SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ 53 The refutation is equally forceful, as can be seen from the following two verses: कलयति विषयानपीह सौख्यं रतिपतिरुद्धविशुद्धतत्त्वदृष्टिः । कवलितकनको यतः सुवर्ण ध्रुवमवगच्छति मिष्टलेष्टुकादि ॥ यदि हृदि भवरोगाद् विद्यते त्रासलेशो विषयसुखमपथ्यं त्यज्यतामात्मनीनैः । तदखिलमपि हातुं यद्यहो ! नास्ति शक्ति स्त्यजत तदपि तावद् तद्गतं स्नेहयोगम् ॥39 The ironical nature of sensual pleasures is effectively brought out in the following verse : मुर्छानन्दं कणितमणितं दासभावं प्रभुत्वं . हेयादेयं कुरुत सुरतं न्यक्रियैकप्रवृत्ति । कर्मेदृक्षं प्रभवति यतः सैष मिथ्याविकल्पः कामो वामः कथमिव न दुःखात्मकः सौख्यरूपः ॥33 While the poet almost reaches the heights of Bhartphari in depreciating the apparent charms of a woman's limbs, as in the following verse : दुर्गन्धाऽमेध्यपूर्ण किमिदमपि न भो मूत्रपात्रं न किं वा किं वाऽसृग्मांसमेदोऽस्थिचयमयमिदं किं न चर्मावृतं वा । शेषस्त्रीम्यो विशेषः क इव वपुषि मे वीक्षितो वा श्रुतो वा हित्वा स्वस्त्रीः पणस्त्रीरपि यदिह महामूढ गाढो ग्रहस्ते ।। he is equally ardent in forcefully defending the ideal of chastity and womanhood, as in the following verse : कलयति यदि कुन्देन्दूपमानं सतीत्वं - वदति च यदि सत्यं सर्वसत्त्वानुकूलम् । त्यजति यदि परेषां वस्तु चामेध्यबुद्ध्या तदपि युवतिजातिनिन्द्यते दैवदग्धा ॥3 Another notable didactic motif, reminding the audience of a similar one of Sukanāsa's advice to Candrápida in Bāņa's Kadambari, is the 32. 33. 34. 35. Op. cit., pp. 55-56, vss. 116; 117. Op. cit., p. 100. Vs. 233. Op. cit., p. 80, vs. 181. Op. cit.. p. 81, vs. 185. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002639
Book TitleMadanrekha Akhyayika
Original Sutra AuthorJinbhadrasuri
AuthorBechardas Doshi
PublisherL D Indology Ahmedabad
Publication Year1973
Total Pages304
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy