SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ परिशिष्ट ३ आख्यानकमणिकोशान्तर्गतं नम्याख्यानकम् इदानी नम्याख्यानकमाख्यायते । तद्यथा-- अस्थि अवंतोजणवयति लयं नयर सुदंसणं परमं । परमम्मोघट्टणदोसवज्जिओ वसइ जत्थ जणो ॥१॥ सुह-संपयाण कत्ता विहियअवायाण जणियअहिगरणो । सुहकम्मो करणरुई भसरिससंजणियसंबंधो ॥२॥ सुविभत्तपयपहाणो निप्फाइयसंधिविग्गहो तत्थ । वसइ नरिंदो नामेण मणिरहो सव्वधम्मो व्व ॥३॥ लहुमाया जुवराया तस्सऽथि निहाणमसमसत्तास ।। नामेणं जुगबाहू जुगबाहू वियडवच्छयलो ॥४॥ सुहसीलसलिलसायरलहरी तस्सऽस्थि सुंदरा मज्जा । . नामेण मयणरेहा मयणाहंकाररेह व्व ॥५॥ मह अन्मया य राया अवलोयणसंठिओ तयं ददलु। तम्मोहमोहियमई एवं हियए विचिंतेइ ॥६॥ कह एसा भणियव्वा मए ? जहिच्छं कहं व रमियव्वा ? । भहव ससुरा-ऽसुरम्मि वि जयम्मि दाणं वसीकरणं ॥७॥ तंबोलाईहिं तभी आढत्तो तं पलोभिउ राया । गेण्हइ अदुठभावा जेठ्ठपसाओ त्ति काउं सा १८॥ पट्टविया अन्नदिणे दुई रन्ना पयंपए गंतुं । तुहरूय-गुणक्खित्तो पभणइ भद्दे ! इमं राया ॥९॥ पडिवज्जसु मं भत्तं भत्तारं तुह गुणेहि अणुरतं । सहलीकुरु मणुयत्तं अणुमन्नसु रज्जसामित्तं ॥१०॥ तो भणइ मयणरेहा रेहा तुह राय ! रायवंसस्स । सीलगुणेणं ता किं नियदुचरिएण तं फुससि ? ॥११॥ भन्नं च जं चिंतिउं न जुज्जइ सप्पुरिसाणं मणम्मि वि जयम्मि । विउसजणनिंदणिज्जं नरवइणा जंपियं कह णु ? ॥१२॥ इयरम्मि वि परतारे न रमइ मणयं पि उत्तमाण मणं । कि पुण नियवहयाए सेवाबुद्धी नरयहेऊ ? | १३॥ भन्नं च ..: जुवरायगेहिणीए सामित्त मज्झ विज्जए रजे । नम्मि सीलरयणे अहवा मह होठ रजेण ॥१४॥ भन्नं च बहुभवेसुं जाया तित्ती न तुज्झ रमणीसु । इति मं रममाणो निन्ने हं कह णु तिप्पिहिसि ? ॥१५॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002639
Book TitleMadanrekha Akhyayika
Original Sutra AuthorJinbhadrasuri
AuthorBechardas Doshi
PublisherL D Indology Ahmedabad
Publication Year1973
Total Pages304
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy