SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ उच्छ्वासः ] मदनरेखा-आख्यायिका स्मरपरवशस्वान्तस्त्रास करोति न पापज न च गणयति प्रीतिस्थान मनागपि मूढधीः । स्वकुलममलं म्लानिं नेतुं कुतोऽपि न शकते त्यजति यदि वा सर्व कामी विशिष्टजनोचितम् ॥२०९॥ तदनन्तरं च तिमिरतिरस्करिणीतिरोहितवसुंधरायामकृतपूर्वतया चरणचक्रमणस्य पदे पदे भ्रश्यमानः सदाचरण इव सरणौ, स्थाने स्थाने पतन् दुर्गताविव गम्भीरगर्त्तायाम् , सर्वत्र स्खलश्च दुगतिस्थवनकण्टकस्तम्भेष्विव स्थाणुषु कथ कथमपि प्राप तमारामम् । कस्कोऽत्र भोस्तरकरो घातको वा ? इति प्राहरिकैरुक्तमात्र एव स एवमुक्तवान् , अरे ! किमर्थमस्यां 'निर्जनप्रचारायामन्धकारभीषणायां विभावर्यामिहारामे कारितः कुमारोऽवस्थानम् ? यदि पूर्वोत्पाटितेषु सामन्तमहीपालेषु प्रणिधिबलादवगत्य समागत्य चैनं रुणद्धि, प्रहरैति वा कोऽपि तदा केन किं स्यात् ? अतः कथ्यतां क्व वर्तते कुमारः १ यतोऽहमधृतितिरस्कृतनिद्राऽऽगमनः कुमारमानेतुमागतोऽस्मि । तदनु प्राहरिकज्ञापिते कदलिकागृहे जगाम । कुमारस्तु समुत्थाय पतितस्तच्चरणयोः । अत्रान्तरे विस्मृत्य तां सोदर्यताम् , अभाव्य तां विनीतताम् , अपास्य तां स्नेहनिभरताम् अनाकलय्य तामुपकारकारिताम् , अनवेक्ष्य सकलत्रिभुवनेऽपि सकलकालमपि जनाएवादम् , अङ्गीकृत्य तामे कामनर्थशतप्रदानप्रतिष्ठां पापिष्ठतां पुरस्कृत्य कर्मचाण्डालताम् आकृप्यु हृदयादिव कृष्णलेश्यां प्रत्याकारादसिलताम् उत्तिष्ठन्नव निष्ठुरमाहतस्तेन कुमारः कन्धरायाम् । पतितश्च प्रहारवेदनाविसंस्थुलः पृथिव्याम्। . हा ! धिक् कष्ठमकार्यचेष्टितमिदं न क्वापि दृष्टं श्रुतं न म्लेच्छोऽपि करोति कोऽपि हतको निस्त्रिंशतासीदृशीम् । - हा ! हा ! दुष्ट निकृष्टधृष्टकुमते ! कर्मेदृशं कुर्वतो वज्रं पातकपूरितस्य न पतत्यद्यापि ते. मस्तके ॥२१०॥ भो ! भोः ! सुभटाः ! धावत धावत, भवतामयं हतः स्वामी अमुना बन्धुव्याजेन वैरिणो पादयोः पतितः । १. तिरस्करिणी जवनी 'पडदो' इति भाषायाम् । २. सरणौ-मार्गे। “अयनं वर्म......सरणिः”-अमर ० कां० २, वर्ग ११, श्लो० १५ । ३. प्रणिधिः-चरपुरुषः । । स्तम्बेष्वित्र ल। 2 किमर्थमिह नि डे, किमस्यां नि ल। 3 निजप्रकारा° डे। 4 इति च कोऽपि डे । 5 मभिव्याप्य(भाव्य)तां डे। 6 °णा चरणयोः ख । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002639
Book TitleMadanrekha Akhyayika
Original Sutra AuthorJinbhadrasuri
AuthorBechardas Doshi
PublisherL D Indology Ahmedabad
Publication Year1973
Total Pages304
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy