SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ उच्छ्वासः ] मदनरेखा-आख्यायिका बन्धुकुलानि । 'देवताप्रतियातनेव प्रासादेषु प्राणनाथेन 'सौभाग्यभाग्यसंभाराभिरामेण निवेशिता युवति जनहृ दयेषु निजमूर्तिः । सकल.प्रबलविपक्षलक्षेषु निशितशरवृष्टिरिव सकलेप्वपि दिगन्तेषु समारोपिता कुदे वि.दा कतिः । परमखिलमपीदमहिकमेवार्य त्रेण समाचरितम् । इदानीं तु पारलौकिकस्यवावसरः, तदपि कर्तुमुचितं प्राणेश्वरस्य, तत् पुनरन्तरङ्गरिपुबन्धुवर्गयोरुत्पाटन-समु द्धरणायाम व भवति । तत्र चेत्थमेव विधीयमाने मानातिरिक्ता परलोकवीरता युक्ता भवति । ते पुनरमी-कषायविषया रिपव उपशमादयस्तु वान्धवाः । तेषां तु हेयोपादेयता यथोचितमवधीयतां महाभागेन । क्रोधं मुञ्च विधीयतां पुनरसावेका क्षमाऽग्रेसरी मान मा स्म कृथा मनस्यविकलं संस्थाप्यतां मार्दवम् । मायां खण्डय मण्डय स्वमनिशं स्वेनाऽऽर्जवेनामुना लोभं शोषय तोषयात्महृदयं संतोषपीयूषतः ॥२१६॥ ये केचिन्नरकं याता यान्ति यास्यन्ति ते ध्रुवम् । क्रोधयोधं पुरस्कृत्य तिरस्कृत्य क्षमामिमाम् ॥२१७॥ क्रोधेनान्धंभविष्णुन कमपि पितरं मातरं भ्रातरं वा मित्रं पुत्र कलत्र गणयति हतधीः केवलं हन्ति हन्ति । आयुष्कर्मावसाने पतति च नरके यत्र तद् दुःखजालं शको वाऽपि प्रपञ्चादहिपतिरथवा यन्न वक्तुं समर्थः ॥२१८॥ मानेनापीह माऽनेन वीक्ष्यतां भवता गुणः । एतेनाधिष्ठितं सर्वमनुष्ठानं वृथा यतः ॥२१९॥ पाषाणेन नमस्कृतेन किमरे ! किं वाऽमुना भिक्षुणा मामाराधयताऽहमेव यदहो ! कतुं च हतुं क्षमः । देवस्यापि गुरोरपीह कुरुते निन्दा महामानितो दामोद्दाममंदिष्टया हतमतिर्गच्छत्यतो दुर्गतिम् ॥२२०॥ १. देवताप्रतियातना-देवताप्रतिमा। “ प्रतिमा प्रतियातना-अमर ० कां० २, शूद्रवर्ग २०, श्लो० ३६ । २. [मानेनेत्यादिश्लोकः-मा मानेन इह प्रस्तावे भवता गुणो वीक्ष्यताम् , शेषं स्पष्टम् । ] 'इह अनेन मानेन अपि भवता गुणः मा वीश्यताम्' इति भावः । ३. दिष्टं-भाग्यम् , अदिष्टम् , अभाग्यम्-दुर्भाग्यम् , अदिष्टम्-दुर्भाग्यं याति इति अदिष्टया दुर्भाग्यगामी-ईदृशो हतमतिर्नरः-हता मतिर्यस्य स हतमतिः-बुद्धिरहितः । 1 सौभाग्यसंभा डे । 2 कुमुदेन्दु ख। 3 कस्याव ख। 4 तत् तवेत्थ खल । 5 °म(मा)धीयतां खल। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002639
Book TitleMadanrekha Akhyayika
Original Sutra AuthorJinbhadrasuri
AuthorBechardas Doshi
PublisherL D Indology Ahmedabad
Publication Year1973
Total Pages304
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy