SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ श्रीजिनभद्रसूरिरचिता [ द्वितीयः वरचतुरङ्गबुद्धियुद्धोत्सवकृतनास्तिकबलक्षया प्राप्य निजदुर्गशोलाचलमस्तस्मरचमूभया । दुष्टानासिद्धिविधिकारणमथ निष्कास्य दूतिकां मुदमधिगम्य मदनरेखाऽधृतपरमानन्दसूतिकाम् ॥१४२।। इति श्रीजिनभद्रसूरिविरचितायां मदनरेखाख्यायिकायां श्रीमन्नमिचरित्रापराभिधायां मुदङ्कायां द्वितीय उच्छ्वासः समाप्तः ॥ १. वरे-उत्तमे, चतुरङ्गबुद्धियुद्धोत्सवे-चतुरङ्गं च तत् बुद्धियुद्धं च चतुरङ्गबुद्धियुद्धं तस्य उत्सवे कृतः नास्तिकबलक्षयः (नास्तिकस्य बलं नास्तिकवलं तस्य क्षयः नास्तिकबलक्षयः) यया सा चतुरङ्गबुद्धियुद्धोत्सवकृतनास्तिकबलक्षया प्रथमान्तं पदम् । अत्र नास्तिकपदेन सा परिव्राजिका ग्राह्या या शीलभ्रंशं कारयितुं समागता । २. विधिकारणरूपां दुतिकाकारेण समागतां परिव्राजिकां निष्कास्य मदनरेखा आनन्दसूतिकाम् आनन्दोत्पत्तिम् अधृत-दधार । ॥ इति द्वितीय उच्छवासः समाप्तः ॥ 1 'पर' इति पद ल भादों नास्ति । 2 निसर्गदुक । 3 ङ्गसन्धिषि क । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002639
Book TitleMadanrekha Akhyayika
Original Sutra AuthorJinbhadrasuri
AuthorBechardas Doshi
PublisherL D Indology Ahmedabad
Publication Year1973
Total Pages304
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy