SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ श्रीजिनभद्रसूरिरचिता [ पश्चमः विलासरसवतीरिक्ष्वाकुकुलनभस्तलसुधांशुमूर्तीरष्टोत्तरसहरूसङ्ख्याः कुलबालिकास्ताः परिणाययांचवे। यासामास्यसुधांशुरश्मिघटनाप्रस्यन्दमानामृत-- प्रालेयांशुदृषद्विलासभवने धारागृहस्य स्पृहा । तीव्रशुप्रबलप्रतापविषमग्रीष्मोष्मबाधाकुले काले तस्य विलासलालसधियो यत्नं विना सिद्धयति ॥३४१॥ यासां लोचननीलनीरजवने नेत्राऽलियुग्मं सदा लीनं तस्य कदापि न स्मै रमते दिव्येऽपि वस्त्वन्तरे । यासामङ्गतरङ्गिणी परिलसल्लावण्यपूर्णव या तृष्णां वर्षयतेतरां न शमयत्यापीयमाना देशा ॥३४२॥ स ताभिरमरवरेण्य इव सदानन्दमग्नमानसो विषयसुखं मानयामास । पद्मरथस्तु राजा भुक्तभोगतया, सुचिरं विशुद्धविवेकतया, निसर्गतो विदितसंसाररूपतया सततं प्रेरित इव, परमानन्दस्पृहया समुपहसित इव, कुमारराज्ययोग्यतया सैमुपालब्ध इव प्राप्तकालया दीक्षया विरक्तकामः कुमारं व्याजहार-' वत्स ! कलितसकलविमलकलः सुधांशुरिव परिपूर्णों वर्तसे, तदिदानीमलङ्कुरु राकामिव राज्यश्रियम् , यतोऽस्माकं स्थितिरियम्- तावदेव प्रजापालनबालधारकताक्लेशमनुभवति भूपालो यावदद्यापि द्विधाऽपि कुमारो विषयोपभोगासमों भवति । परतस्तु यदृच्छया चतुर्थपुरुषार्थ सेवनमेव विधेयम् , तदधुना प्रतिपद्य राज्य दीयता क्रमागतप्रहरः । ___ कुमारः पुनरिदमाकर्ण्य बाप्पप्लुतलोचनः सगद्गदकण्ठो मुकुलीकृतकरकमलयुगलो विज्ञपयामास- 'देव ! किमनया राज्यश्रियाऽपराद्धम् १. प्रस्तररूपः चन्द्रकान्तो मणिः । २. अत्र 'लोचन 'शब्देन नेत्रयोः अधिष्ठान विवक्षितम् । 'नेत्राऽलि 'पदेन तु नेत्ररूपी भ्रमरौ-नेत्रे ये श्यामे कनीनिके ते विवक्षिते इति विशेषता ज्ञेया ।। ३. रमते स्म । अत्र 'नेत्राऽलियुग्मम् ' एतद् 'रमते 'क्रियायाः कर्तृ । ४. परमः सर्वोत्कृष्टः निर्वाणप्राप्तिरूपः य आनन्दः तस्य स्पृहया उपहासं नीत इव । ५. समुपालम्भं नीतः । ६. विषयः-देशः, तथा विषयाः शब्द-रस रूप गन्ध-स्पर्शा इति द्विधा विषयाणाम् उपभोगे असमर्थ इति भावः । 1 °सवती ख। 2 ‘व यत् डे। 3 दृशः डे। 4 पद्मान ख। 5 °बालहार डे। 6 विज्ञाप ख। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002639
Book TitleMadanrekha Akhyayika
Original Sutra AuthorJinbhadrasuri
AuthorBechardas Doshi
PublisherL D Indology Ahmedabad
Publication Year1973
Total Pages304
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy