SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ ११८ श्रीजिनभद्रसूरिरचिता [ चतुर्थः जिन ! दिनसमारम्भे भानूदयादुदयाचल-- स्तिलककलितो यत्सञ्जातस्तथा विमलाम्बरः । निरवधिविधिश्राद्धस्पर्धानुबन्धनिबद्धधी स्तदयमधुना शुश्रूषां ते चिकीर्षुरिवेक्ष्यते ।। २८१ ।। क्क नु समुचिता लब्धोल्लासाः सदोषतया वयं समुचिततमः पूजाकर्मण्यसौ तु जिनेशितुः । त्रिभुवनगुरोस्तारावृन्दैरितीव दिनोदये सपदि सकला लक्ष्मीः पद्माकरस्य समपिता ॥ २८२ ।। विहितकरविस्तारस्ताराभिरामसिताम्बुज __ प्रकरमकृताऽसङ्गं स्फीतान्धकारमधुव्रतः । गगनसरसः प्रातःकाले यदेष समाददे दशशतकरस्तत् ते पूजां जिनेश ! विधास्यति ॥ २८३ ।। कृतपदमिदं मध्ये यस्मात् कलङ्कमधुव्रते-- विदधदमुना पूजामाशातनां विदधे कथम् ? । परिहृतमतश्चन्द्रश्वेताम्बुज रविणा प्रभो !। कथमपरथा विच्छायत्वं प्रगेऽवतनोत्यदः ॥ २८४ ॥ भुवनमखिलं हित्वा मीनध्वजस्य सुहृत्तमोऽ स्तमयमयते नेन्दुः स्वामिन्नुलूकदृशा सह ? । उदयति रवौ किन्तु स्मृत्या मुखे तव वीक्षिते सुकृतमनसां कालक्षेपो विमुढधिया युतः ॥२८५॥ रजनिरजनि क्षीणा रीणा प्रमादकथाप्रथा प्रभवति महाऽऽलोको लोकप्रबोधसमृद्धये । अपसर तमस्तूर्णं पूर्ण त्वया जड ! तेऽधुना जिनपतिमुख स्मारं स्मारं पुरः पटु ते भव ॥२८६॥ कमलमुकुलैः सार्ध नेत्रे समाश्रयत श्रियं ___ मुखमनिमिषं भूत्वा तीर्थशितुर्ननु पश्यतम् ।। 1 °गुरो तारा खल। 2 स्मृत्यां मु ख । 3 पोऽन्तरायसमन्वितः डे । 4 अपसरत तल। 5 मिषे भूत्वा खल । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002639
Book TitleMadanrekha Akhyayika
Original Sutra AuthorJinbhadrasuri
AuthorBechardas Doshi
PublisherL D Indology Ahmedabad
Publication Year1973
Total Pages304
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy