SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ उच्छ्रबासः ] मदनरेखा - आख्यायिका निजभुजगजराजकन्धरातः स्वयमवरोध निजापि राज्यलक्ष्मीः । मम करखरपृष्ठमप्रतिष्ठं भृशमधिरोपयितुं प्रचक्रमे यत् ॥ ३४३ ॥ किं वा मयाऽपराद्धं यदहं स्वच्छन्दताऽमृतसागरमग्नोऽपि प्रजापालनपारवश्य मरुस्थले स्थापयितुमुपक्रान्तः । किञ्च, १३७ तावत् कापि कदापि केनचिदपि प्राज्ञेन राज्ञाऽपि ते प्रज्ञाज्ञा स्खलिता न, या स्खलति किं सैषा वराके मयि । यां वात्यां तरवोऽपि न क्षमतमाः सोढुं स्वमूलैः स्थिताः पाताले प्रपुना झाटघटया सा नाम किं सद्यते ॥ ३४४॥ तथापि यदि तातपादा नाऽप्रसादं कुर्वते तदहं मनाग् विज्ञपयितुमिच्छामीति वद नेवानुज्ञातो राज्ञा पुनराख्यत्--- शुश्रूषमाणस्तव पादपद्मं राज्यं प्रजां च प्रतिपालयामि । यत् स्वादयन्तो मधुरं यथेच्छं जना भजन्ते कटुकं कषायम् ॥ ३४५॥ ततोऽत्र स्थित एव तपोविधिम्---मया सेव्यमानचरणारविन्दः - स्वेच्छया तातः करोतु, येन ममापि तातस्यापि मनोवाञ्छितं सिद्ध्यति । ततो राज्ञा सस्मितमवाचि - ' वत्स ! प्रज्ञावानपि छलितोऽसि मोहपिशाचेन कथमन्यथा त्वमपीत्थं मन्त्रयसे । किमु राज्यमपहाय तपस्तप्यमानानां सतामपि पुत्रादिसम्बन्धगन्धोऽपि न विधुरयति वैराग्यभाग्यम् ? आस्तामपरः, किं भगवानपि जिनेन्द्रः परमवैराग्यतरणीनाथः कृतवानेवम् ? कारितो वा केनापि किमिदमपि नाकर्णितं सकर्णेन गृहिप्रसङ्गः स्तोकोऽपि यतीनां पैथ्यकारणम् ? । न पथ्यकारणं शीतं प्रत्यग्रज्वरिणां जलम् ॥ ३४६ ॥ ततः किं बहूदितेन ? त्यज कदाग्रहममुम् । किमनेन विवेकिजनानुचितेन वचनेन । < १. झाट 'शब्दः संस्कृतभाषायां न प्रचलितः किन्तु देश्यप्राकृते लतागहनवाची 'झाड 'शब्दः 'देशीशब्द संग्रहे आचार्यहेमचन्द्रेण " झाडं लयगहणे " ( - देशीश० वर्ग ३, गा०५७) निर्दिष्टः । अत्र ग्रन्थकारेण स एव शब्दः संस्कृते अनुकृतः इति बोध्यम् । २. पथि अकारणम्-यतीनां मार्गे स्तोकोऽपि गृहिप्रसङ्गः - गृहस्थसङ्गः - न कारणम्-न सहाय विधायकः इति आपेक्षिकम् एतद् वचनम् | ८ गृहप्रसङ्ग ' इति पाठान्तरेऽपि अयमेव भावः । पूर्वानुभूतः यो गृहप्रसङ्गः रत्यादिक्रीडास्मरणं वा कषायकरणादिप्रसङ्गस्मरणं न यतिमार्गे सहायकारि । 1 दा नः प्रल विना । 2 विज्ञाप' ख । 3 तो मो ख । 4 गृहप्रसङ्ग स्तो खल | १८ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002639
Book TitleMadanrekha Akhyayika
Original Sutra AuthorJinbhadrasuri
AuthorBechardas Doshi
PublisherL D Indology Ahmedabad
Publication Year1973
Total Pages304
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy