SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ उच्छ्वासः ] मदनरेखा-आख्यायिका सहजमपि न यत्र प्रेम नोपाधितो वा कथमपि न मुदे स्यात् तत्र संभोगरङ्गः । स्वयमपि परिपाकं नैति यन्नापि युक्त्या फेलमिह सहकारस्यापि तत् स्वादु नैव ॥१४८॥ स्वयमेव देवो विचारकः किमहमिह कथयितुं पारयामि। तदेतदाकर्ण्य निर्णयं करोतु। रजनिरपि रवेरुपैति योग, सह घटते दिवसेन चन्द्रिकाऽपि । गुणरुचिरपि याति नीचचित्तं न च युवराजवधूः पुमांसमन्यम् ॥१४९॥ राजा तु तेन तदीयेन हितेनापि वचसा महामन्त्रेणेव कालदष्टो न किमपि चेतयते स्म । केवलं स्मरापस्मारविस्मारितात्मस्वरूपोऽपि मदनरेखायास्तिरस्कारवचनानि* पुरस्कारवचनानीति निश्चिकाय । यतः प्रकृतिसरल: स्वान्तः शान्तः सदा विजितेन्द्रियो विषयविमुखां यां यां चेष्टां करोति निसर्गतः । मदनजनितां तां तां वेत्ति ध्रुवं स्मरमूढधीः सितमपि यथा पीतं शङ्ख स कामललोचनः ॥१५०॥ दध्यौ च तदानीमसौ। यथा हि-स्तन-नाभिरमणीया समुद्रतोषितपुष्टाङ्गलता न-खविक्रियापरायणा कादम्बिनी सर्वतश्छन्नाङ्गं विधाय ज्योतिश्चक्रं रममाणाऽपि प्रियतम नीलकण्ठं १. रोगविशेषः, येन देही पुनः पुनः मूच्छितो भवति । २. निश्चयं चकार । ३. कामलो नाम रोगः येन श्वेतादिवर्णमपि सर्व पीतं दृश्यते । कामलयुक्तं लोचनं यस्य स कामललोचनः। ४. मेघमालापक्षे स्तननं गर्जनम्, तेन अभिरमणीया । ५. समुद्रेण तोषिता पुष्टा अङ्गलता यस्याः सा मेघमाला । ६. गगनविक्रियायां न परायणा । ७. मेघमाला । इमान्येव विशेषणानि मदनरेखायाः । मदनरेखापक्षे स्तनौ च नाभिश्च ताभ्यां रमणीया । मुद्रया मुद्रिकया सहिता समुद्रा, तोषिता पुष्टा अङ्गलता यस्याः सा । नखैः विक्रियापरायणा । कामिन्यो हि नखैः विक्रियां कुर्वन्ति इति प्रसिद्धम् । ८. 'रम्'धातोः अकर्मकत्वात् 'ज्योतिश्चक्रं रममाणा' इति न घटते, अतः अस्य पदस्य 'रमयमाणा' इति अर्थो बोध्यः। 1 फलमपि स डे। 2 विहारकः डे। 3 किमहं कथ खल। 4 °नि पुरस्कारवचना' इति पाठो निर्गलितः डे आदर्शे । 5 स दध्यौ डे । 6 तथाहि डे । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002639
Book TitleMadanrekha Akhyayika
Original Sutra AuthorJinbhadrasuri
AuthorBechardas Doshi
PublisherL D Indology Ahmedabad
Publication Year1973
Total Pages304
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy