रीव । ९॥ तुं लघू बांधवथी नवि लाजइ, जिणि मन बांध्यु इणि अकाजइ । एह वईण सुणि नृपिं चिंतेइ, अंतराई लघु बंधव एई ॥१०॥ इणि जीवतइ वचन न मानइ, एहनइ हणी हिवइ करस्युं कां नइ । पछइ जोरि करी ए लेस्युं, इणि परि निज कारिज साधेस्युं ॥११॥ इम निज मनि चिंतइ ते राया, अन्य दिवस जुगवाहूनी जाया । Page #254 -------------------------------------------------------------------------- ________________ सुपनि शशि देखीनइ जागइ, पुहुती एम कहि प्रीय आगइ ॥१२॥ हरिखित 'थयउ कहि प्रीय वात, सुत थासि तुझ महि विख्यात । धरम मनोरथ पूरइ कंत, पुहुतो ऋतु तेतलइ वसंत ॥१३॥ कोकिल कुहु कुहु सर तार, मधूर करइ मधूकर झंकार । वनि वनि अंब जंबू तरू फुलइ, जे देखी मुनि केम न भूलइ ॥१४॥ वनमांहि रमलिकरण कइ हेतइ, मयणरेह जुगबाहु समेत[इ । खेलइ रमइ करइ कतोहल, तिणि खिणि प्रगट भए तमके बल ॥१५॥ ए अवसर लही मणिरथ भूप, करि ग्रहो खडग बभीषण रूप । जांणी किलिहर सुखि सूतउ, पाहुरोआं नरपासि पुहुतउ ॥१६॥ जागु केगि करउ सहराई, बोलइ किहां मू छइ लघू भाई । जाग्यु लघू बंधव इम कहीयइ, बंधव निशि वनमाहि किम रहीय || मणिरथ अनरथ रसि असि मूकइ, वईरी छिद्र देखि किम चूकइ । खंध संधि छेदि तिणि कार, ध्रसी पड्यउ धरणि निरधार ॥१८॥ धाह करी उठो तवं राणी, एह अकाज थयु इम जांणी। सुंदरि मूझ करथी असि पडिउ, भाई तणउ क्ध मुझ सरि चडीउ ॥१९॥ रखिक पुरषे मणिरथ पेरी, नयर भणो पहुचाव्यु फेरी । चन्द्रजसा सुणि ए विरतंत, आवइ वैद्य तेडी विलवंत ॥२०॥ ते व्रण करम करइ अतिसाचा, तेललइ तेहनो थाकी वाचा । लोचनजुगल मल्यां तसू तांम, रूधिर निकल्यु थयउ अथांमः ॥२१॥ एह अवस्था प्रीयतणो रे, देखी रामा ताम ।। कर्णमूलि आवी करी रे, भणइ मधुस्वरि आम ॥ नाहजी सांभ[ल]ज्यो मूझ बोल, जांणीः सुधारस तोल-ए आंकणी ॥२२॥ चार सरण तुमनइ हवइ जी, श्री अरिहंत प्रधान । सिद्ध साध सवि साधवी जी, श्रीजिनधर्मनुं धांन । नाह. ॥ २३॥ इणि भवि परभवि बांधी जी, कर्म शुभाशुभ जेह। ते अवसि करी: वेदिवां जी, अथिर असुचि छइ देह ॥ नाह० ॥२४॥ हवि करि परभवि संबलु जी, मनि धरि अरिहंत देव । पंच महाव्रत जे. धरइ, जी, ते श्रीसहगुरू सेवि ॥ नाह० ॥२५॥ Page #255 -------------------------------------------------------------------------- ________________ १७६ पंच महाव्रत हिवइ धरू जी, त्रिवधि त्रिवधि सुखकार । पापस्थानक परिहरू जी, तेहना भेद अढार || नाह० ॥२६॥ मात पिता सुत बांधवा जी, स्वारथीउ सहु कोई । अंति समइ एणि जीवन जी, काजि न आवइ कोय ॥ नाह० ||२७|| धन संचइ प्रीय कांमिनी जी, नवि आवइ तसु कांमि । इम जांणी हिअडाथकी जी, मत छांडउ जिन नांम ॥ नाह० ॥ २८ ॥ श्री नवकार मनि घरउ जी, एहथकी शिवराज । अथवा सुरगति पांमस्यु जी, मत वणसाडउ काज ॥ नाह० ||२९|| सीरि अंजलि जोडी करी जी, निसुणि ते प्रीय वाणि । पंचमइ कलपि ऊपनुं जी, मनि समाधि तजी प्रांण || नाह० ॥३०॥ हिवs ते चंद्रजसा तिहां जी, करs विलाप अनेक । मणिरेहा मनि चितवइ जी, धिग् धिग् नृप अविवेक || नाह० ॥ ३१ ॥ ए मुझ रूप अहीत हुउ जी, घिग् घिगू अनरथ मूल । दीप पतंग तणी परि जी, दुरगतिनइ अनुकूल ॥ नाह० ॥३२॥ लोक लाभ मूंकी करी जी, जेणि ए कीउ अकाज । सीलभंग करतां हवइ जी, तेहनइ केही लाज ॥ नाह० ॥३३॥ तेणि ईहां रहवउ नवि भलउ जी, हवइ देसांतरि जाइ । कारिज साघीस आपणु जी, जेहथी गुण मुझ थाय ॥ नाह० ||३४|| मइ ईहां रहतां ताहरू जी, करसइ एह विघात । एह विचार सूतस्युं करी जी, पूरि सूखि ते एकली जी, अडवीमांहि ते पडि जी, चाली ते अधराति || नाह० || ३५॥ जातां मारगि जांम । रयणि विहांणी तांम ॥ नाह • ॥३६॥ ॥ चुपई ॥ सागरी अणसण उचरी, गुंजइ सोह वाघ घुरघुरइ, श्री नवकार समरंती तेह, रणि मज्झणि सुत जनमीउ, देखी हरख घणउ पांमीउ || ३९ ॥ गगनमज्झि रवि आव्यु जिसह, पदम सरोवर दीठउ तिसइ | जल पीनइ बइठी अनुक्रमइ, वनफल खाई ते दीन नींगमइ || ३७॥ श्रीअरिहंत रहइ मनि धरी । सियार ही फेकारव करइ ||३८|| सूतां व्यथा थई तिहां देह | Page #256 -------------------------------------------------------------------------- ________________ पितृनामांकित मुद्रा धरी, कंबलिरयणि विंटी करी । परभाति ते सरोवरि जाइ, वस्त्र पखाली सूचित थाइ ॥४०॥ जलथी नीकलिउ जलकरी, अतिवेग सुंडाइ करी ।। ते झाली उलाली गयणि, नांखी तेणि मयणि मृगनयणि ॥४१॥ वद्याधर नंदीसर भणी, जातां दैवयोगि कामिणी । रूपवंत देखी सूकमाल, पडती झालि तेणि ते बाल ॥४२॥ ते लेइ वैताढ्य गयु, कहि सती सुणि माहरु काउ । आज रयणि सुत प्रसव्यउ परइ, आवी ऊपाडी जलकरइ ॥४३॥ तई ते हवइ हु आंणि ईहां, ते बालिक किम रहसइ तिहां । स्वापद कोई तिहां मारसइ, माता विण ते स्युं आहारसइ ॥४४॥ माहापुरुष हिवइ करीअ पसाय, बालक पासइ मुझ लेइ जाइ। सहां मूकउ अथवा ईहां आंणि, मत विलंब करउ ईम जांणि ॥४५॥ विद्याधर हिव तेह प्रति भणइ, मुझ तुं मांनइ जु पतिपणइ । तउ आदेस करूं तुझ तणउ, बोल म बोलिशि बीजउ घणु ॥४६॥ छइ गंधारदेस अतिभल, रयणावह पुर पुरसिरतिलु । श्रीमणिचूड तिहांनु धणी, कमलावती अछइ भांमनी ॥४७॥ हुं तस पुत्र मणिप्रभ नाम, मुझनइ राज देई अभिराम । माहारइ पिता लिउ व्रतभार, काल्हे आवी नयरमज्झारि ॥४८॥ नंदीसरि जिण वांदण भणी, संप्रति पुहुतउ छइ ते मुंणी । जातां तसु समीप तुं दीठ, नयणि अमृत जांणि पईठ ॥४९॥ करस्युं वद्याधरस्वामीनी, जु तुं थाइसि मुझ कामिनी । ते सुत दुष्ट अश्व अपहर्यु, आयु मिथुलां प्रभू तेणि ग्रा ॥५०॥ ते सुत तेणि रांणीनइ दीध, सूततणी परिपालइ ते सूद्ध । प्रज्ञप्ती वद्याइं एह, तुझ विचार काउ गुणगेह ॥५१॥ ढाल। राग गुडी ॥ पहिला संकटथी छुटी जी, वली ए करस्युं उपाय । साचु उखांणु हुउ जी, जिहां पासु तिहां दाय ॥५२॥ करमंगति केहनइ कहीइ जी, ए जीहां राखइ तिहां रहिइ कयी करणोतणां फल लहीइ ॥५३॥ ए आंकणी ॥ Page #257 -------------------------------------------------------------------------- ________________ सुतवियोग मूझनइ हुउ जी, ए दीसइ सविकार । दाद्धा ऊपरि फोडल जी, खंतक उपरि जिम खार ॥कर० ॥५४॥ कर किणी परी सीलरतन तणउ जी, जतन करेस्युं आज । मोहनु वायु जीवडउ, न गणइ काज अकाज ॥ कर० ॥५५॥ हिवइ विलंब किधु भलउ जी, जांणी बोलइ एम । जाउ फर्या पुठि जस्यु जी, कहस्यु करस्युं तेम ॥कर०॥५६॥ ते हरख्यु मनि आपणि जी, जोरई प्रीम न होई । जइ ईम ए मुझ वसि हुवइ जी, काम सरइ ईम दोई ।। कर० ॥५७॥ रच्यउ विमान ते आरूही जी, नंदीसरवरि पहुत । च्यार अंजणगिरि दधिमूखि जी, सोलह चेई नितु ॥ कर० ॥५८॥ वलि बत्रीस रतिकर गिरइ जी, इम जिणहर बावन । सोहइ जिणवर सासता जी, वांदइ ते धनि धनि ॥ कर० ॥५९॥ सु जोयण दीरघपणि जी, पिहुलपणि पंचास ।। बहुत्तरि जोयण उचता जी, जिणहर निरखी उल्हासि ॥कर० ॥६॥ प्रतिमा वादी सासती जी, धनुष पांचसइ काय । मुनिवर श्रीमणिचूडोना जी, बिठउ प्रणमी पाय ॥ कर० ॥६१॥ ध्यार न्याननु ते धणी जी, जांणो पूत्र विकार । धर्मकथा कहो बूझवइ जी, जांणु अथिर संसार ॥ कर० ॥६२॥ सांति चितइ ते हवइ भणइ जी, तुं मूझ भयणी माय । हिवइ तुझनइ हुं स्युं करू जी, कहि मुझ करिय पसाय ॥ कर० ॥१३॥ मयणरेह वलती कहि जो, कीधु सघलु तुम्हि । नंदीसर देखाविनइ जी, पुर्यो मनोरथ अम्ह ॥ कर० ॥६॥ साध तीहां तेणि पुछीआ जी, कहु मूझ सूत विरतंत । वलतु मुनि हवि तसू कहि जी, सुणि मन करो एकति ॥ कर० ॥६५॥ सुणि सुणि जीवडा-एहनी ढाल । जंबूदोप पूरव विदेह ए, पुखलावती विजय तिहां जेह ए। श्रीमणितोरणनयर तिहां भलु, अमितजसा तिहां चक्रवतिकुलतिलु ॥ कुलतिल चक्रवति तास रमणी, पुफवती नामि सती । रत्नसीह वली पुफसीह नामिइं, सुत थया निरमल मती । Page #258 -------------------------------------------------------------------------- ________________ १७९ चूरासीई पूरवलाख ताई, राज पाली शुभपरिई । संसारथी ऊभगा चारण-समण पासइ व्रत लीइ ॥६६॥ वेधिस्युं सोलइ लखि पूरव सही, संयम सरिसु तप अणसण ग्रही । सामानीक सुर अचुइ ते थया, बावीस सागर सुख भोगवी चव्या ॥ सुख भोगवो ते चव्या धाईसंडि भरति रधिवरू । हरिसेण अधचक्रवति रांणी, समुद्रदत्ताउरि सरह । एक नाम सागरदेव बीजु, नामि सागरदत्त ए । गजकर्ण चंचल राजसिरी ईम, जाणि संजम पत्त ए ॥६७॥ अचि प्रभाविइं त्रीजइ दिन हणइ, तिहांथी सूके थया ते सुरपणइ । सागर सत्तर आउखू तिहां लहइ, अवसरि वांदो बावीसमा जिणनइ कहइ ॥ जिणनइ कहि जनमस्यां किहां अम्हे, तिहां श्रीजिनवर भणइ । जयसेन नृपघरि महिलिपुरवरि, सुतपणइ अतिसुख घणइ । युगबाहुनइ घरि सुदरसनपुरि, पुत्र बीजउ सूंदरू । मयणरेहउयरि आविसइ, इम कहि तसु श्रीजिनवरू ॥६८॥ तिहाथी चवी जयसेनघरिइ भलु, वनमालाउरि सरिवरि हंसलु । नामि पउमरथ कुंवरे थयउ, हवइ राज्यपदवी ते सुतनइ संठवइ ।। संठवी सुतनइ व्रत लीयइ नृप, पउमरथ थयु भूधणी । तसु पुफमाला नामि रांणी, तुझ सूत बीजउ गुणी । विपरित शिक्षित अश्व आंण्यु, अडवीमध्ये भूपती । ते बाल तुझ सूत तेणइ पांम्यु, वखति हुवइ सवि संपतो ॥६९॥ ते बालिक लेई करी ए, पुफमालानइ दोध । जनममुहुछव थाइ घणा ए, कीद्धा द्रविण समृद्ध । कुमरजी दिनि दीनिइ ए, वाधइ छइ तिहां जांणि-ए आंकणी ॥७०॥ ईणिइ अवसरि सुर आवीउ ए, चडी विमान उदार । दसो दसि तिहां हुउ ए, घूघरीआं घमकार ॥ कुम० ।।७१॥ ते सुर त्रिण्हि प्रदखिणा ए, मयणरेहानई देई । चरणकमलई नम्यु ए, पछइ मुनि प्रणमेई ॥ कुम० ॥७२॥ भूइतलि बइठउ तेणि समइ ए, वद्याधर कहइ एम । तुम्हे नवि चूकवु ए, विबुध अबूध हुइ केम ॥कुम० ॥७३॥ १ विधिपूर्वक Page #259 -------------------------------------------------------------------------- ________________ सुर-नरवइ कीधा हुवइ ए, राजनीति जगमांहि । तुम्हे जइ लोपस्यु ए, तउ लहीयइ किणि पाहि ।। कुम० ॥७४॥ पहिलं मुनिवर प्रणमीइ ए, अनुक्रमि समकीत धार । तुम्हे क्रम लंघीउ ए, एहनु कवण विचार ॥ कुम० ॥७५॥ अमर कहइ साचु का ए, पुणि कारण छइ एक । सुणु हवि हरखि थई ए, आंणी मनह ववेक ॥ कुम० ॥७६।। ढाल नयर सुदरसण मणिरथ राजा, तसु भाई जुगबाहु । वईरवसिं हण्यु लघु बंध(धु), तिणि असि धरी निज बाहु ॥ तिणि प्रहारि आकलहुं हुउ, मयणिरेहा तिहां आई। मुझनइ वईरबंध छोडायु, जेणि उपदेस सुणायु ॥७७॥ समकोत मूल धरम सुणि आदरि, कालऽकाल करि तिणि वारि । इन्द्र सामानीक पंचमइ कलपइ, दस सागर थिती धार ॥ ते हुं देव तिहाथी आव्यु, अवधि जांणी सार । ए मूझ घरमाचारिज सद्गुरू, एह तणु ए उपगार ॥७८।। तेणइ एहनइ वांदीनइ वांद्या, मइ ए श्रीऋषिराज । ते सुणी वद्याधर बोलइ, ए ए धरमपसाय ॥ मयणिरेहानइ देव बोलावइ, हे साहांमणि ! स्युं कीजइ । तुझनइ जे ईछा हुइ मनमांहि, ते सवि मुझ कहीजइं ॥७९।। मयणिरेह तव बोलइ सुरवर, मूझ शिवसुख भावइ । तेतउ श्रीजिनधर्मथी थाई, बीजइ नवि अ पावइ ॥ तु पणि पुत्रतणुं मूख देखी, लेस्युं संयमभार । अमर मिथूलां आई पुहुचाई, वांद्या चेई उदार ॥८॥ वसती जाई साहुणी वांदो, निसुण्यु धरम विचार । ते प्रतिबुधि हवइ सुर वोलइ, चालु राजिदुआरी ॥ राजभुवनि निज सुत देखाड, सतो कहि सुणि वात ।। देखी सुत मूख नेह ज वाधइ, कुण नंदन कुण मात ॥८॥ वार अनंत सजन सबि हुआ, शत्रु अनंती वारिइं । ईणि संसारि भमतां जीवनइ, सुणियइ सूत्र मञ्झारि ॥ Page #260 -------------------------------------------------------------------------- ________________ तेणि कारणि हुं संयम लेस्युं, एहिज मुझ आधार । आप रूचइ ते तुं. करि सुरवर, लाधु जनमनु सारे ॥८२॥ साहुणी सती बेहुनइ वांदी, पुहुतु ते ज ठामि । तेणि साहुणी समीपइ दिख्या, लोधी अति अभिराम ॥ तास सुव्रता नांम ठव्यु तिणि, नांऽऽणी संयम खोडि । बालिक तिहां पोमरथ नृपघरे, पूरि मनोरथ कोडि ॥८३॥ । तसु प्रभावि अरिनृप तसु नमिआ, तिणि दीधु नमी नाम । ऋमि क्रमि वाधता आठ वरसनु, कुमर थयु ते जांम ।। बहुतरि कला ग्रहो गुरु पासइ, हेलि योवनि आव्यु । सहस अठोतर नरवर कन्या, राजाई परणाव्यु ॥८४॥ तेहस्युं पंच विषइ भोगवतु, करतु लिल विलास । पांमी राज पितानु दोधु, पूइ ईहण आस ॥ श्रीसूहगुरू मुनि धरम सांभलो, छांडिनइ घरि वासि । संयम लेई पद[मरथ राजा, पांमइ शिवसुख रासि ॥८५।। हिव मणिरथ अनरथ करी मारगि, असूभ करमनइ योगी। मरी चूथइ नरगि उपनु, ए विषइ तणो प्रीउग ॥ भलइ भलाई विरूयइ विरूआई, ए साचु संसारइ । चंद्रजसानइ राज सुंपीउ, उछव नग[र] मज्झारि ॥८६॥ । ढाल । चंद्रजसानइ तृपसिरी, भोगवतु अन्य दिवस खरी । सित करी जे छइ श्रीनमीरायनइ ए ॥ वं(वि)ध्या वन तसु सांभर्यउ, भांजी आलन मदभर्यउ । सांचयें देस आवंती भाईनइ ए ॥८७।। नगर सुदरसण पुरिसिरिइ, नीकलतउ जाण्यउ अवसरिइ । निज नयरि आण्यु मंदिरि नृपितणइ ए ॥ एह वात साची लही, चरपुरुषे नमी आगलि कही । सदही मन भरी पोरस घणउ ए ॥८८॥ दूत मूखई जणावीउ, तुझ हाथि हाथी आवीयु । पहुचावीउ नवि किण कारण मुझ करी ए ॥ Page #261 -------------------------------------------------------------------------- ________________ चंद्रजसा नृप ईम कहइ, कुण रयणसिरह अक्षिर लहइ । सवि लहइ निज भुजाबलि वसु धारीयइ ए ॥८९॥ कुण धइ केहनइ आ धरा, पामइ जेहना दिन पाधरा । आ धरा केहनी कहीयइ बापडा ए ॥ तिणि निमी वचन न मानीया, वली दूत न सनमानीया । अभिमा[न] नमिया ते नमिनइ कहइ परगडा ए ॥९॥ वात सुणी नमी कसमस्यु, मनमाहि अधिक अमरष वस्यु । उल्हस्यु बल करि, अरि हणवा भणी ए ॥ वाजइ तूर नफेरी य, नींसाण घुरइ रणभेरी य । वेरी य जांणे चड्यउ, मिहिलां धणी ए ॥९॥ आव्यु नृप हवि सांभली, चंद्रजस नृप कूरवी परजली । मन रूली सांचरीउ, अरि सांहांमु वली ए ॥ अपसुकने ते वारीउ, अधिकारीए मली विचारीउ । बारी य राखी पोलि जडी रह्यउ ए ॥१२॥ अवसर जांणीस्यइ जस्यु, वलो कीजीस्यइ बल छल तिस्यु । तिणि अस्यु आलोची नृपि प्रेरीयु ए ॥ गढरूहु करी ते रघु, नमी ईम सांभली गहिगहिउ । ऊम्हा भावी पुरवर घेरीयु ए ॥१३॥ एम सूत्रता साहूणी, एह वात काहावतिथी सूणी । गुण मणी गुरूणीनइ पूठी (छी) करी ए ॥ साथि एक माहासती लेई मनरंगि महासती । उल्हासती नमिराजा प्रति अनुसरी ए ॥९॥ नमी ते दीठी आवती, आसण दिवारइ भूपती । मनि ईछतु धरमबुधि वंदइ वली ए ॥ भूतलि बइठउ नरवई, तसु धरमकथा कहइ संजई । सूभमई वीकसी जिम रवि करी कली ए ॥९५॥ राजसिरी चंचल अछइ, भोगवीया नरग लहि पछइ । सुणि वछ छोडि संग्राम करणकथा ए ॥ जेठा भाई स्युं रण किम करीयइ, मुझनइ भण वरगुण ए। अभिमान सवे वृथा .... ए ॥९६॥ Page #262 -------------------------------------------------------------------------- ________________ जेठ सहोदर माहरु, किण कारण साहुणी ए खर । वागरु मनथी संका वारिइ ए ॥ पभणइ पूरव विरतंत तुं, पणि नवि छोडइ मन खति । एगंत लहि पुरि ते गई बारियइ ए ॥९७॥ राजकुलइ ते पइसती, सखीए उलखी माहासती । आवती राजानइ सगली कही ए ॥ चंद्रजसा निय मातनइ, वांदी बइठउ हरखित मनइ । कहउ अनइ ते सहोदर, मुझ किहां रहइ ए ॥९८॥ जेणि तुं वीटयु आईय, ते ताहरु लघू भाईय । जाईय भाईनइ मिलवु कर ए । हरषित रोमांचित हुउ, पुर हुँता नींसरि सांहमु । उमहउ धरतउ बंधू मिलणि खरू ए ॥९९॥ जेठा बांधव आवतु, देखी लघू भाई धावतु । भावतु सफल दिवस ते आजर्नु ए ॥ जाई चरणे लागि ए, मनि प्रेम परमरस जागि ए । रागई ए पुरि पाण्यु मिलि साजनु ए ॥१०॥ गज देई बंधव भणी, थयु आपणपइ मोटउ मुणीं । शिवतणी आस्याई विहरइ सूखई ए ॥ राज बिन्हे नमी पालतु, न्याय मारग चलावतु । सुहावतु जातु काल न ते लखइ ए ॥१०१॥ ढाल । अन्य दिवस राजातणइ, कृत कर्मनइ योगि । देह दाह अतिउपनु, विस थयु सवि भोग ॥१०२॥ करम थकी नवि छूटीयइ, जईयइ जई पायालि । तिहाइ ते परगट हुवइ, लाई तेह संभालि-करम०॥ ए आंकणी ॥१.३॥ औषध वैद घj करइ, तनु दाध न नाई । चंदन लेप घसी करइ, रांणी तिहां आई ॥करम०॥१०४॥ कणयवलय रणझण करइ, हुइ पीडा पूर । एक वलय राखी करी, बीजां कीधां दूरि करम०॥१०५॥ Page #263 -------------------------------------------------------------------------- ________________ वली राजा पूछइ किस्यु, नवि वाजइ एह । आज वलय रांणी भणइ, प्रीय सांभलु तेह् ॥करम॥१०६॥ एक एक राखी करी, मंगलनइ काजि । एह सुणी वईरागी, थयु श्रीनमिराज ॥करम० ॥१०७।। बहू मलि कलमल हुवइ, एकलां नवि राग । दोस न को हीयडइ वसइ, जीव ! तुं हवइ जागि ॥करम० ॥१०८॥ . जई छूटुं इण रोगथी, तु ल्युं व्रतजात । तिणि अरसरि काती तणी, मुनि मनी अधराति ॥करम ० ॥ १.०९॥ ईम चितवी सूतु जसइ, आवो नींद्रा अपार । निशि अंतिइ सुंहणउ ईस्यउ, देखइ सूविचार करम०॥ ॥११॥ मंदि(द)र उपरि सेत करी, तिहां चडयउ निज देह । नदी उत्तरवइ करी, जाग्यु हुं [पण] एह ॥करम० ॥११॥ देह दाघ सघलु टल्यु, हरखइं उल्हसेई । देख्यउ सुहणउ अतिभलु, मनि माइ चिंतेई करम० ॥११२।। कीहां ए सूरगिरि मइ, पूरा दीठु सुविसाल । जातीसमरण उपनु, नमीनइ ततकाल करम० ॥११३॥ पहिलं मगुंभवई गह्यु, संयम सुपसत्थ । तिहांथी सरगि उपनु, मेरू दोठउ तत्थ करम० ॥११४॥ जिणि महिमाइ आवीउ, इम ते प्रतिबूद्ध । पत्रनइ राज देई करी, रिषि थयु सुप्रसिद्ध ॥करम० ॥११५।। ढाल । नमी दख्या लेतां महिलां आई, घरि घरि रोवइ रीखइ । देखी बंभण रूप धरी हरि, प्रश्न करी ते परीखइ रे ॥११६।। सोधजी किम दख्या लीजइ, लोक कोलाहल सुणीइ । दुखी दूखु गमावइ जे नर, साधू पूष ते भणीइ रे ॥सा०॥ ए आंकणी॥११७॥ तव नमी रायरिसी ईम बोलइ, जेम मनोरम चेई । वातवसि धंधोलो जंतइ, विहंग रहण न लहेई रे ॥सा० ॥११८॥ करइ आक्रंद विहंग ए उड्या, निज स्वारथि दूख होई । तिम ए निज स्वारथि आक्रंदइ, माहारइ तांई न कोई रे ॥सा० ॥११९॥ ૧ આ નીચેની કડીઓમાં ઉત્તરાયનસૂત્રના નમિયા નામના અધ્યયનની ગાથાઓને અક્ષરશ: અનુવાદ કેટલેક સ્થળે દેખાય છે - Page #264 -------------------------------------------------------------------------- ________________ इंद्र कहि ए अग्नि वायु, तिम मलिउं सरिखइ सरिखं । . मंदिर अंतेउर परिजलतां, हिव भगवन कां न निरखुरे ॥सा० ॥१२॥ एह सूणी ऋषि उत्तर आपइ, सुखि जीवीइ सूखि रहीइ । मिहिलां बलतीयइ अम्हारउ, काई न बलतु लहीइ रे ॥सा० ॥१२१॥ पुत्र कलत्र परिवार तजीनइ, अम्हे हुआ विइरागी । प्रीय अप्रीय को अम्ह न दीसइ, दुख पामइ ते रागी रे ॥सा० ॥१२२॥ वली ते इंद्र अस्युं मुखि भाखड़, गढ करावि ऋषिराया । गोपुर अट्टालग खाई सजि, पाखलि यंत्र उपाया रे ॥सा० ॥१२३।। हवइ ऋषिइं इन्द्र भणी ईम बोलइ, श्रद्धानगर नींपाई । सम संवेग पोलि तप संयम, आगलि करी वणाई रे ॥ सा० ॥१२४॥ चिहुं दीसि खिमा महागढ पूरु, हि गुप्ति यत्र खाई । अट्टाली सूपराक्रम धणुही, ईर्या पणछि संधाई रे ॥सा० ॥१२५॥ धृत केतन.. साचइ करी बंध्यउ, तप नाराचइ जोडो ॥ कर्म कंचूक भेदी शिव पावइ, साधू मोह दल मोडि रे ॥सा० ॥१२६॥ - ढाल । वधमांन प्रासाद करावी, वलीभी करि चउसाल जी । पच्छइ तुं दख्या आदरजे, कांइ चूकइ चउसाल जी ॥ इंद्र ईसी परि ऋषिस्युं बोलइ । ए आंकणी ॥१२७॥ हवइ ऋषि इंद्र भणी ईम बोलइ, गमन अनिश्चि तासु जी । जे मारगि मंदिर नींपावइ, गांमांतर नगर निवासी जी ॥इंद्र० ॥१२८॥ नश्चइ तिणइ नगरइ हुं जास्युं, ते विचि घर करइ केम जी । मूझनइ सिवपुरि वरि घर करवउ, वचि रहवइ नही प्रेम जी ॥इंद्र०॥१२९।। वलीअ पुरंदर बोलई सुंदर, आ मोषक लोमाहारइ जी । गांठिभेद तकर सवि वारु, जिम पुरि जयजयकारइ जी ॥इंद्र०॥१३०॥ हवि ऋषि भणइ सुणि हो सुरपति. घइ सवि मिथ्या दंड जी । जे करइ मूंकीजइ, न करइ जे तसू दंड प्रचंड जी ॥इंद्र०॥१३१॥ वली विज्ञा ऋषिजीनइ बोलइ, जे नृप तुझ न नमेई जी । ते वसि करी पछइ व्रत आदरि, उत्तर ऋषि पभणेइ जी ॥ईंद्र०॥१३२॥ Page #265 -------------------------------------------------------------------------- ________________ १८६ दुरजय सुभट लाख दस जीपइ, संग्रामिक एक कोई जी । दुराचारी आतिमकुं जीपइ, ते प्रकृष्ट जय होई जी || इंद्र० || १३३॥ पंच इंद्री तेणि वसि कीधां, लोभ मांन वली क्रोध जी । माया मन तेणि जीत्यां, सूणि जिणि जीत्यउ आतम जोध जी ॥ इंद्र ० ॥ १३४ ॥ ढाल | । यगनि करावो बहु परि, बंभण श्रमण जीमावि रे देइ भोगविदं जय करी, पछइ व्रत धरि भाविई रे । इंद्र ईस्युं ऋषिनइ कहइ -- ए आंकणी ॥ १३५ ॥ To हवि ऋषि बोलइ गोतणा, मासि मासि दस लाख रे । कोई दीइ धन तेथी भली, संयमसिरी श्रुत साखि रे ॥ इंद्र ० ॥१३६॥ वली हरि प्रश्न करइ ईस्युं, घोराश्रम गृह छंडि रे । कोबाश्रम कां आदरइ, इहां पोसह व्रत मंडि रे ॥ इंद्र०॥१३७॥ कुस अग्रई आवइ जेतु, ते भुंजइ प्रतिमासि रे । सोलमी जिनधर्मनी कला, ईम ऋषिवचन सुणी हवइ, मणि मोक्तिक सोवन करी, कोस वधारि प्रभूत रे ।। इंद्र ० ॥ १३९ ॥ पछइ व्रत तुं आदरे, ऋषि बोलइ सुभ वाचि रे । नवि पांमइ तेह विमासि रे || इंद्र० ॥ १३८ ॥ बोलइ वर परहुते रे । सोवन रूप तणा घणा, भूधर हुइजइ कदाचि रे || इंद्र०॥१४०॥ तु पणि नर लोभी तणी, आशा नवि पूराइ रे । धन असंख सुरगिरी समू, आशा अनंत दहाइ रे || इंद्र ० ॥ १४१ ॥ पुहवि साली जव वली, सोवन पशु भरी कोई रे । एकइनइ जइ दीजीइ, तोष न पांवइ तोइ रे || इंद्र० ॥ १४२ ॥ एह अरथ सूणी सुरपती, बोलइ ऋषिनइ ईम रे । अनुपम भोग तजी करी, अछतां वांछइ केम रे || इंद्र ० ॥ १४३ ॥ हवि ऋषि बोलइ सुणी हरी, कांम शल विस जांणी रे । कांम आसीविष सम कह्या, कांम माहा दुख खांणी रे ॥ इंद्र० ॥ १४४ ॥ कांम वंछाइ जीवडा, अणभोगवतां कांम रे । दुरगति पातालई सही, इम पांमइ दुठांमि रे || इंद्र ० ॥ १४५॥ क्रोध लगी नरगि वसई, मांन अधमगति थोभ रे । मायाअइ सूगती हणs, ईह परभविइ करी लोभ रे || इंद्र ० ॥ १४६ ॥ १ इन्द्र Page #266 -------------------------------------------------------------------------- ________________ इणि परि दसे प्रश्ने करी, हरि परख्यु ऋषिराय रे । अगनि तापि सोनु जस्यउ, अधिकइ वानि सोहाइ रे ॥इंद्र०॥१४७॥ ढाल । बंभण रूप तजी करी रे, इंद्ररूप धरी प्रणमइ रे ।। मधुर वचने करी संस्तवइ रे, आनंद धरतु मनमाहि रे ॥ सवि साधतां रे सदगुरू पुण्यइ पांमीयु रे ॥आंकणी ॥१४८॥ क्रोध अहो तिइ जीतलु रे, माण अहो ति विशि कीधु रे । माया तइं दूरि करी रे, लोभई चित्त न दीधु रे ॥स०॥१४९॥ अहो अज्जव तुझ अभिनवु रे, अहो मृदुता गुणवंती रे । अहो ते मुत्तो अणुत्तरा रे, अहो उत्तम तुझ खंतो रे ॥स०॥१५॥ ईहां उत्तम हुइ परभवइ रे, उत्तमतां ईहां रहिस्यउ रे । लोगुत्तम पदई [जई] रे, वहिली लीला लहिस्यु रे ॥स०॥१५॥ इम संस्तवना ऋषिराजनी रे, करतु उत्तम छंदइ रे । देई प्रदक्षिणा सुरवरू रे, वली वली लली लली वांदइ रे ॥स०॥१५२॥ चक्र अंकुस लख्यण धरु रे, चरणकमल तसु वंदो रे । आखंडल सूरमंडलइ रे, पुहुतु मनि आणंदि रे ॥स०॥१५३।। वलय सरूप लही प्रतिबूधउ, पूरव भव श्रुत संभरी सूधउ । सासन सूर तसु आपइ वेष, ऋषि प्रमाद नवि करइ नमेष ॥१५॥ ए प्रत्येकबुधि नमोराज, सीध साखि लहइ संयमराज । काम क्रोध जसु नही य लगार, निरमम अप्रतिबंध विहार ॥१५५॥ ईम करकंडु द्रुमुह निग्गई पुणि, वृषभ थंभ सहकार नीर मुणि । ए प्रतेकबुद्ध समकालि, च्यार थया मल कसमल टालि ॥१५६॥ खितिप्रतिष्टपुरि चउमुह देउलि, च्यारइ मुनि पुहुता निजहेति कलि । भगति भणी ईक सुरपतिबिंब करइ चतुरमुख छडि बिलंब ॥१५७॥ चारित्र पाली महामुनीसुरा, श्रूतधर अनि संयम गुण करि प्रा । लहते केवल नाणपहाणं, पुहुता सिद्धिनयरि सुभ ठाणं ॥१५८॥ गगनि काय रस शशि (१६६०) वरसई, सधन धनेरापुर मांनि हरसइं । श्री ख[र]तरगछ अधिक विराजि, युगप्रधान जिनचंद्रसूरि राजइ ॥१५९॥ Page #267 -------------------------------------------------------------------------- ________________ श्री परमोदमाणिक गुरूसीसई, उवझाइ श्रोजयसोम जतीसई । । तास: शिष्य वाचकपदधार, श्रीगुणविनइ अछइ अणगार ॥१६॥ तिणि नमीराय रसो परबंध, पभण्यु जिणथी सुभ संबंध । अनुपम शम अमृतरसि भरीउ, नवमा अज्झयणथी उधरीउ ॥१६१॥ . जिम जिम ए सुणीयइ सुखकार, श्री नमीचरिय धरिय सुविचार । तिम तिम मनि संवेग उल्लास, तिणथी हुवइ सिव लील विलास ॥१६२॥ आसो शुदि छठिइ कवो भोमइ, मूल नखेत्र छठिइ रविजोगई । बंध्यउ ए संबंध सुबंधइ, मूलसूत्र रचना अनुबंधइ ॥१६३॥ श्रीजिनदतत्त]सूरी परभावई, श्रीजिनकुशलसूरी सुभ भावई । एह चरित सुणतां मनि धरतां, संपजउ सुखसंपद नितु भणतां ॥१६४॥ इति नमिराजऋषि संबंध ।। Page #268 -------------------------------------------------------------------------- ________________ परिशिष्ट ३ आख्यानकमणिकोशान्तर्गतं नम्याख्यानकम् इदानी नम्याख्यानकमाख्यायते । तद्यथा-- अस्थि अवंतोजणवयति लयं नयर सुदंसणं परमं । परमम्मोघट्टणदोसवज्जिओ वसइ जत्थ जणो ॥१॥ सुह-संपयाण कत्ता विहियअवायाण जणियअहिगरणो । सुहकम्मो करणरुई भसरिससंजणियसंबंधो ॥२॥ सुविभत्तपयपहाणो निप्फाइयसंधिविग्गहो तत्थ । वसइ नरिंदो नामेण मणिरहो सव्वधम्मो व्व ॥३॥ लहुमाया जुवराया तस्सऽथि निहाणमसमसत्तास ।। नामेणं जुगबाहू जुगबाहू वियडवच्छयलो ॥४॥ सुहसीलसलिलसायरलहरी तस्सऽस्थि सुंदरा मज्जा । . नामेण मयणरेहा मयणाहंकाररेह व्व ॥५॥ मह अन्मया य राया अवलोयणसंठिओ तयं ददलु। तम्मोहमोहियमई एवं हियए विचिंतेइ ॥६॥ कह एसा भणियव्वा मए ? जहिच्छं कहं व रमियव्वा ? । भहव ससुरा-ऽसुरम्मि वि जयम्मि दाणं वसीकरणं ॥७॥ तंबोलाईहिं तभी आढत्तो तं पलोभिउ राया । गेण्हइ अदुठभावा जेठ्ठपसाओ त्ति काउं सा १८॥ पट्टविया अन्नदिणे दुई रन्ना पयंपए गंतुं । तुहरूय-गुणक्खित्तो पभणइ भद्दे ! इमं राया ॥९॥ पडिवज्जसु मं भत्तं भत्तारं तुह गुणेहि अणुरतं । सहलीकुरु मणुयत्तं अणुमन्नसु रज्जसामित्तं ॥१०॥ तो भणइ मयणरेहा रेहा तुह राय ! रायवंसस्स । सीलगुणेणं ता किं नियदुचरिएण तं फुससि ? ॥११॥ भन्नं च जं चिंतिउं न जुज्जइ सप्पुरिसाणं मणम्मि वि जयम्मि । विउसजणनिंदणिज्जं नरवइणा जंपियं कह णु ? ॥१२॥ इयरम्मि वि परतारे न रमइ मणयं पि उत्तमाण मणं । कि पुण नियवहयाए सेवाबुद्धी नरयहेऊ ? | १३॥ भन्नं च ..: जुवरायगेहिणीए सामित्त मज्झ विज्जए रजे । नम्मि सीलरयणे अहवा मह होठ रजेण ॥१४॥ भन्नं च बहुभवेसुं जाया तित्ती न तुज्झ रमणीसु । इति मं रममाणो निन्ने हं कह णु तिप्पिहिसि ? ॥१५॥ Page #269 -------------------------------------------------------------------------- ________________ अवरं च--- १९० एवं तं जंपतो न लज्जिभो नियसहोयरस्सावि । एवमकज्जं ददहुँ तस्स मणं केरिसं होही ? ||१६|| इच्चाई मयणरेहापयंपियं परिकहेइ सा दूई । नरवइणोन नियत्तइ तह वि इमो असुहकामस्स ॥१७॥ परिहरियनियकुलकम मज्जाओ तो विचितए राया । मह बंधुम्मि जियंते एसा हु न तीरए घेत्तुं ॥ १८ ॥ ता तं विणा सिऊणं हढेण गिण्हामि इय विचितेढं । नियबंधुणो निरिक्लइ छिड्डाई मारणकरण ||१९|| एत्थंतरम्मि कोइलकुलर व संजणियजण मणुम्माहो । अहिणववसंतमासो संपतो परमरमणिज्जो ||२०|| दाहिणपवणंदोलिरतरुमंजरि विहुयरेणुसंघाओ । डिंभो व्व नववसंतो धूलोकोलाए कोलंतो ॥२१॥ भवाणयगोद्विपरिठिएहि तरुणेहि जन्थ हरिसेण । कुसुमाउहनरवइणो गिज्जइ रज्जाभिसेओ व्व ॥ २२॥ वणराइकुसुमपरिमलतित्त समुड्डीणभमररिछोली । जत्थ पियविरहियाणं कूरकडक्खो ठव कालस्स ||२३|| एवंविहे वसंते गिज्जंते विविहचच्चरिसमूहे । तरुण जणुम्मायकरें परहुयर वबहिरियदियंते ॥२४॥ केणावि कारणेणं न गभो राया तहा वि उज्जाणे । जुगबाहू पुण पत्तो कीलत्थं पिययमासहिओ ॥ २५ ॥ सुइरं कीलंतस्स य तम्मि य रयणी समागया तत्तो । रइसुहमणुहविउमणो कयलीहरए सुहपसुत्तो ॥ २६ ॥ पत्थावं नाऊणं असहायत्तं च निच्छिउं राया । खग्गसहाओ सहसा समागओ तत्थ दुट्ठमई ॥२७॥ तो चहऊणं लज्जं परिचइकणं च निययमज्जायं । अवगजिऊण य जसं परिहरिऊणं च परलोयं ॥ २८ ॥ अवहस्थिय जणवायं अंगीकारूण नरयदुक्खाई । निसिया सिपहारेणं गीवाए भायरं हणइ ॥ २९ ॥ अह कह वि मयणरेहाए परियणो मिलइ जाव दुक्खत्तो । वदुत्तरं विउ ताव गओ नरवई गेहे ॥ ३० ॥ ततो य मयणरेहा विदुरसरीरं वियाणिउं दइयं । होऊण कन्नमूलेसु महुरवयणेहि तं भणइ ||३१|| भो भो महायस ! तुमं मणयं पि मणम्मि कुणसु मा खेयं । नियकम्मपरिणइवसा संजायं तुज्झ दुक्खमिमं ॥ ३२ ॥ जर कुणसि तुममियाणि कंठट्ठियजीविए गुरुओसं । हारिहिसि तुमं परलोयमेव न हु किंचि वि परस्स ॥३३॥ Page #270 -------------------------------------------------------------------------- ________________ जओ १. गुरुभारा सगर्भा १९१ ता धीर ! सव्वसत्तेसु कुणसु मेतिं ममत्तमवि छिंद । अंतो धरसु समाहिं अणुसर चउसरणमह इहि ||३४|| सिद्धाणं पच्चक्खं नियदुच्चरियं च गरहसु सुधीर 1 । खामसु सव्वे सप्ते खमंतु ते तुज्झ सब्वे वि ॥ ३५ ॥ कम्मविसपरममंतो पणयामर - मणुयजणियजम्मंतो । देवो सिवमरहंतो जाजीवं तुज्झ अरहंतो ॥३६॥ परिचत्तधरावासा विसुद्धचारित्तिणो महासत्ता । सम्मत्त - नाणसहिया साहू गुरुणो पवज्ज तुमं ॥ ३७॥ पडिवज्जसु वेरमणं पाणिवहाईण तिविहतिविहेणं । जाजीवं अट्ठारसपावठाणाण पडिकमसु ॥ ३८॥ परिभावसु तह सम्मं अणिच्चयं सव्वभाव विसएसु । अणुसरसु सयलसिद्धंतसारपरमेट्ठिनवकारं ||३९|| पंचनमोक्कारसमा अंते वच्चंति जस्स दस पाणा । सो जड़ न जाइ मोक्खं अवस्स वेमाणिओ होइ ॥ ४० ॥ अम्मा-पियरो मित्तं पुत्त-कलत्ताइसयणवग्गो य । विहडइ सव्वं पि इमं होइ सहाभो परं धम्मो ॥४१॥ अणुहूयनरयदुक्खस्स तुज्झ किर केप्तियं इमं दुक्खं ? । तो अहियाससु सम्मं धरिजं मणपरिणई परमं ॥ ४२ ॥ एसा पुणो महायस ! दुलहा मणुयाइया तु सामग्गी । ता गिन्हसु तीए फलं समा हिमवलंबिउं सोम ! ||४३|| इय तीए वयणघणरसविज्झावियकोव हुयव हो सम्मं । सिरविरइयकरकमलो पडिवज्जइ तं तहा सव्वं ॥ ४४ ॥ सह वेयणाए वड्ढतपरमसंवेगसंजुल मरिडं । संजाय भावसमणो उववन्नो बंभलोगम्मि ॥४५॥ एप्तो य मयणरेहा कंदते परियणम्मि सयलम्मि । चितः किमहं गन्मे न विलीणा मंदपुन्न ? ति ॥४६॥ सुद्धसहावस्स जओ महाणुभावस्स सुद्धसीलस्स । अहमस्स मरणहेऊ संजाया निरवराहम् ||४७|| भवरं च जेण निहओ नियभाया सो अवस्स सुहसीलं । मह गंजिद्दी वला वि हु ता तं रक्खेमि जत्तेण ॥४८॥ चंदजसे नियपुत्ते कंदते परियणम्मि सोयंते । गागिणी निसाए गुरुहारा' निग्गया तत्तो ॥४९॥ पुव्वाभिमुहं पत्ता कमेण वियड महाडवि एक अह अइकंता रयणी मज्झन्छे बीयदिवसम्मि ॥५०॥ Page #271 -------------------------------------------------------------------------- ________________ सा कुणइ पाणवितिं फलेहिं एकम्मि सरवरे 'नीरं । पाऊण कुणइ तत्तो पच्चक्खाणं च सागारं ॥५१।। हिययभंतरविलसंतपंचपरमेठिमंतसव्वस्सा । कयलीहरए तरुपत्तविहियसयणम्मि पासुत्ता ॥५२॥ एत्थंतरम्मि रयणीसमुब्भवा भीमसावयसमूहा । नाणाविहमयमेरवसद्दसमूहेहिं भेसति ॥५३॥ तथा हि फेकारति सिवाओ धुरुधुरिया भीमवग्यसंघाया । घुग्घुकरेंति घूया गुंजारवयंति केसरिणो ॥५४॥ एत्थंतरम्मि जाया गुरुवियणा चलियगम्भसंभूया । तो पयडियलयहरयं कंतीए सुयं पसूया सा ॥५५॥ तत्थेव तयं मोत्तुं पच्चासन्ने सरम्मि जा पत्ता । वत्थाइधोयणत्थं उक्खित्ता ताव जलकरिणा ॥५६॥ उल्लालिऊण सुडादंडेणं घत्तिया गयणमग्गे । विज्ञाहरेण विहिणो निओगओ तयणु सा दिदठा ॥५॥ नंदीसरम्मि दीवे गच्छंतेणं तो वलेऊण । आरोविउ विमाणे वेयड्ढे पव्वए नीया ॥५॥ भणिो य तीए एसो अज्ज महाभाग ! तम्मि वणगहणे । संपयमेव पसूया पुत्तं अहयं लयाहरए ॥५९॥ ता सो सावयपासाओ अहव सयमेव दूसहछुहाए । मरिही ता तमिहाऽऽणसु तत्थ व मं नेसु रन्मम्मि ॥६॥ तेणुत्तं सुयणु । तुम पडिवज्जसि पाणसामियं जइ मं । ताहं आणाकारी आजम्मं हामि किं बहुणा ? ॥६॥ अन्नं च सुयणु ! गंधारजणवए जणवयाण पवरम्मि । रयणावहम्मि नयरे मणिचूडो नाम नरनाहो ॥६२।। कमलावई य भज्जा तेसिं पुत्तो मणिप्पहो अहयं । रज्जधुराधरणखमो पाणपिओ जणणि-जणयाणं ॥६॥ मह जणओ विज्जाहरसेढीण पालिऊण सामित्तं । .. मिन्विनकामभोगो पव्वइओ गुरुसमीवम्मि ॥६॥... ठविऊणं मं रज्जे निस्संगो सो अईयदिवसम्मि । आसि इहं चेव गओ संप नंदीसरे दीवे ॥६५॥ तव्वंदर्णत्थमहयं पि पत्थिओ ता मए तुमं दिटूठा । ता होसु सामिणी सुयणु ! सव्वविज्जाहरवहणं ॥६६।। अवरं च तुज्झ तणओ तुरंगमावहरिएण संपत्तो । पउमरहेणं मिहिलाहिवेण चिट्ठइ सुहेण तहिं ॥६॥ एयं पन्नत्तीए मह कहिय चयसु ता तुम खेयं । उवभुजसु रज्जसिरिं मा विहल नेसु तारुन्नं ॥६॥ihar j i Page #272 -------------------------------------------------------------------------- ________________ चिंतियमिमीए मह पावकम्मवसयाए दुक्खरिछोली । उवरुवरि पडइ ता पडउ वज्जमेयस्स रूवस्स । ६९॥ जेणाहं रूवेणं पइमरणं पढममेव संपत्ता । पुणरवि य सुयविओयं संपत्ता एयदोसेणं । ७०॥ एसो वि हु मं पत्थई रूवेणं चेव मोहिओ संतो । ता मह एस गुणो विहु आयइ-दुहकारणं जाओ ।'७१॥ एयस्स मज्झ बहुदुक्खलक्खसंघडणवावडमणस्स । विहिणोऽवसरो कज्जंतरस्स करणे धुवं नस्थि ॥७२॥ ता अत्थावत्तीए नजइ अन्नो वि अस्थि जयकत्ता । अन्नह जयवइचित्तं कुओऽवरेणावि भणियमिमं 1:७३।। अस्त्येव कश्चिदपरो जगतां विधाता, तुभ्यं शपे तदलमत्र विकल्पितेन । मद्दुःखजालघटनाकुलचित्तवृत्तेः, कण्डूयनेऽपि शिरसोऽवसरः कुतोऽस्य ? ॥४॥ परमिमिणा किं परिचिंतिएण ? गच्छामि ताव मुणिपासे । उम्मग्गं पि पयर्ट बोहिस्सइ सो नियं तणयं ॥७५।। तो तीए सो भणिओ सव्वं तुह जंपियं करिस्सामि । नेह ममं नंदीसरदीवं वंदावसु जिणिंदे ॥७६।। तो सो हरिसियहियओ विज्आए विउव्वि क्रविमाणं । मायासेणुप्पइओ संपत्तो तम्मि दीवम्मि ॥७७॥ वंदिय जिणिदचंदे मणिचूई मुणिवरं पणमिऊण । उवविठा तेण समं निसुणइ जिणभासियं धम्मं ॥७८॥ मुणिणा वि मयणरेहाए वइयरं जाणिऊण नाणेण । भणिओ सो नियतणओ भद्द ! तए कि समारद्धं ? ॥७९॥ भीमभवभमणहेऊ परदारासेवणं नरयपयवी । सुहसंपयाण विग्धो भुयग्गला सुगइदारस्स ॥८।। नियकुलनिम्मलपासायभित्तिमसिकुच्चओ चरणसत्त । आसंसारं भुवणम्मि अयसपडहो महाभाग ! ॥८॥ भन्नं च मयणाइत्तो पुरिसो न गणइ वंसटिइं हणइ कित्ति । गंजइ अप्पाणं दलइ पोरिसं मलइ माहप्पं ॥८२॥ ता विरमसु एयाओ दुरज्झवसियाओ तं महाभाग ! । जइ वंछसि जसकित्तिं महसि सुहं वहसि पुरिसवयं ॥८३॥ इय अणुसदठो मुणिणा विलक्खवयणो अहोमुहो जाओ। लज्जाए नियवयणं न तरइ दंसेउमवि मुणिणो ॥८॥ तो उट्ठिउ सविणयं पणमिय पाएसु मयणरेहाए । खमसु महासइ ! सव्वं अवरद्धं जं मए तुज्य ॥८५।। Page #273 -------------------------------------------------------------------------- ________________ मणिचूडमुणिवरेण पुणरवि जिणभणियसमयवयहि । ' अणुसासियाणि कोमलगिराए जायाणि सुत्थाणि ॥८६॥ जावेवं चारणमुणिपुरओ अच्छंति ताव पेच्छति । गयणयलाओ विम्हयविप्फारियनयणपत्ताणि ||८७॥ सज्जो अमंदसुंदेरधाममेगं विमाणमवइन्न । नंदीसरजिणमंदिरदसणकयकोउगेण व ॥८ ॥ पणवन्नरयणघडियं सिरविलसिरसेयधयवडसमूहं । उवरिभमंतबलायं पणवन्न जलयखंडं व ॥८९।। तो मउडभासियसिरो वियसियमंदारदामसुइसिरओ । कुंडलमंडियगंडो हारविरायंतवच्छयलो ॥९॥ केजर कडय-वररयणमुद्दियाभरणभूसियसरीरो। नियसियदुगुल्लवसणो विम्हयभवणं नियताण ॥११॥ निप्पंकभित्तिसंकंतपयडपडिबिंबबहुविहसरीरो।। अणुराएणमणेगो व्व मयणरेहाए दीसंतो! ॥९२॥ अवयरिऊण विमाणाठ सुरवरो सरसपंकयदलच्छो । पेच्छताण सव्वेसिमेस मणिचूडमुणिपुरभो ॥१३॥ भाणंदवियसियमुहो पढम पडिऊण मयणरेहाए । पयपंकयम्मि पच्छा पणओ चारणमुणिवरस्स ॥१४॥ लद्धासीसो सोयामणि व्व दिर्पतभासुरसरीसे। उवविठो तप्पुरओ पुठो विज्जाहरेण तओ ॥९५।। नीईभी सरिआउ व समुञ्चगोत्ताणमुन्नयगुणाण । अमराण महिहराण व धुवं महाभाग ! पभवंति ॥१६॥ मोत्तणं मणिचूड चरित्तचूडामणि मुणिवरिदं ता कि तुच्छगुणाए एयाए पएसु पणिवइमो? ॥९॥ तो जपियममरेणं सुणसु महाभाग ! कारणमिहत्थे । मोत्तणं मुणिनाहं जं पणओ पुत्वमेईए ॥९८॥ आसि सुदंसणनयरे नामेणं मणिरहो महाराया । जुवराया जुगबाहू सहोयरो तस्स गुणभवणं ॥१९॥ केणावि कारणेणं पहओ सो तेण तिक्खखग्गेणं । तो कंठग्गयपाणो इमीए जिणवयणसलिलेणं ॥१०॥ वेराणुभावतविओ निव्वविओ थिरमणाए सव्वगं । पंचनमोक्कारपरो खमावियासेसजीवगणो ॥१०१॥ निम्मलधयपरिणामो उववन्नो पंचमम्मि कप्पम्मि । दससागरोवमाऊ सुरिंदसामाणिो देवो ॥१०२॥ सो य अहं सुकयन्नू सरमाणो धम्म मणियमुक्यार । तक्खणमेवाऽऽयाओ गुरु त्ति का नया पढमं ॥१०॥ Page #274 -------------------------------------------------------------------------- ________________ भणियं च तं जहा जभो - १९५ जो जेण सुद्धधम्मम्मि ठाविओ संजएण गिहिणा वा । सो चेव य तस्स गुरू जायइ सद्धम्मदाणाओ ॥ १०४ ॥ नमरेण विसा भणिया साहम्मिणि ! भणसु जं पिय किंपि । तुज्झ करेमि महासइ ! तो भणिओ तीए सो अमरो ॥१०५॥ मह नत्थि किंपि कज्जं धम्मं मोतून जिणवराभिहिये । ता मं पुत्तसया से नेसु महाभाग 1 जेण तयं दद निव्वुयहियया करेमि तं सुगुरुपायमूलम्भि । इय भणियम्मि विमाणे नियये आरोविडं तम्मि ||१०७॥ भत्तीए मयणरेहानीया मिहिलापुरीए अमरेण । अवयरिउ चेइहरे भावेणं वंदिउ देवे ॥ १०८ ॥ पत्ताई वयणिपासे पणमित्ता साहुणीण पयकमलं । ॥१०६॥ विठाई पुरओ तासि पासे सुओ धम्मो ॥१०९ ॥ लधूण माणुसतं धम्मा-धम्मप्फलं च नाऊण । सयलसुहसाहणम्मि जत्तो धम्मम्मि कायव्वो ॥११०॥ अमरेण मयणरेहा भणिया भद्दे ! सुयस्स पासम्म । वच्चामोतीउत्तं गच्छ तुम संपयं सोम ! ॥१११॥ चितियमिमीए दिट्ठे सुयम्मि होही मणम्मि पडिबंधो । ता किं तत्थ गयाए मए ? पवज्जामि पव्वज्जं ।। ११२ ।। सव्वे जाया सयणा सव्वे जीवा य परजणा जाया । ता तेसिं सविवेओ उवरिं को कुणड पडिबंधं ? ॥११३॥ इय परिभाविय सम्मं साहुणिपासे वयं पवन्ना सा 1 ठाविय सुव्वयनामा पालइ तव - संजममसंगं ॥११४॥ सो विहु तीए तणओ वड्ढइ पउमरहराइणो गेहे । सुयमाहप्पा रन्नो नया जओ से सरायाणो ॥ ११५ ॥ तो से नमित्ति नामं कयं भओ पंचधाइपरियरिभो । वड्तो य कमेणं संजाओ भट्ठवारिसिओ ॥ ११६ ॥ परिणयकलाकलावो संपत्तो जोव्वणं तओ पिउणा । कन्नाणं कार विभो करगहमट्ठोत्तरसयस्स ।।११७॥ पउमर हो नमिकुमरं रज्जे ठविऊण गहियपव्वज्जो । उपपन्नविमलनाणो विहुयमलो सिद्धिमणुपतो ॥११८॥ जाओ य नमी राया पयावपडियविवक्खसामंतो । एत्तो य मणिरहनिवो पावाओ तम्मि चेव दिणे ॥११९॥ Page #275 -------------------------------------------------------------------------- ________________ १९६ दठो भुयगेण मओ चउत्थपुढवीए नारओ जाओ । चंदजसो नमिभाया ठविभो मंतीहिं तस्स पए ॥१२०॥ एत्थंतरम्मि सरिऊण विझवणमुन्नो नमिनिवस्स । हत्थी भंजिउमालाणखंभमनिवारियप्पसरो ॥१२१॥ डिंडीरपिंड-गोखीर-तारनोहार-हार-हरधवलो । भवलयं मिउं जे विनिग्गओ कित्तिपुंजो व्व ॥१२२ दिठ्ठो य चंदजससेवएहिं नयरंतिएण वच्चंतो । तो तेहिं बंधिऊणं नीओ नियरायनयरम्मि ॥१२३॥ तत्तो य चारपुरिसेहि साहियं नमिनिवस्स अह देव । । तुह धवलपट्टहत्थी चिट्ठइ चंदजससंगहिओ ॥१२४॥ ताहे नमिणा दूओ पहिओ चंदजसराइणो सिग्छ । जह एस धवलहत्थी वणम्मि जो पाविओ तुमए ॥१२५॥ सो मज्झ संतिओ ता नरिंद ! पेससु तुम ति तेणुत्तं । रयणाणि न कस्स वि संतियाणि ता तं न पेसेमि ॥१२॥ निभच्छिऊण निस्सारिऊण मुक्को निवेण नमिओ। तेण वि सविसेसे साहियम्मि कुद्धो नमी राया ।।१२७॥ चउरंगबलसमेओ चंदजसोवरि विणिग्गओ समरे । सो वि तमागच्छतं सोउं तस्सम्मुहो चलिभो ॥१२८|| अवसउणखलियमग्गो काऊणं नयररोहय थक्को । ना बइयरमेयं च सुव्वयज्जा विचिंतेइ ॥१२९॥ मा होउ जणस्स खओ मा हु वराया वयतु नरयमिमे । तो उवसमामि दोनि वि गंतूणं तेसि पासम्मि ॥१३॥ मोयाविऊण गुरुणिं पत्ता नमिरायसंतिए कडए । दिवो राया दिन्नं च तीए परमासणं रन्ना ॥१३१॥ कहिभो मियवुत्तंतो परूविओ जिणवराण सद्धम्मो । नरयदहाण निमित्तं च साहिओ तस्स संगामो ॥१३२॥ अन्नं च केरिसो तुह संगामो जेट्ठभाउणा सद्धि । कहमिव भाया एसो ! सपच्चओ तीए सो सम्वो ॥१३३।। कहियो सो वुत्तंतो तह वि हु अभिमाणी न ओसरह . ताहे खडक्कियाए पत्ता चंदजसपासम्मि ॥१३॥ तो रायपमुहमायरजणेण सहस त्ति पच्चभिन्नाया । अंतेतरियासत्थो पएसु पडिठं परुन्नो सो ॥१३५॥ तत्तो निवेण नमिऊण तीए पयपंकयं तओ पुट्ठा । अम्मो । किमेरिसं ते कटाणुट्ठाणमायरियं ? ॥१३६॥ कहिओ य तीए नियओ पुरनिग्गमणाइवइयरो सम्वो। भणिय च तो रना सहोयरो कत्थ मे अज्जा !? ॥१३॥ Page #276 -------------------------------------------------------------------------- ________________ १९७ तीए भणियं एसो जेण तुमं वेदिओ नियबलेण । तं सोउ चंदजसो हरिसवसुभिन्नरोमंचो ॥१३८॥ नीहरिओ नयराओ निब्भरमालिगिओ सिणेहेण । दाऊण तस्स रज्जं वयं पवन्नो सयं परमं ॥१३९॥ इयरो वि दो रज्जेसु पत्तपयरिसविसेसओ जाओ । निग्गयपय पयावो वसीकयासेसरिउनिवहो ॥१४०॥ भुतस्य पंचप्पयारविसए गओ बहू कालो । अह अन्नया य जाओ दाहजरो नमिनरिंदस्स ॥१४१|| तस्सोवसमनिमित्तं घसंति विज्जोवएसओ सब्वा । अंतेउरिया गयदंतवलयपडिन्नबाहुलया ॥ १४२॥ सिरिखडाई सिसिरोवयार जणणत्थमवणिनाहस्स | तत्तो उत्तालाणं परोप्परं तेसि वलयाणं ॥ १४३ ॥ संघडण - विहडण वसविसेसओ संतयं समुच्छलिओ । हलबोरवो विरसो [सु] दुस्सहो यकन्नार्णं ॥ १४४ ॥ भणियं च तभो रन्ना न सहइ एसो ददं मह मणस्स । तत्तो एगेगं दंतवलयमुम्मोइयं ताहिं ॥१४५॥ तह वि हु जाव न पसमइ ताव य सव्वाणि ताहि मुक्काणि । एगेगं मोत्तणं तो भणिय नरवरिंदेण ॥१४६॥ संपइ किं उवसंतो वलयरवो ! तो निवेश्य रनो वयाण सरूवभिमं विवेयओ तो विचितेइ ॥ १४७॥ पेच्छसु 'अइहबवलय' मोत्तुं सव्वाणि जाडवणीयाणि । ता मह असमाहिकरो उवसंतो एस हलबोलो ॥१४८॥ ता एसो वि हु बहुभो पुत्त-कलत्ताइओ सयणवग्गो । जावऽज्ज विता जायइ जियाण हिययम्मि असमाही ॥१४९॥ अन्नं च जियस्सिमिणा बहुएण वि पासवत्तिणा ताणं । न भवइ दुहम्मि मणयं पि परियणेणं जओ मणियं ॥ १५० ॥ जइया दाहजरत्तो भइदुस्सहवाहिवेयणाविहुरो । तझ्या पासबो सयणो अवकंदए करुणं ॥ १५१ ॥ पंके खुतो व्व करी सयणगओ तडफडेइ दुक्खत्तो । सयणो वुन्नो जोयइ असमत्यो वेयणुद्धरणे ॥१५२॥ अन्नह कहमेयाओ सरसाओ भारियाओ मिलियाओ ? । सिहाउ मह कए खिज्जेतेवं वराइओ ! ।। १५३ ॥ १. अविधवावलयं -- सौभाग्यचिन्हरूपं वलयमित्यर्थः । Page #277 -------------------------------------------------------------------------- ________________ १९८ एए विचिमिच्छाए चउप्पयाराए सत्यभणियाए । धन्नन्तरिसारिच्छा वेज्जा कुसला किलिस्संति ! ।। १५४ ॥ अवरे वि मंत- तताइवाइणो मंतिणो ससामंता । चरगवल एवं बहुये पि हु विभय न दुक्ख ॥। १५५ ।। जर पुण पुव्वभवकयं सहायमेगं पि होइ मह सुकयं । ता तयमवियप्पेणं होज्जा ताणं दुहत्तस्स ।। १५६ ।। ता जइ कहमवि एयाओ रोगवसणाओ हं विमुंचेज्जा । ता सुकयम्मि पत्तं करेमि चइऊण रज्जसिरिं ॥ १५७ ॥ इय चितिय रयणीए सेज्जाए जाव सुयइ ताव सुहा । जाया निद्दा वयपरिणई य कम्मक्खओवसमा ॥ १५८ ॥ पेच्छ रयणिविरामे सुमिणमिमं किर अहं सयं चेव । संमभरे व चडिओो समुन्नए मेरुसिहर म्मि ।।१५९ ।। तत्थ विय सरयससहर कर नियर पहासमुज्जलसरीरे । नियगे व्व पुन्नपुंजे करिम्मि आरूढमपाणं ॥ १६० ॥ ताहे नायँ एसो मेरुगिरी देवपुव्वजम्मम्मि । दिट्ठो जिनिंदजम्मणमज्जणयमहूसवम्मि भए । १६१ ॥ एवं सो नमिराया जाईसरणेण नायपरमत्थो ! देवयविन्नलिंगो जाओ पत्तेयबुद्धमुणी ||१६२॥ गिरिकंदराए वसुं पि पबलपज्जलियजलणदित्ताए । सीहो व्व विणिक्ख तो गिहवासाओ महासत्तो ॥ १६३ ॥ एत्थंतरम्मि मणिरयणभासुराभरणभूसियसरीरो । सोहम्मवई सक्ख समागओ तप्परिवखत्थं ॥ १६४ ॥ अच्चब्भुयतच्चरिएण रंजिओ नमिरिसि महासत्तं । नयरोओ नोहरंत माहणरूवो भणइ सक्को ॥१६५॥ भो भो ! सुणसु महायस ! पव्वज्जा ताव पाणिदयमूला । तुह वयगहणे य इमा अक्क दइ दुक्खिया नयरी ||१६६ ॥ ता दूरमजुत्तमिणं पुण्वा ऽवरबाहयं वयं तुज्झ । तो भणइ मुणी न दुहस्त कारणं एत्थ मज्झ वयं ॥१६७॥ किंतु नियनियपओयणहाणी दुक्खरस कारण लोए । ता अहमवि नियकज्ज करेमि किमिमाए चिंताए ? ।। १६८ ।। ततः स्वयमेवान्तःपुरगृहाणि प्रज्वलन्त्युपः पुनरप्याह शक्रः - एस अग्गी य वाऊ य एयं डज्झइ मंदिरं । भयवं ! अंतेउरतेणं कीस णं नाव एक्खह ? ।।१६९ ॥ Page #278 -------------------------------------------------------------------------- ________________ ततो नमिराह सुहं वसामो जीवामो जेसिं मो नत्थि किंवणं । मिहिलाए डज्झमाणीएम मे डज्झइ किंचणं ।।१७।। चत्तपुत्त-कलत्तस्व निव्वावारस्स भिवखुणो।। पियं न विजई किंचि अप्पिय पि न विज्जई ॥१७१। पुनराह शक्रः-पागार कारइत्ता णं नयरस्स अइदुग्गय । नाणाजंतेहिं संजुत्तं तओ पव्वय खत्तिया ! ॥१७२।। राजर्षिः प्राह-संजमो नयरं मज्झ सयं च विहियो तहिं । दुग्गो पसमपायारो नयजंतेहिं संजुओ ॥१७३। पुनर्वदति शचीपतिः-निवासहेउं लोयस्स सासए सुमणोहरे । पासाए कारइत्ता ण तओ पध्वय खत्तिया 1 ॥१७४॥ नमिः प्राह-मूढो चेव जणो पंथे वहतो कुणई गिहं । निच्छएण जहिं ठाणं जुत्तं तत्थेव मंदिरं ॥१७५॥ इन्द्रः प्राह-तक्करे निग्गहेऊणं सुत्थं काऊण पव्वय । नमिराह-चोरा रागाइणो चेव ते य निगहिया मए ॥१७६॥ हरिराह-जे केइ पत्थिवा तुज्झन नमति बलगव्विया । वसे ते ठावइत्ता ण तओ पव्वय नत्तिया ! ॥१७॥ मुनिरुवाच-जो सहस्सं सहस्साणं संगामे दुजय जिणे ।। एग जिणेज्ज अप्पाणं एस से परमो जओ ॥१८॥ सुरपतिरवादीत--गिहासमसमो धम्मो को अन्नो एत्थ विज्जई? दिज्जति जत्थ दाणाई दीणा-Sणाहाइपाणिणं ॥१७९।। साधुरुत्तरयति--जीवघायरओ धम्म में कत्थइ कुणई गिही । साधुधम्मगिरिंदस्स राइमेत्तो वि नो इमो ||१८०॥ पुरन्दरः प्राह--सुवन्न-मणि-मुत्ताओ कसं दूसच वाहणं । कोसे वड्ढावइत्ता गं तो पव्वय नत्तिया ! ॥१८१॥ [राजर्षिरुवाच] -इ होति हिरणस्स गिरितुल्ला वि रासिणो । से तहा विरई कत्तो असंतुहस्स जंतुणो ॥१८२॥ सुराधिपो न्यगादीत--अणागयाण भोयाण कारणम्मि नराहिवा ।। ___ हत्थागए इमे भोए मूढो जं एवमुज्झसि ॥१८३॥ राजमुनिरभाषत--भोगासंसाए नो भोर लद्धे परिचयामह । भजिन्नसैभवे दोसे को घयं पियई बुहो? ॥१८॥ सल्लं कामा विसं कामा कामा आसीविसोवमा । कामे पत्थेमाणा अकामा जति दुग्गइं ॥१८५॥ Page #279 -------------------------------------------------------------------------- ________________ २०० इय भणिओ वि हु एसो जा न चलइ मदरो ब्व पवणेहिं । ता जामो पच्चक्खो हिट्ठो नमिउं मुणी सक्को ॥१८६॥ भणा महायस ! भुवणे वि तज्झ सलहिज्जए कलं गोरी । जेण तए पडलागं तण व चत्ता इमा रिद्धी ॥१८७॥ आगासं व न लिप्पसि मुर्णिद ! कत्थइ ममत्तपंकेण । रागाइसत्तुवग्गो य सव्वहा तइ विणिग्गहिओ ॥१८८॥ एवं अभित्थुणंतो रायरिसिं उत्तमाए सद्धाए । तिपयाहिणं कुणंतो पुणो पुणो वंदई सक्को ॥१८९॥ तो वंदिऊण पाए चक्ककुसलक्खणे मुणिवरस्स । आगासेणुप्पइओ चलंतमणिकुंडलो सक्को ॥१९॥ न वि रुट्टो न वि तुट्ठो पालेउ नमिमुणी वि पव्वज। सिद्धि गमो इम चिय कुणंति अन्ने वि सप्पुरिसा ॥१९१॥ ॥ नमिराजाख्यानकं समाप्तम् ॥ Page #280 -------------------------------------------------------------------------- ________________ परिशिष्ट ४ *अशातकर्तृक-कथाकोशान्तर्गतम् शीलवते मदनरेखामहासती - कथानकम् । 'शीलं प्रधानं न कुलं प्रधानं कुलेन किं शीलविवर्जितेन । एके नरा नीचकुले, प्रसूताः स्वर्गं गताः शीलमुपेत्स धीराः ॥ १ ॥ W सीतया दुरपवादभीतया पावके स्वतनुराहुतिः कृती पावकोऽपि “जलं जगाम यत् तत्र शीलमहिमा विजृम्भते ॥२॥ वह्निर्वारि जलं स्थलं कमलिनीनालं भुजङ्गेश्वरः । पीयूषं गरलः खलश्च सरलः कण्ठीरवः फेरवः ॥ किं चान्यत् विषमं समं तनुमतां यस्योर्जितैः स्फूर्जितैः । तं शीलाद्भुत वेधसः स्फुरदुरुश्रीतेजसं संस्तुमः ॥ ३ ॥ निजपतिमृतियोगे ज्येष्ठ निर्दिष्टभोगे, खचरजनितरङगे संभवन्मानभङ्गे । जगति जनितरेखा रूपलावण्यरेखा, जयति मदनरेखा मानिनी दिव्यवेषा ॥ ४ ॥ era महासतीमयणरेहाकथानकदृष्टान्तः । इहैव जम्बू [द्वी ]पे अत्रैव भरतक्षेत्रे अवन्तीदेशे सुदर्शनपुरं नाम नगरम् । तत्र मणिरथो नाम राजा राज्यं करोति । युगबाहुनामा तस्य लघुभ्राता । युगबाहुपत्नी मदनरेखा अत्यन्तरूपपात्रं परं सा जिनधर्मरता सुशीला सुलक्षणा सौभाग्यवती । * अस्य कथाकोशस्य ला. द. विद्यामन्दिरान्तर्गते हस्तलिखितसंग्रहे Aसंज्ञका प्रतिः १०४३७ इत्यकेनाङ्कितास्ति । Bसंज्ञका च प्रतिः १८८० अङ्केनाङ्कितास्ति । अस्य कथाकोशस्य आङ्गलभाषायामनुबादः 'सी एच टोनी' महाशयेन कृतोऽस्ति । स च 'लंडन' नगरान्तर्गत'रोयल एशीयाटिक' नामक संस्थया १८९५ नैस्तेन्दे प्रकाशितोऽस्ति । १ B शीलं व्रतप्रधानं । २ B की ६A॥१॥७. A ॥१॥ । ३ B एकेन राज्ञी च । B धीरा । ५ B जलतां । २६ Page #281 -------------------------------------------------------------------------- ________________ ૨૦૨ अन्यदा मणिरथेन "राज्येष्टेन मैदनरेखारूपमोहितेन मानसे इति चिन्तितम् । यत् एषा स्त्री सुखेन दुःखेन वा कृत्याकृत्येन मया गृहीतव्या । अतः कारणात् अयं मणिरथो राजा अस्या आवर्जनार्थं पुष्पताम्बूलादि वस्त्रालंकरणादिकं वात्सल्यात् अर्पयति । सा मदनरेखा अपि निर्विकारा सती सर्वं गृह्णाति । अन्यदा राज्ञा दूती प्रहिता । सापि गत्वा मदनरेखामेवं वदति । भद्रे ! असौ राजा तव गुणानुरक्तो मन्मुखात् त्वाम् इदं वदति । मां भर्तारं प्रतिपद्य राज्यस्य स्वामिनी भव । जा (ज्ञा) ताकूता ततो राज्ञी जगादैवं सेतां मनः ॥१॥ अन्यास्वप्यभिलाषेण वज्रन्ति नरकं नराः । तत् राजन् ! कुरु सन्तोषम् मुञ्च भोगकदाग्रहम् ॥२॥ दूती तस्येतिवाक्यानि राज्ञस्तूर्णं न्यवेदयत् । राज्ञा चिन्तितम् । यावद युगबाहुजीवति तावदेषा मम प्रिया न भवति । तथा करिष्ये यथा भ्रातरमपि व्यापाद्य एनां प्रिया मानयिष्ये । अन्यदा मदनरेखया चन्द्रमाः स्वप्ने दृष्टः । प्रभाते पत्युरग्रे निवेदि - तम् । सोऽप्युवाच देवि ! तव चन्द्रसमानः सौम्याकारः प्रसन्नवदनः पुत्रो भविष्यति । अथ तृतीये मासे तस्या मदनरेखाया गर्भप्रभावेण देवपूजार्थ दानं दातुं दोहदो बभूव । राज्ञा युगबाहुना स दोहदोऽपूरि । ततो वसन्तसमये अन्यदा राजा युगबाहुर्मदनरेस्वया सह क्रीडार्थं गतः । नागरिकजनचर्चरीर्विलोकयन् युगबाहुः कदलीगृहं प्रविवेश । अथ रात्रौ पतितायां मणिरथो राजा दध्यौ । अधुना मदीयोsवसरः । यत् युगबाहुः स्वल्पपरिवारेण वने निशायां सुष्वाप । ततो मणिरथो राजा खड्गं करे कृत्वा युगबाहुप्राहरिकान् पप्रच्छ । भो प्राहरिकाः ! कुत्राssस्ते मम भ्राता युगबाहुः ? । तैरुक्तं, स्वामिन् ! कदलीगृहे शेते । अत्र वने कोऽपि शत्रुर्मम भ्रातरं परिभविष्यति । इति कारणात् असन्तोषेण अहमत्र आगतः । इति ब्रुवाणो राजा कदलीगृहे विवेश । युगबाहुरपि ज्येष्ठभ्रातरं राजानमागतमाकलय्य ससंभ्रममुत्तस्थौ । राज्ञोक्तं वत्स ! एहि । पुरं यामः । अत्र वासो न उचितः । ततः कृतप्रणामो युगबाहुः प्रस्थातुमारेभे । ज्येष्ठभ्राता मम विशेषतः प्रभुः । अनुल्लङ्घ्या अमी इत्यचिन्तयत् । ततः पापधिया राज्ञा अपयशोभयमवगणय्य युगबाहुभ्राता स्कन्धे असिना हतः । अहो ! अक्षत्रमिदं मदनरेखया कूजितम् । युगबाहुं खड्गप्रहारेण हतं ज्ञात्वा धाविताः • १ सतावनः B । २ राज्ञा ज्येष्ठेन B । ३ मदनरेखारूपोमोहितः B । ४ पुस्फः B | ५ किं B Page #282 -------------------------------------------------------------------------- ________________ २०३ समीपवर्तिनो भटाः । किमेतदिति जल्पन्तो राज्ञा मणिरथेन उक्ताः । मा बिभ्यत मा बिभ्यत प्रमादेन मम करात् खड्गो निपपात । ततो भटैश्चरितं ज्ञात्वा बलादपि मणिरथो राजा गृहे नीतः। युगबाहुपुत्रस्य चन्द्रयशसः तत्स्वरूपं निवेदितम् । सोऽपि हाहारवं कुर्वन् वैद्यानादाय उद्याने जग्मिवान् । आत्मीयपितुर्वणकर्मादिकमकारयत् । क्षणेनास्य स्थिता वाणी नेत्रयुग्मं निमीलितम् ।। अङ्गं बभूव निश्चेष्टम् पाण्डुरं रक्तनिर्गमात् ॥ १॥ ज्ञात्वा मदनरेखा [च] भर्तुः प्राणान्तिकां दशाम् । तस्य कर्णान्तिके गत्वा जगादेति मृदुस्वरम् ॥ २ ॥ मदनरेखा तु धायमालम्ध्य भर्तुरन्त्याराधनां कारयामास । अहो महानुभाव ! त्वमधुना सावधानो भव । इयं धीरवेला, खेदं मा कार्षीः, कर्मपरिणामो बलवान्, येन यत् पुरा कर्म विहितं तस्य तत् कर्म समायाति । परो निमित्तमात्रम् । पुण्यपाथेयं गृहाण । दुःकृतं सर्वमपि निन्द । मित्रम् अमित्रं स्वजनं परजनं क्षमयस्व । तिर्यक्त्वे स[ति] तिर्यञ्चो नारकत्वे च नारकाः । अमरा अमरत्वे च मनुष्यत्वे च मानुषाः ॥ १ ॥ ये त्वया दुःखे स्थापितास्तान् क्षमयस्व । जीवितं यौवनं लक्ष्मीः रूपं प्रियसमागमः । बलं सर्वमिदं वात्यानतिताब्धितरङ्गवत् ॥ १ ॥ व्याधि-जन्म-जरा-मृत्युग्रस्तानां प्राणिनामिह । विना जिनोदितं धर्म शरणं कोऽपि नापरः ॥२॥ अन्यद् वपुरिदं तावत् अन्यत् धान्यधनादिकम् । बन्धवोऽन्येऽन्यश्च जीवः वृथा मुह्यति बालिशः ।। ३ ।। वसा-रुधिर-मांसास्थि-यकृत्-विट्-मूत्रपिते । वपुष्यशुचिनिलये मूर्छा कुर्वीत कः सुधीः ॥ ४ ॥ अहंदाद्याः (अर्हदाद्यान्) शरणं प्रपद्यस्व । नमस्कारं स्मर । अष्टादश पापस्थानानि व्युत्सृज । जिनधर्म स्मर । श्रीयुगादिप्रमुखान् जिनान् चिन्तय । इत्थम् आराधनां षोढा विधाप्य दयितं निजं मत्सरं त्याजितः (त्याजितवती) । Page #283 -------------------------------------------------------------------------- ________________ २०४ ततः ऋदितुमारेभे दुःखी चन्द्रयशा भृशम् । दध्यो मनरेखापि मन्दभाग्या हतास्मि हा ॥१॥ घिर में रूपं मयाऽत्र दृष्टया गुरूणामपि विकार याति मानसं । मन्निमित्तं हतो येन निजभ्राताऽपि । गृहीष्यते च मां तस्मात् मम स्थातुं न युज्यते । तद् गत्वा क्वचिदन्यत्र पारत्र्यं कार्यमाश्रये ॥१॥ अन्यथा पुत्रमप्येष मम पापो हनिष्यति । मन्त्रयित्वेति सा पुत्रे शोकात निरगात् ततः ॥२॥ . निशीथे दिशि पूर्वस्यां गच्छन्त्याऽऽप महाटवीम् । गता रात्रिः । एकाकिनी द्वितीयेह्नि प्रापमस्तं दिनेश्वरः । चक्रे वनफलैस्तत्र प्राणवृत्तिं . जलं पपौ ॥३॥ प्रत्याख्यायाथ साकार भक्तमध्वश्रमादिता । खेदच्छेदार्थमेकस्मिन् सुष्वाप कदलीगृहे ॥४॥ तत्र रजनी पतिता । नमस्कारप्रभावात् व्याघ्रादयो जीवा दूर गताः । अर्द्धरात्रौ च कदलीगृहे सुषुवे पुत्रं सर्वलक्षणसंपूर्णम् । प्रभातसमये तस्य पुत्रस्य करे युगबाहुनामाङ्कितां मुद्रां प्रक्षिप्य रत्नकम्बलेन तं पुत्रमाच्छाद्य चीवराणि प्रक्षालयितुं सरोवरे गता । तत्र यावत् स्नानं करोति । तावत् जलगजेन आकाशे उल्लालिता । अथ नन्दीश्वरद्वीपे गच्छता विद्याधरेण आकाशात् पतन्ती मदनरेखा राज्ञी गृहीता । तेन वैताढयपर्वतं प्रति नीता राज्ञी विद्याधर प्राह-भो महासत्त्व ! रात्री मम पुत्र उत्पन्नोऽस्ति । तं पुत्रं कदलीगृहे मुक्त्वा स्नानं कर्तुं चीवराणि क्षालयितुं यावत् अहं सरोवरे आगता तावत् जलगजेन शुण्डाग्रेण धृत्वा आकाशे उल्लालिता। पतन्ती त्वया गृहीता । स बालः केनापि त्वा(श्वा)पदेन. हनिष्यते अथवा आहार विना स्वयमेव विपत्स्यते । तत् स. बालः अत्र आनीयताम् अथवा मां तत्र नय । प्रसादं कुरु । विद्याधरः प्राह-यदि मां भर्तारं प्रतिपद्यसे ततोऽहं तव आदेशकारी भवामि । राज्ञी प्राह-त्वं कः । तेन कथितम्-वैताढयपर्वते रत्नावहपुरे :मणिचूड नाम विद्याधरः । तस्य पुत्रोऽहं मणिप्रभः । पिता मां राज्ये निवेश्य व्रतमाददे । साम्प्रतं स मुनिन्दीश्वरद्वीपेऽस्ति चैत्यानि वन्दितुं गतः । तं वीक्षितुं व्रजता मया त्वं दृष्टा । अपरंस तव पुत्रः तुरगापहृतेन मिथिलापतिना पद्मरथेन वने दृष्टः । तं पुत्रं [स पुत्रो] गृहीत्वा पुष्पमालायाः स्वप्रियायाः समर्पितः। तया सुतवत् प्रतिपालितः सुखं Page #284 -------------------------------------------------------------------------- ________________ २०५ तिष्ठति । प्रज्ञप्तिविद्यामुखात् सर्व प्ररिज्ञान(त)म् । त्वं मम राज्यमलंकुरु । मदनरेखया तत् श्रुत्वा चिन्तितम्-शीलरक्षार्थमुपायं करोमि । राश्या आत्ममनसि विमृश्य कथितम् । प्रथमं मां नन्दीश्वरयात्रां कारय । पश्चात् तव कथितं करिष्यामि । ततो मणिप्रभविद्याधरस्तस्या वाक्येन परितुष्टः, तां नन्दीश्वरे नीत्वा शाश्वतचैत्यानि वन्दापयामास । तत्र मणिचूडमुनीश्वरं प्रणम्य मणिप्रभो मदनरेखा चोभौ तस्य अग्रे उपविष्टौ। स मुनि नेन मदनरेखावृत्तान्तं ज्ञात्वा धर्मदेशनापूर्व मणिप्रभं स्वपुत्रमबोधयत् । मणिप्रभो मदनरेखां प्रति प्राह-अद्यप्रति त्वं मदीया भगिनी, तव आज्ञाकारी किंकरोऽस्मि । अत्र मणिप्रभप्रतिबोधः । ततो मदनरेखया पुत्रोदन्तं मुनिः पृष्टः । पूर्व द्वौ राजपुत्रौ अभूताम् । तौ मृत्वा देवौ बभूवतुः । तयोर्मध्यात् एकश्च्युत्वा राजा पद्मरथो बभूब । द्वितीयस्तव सुतोऽभवत् । ततस्तेन पद्मरथेन अश्वापहृतेन तव पुत्रः आत्मप्रियायाः पुष्पमालायाः समर्पितः । पूर्वभवस्नेहात् पद्मरथेन राज्ञा मिथिलायां महान् प्रवेशमहोत्सवः कारितः । मुनीश्वरे एवं वदति कोऽपि विमानाधिरूढो महद्धिको देवो देवांगनानृत्तगीतकौतुकानन्दितचित्तः प्रवरभूषणो मदनरेखां त्रिः प्रदक्षिणीकृत्य प्रणम्य पश्चान्मुनि नत्वा पुरो निषण्णः तद् असंबद्धं वीक्ष्य मणिप्रभस्तमुवाच । देवानामपि यदि एषा नीतिः ततः कस्याग्रतो ब्रूमः । चतुर्ज्ञानधर चारुचारित्रं मुनिपुङ्गवं हित्वा त्वया स्त्रीमात्रस्य कथं पूर्व प्रणामः कृतः । अथ यावत् देवो वदति तावत् मुनिर्जगो । एवं मा ब्रूहि । अयं देवो न उपालम्भयोग्यः । यतः मणिरथो राजा भ्रातरं युगबाहुं जघान अस्यां मदनरेखायां लुब्धः । अनया मृत्युकाले कृताराधनो युगबाहुः पञ्चमकल्पे देवो बभूव । अतः कारणात् अस्य देवस्य मदनरेखा धर्माचार्यस्य स्थाने । यो येन शुद्धधर्मे स्थाप्यते स तस्य गुरुः इति उक्ते अनन्तरं विद्याधरः सुर क्षमयामास । अथ सुरो राज्ञी प्राह-भद्रे ! तव इष्टं किं करोमि । राज्ञी वदति-मम मोक्ष एव प्रियः, तथापि मिथिलायां मां शीघ्रं नय । तत्र पुत्रमुखं दृष्ट्वा धर्मकर्मणि उद्यमं करिष्ये । युगबाहुसुरेण राज्ञी मिथिलायां नीता यत्र श्रीमल्लिनाथस्य त्रीणि कल्याणकानि जातानि जन्म-दीक्षा-केवलज्ञानादीनि । अतः कारणात् प्रथम तीर्थबुध्ध्या अर्हच्चत्येषु द्वावपि गतौ । अथ तत्रैव प्रत्यासन्नोपाश्रये साध्वीवीक्ष्य द्वावपि प्रणेमतुः । ताभिः साध्वीभिः तयोरग्रे धर्मः कथितः । देशनाप्रान्ते देवेन उक्तम्-आगच्छ मदनरेखे ! यथा राजकुले गत्वा पुत्रं दर्शयामि । मदनरेखा वदति-भवहेतुना स्नेहेन किं प्रयोजनम् ! एतासाम् एव साध्वीनां चरणाः शरणं मम । इति उक्ते युगबाहुदेवोऽपि साध्वीः प्रणम्य दिवं गतः । मदनरेखा दीक्षा Page #285 -------------------------------------------------------------------------- ________________ २०६ जग्राह । सुश्रु(ब)ता नाम जातम् । दुःक(क)र तपः कुरुते । अथ तस्य बालस्य प्रभावेन राज्ञः पद्मरथस्य सर्वेऽपि राजानो नमिताः । अथ तस्य पुत्रस्य 'नमिः' इति नाम कृतम् । क्रमेण धात्रीभिाल्यमानो ववृधे । अन्यदा यौवने पद्मरथेन राजा नमिः अष्टोत्तरसहस्रकन्यकानां पाणिग्रहणं कारितः । कियद्भिर्दिनैः तं राज्ये निवेश्य आत्मना उपशमबलात् क्षीणकर्मा शिवं जगाम । नमितभूपालो नमिः [राज्यं] करोति । इतश्च यस्यां रात्रौ मणिरथो राजा सोदरं युगबाहुमवधीत् तस्यामेव रात्री मणिरथो राजा सर्पण दृष्टः । मृत्वा चतुर्थनरके गतः । ततश्चन्द्रयशा युगबाहुपुत्रो मन्त्रिभिः राज्ये स्थापितः । चन्द्रयशा राज्यं करोति । अन्यदा नमिराज्ञो भद्रजाती[यः] चतुर्दन्तो धवलः पट्टहस्ती स्तम्भमुन्मूल्य व्यं(वि)न्ध्याटवीं प्रति चचाल । हस्ती मार्गे गच्छन् सुदर्शनपुरासन्नलोकैदृष्टः । विज्ञप्तं चन्द्रयशसो राज्ञः । राज्ञा वशे कृत्य आनीतः स हस्ती । आनीय आलानस्तम्भे बद्धः । नमिराज्ञा तत् ज्ञात्वा सुदर्शनपुरे चन्द्रयशसो विज्ञप्तम् । दूतः प्रहितः । दूतेन चन्द्रयशसो विज्ञप्तम् । दूतस्याने राज्ञा कथितम् । न श्रीः कुलक्रमायाता शासने लिखितेऽपि वा । खड्गेनाक्रम्य भुजीत वीरभोज्या(ग्या) वसुन्धरा ॥ १ ॥ इति उक्त्वा चन्द्रयशसा राज्ञा दूतो विसृष्टः । सोऽपि गत्वा नमिराज्ञोऽग्रे सर्व कथयामास । कुपितो नमिराजा । सर्वबलेन सन्नह्य सुदर्शनपुरं प्राप्तः । चन्द्रयशा राजापि तस्य संमुखं चचाल । पर शकुनैर्वार्यमाणोऽपि चन्द्रयशा मन्त्रिवचनात् नगरप्रतोलीद्वाराणि पिधाय स्थितः । नमिनगरं वेष्टयामास । चन्द्रयशा नगरमध्ये स्थितः । इदं पापाकरं सुव्रता विज्ञाय तयोः प्रतिबोधार्थ युद्धनिवारणार्थ [च] तत्र आगता । नमिः संग्रामभूमौ तपोधनां वीक्ष्य अभ्युत्थानं चक्रे । राजा भूमौ उपविष्टः । सुव्रता तपोधना तस्य देशनां चक्रे । राजन् ! कुतोऽयं समरसंरम्भः । असारा राज्यश्रीः । भोगा निर्वाहदारुणाः । तत् त्वं संग्रामात् निवर्तस्व । संग्राम मा कुरु । अन्यच्च-निजसहोदरेण सह कः संग्रामः ? । नमिराजा वदति-मम कः सहोदरः । सुव्रता वदति-चन्द्रयशा राजा तव सः [सहोदरः । तस्य प्रत्ययाथै मुद्रां रत्नकम्बलं च दर्शयामास । तथापि संग्रामात् न निवर्तते । ततः सुव्रता चन्द्रयशसः पार्श्वे गता । तेन उपलक्षिता मम माता महासती च । महाविनयेन नमस्कृता । भक्त्या आसनं दत्तम् । अन्तःपुरीजनः सर्वोऽपि Page #286 -------------------------------------------------------------------------- ________________ -२०७ तां नमाम । राजा प्राह-आर्थे ! किमेतत् उग्रतपः प्रारब्धम् । सुव्रता राज्ञा इति पृष्टा निजं वृत्तान्तं कथयामास । राज्ञा उक्तम् । कुत्र अधुना स मम लघुसहोदरः । आर्यया गदितम् । बाह्ये येन त्वं रोधितोऽसि । ततो हर्षात् निःसृतो बाह्ये राजा चन्द्रयशाः । नमिराजापि निजं वृद्धबान्धवं ज्ञात्वा राजा ? हृष्टो बभूव । द्वावपि बान्धवौ संमुखमायातौ । ज्येष्ठवान्धवेन उत्थाय नमिः सस्वजे । वृद्धभ्राता ऊचिवान्-वत्स ! पितुर्मरणं विलोक्य मम राज्ये द्वेषः, परं राज्यधराभावात् इयत्कालं विलम्बितः । अधुना त्वं राज्यमलंकुरु । अहं दीक्षा ग्रहीष्यामि । इतिवाक्यैनमिराजानं प्रतिबोध्य-राज्ये अभ्यषिञ्चत् । चन्द्रयशा राजा दीक्षा जग्राह । नमिराजा सूर्य इव तपति । अन्यदा पाण्मासिको दाहज्वरो नमः उत्पन्नः । औषधमन्त्रयन्त्रादिउपायसहस्रैरपि न उपशाम्यति । ततो देव्यः स्वयं तदर्थं चन्दनं घर्षयन्ति । तद्बाहुवलयश्रेणिक्वाणैर्नमेमहती अरतिर्जायते । ततस्तस्य नमें राज्ञ आदेशात् सर्वा अपि राश्यः कङ्कणानि उदतारयन् । क्रमेण यावत् एकैकं कङ्कणं मङ्गलाय करे दधुः । अथापृच्छन्नृपो देव्यः किं न घर्षन्ति चन्दनम् । यन्नैष श्रूयते शब्दस्ततो मन्त्रिजनोऽवदत् ॥ १॥ देव्यः सर्वा अपि स्वामिन् घर्षयन्ति घनं पुनः । करे त्वेकैकवलयत्वेन नो ज्ञायते ध्वनिः ॥ २ ॥ ततः प्रतिबोधो बभूव । यथा बहुभिः कङ्कणैर्दुःखं जातम् । अल्पैः अल्पेतरं सुखं जातम् । तथा अतो दृष्टान्तात् एकाकित्वे महासुखम् । ततोऽसौ यदि मे दाहः प्रशाम्यति कथञ्चन । सर्वसङ्गं परित्यज्य तदेकाकी भवाम्यहम् ॥ १ ॥ इति चिन्तयन् नमिराजा सुप्तः । स्वप्ने श्वेतगजारूढमात्मानं पश्यति । अथ प्रभाते शङ्खतूररवे . प्रतिबुद्धो राजा । राजा दध्यौ-अद्य प्रधानः स्वप्नो मया ददृशे । तस्य एवं चिन्तयतः जाती(ति)स्मरणं बभूव । यत् अहं पूर्वभवे चारित्रं पालयित्वा प्राणतकल्पे देवोऽभूवम् । ततश्च्युत्वा नमिर्जातः । राजा निजपुत्रं राज्ये संस्थाप्य दीक्षां गृहीतवान् । शासनदेवतया यतिवेषः समर्पितः । नगर्या निसृतः । इन्द्रेण परीक्षा कृता। विप्रवेषं धृत्वा तत्र समागतः । राज्ञः पुरो भूत्वा एवं वदतिराजन् ! जीवदयां कुरु । एषा पुरी त्वां विना निःस्वामिका कन्दति । तद् इदमयुक्तम् । मुनिराह-लोकः स्वस्वकर्मकृतं फलं प्राप्नोति । ततोऽहमपि स्वकार्य कुर्वे । अन्यचिन्तया कि प्रयोजनम् । विप्रेण उक्तम्-मिथिला दह्यते पुरी । मुनिराह Page #287 -------------------------------------------------------------------------- ________________ २०८ मिथिलायां दह्यमानायां न मे दयति किञ्चन । विप्र आह-नगर्यां प्राकारं कारय । मुनिना उक्तम् - संयमपुरे उपशमप्राकारो विहितः नययन्त्रसंयुतः । इत्यादि बहुविधं भणितोऽपि यदा एष न चलति तंदा प्रत्यक्षीभूय नमिं नत्वा इन्द्र इदमवदत् । तवैव श्लाध्यते गोत्रं सत्त्वं यस्यासमं मुने ! | यश्च त्वं मोहपङ्केन न कोशमिव लस्य से (लिप्यसे ) ॥ १ ॥ इत्येवं तं हरिः स्तुत्वा वन्दित्वा त्रिःप्रदक्षिणम् । उत्पपात नभो देवो दीप्यमानमणिकुण्डलः ॥ २ ॥ एवं व्रतं परिपाल्य नमिः शिवं जगाम । मदनरेखा अपि चारित्रं शीलं [च] परिपाल्य त्रिदिवं जगाम ॥ इति शीलवते मदनरेखामहासती - कथानकम् ॥ Page #288 -------------------------------------------------------------------------- ________________ *परिशिष्ट ५ Notable Proverbial Usages And Significant Subhasitas in The MRA:[ References are to page and line numbers or to verse and quarter nos. ] 1. अज्ञानगोचरेऽर्थे प्राणिनामेकं मौनव्रतमेव परमो बान्धवो वा सुहृद् (वा) विभवो वा नवाधिको निधि ...1 83,13ff. 2. असन्तमपि गुणसन्तानमावर्णयन् विगुणसार्थस्य किं न भवति धननिधानं धूर्तजनः । 64,13 ff. 3. उदिते गलितु हि सहिकेये परिपूर्णोऽपि विभाति किं सुधांशुः । 77, vs. 168cd. 4. ऐश्वर्यादिमदावलेपवशतो निन्द्यो दशास्योऽप्यभूत् । 154,14. 5. कथं नाम प्रस्तावापतितं मन्दमतिरपि नोत्तरयति । 154,25. 6. कलयति विषयानपीह सौख्यं रतिपतिरुद्धविशुद्धतत्त्वदृष्टिः ।। ____ कवलितकनको यतः सुवर्ण ध्रुवमवगच्छति मिष्टलेष्टुकादि ॥ 55,vs 116. 7. कषायविषया रिपव उपशमादयस्तु बान्धवाः 97,6. 8. क्वचिदपि पुरुषोज्झिता महेला न भवति सौख्यपदं कदाचिदेव ॥ 110,3-4. 9. गलितपौरुषोऽपि विदलितविमलाचारोऽपि सततमवगम्य गमनप्रवृत्तोऽपि प्रभुः प्रभुरेव, ___नातिक्रमणीयशासनो भवति किन्तु रमणीयशासन एव । 57, 11 ff. 10. गृहवासपाशपरवशान्तःकरणानामपि चतुरचेतसां गृहमेधिनामिदमेव पूजादिकम शिवशर्मणे । • 53, 16 ff. 11. दिवैव नेक्षते घूकः करटो नक्तमेव सः (च) । कामातः कोऽपि पापिष्ठो दिवा नक्तं च नेक्षते ॥ 67, vs. 144. 12. दीप प्रज्वलितेऽपि निश्चलशिखे पृष्ठेऽग्रतः पावतो रत्नालङ्करणे स्फुरत्यति तनौ प्रौढप्रभाभासुरे । इन्दावप्युदिते रवावपि निरस्ताशेषदोषोदये नैवं क्वापि निवर्तते हतमतेः कामार्त्तदृष्टेस्तमः । 67, vs. 143. 13. दुर्घटमपि घटयति सुघटघटनवद् विकटकपटघटनाभिः । विघटयति सुघटमपि कूटघटितवद् दैवमिव दूती ॥ 51, vs. 102. 14. धर्मा यैव च जीवितं न विषयोत्साहाय धर्मः पुन:.... । 42, vs. 90c. 15. न कपटघटनामृजुस्वभावा मनसि मनागपि तद्वतां विदन्ति । कलयति हि गति भुजङ्गमानां जगति भुजङ्गम एव तत्त्ववृत्या ॥49. 16. न खलु चन्द्रकान्तमणयोऽप्यन्तर्गतममृतं सुधाकर चन्द्रिका व्यतिकरमन्तरेण क्वचिदपि प्रकाशयन्ति । 50, 13 ff. 17. निर्वाणपदकारणसमस्तदुर्गतिवारणचरणशुश्रषापरायण विरतिप्रतिचारिकाविहीना दीनायमाना स्वर्गवसतिः...। 113, 12 ff. 18. प्रतिभादिफलादिप्रभवकाव्यताम्बूलतोऽस्तु मुखरागः । परमामोदः सज्जनघमसारपरिग्रहादेव ॥ 4, vs. 9. 19. प्रत्यक्षेण विनेन्दुनेन्दुदृषदां कौतस्कुतः स्याद् रसः । 74, vs. 157. *परिशिष्ट ५-७ are prepared by Prof. Dr. N. M. Kansara, .98. Page #289 -------------------------------------------------------------------------- ________________ २१० 20. प्रथिते धनमण्डलेऽन्तरिक्षे न रुचिर्भानुमतोपि हन्ति जाड्यम् । 77, vs. 170cd 21. प्रायेणानुजीविनः स्वामिनोऽभिप्रायानुरूपा भवन्ति ...। 154. 7. 22. प्रियंवदापि सत्यापि वल्लभापि हिताप्यहो । न भार्या बान्धवस्थाने कुलीनस्य कथञ्चन ॥ 83, vs. 187. 23. भवति हि विशुद्धबुद्धः सिद्धिः सिद्धाभिघातोऽपि ॥ 4, vs. 11cd. 24. लक्ष्मीमदान्धबुद्धिः पुनरात्माकूतेनाविकलोऽप्येकान्तेन दुर्बिनीततामेव पुरस्करोति । 154,9 ff. 25. विरोधो न्यग्रोधः सततमपि बीभत्सफलदो रुचि मित्रस्यापि स्थगयति च मध्ये प्रविशतीम् । अमुण्यात्मा मूलं प्रतिपदमधोधस्तमपि यत् नयत्येव क्वासौ भवति महनीयो मतिमताम् ॥ 162, 15 ff. 6. शास्त्रमुखे खलदूषणकथा सवर्था वृथा न कथम् । वेदोद्गारो यदसौ वीणायां वाद्यमानायाम् ॥ 4, vs. 8. 27. शील प्रति न कारणं क्रमाक्रमौ । अमृतयोनेरपि रत्नाकरतः श्रयते कालकूटोत्पादश्च । 155, 13 ff. 28. शुद्धाशयः कुटिलतां न खलस्य वेत्ति शुद्धाशयत्वमखलस्य खलोऽपि नेव । अज्ञानमूढहृदयः सुजनः खलो वा स्वात्मानुरूपमखिलं कलयत्यवश्यम् ॥ 83, vs. 186. 29.शोभते हि क्षमायुक्तो यतिरेव न भूपतिः । 156, 15. 30. सकृदपि पुरुषान्तरेण योगो ध्रुवमसतीध्वनिहेतवे युवत्याः । सपदि हि निनदोऽत्र घण्टिकायाः प्रसरति ताम्ररसोपविद्धमूत्तेः ॥ 64, vs. 136. 31. सन्मार्गस्खलनं विवेकदलनं प्रज्ञालतोन्मूलनं गाम्भीर्योद्वमनं स्वकायदमनं नीचत्वसम्पादनम् । सध्यानावरणं त्रपापहरणं पापप्रपापूरणं धिक कष्टं परदारवीक्षणमपि न्याय्यं कुलीनस्य किम् ॥ 79-80, vs. 179. 32. सर्वप्रकारैरसाध्यो...व्याधिरूपेक्षणीयः.... । 78, 7. 33. सर्वाप्याना करवाललतेवानेकधारा गदि रागसम्पादिका रणं प्रति कारणं च । पणरमणी मामिव पुरुषाणामाना प्रथमानबन्धनमिबन्धनम् ॥ 104, 7 ff. . 34. सामर्थ्येन विना नीतिः सिद्धान्तेन विना क्रिया । बल्लमेन विना कान्ताऽवज्ञास्थानं पदे पदे ॥ 126, 10 ff. 35. सारोद्धार विधातुं प्रब लकलिमरुद्भ्रान्तसिद्धान्तपोता ___ दादायाऽऽदाय किञ्चित् प्रकरणगणनौवीथिका पूर्यते यैः। संसाराम्भोधिमध्ये परहितकरणैः स्वार्थमभ्युद्धरन्तः सन्तः सोयात्रिकास्ते शिवमभिलषतः प्रीत्ये कस्य न स्युः 4, vs. 12. 36. हस्तिनो हस्तसंज्ञावसरे रासभहस्तसंज्ञायाः कौतस्कुती सम्भावना । 156,2. Page #290 -------------------------------------------------------------------------- ________________ परिशिष्ट ६ PECULIAR LEXICAL AND IDIOMATIC USAGES IN THE MRA (The references are to page and line numbers or quarter number of verses.) [v-verb; m-masculine; f- feminine; n-neuter, ind-indeclinable]. find. Consigned to misfortune, 97, vs. 220, d. fmfn. Blinded, 97, vs, 218 a, अबद्धमुखता f. Being given to indiscriminate speech; being loose-tongued. 75, 10. arfar m. अभ्याख्यान n. अमृतमयूख m. भरमात्रम् Ind. V. + wa अवलग्न Cloud, 148, 8. Sexual enjoyment; absence of celebacy. 102, 22. False charge; allegation. 102. 24, The Moon, 85, 15. Quickly; for a while. 75, 16. pass, to make one listen; to speak. 90, 3. waist, 45, 2. min. m. Night-soil, dung. 83, 9. regar f. Haughtiness; pride, 125, 7. आमलसारक m. The cushon-member (of a temple), 11, vs. 42 a. far. exorcising by waving a lamp. 166, 11 ff. आवरणचेष्टा f. An attempt at encircling; the act of laying a seige; beseiging. 30, 4, at fat Var v. To insult. 118, 4. raft f. An instrument for cutting, 48, 11-12. औचित्यम् + अ v. To attain propriety; to be proper, 83, 15. + V. To assimilate; to pocket. 133, 11. A white thorn apple. 55, vs. 116 c. कनक m. f. A Katha (narrated in) Campu (form). 7, vs. 24 d. 2. Deceitful behaviour; deceptive interlude. 58.5. f. wealth. 101, 23. mf. Golden, 27, vs. 66 b. afa mfn. Armoured; fortified: secured, 41, 11. काकोल m. कारस्कर m. An old crow; wild crow, 51.8. A tree, 49, 3; 109(10). Page #291 -------------------------------------------------------------------------- ________________ 212 farm, A weaver, 64, vs. 138 c. कुशीलता f. Apointed iron A pointed iron rod used for digging a hole (especially in a wall). 62, 5. f. A lean (hence beautiful) woman, 99, 1. nafaniff. Connivance, 83, 15. गलमसूरिका f. A small round pillow to be put underneath the cheek as a resting place; a chewing pill to be kept in the corner of the mouth(?). 48, 12. m. A seducer of one's teacher's consort, 73, 1. tarfar f. Cowherdess. 31, 1. fergardzr mfn, Having been seized at the throat by the maid-servant, 65, 11. . Burning of grass-heaps. 158, 20. . Conduct, 132, 12. f. Maturing of (past) deeds. 106, 21; 132, 9. afe V. To think, 81, 9. f. Name of a female guard (a personification of Jainistic meditation) known to have shattered the arrows of Cupid. 90, vs. 199 c. झम्प Vदा V. To dive; to leap (into). 92, vs. 205 b, am, Thicket, 137, 8. a Then what can be done by anybody?; Then what can one do? 95, 11, azaif f. A sword. 28, 9. aiszatafazafa m. An icon cast of bronze (lit, an alloy of copper and zinc). 64, 6. atiffara m. Tirthankara, 118, 26, ff. Blade (of grass). 89, 7. त्रसकाय m. The beings with quivering body. 87, 3. दत्तोपयोग mfn. putting to use; utilize, 129, 6, Val V. To grant an audience (to); to appear (before). 39, 3 ff. दशशतकर m. The Sun. 118, 12. द्राक्षापाणक n. A beaverage of grapes. 100, 5. पम्मिल m. Braided hair, 167, 13. ff. Series, 83, 9, नालीक n. A lotus. 3, vs. 6 c. m. A dice. 50, 2. Page #292 -------------------------------------------------------------------------- ________________ 213 fagfzga mfn. One who dismisses, 70, 5. fatte ind. Doubtless. 41, 9. fat ind. Without let or hindrance. 28, 7. att f. The extended skirt of a saree (a female garment) meant to cover up the face to express bashful respect towards husband and other elders like father-in-law, and etc. 26, vs. 64 d. नीरजूगी /दाघय v. To draw forth the skirt of the saree from over the head (to express bashful respect). 71, 13. qsacri f. The five venerable deities. 105, vs. 249 c. qara n. An open letter of challenge (for scholarly disputation). 18, 2. qaghar f. The position of the highest order of ascetics. 103, vs. 241 b. qriqui m. Backbiting others; great (fondness for) finding fault (with others). 101, 3. ular m. Paraphernalia, 90, 12; 106, 13. 97(fi) fat grå 244 Var To tesort to the viewpoint of ultimate conse quence. 61, 5. Arrart alar f. The Supreme initiation. 133, 10. gra n. A relief drawing. 74, 8. calagfaar f. The mystic lore of Prajñpti. 116, 13. sfarsi mfn. like; resembling. 44, 5. fax: m. Surity; master. 25, vs. 60 c. H9lei n. The vow to do without a particular enjoyment). 110, 7. 9942fafafaa mfn. One who has undertaken the first Jalnistic vow called Iryā-samiti. 85.14. Shafen mfn. Given to inertia. 100, 2. 9452 m. Detail. 97, vs. 218 d. yaną f. The Jain religious conduct consisting of five Samitis and three Guptis. 160, 8. gafaat f. The Head-nun. 160, 11. yog mfn. Foremost, 105, 1. een mfn. invariably accompanying. 41, 5. SET Vai v. To guard. 77, vs. 169 d; 136, 18. SAIT m. Mass. 44, 7. toof. The left-outs (of a meal). 17, 23. qui ind. With utmost devotion, 117, 17. Satfat f. A bee. 48, 5. HET mai f. The nature of a big crab; blindness, indiscrimination. 73, 1. Page #293 -------------------------------------------------------------------------- ________________ gaur f. The digit of the Moon on the second day of the bright half of a month. 85, 15. f. The Goddess of Prosperity. 25, vs. 62 c. रविभवा ff. The daughter of the Sun, i.e., the river Yamuna 36, 4. f. Eatable; meal. 9, vs. 30 c. 214 ff. A royal inspection tour (of the city) 84, 2; 158, 7. afèsi + v. To move in procession for city Inspection (on the part of a king). 39, 2. The Lunar Disk, 29, 1. ਸਾਵਲ (instr. of ra) m. King. 70, 1. raaf. The art of a group dance called Rasa. 26, vs. 63 d. mfn. Vanished; exhausted, 118, 21. वर्खापनक n. Festive reception. 165, 12. वनकुडू f. The last day of the dark half of a month personified in the form a forest. 110, vs. 261 d. v. Repeatedly loses; is often deprived of 46, 12. VV. Top (with joy). 89, 3. M. King. 138, 7. ✔fav. To put out (fire) 122, 3. afsi fi A transformable aeroplane, 117, 14. व्याघ्रस्तटीन्याय m. The, maxim of being put between a tiger and precipice, i e. a devil and a ditch. 75, 2 ff. f. A hawk, 71, 1. शिवाम्बुज D. farf. Sita, the consort of Rama, 2, vs. 3 d. A lotus in the form of emancipation, 104, 1. n. A sixfold (religious) duty. 53, vs. 113 d. f. Agreeable; along with Bhamandala (the brother of Sita). 2, vs. 3 c. mfn. Good-mannered. 112, 1. m. Condition of perfect withdrawl (of senses) in the mind; perfect introversion of senses. 87, 3. arafm. A fellow believer (in a faith). 103, 3. rof. A small stream, 89, 7. fazafa m. The host of Perfect (souls). 130, vs. 240 cd. grarfeff. The Milky Path in the sky; interested in love-making 36, 4. agat: m. Having concentrated (his) mind. 102, 21. itsfuffufera n. A figment of one's own imagination. 55, 7 ff. Page #294 -------------------------------------------------------------------------- ________________ 215 Having, promised help. 10, vs. 36 c. Principally relying on, 53, 7. ereft fah Ind, इतकदेव n. The wretched Fate. 96, 2. हास्तिक D. A herd of elephants. 147, 14. हेवाक m. Ardent desire; fondness. 56, 17. Page #295 -------------------------------------------------------------------------- ________________ परिशिष्ट ७ INDEX OF METRES (The references to the verse numbers from vs. 274 onwards are to the corrected ones and not to the incorrect printed ones.) 1. sayfa : IV (corrected vs. nos.) 398. 2. BATESH : I. 26-28, 34, 38, 43, 44, 48, 50, 58-63, 70-74; II. 82-86, 104-107, 111, 114, 124; III, 144, 161, 172, 187, 191 (with a in विभा and bcd in नगस्वरुपिणी ); IV. 212-213, 217, 219, 225-230, 237, 247-252, 254, (corrected vs. nos.) 279, 284, 306, 312-313, 326, 335–346, 353, 357-360, 362, 371, 379, 385, 393, 395–396, 400, 411-414, 416, 434-435, 437-439. 3. Berif : III. 190 b and d. 4. entaf : (a) 499791: I. 11. (b) qey : I. 5-8, 10, 13-25, 29-33, 39, 41-42, 51, 53, 56, 64-67, 79; II. 87-88, 112, 119, 123, 128, 130, 135, 140; III. 154, 158, 174, 176-178, 184, 192; IV. 208, 211, 221, 223, 239-246, 259-260, (corrected vs. nos.), 277, 296–204, 310, 320. 323, 329-330, 332-333, 378, 384, 391, 397, 399, 408_410, 418 419, 421, 423, 425-428, 432. (c) faga : I. 9; (corrected vs. no.) 315. 5. 7 : I. 40; IV. (corrected vs. nos.) 388, 441-443, 445-451. 6. 30fa I. 54; III. 189, 190 (with a and c in 7 64 and b and d in 3992Fa%) ; (corrected vs, nos.) 280, 352, 353 (with a, c and d in Get T) and b in deti), 402 (with a, b, c in e and d in GTET), 444. 7. ** III. 147, 164-171 (with addition of a ne), 190 a and c; IV. (corrected vs. no.) 331. III. 149, 155, 163, IV, (corrected vs. no.) 286. 9. 4724 : IV. (corrected vs. nos.) 327, 401. 10. gafaafia: I. 57, 68, 75–76; III. 175, 193–195; IV. (corrected vs. nos.) 363-369, 405. 11. gfqara : I. 81; II. 94, 98, 115-116, 131, 136; IV. 214, 215, 271, (corrected vs. nos.) 319, 328, 350, 406. Page #296 -------------------------------------------------------------------------- ________________ 217 12. geat : II. 129; IV. 231, 235, 273, (corrected vs. nos.) 316, 394, 431. 13. salferat : I. 77; IV. 263-270. 14. SHT ; IV. (corrected vs. nos.) 283, 314. 15. m ar : II. 202; IV. 222, 233. 16. a : IV. (corrected vs. no.) 282. 17. Hisap : I. 1, 2, 80; II. 110, 117; III. 148, 185, 199, 206; IV. 234, 236, 238, 255, (corrected vs. pos.) 281, 334, 361, 417, 433. 18. H : II. 137. 19. tutgan : III. 173, 196-197, IV. (corrected vs. nos.) 311, 322, 370, 373-376, 403-404, 407, 422, 424. 20. agrafasar: I. 4, 37, 55; II. 100; III. 186, 203; IV. (corrected vs. nos.) 276, 305, 308-309, 321, 389-390, 392, 436, 440. 21. farfuaft: Same as Prabodhita. 22. refas : I. 78; II. 125, 23. gefa eh : 1, 3, 36, 45, 47, 52; II. 90-93, 95-97, 99, 101, 103, 108– 109, 113, 118, 120-121, 126, 132, 134, 139, 141; III, 143, 145, 151–153, 156-157, 162, 179, 182-183, 201, 204-205; IV. 210, 216, 220, 232, 257, 272, (corrected vs, nos.) 274275, 285, 307, 324-325, 347-349, 351, 354, 356, 372, 380, 382, 386, 415, 420, 430, 452, 453. 24. Rifesait IV. (corrected vs. no.) 355. 25, farefiant : I, 35; II. 89, 122; III. 188, 200, 207 (with a having as the first to instead of 7); IV. (corrected V8. nos.) 381, 429. 26. con II. 142. 27. g=est : Same as Prabodhita and Viyoginu. 28. E T I. 12, 49; II. 127; III. 159, 181; IV. 218, 224, 256, 258, 261-262, (corrected vs, no.) 317. 29. sfon : I. 46, 69; III, 150, 180, 198; IV. 209, (corrected vs. nos.) 287-295, 318, 387. 30. MIXTURE: On page 63 a quarter of śārdūlavikridita and a second half of Arya. 31. UNIDENTIFIABLES : IL. 146, 160; IV. 253. Page #297 -------------------------------------------------------------------------- ________________ वैराग्य अथैव. तदर्थ ८८ रङ्गैरेव दुखगा ११ रूचि राहार . क्षणाद 'चरैर . धीद्धषु मदनरेखाख्यायिकामूलपाठस्य शुद्धिपत्रकम् प० अशुद्धम् शुद्धम् पृ० प० अशुद्धम् शुद्धम् °वराग्य. ख्यिा कूर्पराख्या सतेम० सन्तम. अर्थव 'विकारेगि' °विकारैगि. ५५ २१ तदर्थ "मलरिव 'मलैरिव प्रतिन्बध प्रतिबन्ध तांति 'तैर्भाति स्थयम् स्थैर्यम् रङ्गेरेव व्याहत व्याहृत ૨૨ उत्ती उत्ती भवश्व भवैभव दुःखगा वरिर रिप्रं बिद विद रचि रागर' क्षणद चारर मूढ ६१ १२ धोद्धषु "दिते "दित "भितते भिमतें मानहि मानहि धी' ऽधृतपर' धृत पर ११८ - समपिता समर्पिता प्रहगहि ग्रहपहि १२५ गति . गति "हितव हितैव १२७ °केरहो "सेन ! १२७ मण्डल मण्डलं ४ यस्त मारैरने यस्तै मारैरनेकै भयवा मयैवा १२८ *रिथ १२८ करणो ..करुणो वैौर १२८ गुश्चच पुत्र कलत्र पुत्र कलत्रं रस्थान नुगृहा नु गृहा पररवाप० परस्पा १.१ वेद्य वैद्य तदत तदेत यशोभया यशोभया . १०२ 'दितव दितैव • स्यव । स्यैव । च्चै सेन्ये सैन्ये लड़क १५९ कर्तु म शक्या कर्तुमशक्या १११ १६३ क्वासो क्वात्रो ११२ १६४ ११३ (गहित) (ग्रहीत) ११४ __°नावधा' मानवधा १६६ २४ समस्ता समस्ता११६ ग्रामा १६६ ९ दर्वि दकैवि० १ एवमेव बहुषु मृलशब्देषु इत्थ बिन्दुरूपाणि जातानि. तानि सर्वाणि वाचकः स्वयमेव संशोधनीयानि इत्यतः एवं प्रकाराणि पदानि नात्र समावेशं नीतानि । SAWAN कैरहो प्रम १२८ '': वेद्या वैया १४५ १०९ १५८ AM कयव 'विन्द . कयेव 'विन्दं क्षिप्ता वाद्भतो बागुतो "क्षिप्या गामा Page #298 -------------------------------------------------------------------------- ________________ पृष्ठम् टिप्पणी अशुद्धम् १५ १६. १६ २० २१ 2 5 2 2 २५ २५ २७ ३० ३३ ३३ ३४ ३५ ३६ ३७ ३७ ४० ४१ ४२ ४२-४३ ४२-४३ 2 2 ४४ ४८ ४८ ४९ ५० ५० ५१ ७ तः "मुल्लासा दष ४ अलमाला ७ संपदा आमोदसंपदा भलि ७ ८ १ ३ ३ ३ ३ १ ५ ८ २. मदनरेखाख्यायिकायाः टिप्पणीद्वयस्य शुद्धिपत्रकम् पृष्ठ टिप्पणी ५२ ७ ३ २ ३ 'ष्टिका स्तुत्योः ४ निष्पन्नम् । कुर्मीणाम् ● पत्युः २ ५ ६ ७ "" ७ ६ ६ २ ६ ७ प्रति भू आरामाणि ३ ह्रस्वत्वे शोभना भदुःखदैः । घटाः घटा वसुधा आपि वसुधा न आपि मरणान्तरम् मरणानन्तरम् धर्मंदा धर्म दाना ष्टिका - स्नुयोः निष्पन्नम् ऊर्मीणामू 'पतेः 'तनीनभूत' कोटस्वा रमण्य कृतमङ्गे 'न बौद्ध : ' एत एव गल्लमसू 'रूपोकर शुद्धम् तैः कोट स्वगृहम् 'मुल्लसा दूष आलिमाला 'संपदा आलि प्रतिभू आरामा हस्वत्वे शोभनाभिः अदुःखदैः] तनीभूत कोट्टस्वा रमण्यो कृत सङ्गे ० 'न बौद्ध' अत एव गालमसू पोप काट स्वगृहे न आदरपरा न अनादरपरा 'स्याप्या "स्याप्य ५९ ६५ ६७ ६८. अशुद्धम् शुद्धम् ३ उचितेत्यादिवृत्तेः 'उचित' इत्यादिवृत्ते ५३ १ ५३ १ ५५ २ दृष्टिस्य ५६ * पुंल्लिङ्गे ५७ ३ कूटादिसूत्रा ५९ २ "शो" ५९ (६०) ४ अनेन संभिष्यापं (?) ६० ६० ६० ६१ ६२ ६३ ६३ (६४) ८ ૬૮ ६८ ४ शेष परिव्राजिका वक्तुमारभतेऽत्यन्तं शेषं परिव्राजिका वक्तुभारभत' इत्यन्तम् ७१ ७५ ७५ ७६ ७७ १ १ १ १ १ १ ४ ७ २ ર दोषोपेत्या 'दोषोप" इत्या " शान्ताय " 'शान्तये तदृष्टिर्यस्य पुंलिङ्गे क्ादिः तत्रा १ २ वेगवद् वृष्टि प्रतिभटः नीति इति भयाप्रभया । अनेनसम् निष्पापम् अभिप्रा 'येन 'ष्टो रात्र्याः, देष्टि बभोः राजगु "दृश्यो 'लौना अन्यत्तम' चक्षुर्भ्यः "पान्त्यम्” लज्जा अतिप्रा येण ष्ठो रात्र्याः द्वेष्टि बभ्रोः रजोगु वेगवद् वृष्टिः प्रति भटः इति इति: भया प्रभया 'लीनाः अयुतम चक्षुर्याम् पान्त्य" लग्ना Page #299 -------------------------------------------------------------------------- ________________ २२० ११२ भनाम् 'पूर्व या ७ ७ ७vvv ११६ १२३ १२५ १२७ ११७ २ निरुप भागारे भगारे भनम् 'पूर्य 'जनक जक पारस पारद निरूप 'नकी 'नकी जाता जातः सकान्त हति: संपादिकरणं संपादिका रण घटने टिक्के टिक्कके' तय तया तंया तया स्निग्धाः स्निग्धाः राध्या राध्या: या: राज्ञा राश्या हरतयोः हस्तयोः सौरपि सर्वैरपि नेतृणा नेतणा' स्व अंश स्वअंश देहोपचयादि देहोपचयादिषु' इत्यनेन वैश्वा वैश्वा सभव संभव धान य धामाय १२७ १३४ स्वकान्त हत १०१ १०४ १३९६ पटने १०. १०१ १६२(३) ८ १०४ १६४ १ अधुना दृश्य अधुना न दृश्य Page #300 -------------------------------------------------------------------------- ________________ LALBHAI DALPATBHAI BHARATIYA SANSKRITI VIDYA MANDIR L.D. SERIES Name of Publications S. NO. *1. Šivaditya's Saptapadarthi, with a Commentary by Jinavardhana Sarl, Editor: Dr. J.S. Jetly. (Publication year 1963) 2. Catalogue of Sanskrit and Prakrit Manuscripts Munirāja Shri Punyavijayaji's Collection, Pt. I. Compiler: Muniraja Shri Punyavijayaji. Editor: Pt. Ambalal P. Shah. (1963) 3. Vinayacandra's Kavyasiksa, Editor: Dr. H.G. Shastri (1964) 4. Haribhadrasuri's Yogaśataka, with auto-commentary, along with his Brahmasiddhantasmuccaya, Editor: Muniraja Shri Punyavijayaji. (1965) 5. Catalogue of Sanskrit and Prakrit Manuscripts, Muniraja Shri Punyavijayaji's Collection, pt. II. Compiler Muniraja Shri Punyavijayaji. Editor: Pt. A.P. Snah. (1965) 6. Ratnaprabhasuri's Ratnakaravatarika, part 1. Editor: Pt. Dalsukh Malvania. (1965) *7. Jayadeva's Gitagovinda, with king Mananka's Commentary Editor: Dr. V. M. Kulkarni, (1965) Kavi Lavanyasamaya's Nemirangaratanakarachanda. Editor : Dr. S. Jesalpura, (1965) 9. The Natyadarpaṇa of Ramcandra and Gunacandra: A Critical study By Dr. K.H. Trivedi, (1966) 10. Acarya Jinabhadra's Visesävaśyakbhäşya, with Auto-commentary, pt. I. Editor: Dalsukh Malvania. (1966) Akalanka's Criticism of Dharmakirti's Philosophy A study by Dr. Nagin J. Shah. (1966) 8. 11. 12. Jinamanikyagani's Ratnakarāvatārikādyaślokaśatarthi Editor : Pt. Bechardas J. Doshi. (1967) 13. Acarya Malayagiri's Sabdanusasana. Editor: Pt. Bechardas (1967) 14. Acarya Jinabhadra's Viseṣavasyakabhasya, with Auto-commentary. Pt. II. Editor Pt. Dalsukh Malvania. (1968) 15. Catalogue of Sanskrit and Prakrit Manuscripts Muniraja Punyavijayaji's Collection. Pt. III. Compiler Muniraja Shri Punyavijayaji. Editor: Pt. A.P. Shah. (1968) *Out of print. Price Rs. 4/ 50/ 10/ 51 40/ 8/ 8 6/ 30/ 15/ 30/ 8/ 30/ 20/ 30/ Page #301 -------------------------------------------------------------------------- ________________ 10 16. Ratnaprabhasuri's Ratuākaravatarikā, pt. II, Editor : Pt. 10/ Dalsukh Malvania. (1968) 17. Kalpalatāviveka (by an anonymous writer). Editor : Dr. Murari 327– Lal Nagar and Pt. Harishankar Shastry, (1968) 18. Āc. Hemacandra's Nigbņtuseșa, with a commentary of Sri. 30/ vallabhagaội. Editor : Munirāja Shri Punyavijayji. (1968) 19. The Yogabindu of Ācārya Haribhadrasūri with an English Translation, Notes and Introduction by Dr. K.K. Dixit. (1968) 20. Catalogue of Sanskrit and Prakrit Manuscripts : Shri Ac. 40/ Devasūri's Collection and Ac. Ksāntisüri's Collection : Part IV. Compiler : Muniraja Sbri Punyavijayji Editor : Pt. A.P. Shah. (1968) 21. Ācārya Jinabhadra's Viseşāvaśyakabbāşya, with Auto Commen- 21/ tary, pt. III. Editor : Pt. Dalsukh Malvania and . Pt. Bechardas Doshi (1968) 22. The śāstravārtāsamuccaya of Ācārya Haribhadrasüri with Hindi 20/ Translation, Notes and Introduction by Dr. K.K. Dixit. (1969) 23. Pallipāla Dhanapala's Tilakmañjarīsāra Editor : Prof. N. M. 12/ Kansara. (1969) 4. Ratnaprabhasuri's Ratnakarāvatārikā pt. III, Editor : Pt. Dalsukh Malvania. (1969) 25. Ac. Haribhadra's Nemināhacariu : Editor M. C. Modi 40/and Dr. H. C: Bhayani. (1970) 26. A Critical Study of Mahāpurāņa of Puşpadanta, (A Critical 30/ Study of the Deśya and Rare words from Puşpadanta's Mabapurāna and His other Apabbramsa works). By Dr. Smt. Ratna Shriyan, (1970) 27. Haribhadra's Yogadrstisamuccaya with English translation, 81 Notes, Introduction by Dr. K. K. Dixit. (1970) 28. Dictionary of Prakrit Proper Names, Part I by Dr. M. L. Mehta and Dr. K. R. Chandra, (1970) 29. - Pramāņavātrikabhasya Kārikardhapadasuci. Compiled by Pt. Rupendrakumar. (1970) 30. Prakrit Jaina Kathā Sāhitya by Dr. J.C. Jaina, (1971) . 10/31. Jaina Ontology. By Dr. K. K. Dixit (1971) 30/32. The Philosophy of Sri Syaminarayan by Dr. J. A. Yajnic. 30/33. Āc. Haribhadra's Nemināhacariu Pt. III : Editors Shri 40/M. C. Modi and Dr. H. C. Bhayani. 34. Up. Harşavardhana's Adhyatmabindu : Editor Muni Shri 61 Mitranandandavijayaji and Dr. Nagin J. Shah. Cakradhara's Nyāyamañjarigranthibhanga : Editor Dr. Nagin 36/J. Shah, 32/ 8/ au, Page #302 -------------------------------------------------------------------------- ________________ 401 35/ 36. Catalogue of Mss. Jesalmer collection : Compiler : Munirāja. Shri Punyavijayaji. 37. Prakrit Prɔper Names Pt. II, by Dr. M. L. Mehta and Dr. K. R. Chandra. 38. Karma and Rebirth by Dr. T. G. Kalghatagi. 39. Jinabhadrasūri's Madanarekba Ākhyāyikā : Editor Pt. Bechardasji Doshi. 40. Prācına Gurjara Kavya Sañcaya : Editor : Dr. H. C. Bhayani and Shri Agarchand Nahata. 41. Jaina Philosophical Tracts : Editor Dr. Nagin J. Shah, 16/ Page #303 -------------------------------------------------------------------------- ________________ Page #304 -------------------------------------------------------------------------- ________________ For Private & Personal use only www.ainelibrary.org