SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ श्रीजिनभद्रसूरिरचिता [ चतुर्थः भाति यदन्तींना सुविकटतटघटितपादपच्छाया । क्षारजलोद्विग्ना स्वादु पातुमिव वारिघनलेखा ॥२६०॥ सर्वाभिर्भवतोऽङ्गसङ्गमसुखं दोषाभिरासाद्यते नैव क्वापि मर्यकया वद विभो ! कस्मान्निमित्तादिति । यं प्राप्ता तुहिनांशुमण्डलमुपालब्धुं वनश्रीमिषा देषा कैर्न विभाव्यते वनकुहूः पुष्पस्फुरत्तारका ॥२६१॥ तस्य च वनस्य मध्ये मध्याह्नसमयमासाद्य खेदविनोद विधाय कृतहस्तपादादिशौचा देवगुरुस्मरणपूतान्तःकरणा भवान्तरनिर्मितदुष्कर्मलताफलानीव स्वयमेव परिपाकमुपागतानि वनफलानि क्षुधः प्रशमनाय भुञ्जाना निजहृदयं संबोधयामास । आत्मंस्तां सरसां पुरा रसवतीमासाद्य लोकोत्तरां ___ भुञ्जानस्य सुहृज्जनस्य मधुरालापामृतैर्वर्णिताम् । किं भोक्तव्यमिदं फलादि विरसं निन्द्यं मयैकाकिना मा कार्षीरिति दैन्यमास्पदमसि त्वं सापदां संपदाम् ॥२६२॥ . भोजनानन्तरं च संसारस्वरूप भावयन्त्यास्तस्या देहश्रममपनेतुं संवा हि केव समाजगाम त्रियामा । तया च प्रतिबोधिता निरस्तान्धकारा महौषधीदीपिका । मार्गश्रमातिरेकेण महाभयकरव्याघ्र-सिंहादिखरनिनादमाकर्णयन्त्यपि पल्लवविरचितसमुचितशय्या कृतसाकारप्रत्याख्याना भवविलसितावज्ञा दत्तावधाना सुखमिव सुष्वाप । अर्द्धरात्रसमये च तस्याः विजृम्भित नितम्बबिम्बेन, स्फुरितं सवेदनेन नाभिमण्डलेन, समुल्लसितं दारुणैरुदरशूल:, स्तम्भितमूरुयुगलम् , बिदलितुमारब्धान्यङ्गानि, कम्पितं हृदयेन, मुकुलितं लोचनाभ्याम् , प्रवृत्तं जम्भिकाभिः । ततश्चिन्तितमनया-हन्त ! किमिदानीमेवानयाऽनुचिताहारविहारजनितया शरीरवेदनया सकलोऽपि मम चरणपरिणामः संहृत्य विफलतां नेष्यते ? न सम्पत्स्यते स्वगुरुदेशनामृतासारेण सफलो मृत्युसमयः । ततश्च स्मृतमेतया नूनमासन्नः प्रसवसमयः, ततो भवितव्य १. यत्र पद्माकरे तटस्थिताः विकटा पादपच्छाया अन्तर्लीना भाति, उत्प्रेक्ष्यते-सा छाया न, किन्तु क्षारजलपानेन उद्विग्ना सती मधुरं जलं पातुं समागता, वारिघनलेखा-मेघलेखा सा इति भावः । २. दोषाभिः-रजनीभिः । ३. वनकुहूः-बनरूया अमावास्या । 1 दीपशिखा, मा डे। 2 पल्लवलववि डे। 3 °बिम्बे, स्फु' ख। 4 सवदनेन डे : 5 स्वगुरूपदे डे। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002639
Book TitleMadanrekha Akhyayika
Original Sutra AuthorJinbhadrasuri
AuthorBechardas Doshi
PublisherL D Indology Ahmedabad
Publication Year1973
Total Pages304
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy