SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ चिंतियमिमीए मह पावकम्मवसयाए दुक्खरिछोली । उवरुवरि पडइ ता पडउ वज्जमेयस्स रूवस्स । ६९॥ जेणाहं रूवेणं पइमरणं पढममेव संपत्ता । पुणरवि य सुयविओयं संपत्ता एयदोसेणं । ७०॥ एसो वि हु मं पत्थई रूवेणं चेव मोहिओ संतो । ता मह एस गुणो विहु आयइ-दुहकारणं जाओ ।'७१॥ एयस्स मज्झ बहुदुक्खलक्खसंघडणवावडमणस्स । विहिणोऽवसरो कज्जंतरस्स करणे धुवं नस्थि ॥७२॥ ता अत्थावत्तीए नजइ अन्नो वि अस्थि जयकत्ता । अन्नह जयवइचित्तं कुओऽवरेणावि भणियमिमं 1:७३।। अस्त्येव कश्चिदपरो जगतां विधाता, तुभ्यं शपे तदलमत्र विकल्पितेन । मद्दुःखजालघटनाकुलचित्तवृत्तेः, कण्डूयनेऽपि शिरसोऽवसरः कुतोऽस्य ? ॥४॥ परमिमिणा किं परिचिंतिएण ? गच्छामि ताव मुणिपासे । उम्मग्गं पि पयर्ट बोहिस्सइ सो नियं तणयं ॥७५।। तो तीए सो भणिओ सव्वं तुह जंपियं करिस्सामि । नेह ममं नंदीसरदीवं वंदावसु जिणिंदे ॥७६।। तो सो हरिसियहियओ विज्आए विउव्वि क्रविमाणं । मायासेणुप्पइओ संपत्तो तम्मि दीवम्मि ॥७७॥ वंदिय जिणिदचंदे मणिचूई मुणिवरं पणमिऊण । उवविठा तेण समं निसुणइ जिणभासियं धम्मं ॥७८॥ मुणिणा वि मयणरेहाए वइयरं जाणिऊण नाणेण । भणिओ सो नियतणओ भद्द ! तए कि समारद्धं ? ॥७९॥ भीमभवभमणहेऊ परदारासेवणं नरयपयवी । सुहसंपयाण विग्धो भुयग्गला सुगइदारस्स ॥८।। नियकुलनिम्मलपासायभित्तिमसिकुच्चओ चरणसत्त । आसंसारं भुवणम्मि अयसपडहो महाभाग ! ॥८॥ भन्नं च मयणाइत्तो पुरिसो न गणइ वंसटिइं हणइ कित्ति । गंजइ अप्पाणं दलइ पोरिसं मलइ माहप्पं ॥८२॥ ता विरमसु एयाओ दुरज्झवसियाओ तं महाभाग ! । जइ वंछसि जसकित्तिं महसि सुहं वहसि पुरिसवयं ॥८३॥ इय अणुसदठो मुणिणा विलक्खवयणो अहोमुहो जाओ। लज्जाए नियवयणं न तरइ दंसेउमवि मुणिणो ॥८॥ तो उट्ठिउ सविणयं पणमिय पाएसु मयणरेहाए । खमसु महासइ ! सव्वं अवरद्धं जं मए तुज्य ॥८५।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002639
Book TitleMadanrekha Akhyayika
Original Sutra AuthorJinbhadrasuri
AuthorBechardas Doshi
PublisherL D Indology Ahmedabad
Publication Year1973
Total Pages304
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy