SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ अवरं च--- Jain Education International १९० एवं तं जंपतो न लज्जिभो नियसहोयरस्सावि । एवमकज्जं ददहुँ तस्स मणं केरिसं होही ? ||१६|| इच्चाई मयणरेहापयंपियं परिकहेइ सा दूई । नरवइणोन नियत्तइ तह वि इमो असुहकामस्स ॥१७॥ परिहरियनियकुलकम मज्जाओ तो विचितए राया । मह बंधुम्मि जियंते एसा हु न तीरए घेत्तुं ॥ १८ ॥ ता तं विणा सिऊणं हढेण गिण्हामि इय विचितेढं । नियबंधुणो निरिक्लइ छिड्डाई मारणकरण ||१९|| एत्थंतरम्मि कोइलकुलर व संजणियजण मणुम्माहो । अहिणववसंतमासो संपतो परमरमणिज्जो ||२०|| दाहिणपवणंदोलिरतरुमंजरि विहुयरेणुसंघाओ । डिंभो व्व नववसंतो धूलोकोलाए कोलंतो ॥२१॥ भवाणयगोद्विपरिठिएहि तरुणेहि जन्थ हरिसेण । कुसुमाउहनरवइणो गिज्जइ रज्जाभिसेओ व्व ॥ २२॥ वणराइकुसुमपरिमलतित्त समुड्डीणभमररिछोली । जत्थ पियविरहियाणं कूरकडक्खो ठव कालस्स ||२३|| एवंविहे वसंते गिज्जंते विविहचच्चरिसमूहे । तरुण जणुम्मायकरें परहुयर वबहिरियदियंते ॥२४॥ केणावि कारणेणं न गभो राया तहा वि उज्जाणे । जुगबाहू पुण पत्तो कीलत्थं पिययमासहिओ ॥ २५ ॥ सुइरं कीलंतस्स य तम्मि य रयणी समागया तत्तो । रइसुहमणुहविउमणो कयलीहरए सुहपसुत्तो ॥ २६ ॥ पत्थावं नाऊणं असहायत्तं च निच्छिउं राया । खग्गसहाओ सहसा समागओ तत्थ दुट्ठमई ॥२७॥ तो चहऊणं लज्जं परिचइकणं च निययमज्जायं । अवगजिऊण य जसं परिहरिऊणं च परलोयं ॥ २८ ॥ अवहस्थिय जणवायं अंगीकारूण नरयदुक्खाई । निसिया सिपहारेणं गीवाए भायरं हणइ ॥ २९ ॥ अह कह वि मयणरेहाए परियणो मिलइ जाव दुक्खत्तो । वदुत्तरं विउ ताव गओ नरवई गेहे ॥ ३० ॥ ततो य मयणरेहा विदुरसरीरं वियाणिउं दइयं । होऊण कन्नमूलेसु महुरवयणेहि तं भणइ ||३१|| भो भो महायस ! तुमं मणयं पि मणम्मि कुणसु मा खेयं । नियकम्मपरिणइवसा संजायं तुज्झ दुक्खमिमं ॥ ३२ ॥ जर कुणसि तुममियाणि कंठट्ठियजीविए गुरुओसं । हारिहिसि तुमं परलोयमेव न हु किंचि वि परस्स ॥३३॥ For Private & Personal Use Only www.jainelibrary.org
SR No.002639
Book TitleMadanrekha Akhyayika
Original Sutra AuthorJinbhadrasuri
AuthorBechardas Doshi
PublisherL D Indology Ahmedabad
Publication Year1973
Total Pages304
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy