SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ ७२ श्रोजिनभद्रसूरिरचिता वक्त्रं स्वप्रतिमाप्रणुन्नतनुभिर्द्धावप्यधोऽकारयद् " यत्तौ हा-र-मणीभिरस्य न शुभो नीरङ्गिकापह्नवः ॥१५२॥ पुरा वातायनोपविष्टायास्त्रिविष्टपैकचन्द्रिकाया राजैकसंपर्क योग्यायास्तव महानुभावेनामुनैव कलानिधिना कारितोऽहमेतावन्तमहर्निशमपि गुणपक्षपातम् तेन परमगुरोरिवास्य तिरस्कारकारिकामिमां क्षैमापतिरपि सोडुमिदानीमक्षमोऽस्मि । ततो निवार्यतामियमनार्या, दृष्टे चास्मिन्नस्यादेशेन प्रायस्तन्नास्ति यन्न कर्ताऽस्मि । यस्याश्च वदनं सदा संपूर्णमण्डलं राजानमप्यङ्कपतितं दासं करोति तस्यास्तव 'स्वागत' वचनमात्रप्रतिपत्तिप्रदानेऽपि दारिद्र्यम् ? यदि वचनेऽपि दारिद्र्यं तदा दृष्टिमात्रेणापि क्रियतां प्रसादः इत्यभिदधाने तस्मिन्नवनीपतौ पतिव्रताव्रतलब्धरेखा मदनरेखा चेतसि चकार हा धिक् परव्यसनसंपादनपटीयसः पापीयसः पञ्चबाणस्य विलसितम् यदनेन कवलितमतयो विवेकिनोऽपि निर्विवेकतया निर्विचारकशिरोमणयः संपद्यन्ते । महाकुलीनशिरोमणयोऽपि निरपत्रपतया विटपेटकचेटकादपि निकृष्टचेष्टया चेष्टन्ते । महामहिमानोऽप्यतुच्छतुच्छतया प्रकृतिनीचेभ्योऽपि नीचतां दर्शयन्ति । समस्तशास्त्रोपनिषद् वेदिनोऽपि समुचिताचारचातुरीवन्ध्यतया मूर्खशिरः शेखरतां स्पष्टयन्ति । परिकलितसकलनीतयोऽपि दुर्नयमहार्णवमग्नतया क्षत्रियैर्युक्तोऽपि । अथ च सदा नित्यं, नक्षत्रैः अश्विन्यादिभिर्युक्तोऽपि तौ पूर्वोक्तसामथ्र्यौ द्वावपि पयोधरौ स्तनौ कर्मतापन्नौ यत् त्वदीयं वक्त्रं कर्तृ ' हा शब्दः खेदे, रमणीभिः स्त्रीभिः आस्तां सुभादिभिः कृत्वाऽधः कारयाञ्चक्रे अवाज्ञापयत् । किंविशिष्टाभिः ? स्वप्रतिमा 'निजः कश्चिदाङ्गिकः पुरुषो मम प्रतिबिम्बोऽयं पुरुषः' इति लक्षणा तया प्रणुन्ना प्रेरिता, तनुः शरीरं यासां ताभिः स्वप्रतिच्छन्दतुल्यरूपाभिः । अथ च हारमणीभिः हारमौक्तिकैः मुखप्रतिविम्बं प्रणुन्नतनुभिः कृत्वा, अस्य वक्त्रस्य नीरङ्गिकयाऽपह्नवः लगनम् अतो नोचितम् । ] रुद्धाम्बरां रुद्धगगनाम्, उन्नतिम् उन्नतस्थितिम् दधता एकेन अपि पयोधरेण - मेघेन, तदा तस्मिन् प्रावृट्काले, नक्षत्रयुक्तोऽपि स शीतांशुः बहुशः अभ्यभूयत पराजीयत । अत्र तु मदनरेखाविषये ततो विपरीतमेव जातम्, तथाहि —- मदनरेखायाः वक्त्रमेव शीतांशुः तद् वक्त्रम्, स्वप्रतिमाप्रणुन्नतनुभिः हारमणीभिः अर्थात् चञ्चलैः हारमणीभिः तौ द्वौ अपि पयोधरौ स्तनौ अधोऽकारयत् । पूर्व पयोधरेण शीतांशुः अभिभूतः अत्र तु वक्त्रशीतांशुः तौ पयोधरौ अपि अधोऽकारयत्-पराभवं प्रापितवान् इत्येवम् अस्य दृश्यस्य नीरङ्गिकया अपह्नवः तिरोभावः क्रियमाणः न शुभः शोभनः । निरङ्गी नीरङ्गिका वा मुखाच्छादनवस्त्रम्, तया च स्त्रियः परपुरुषाणां समीपे स्वमुखं स्वशरीरं वा आच्छादयन्ति इति प्रसिद्धम् । Jain Education International [ तृतीयः " १. तिरस्कारकारिका नीरङ्गिकापह्नवप्रवृत्तिः । मुखकलानिधिसमाच्छादनप्रवृत्तिरिति यावत् । २. क्षमायाः सहिष्णुतायाः पतिः अपि सोढुम् अक्षमः इति विरोधः । क्षमायाः पृथिव्याः पतिः इत्येवं विरोधपरिहारः । 1 वक्त्रं सप्रति ख । 2 'स्त्रिभुवनैक डे । 3 यदि च ब ल । For Private & Personal Use Only www.jainelibrary.org
SR No.002639
Book TitleMadanrekha Akhyayika
Original Sutra AuthorJinbhadrasuri
AuthorBechardas Doshi
PublisherL D Indology Ahmedabad
Publication Year1973
Total Pages304
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy