SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ ८६ [ तृतीयः जाने यदि सकलसत्त्वानामसंत्त्वानामपि पटहप्रदानपूर्वकमभयप्रदानघोषणां कारयामि । जाने यद्यात्मानुग्रहबुद्ध्या पवित्रचारित्राणां मुमुक्षूणामुचितमुपष्टम्भमहरहः करोमि । जाने यदि जिनेन्द्रचन्द्राणां कथाः प्रमोदप्रथाः समाकर्णयामि । तदेतदखिलमबलानां राजकुलबालिकानामपि प्राणनाथप्रसादेनैव संपनीपद्यते । शालीनतया पुनरहं स्वयमाख्यातुमपारयन्ती तदेनामवस्थां गताऽस्मि । युवराजेन तु तद्वचनानन्तरमेव समस्तं सविशेषं संपादयांचक्रे । पतिव्रतानामनुकूलदक्षक्षमक्षमा वल्लभवल्लभानाम् । प्रायेण यत् सिद्ध्यति तन्त्र चिन्तामणि कैराब्जे खलु बिभ्रतीनाम् ॥ १८९॥ र्ने तया बहुशोभयान को महिमा चैत्यगृहेषु कारितः । श्रीजिनभद्रसूरिरचिता तया बहुशोऽभयाssनको दयया कस्य मुदे प्रदापितः ? ॥ १९०॥ सैत्योदयामृतैः पूर्णा नार्या - वर्जनतत्पराः । अपूज्यन्त तया नित्यं तपस्विन्यस्तपस्विनः ॥१९१॥ १. [ अग्रे सत्त्वानां जीवानाम् असत्त्वानां सामर्थ्यरहितानाम् ; शेषं स्पष्टम् । ] असत्त्वानामपि सत्त्वरहितानामपि दुर्बलतमानामपि, अथवा सत्त्वगुणरहितानामपि तामसिकानां राजसिकानां वा सत्त्वानाम् । सम् ' पूर्वकस्य ' पद 'धातोः यङन्तं रूपम्, पुनः पुनः अथवा भृशं २. संपनीपद्यते ' संपन्नं भवति । Jain Education International ३. लज्जाशीलतया । स्याद् अधृष्टे तु शालीनः " लो० २६ ] २१, ४. [ नतयेत्यादिवृत्ते - बहु प्रभुता, शोभा मनोहरत्वं यस्याः सा तथा, तया मदनरेखया नतया प्रणतया । को महिमाविशेषः । चैत्यगृहेषु जिनायतनेषु न कारितः किन्तु कारित एव । बहुश: बहुप्रकारम् [ अभयानकः ] अमारिघोषपटहः, कस्य मुदे सर्वस्य हर्ष हेतुः, दयया कृपया न प्रदापितः, अपि तु प्रदापित एव । ] तया बहुशोभया को महिमा चैत्यगृहेषु न कारितः इति न, किन्तु सर्व एव महिमा कारितः । नतया नम्रया, बहुशः बहु प्रकारैः, अभयानकः अभयपटहः अमारिघोषः कस्य मुदे न दापितः १ किन्तु अपक्षपातवृत्त्या सर्वेषामेव जीवानां मुदे अमारिघोषः प्रदापितः । " आनकः पटहः" [-अमर० कां ०१, नाट्यवर्ग श्लो० ६] अभयस्य आनकः अभयानकः । 'अभयानक' पदं 'भयानको न' इत्येवम् 'अभयरूपः' इत्यर्थस्यापि सूचकं बोध्यम्, तच्च आवृत्त्या मारिघोषस्यापि विशेषणं कर्तुं समुचितम् । ५. [ सत्योदयेत्यादिश्लोकः — तपस्विन्यः प्रतिन्यः अपूज्यन्त पूजिताः । किंविशिष्टाः १ सत्यः शीलयुक्ताः, दयामृतैः करुणासुधाभिः पूर्णाः । नारीणां श्राविकादिस्त्रीणां धर्मोपदेशद्वारेण आवर्जनतत्पराः 1 न्तमेव ख । 2 समस्तमपि स खल । 3 कराब्नैरपि बि खल | CL ܕ9 For Private & Personal Use Only [ ― अमर० कां० ३, वर्ग www.jainelibrary.org
SR No.002639
Book TitleMadanrekha Akhyayika
Original Sutra AuthorJinbhadrasuri
AuthorBechardas Doshi
PublisherL D Indology Ahmedabad
Publication Year1973
Total Pages304
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy