SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ उच्छ्वासः ] मदन रेखा - आख्यायिका राजनगर मिवानेकपदातिरमणीय, धार्मिकनिकेतनमिवाश्वादिगणभीषणं, गजराजमधिस्थ सीमालभूपालप्रतापावरणसाटिकां राजपाटिकां समाचरतः कदाचिदास्थानमलंकृत्य पुरन्दरमिय सुरमन्त्रिवर्गसंसर्गसुभगं, सर्वगनयनन्दितोद्दामतमसमुल्लसत् समस्त गोत्रमात्मानं सुमनसां दर्शनपथं नयतः कदाचिद् याचकचमूरपि कृतशोभनदीनदानरै रमणीया, मध्यलोक भूमीवि कुर्वाणस्य तस्य क्रीडाचलचूलासमारूढा इव, निर्मग्ना इव महानन्दसागरे, चमत्कार - धनसारच्छुरिता इव, अनुलिप्ता इव परोपकारैव्यापारचन्दनरसेन, कल्याणमया इव, सुखमया ९. [ सुरवृन्दम् अमेकैः पचिभिः वनैः राजितम्, अनेकः शेषहस्तिभिर्विराजितम् । गजराजपक्षे अनेक पैः- हस्तिभिः विराजितं गजराजम्, सुरेन्द्रवृन्दपक्षे अनेवैः पविभिः वः राजितम् । १. [ अनेकपदाति० - श्रीकरणावटैः । ] गजराजपक्षे अनेकपदैः चतुर्भिः पदैः अतिरमणीयम् । राजनगरपक्षे अनेकपदादिभिः रमणीयं राजनगरम् । २. [ धार्मिकनिकेतन न श्वादिगणैर्न भषपणप्रमुखसमूहेन भीषणम् । गजं तु अश्वादिस्मूहेन भीषणम् । ] गजराजपक्षे अश्वादिपशूनां भीषणरूपं गजराजम् । धार्मिकनिकेतनपक्षे श्वादीनां गणः श्वादिगणस्तस्य भीषणं श्वादिगणभीषणम्, न श्वादिगणभीषणम् अश्वादिगण भीषणम्, धार्मिकनिकेतनं हि श्वादिगणस्य अभयदायित्वेन भीषणं न भवति । अथवा धार्मिकनिकेतने श्वादयो न भवन्ति अतः तत् तैः अभीषणम् न भयजनकम् । ३. प्रतापस्य आवरणरूपा आच्छादनरूपा-प्रतापरोधिनी साटिका ताम्- तादृशीम् । ४. [ सुष्ठु शोभना रमा लक्ष्मीर्यस्य तं सुरमम् त्रिवर्गेण सुभगम् ।] सुरमम् त्रिवर्ग इत्यर्थे वाच्ये सुरमम् + त्रिवर्ग० इत्यत्र पूर्ववत् संधी 'सुरमन्त्रिवर्गः' इति साध्यम् । पुरन्दरपक्षे सुरा:- देवाः । नृपपक्षे सुराः -शोभनलक्ष्मीयुक्ताः । ५. [ सर्वगः सर्वत्र प्रयोज्यो नयो नीतिस्तेम नन्दितः, समृद्धिं नीतिम्, उद्दामतमम् अत्युत्कटं समुल्लसत् सर्वतो विजृम्भमाणं समस्तगोत्रम् अन्वयो यस्य तम्, पुरन्दरस्तु सुरमन्त्रिणो बृहस्पतेः यो वर्ग:- पक्षस्तत्संसर्गेण सुभगः । सर्वशरीरस्थानि लोचनानि । खण्डिताः दिताः पक्षभेदात् खण्डिता उद्दामतमाः समुल्लसन्तः - उत्प्लुत्योपविश्य लोकं चूरयतः समस्ताः गोत्राः पर्वताः येन । ] गोत्र- पृथिवी । 3 Jain Education International ३९ ६. [ देवानाम् । ] ७. [ कृतं शोभनं दीनेभ्यो दानं यया राया, लक्ष्मीतया रमणीया । याचकचमूरथिपरंपराः कुर्वाणम्य । मध्यलोकभूमयस्तु कृतशोभा विहितरामणीयका नद्यः सरिता नदा हूदा यासु, नरैश्व रमणीयाः । ] कृतशोभनं सादरं दीनानां दानरूपं 'र' शब्दवाच्यं सुवर्ण तैः याचकचमूः रमणीया कृता । 1 'नं दर्श डे । 2 भूमिरिव डे । 3 ° चूडास डे । 4 'कारचन्द ल । 5 सुरतमया डे । For Private & Personal Use Only www.jainelibrary.org
SR No.002639
Book TitleMadanrekha Akhyayika
Original Sutra AuthorJinbhadrasuri
AuthorBechardas Doshi
PublisherL D Indology Ahmedabad
Publication Year1973
Total Pages304
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy