SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ श्रीजिनभद्रसूरिरचिता [ तृतीयः सध्यानावरणं त्रपापहरणं पापप्रपापूरणं धिक् कष्टं परदारवीक्षणमपि न्याय्यं कुलीनस्य किम् ? ॥१७९॥ ततो महात्मन् ! पारिणामिकी बुद्धिमवमन्यमानः किमापातरमणीयेष्वपि किम्पाकपादपफलेष्विव, हालाहलेकवलितेष्विव महाभुजङ्गभोगेष्विव, दुर्जनसङ्गतेष्विव परिणामदारुणेषु वितनोषि बहुमानं विषयसुखेषु । विरम विरम व्यर्थारम्भादितो निजकुग्रहात् कुरु कुरु वचस्तथ्यं पथ्यं मयाऽप्युदितं स्त्रिया । प्रभवति यथा मूर्तिः कीर्तिः कलङ्कसमुज्झिता तव धंवलतां नेतुं सर्वाः सतीश्च दिशोऽपि च ॥१८०॥ किञ्च, दैर्गन्धाऽमेध्यपूर्ण किमिदमपि न भो मूत्रपात्रं न किंवा __ किं वाऽसग -मांस-मेदो-ऽस्थिचयमयमिदं किं न चर्मावृतं वा । शेषस्त्रीभ्यो विशेषः क इव वपुषि मे वीक्षितो वा श्रुतो वा हित्वा स्वस्त्रीः पणस्त्रीरपि यदिह महामूढगाढो ग्रहस्ते ॥१८१॥ दत्त्वा च कर्ण समाकर्णय निर्णयम् , किमिह बहुभाषितेन ? । तातस्त्वं तनयाऽस्म्यहं तदिह नौ सम्भोगरङ्गः कथं यज्ज्येष्ठस्य सहोदरप्रियतमा नान्या निजाऽपत्यतः । दुर्गन्धापयशोऽन्धकूपकुहरे कस्मात् पतित्वा ततः कुम्भीपाककदर्थनां प्रति मुहुः सोढुं समीहा तव ? ॥१८२॥ वृत्तान्तस्तव सोदरेण विदितो यथेष पापद्विषा तत् त्वं' नासि न चाहमस्मि न सन्त्यैता वराक्यः प्रजाः । स्तोकाय प्रलयं नयन्निदमहो ! विश्वं ध्रुवं कोलिका हेतोदेवकुलस्य चालनमि हाऽब्रह्मन्नुपक्रान्तवान् ॥१८३॥ १. त्वं न असि, अहं च नास्मि, ऐताः वराक्यः प्रजाः न सन्ति, 'सन्त्यैताः' इति अत्र साधनमेवम्-आ + इताः-एताः मर्यादया प्राप्ताः समक्षम् उपस्थिताः । पुनश्च आ + एताः ऐताः । आ अभिविधिना समन्तान प्राप्ताः समग्रा इत्यर्थः । अत्र आ + एताः इत्यत्र सन्धौ ऐताः ततश्च सन्ति + ऐताः-सन्त्यैताः इति साधुः ।। २. कीलिकाहेतोदेवकुलस्य चालनम् ' इत्येष हि लौकिको न्यायः । 1 लावलेष्विव ख । 2 धवलितां ख। 3 दुर्गन्धं में डे। 4 किं नासग ल । 5 यमदः किं खल ! 6 शेषं स्त्रीणां तनुभ्यो वपुषि मम गुणो वीक्षितः कः श्रितो वा खल। 7 'च' पदं नास्ति डे आदर्श । 8 वराकाः प्रजाः डे। 9 °मिहोऽविद्वन्नु दे। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002639
Book TitleMadanrekha Akhyayika
Original Sutra AuthorJinbhadrasuri
AuthorBechardas Doshi
PublisherL D Indology Ahmedabad
Publication Year1973
Total Pages304
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy