SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ परिशिष्ट ४ *अशातकर्तृक-कथाकोशान्तर्गतम् शीलवते मदनरेखामहासती - कथानकम् । 'शीलं प्रधानं न कुलं प्रधानं कुलेन किं शीलविवर्जितेन । एके नरा नीचकुले, प्रसूताः स्वर्गं गताः शीलमुपेत्स धीराः ॥ १ ॥ Jain Education International W सीतया दुरपवादभीतया पावके स्वतनुराहुतिः कृती पावकोऽपि “जलं जगाम यत् तत्र शीलमहिमा विजृम्भते ॥२॥ वह्निर्वारि जलं स्थलं कमलिनीनालं भुजङ्गेश्वरः । पीयूषं गरलः खलश्च सरलः कण्ठीरवः फेरवः ॥ किं चान्यत् विषमं समं तनुमतां यस्योर्जितैः स्फूर्जितैः । तं शीलाद्भुत वेधसः स्फुरदुरुश्रीतेजसं संस्तुमः ॥ ३ ॥ निजपतिमृतियोगे ज्येष्ठ निर्दिष्टभोगे, खचरजनितरङगे संभवन्मानभङ्गे । जगति जनितरेखा रूपलावण्यरेखा, जयति मदनरेखा मानिनी दिव्यवेषा ॥ ४ ॥ era महासतीमयणरेहाकथानकदृष्टान्तः । इहैव जम्बू [द्वी ]पे अत्रैव भरतक्षेत्रे अवन्तीदेशे सुदर्शनपुरं नाम नगरम् । तत्र मणिरथो नाम राजा राज्यं करोति । युगबाहुनामा तस्य लघुभ्राता । युगबाहुपत्नी मदनरेखा अत्यन्तरूपपात्रं परं सा जिनधर्मरता सुशीला सुलक्षणा सौभाग्यवती । * अस्य कथाकोशस्य ला. द. विद्यामन्दिरान्तर्गते हस्तलिखितसंग्रहे Aसंज्ञका प्रतिः १०४३७ इत्यकेनाङ्कितास्ति । Bसंज्ञका च प्रतिः १८८० अङ्केनाङ्कितास्ति । अस्य कथाकोशस्य आङ्गलभाषायामनुबादः 'सी एच टोनी' महाशयेन कृतोऽस्ति । स च 'लंडन' नगरान्तर्गत'रोयल एशीयाटिक' नामक संस्थया १८९५ नैस्तेन्दे प्रकाशितोऽस्ति । १ B शीलं व्रतप्रधानं । २ B की ६A॥१॥७. A ॥१॥ । ३ B एकेन राज्ञी च । B धीरा । ५ B जलतां । २६ For Private & Personal Use Only www.jainelibrary.org
SR No.002639
Book TitleMadanrekha Akhyayika
Original Sutra AuthorJinbhadrasuri
AuthorBechardas Doshi
PublisherL D Indology Ahmedabad
Publication Year1973
Total Pages304
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy