Page #1
--------------------------------------------------------------------------
________________ 5525 - 1थ्थ्थ्थ्थ्थ्थ्थ्थ्थ्थ् किउ श्रीमद्गणघरगौतमस्वामिसदृब्धं श्रुतकेवलिश्रीमद्भद्रबाहुस्वामिसूत्रितनिमुसियत श्रीमजिनदासगणिमह तरकृतयोचूआ समेतं- 1 8 40/p2h श्रीमदावश्यकसूत्रं (उत्तरभागः) 980 प्रकाशिका-जामनगरवास्तम्पष्ठिधारशीभाइ देवराजस्य सद्गतसुपुत्रलक्ष्मीचन्द्रस्यला तत्पुण चुनीलालेत्यनेन कृतेनार्थसाहाय्येन श्रीमदेवकी केशरीमलजी श्वेतांपरसंस्था रतलाम. ...... मुद्रपिता-इन्दौर नमरे जीवपन्धुमुद्रणालयाधिषः श्रेष्ठी जुहारमल मिश्रीलाल पालरेचा. .. वीरसंवत् 2455 विक्रमसंवत् 1986 क्राइस्टसन् 1929 ग्राहकाणां पय-0--- oGOO000000000000boocc0000000000000000oopoo00000ooda
Page #2
--------------------------------------------------------------------------
________________ आवश्यक उपराष ईत् ~ चरापक्रमः ॥ 1 सामायिकाध्ययनेन संबन्धः चतुर्विंशविस्तव योर्निपा 2 द्रव्यस्त शुभानुबन्धो निर्जरा च 3 लोकनिचेपाः उद्योतन0 धर्मनि0 तीर्थनि0 करनिक्षेपाः 9 ऋषभादिनामाम्यर्थः 12 बिनभक्तिफलं 25 लिंगमा 6 संव्यता 28 मनदर्शन । 102 संवतपा रिठापनिकी 112 लेवापट्क 35 मिस र संगमकवज- | 116 ब्रह्मचर्यमुझथः स्वामिपुत्रनष्टान्ताः 118 भाषकप्रविमा: 41 वनकसंक्याऽऽवर्त्ता दोवाच 45 बन्दनकसूत्रव्याख्या. प्रतिक्रमणाध्ययनं 52 प्रतिक्रमणशब्दार्यादि 54 प्रतिक्रमणादिषु दृष्टान्ताः 73 शयनविधिः वन्दनकाध्ययनम्. 14 nAr3इककृष्णसेवकशाम्बदृष्टान्ता: 19 अबन्दनीयाः 75 विक्रमादिस्वरूपं 81 ध्यानाधिकारः 29 चम्पकप्रिय कथा द्विजपुत्रकथा च 87 क्रियामेक्षः 23 दशेषगुणानां संसर्गजन्यं 96 पारिष्ठापनिकीस्वरूपं 122 मिभुप्रतिमाः 127 क्रियास्थानानि 132 गुणस्थानानि 140 परषहा 143 भावना: 149 मोहमीयस्थानानि 152 योगसंग्रहाः 212 आशातनाः 217 अस्वाध्यायिक व्याख्या 243 कायोत्सर्गाध्ययनं. 246 द्रव्यभावत्रणौ 247 कायोत्सर्गयोर्निक्षेषाः 249 कायोत्सर्गभेदाः 251 सूत्राणां व्याख्या 257 चैत्यस्तवन्यास्पा 258 श्रुतस्तवव्याख्या 232 सितव्याख्या 263 प्रतिक्रमणविधिः 268 कायोत्सर्गदोषाः 271 प्रत्याख्यानाध्ययनं. 274 श्रावक मंगा 282 श्रानि साविचार ह 308 प्रत्याख्यानानितदृष्टांताश्च ॥ इत्यावश्यकोतरार्धक्रमः ॥ क्रमः
Page #3
--------------------------------------------------------------------------
________________ - चतुर्विधविस्तव ॥ श्रीजिनदासगणिमहत्तरकृताया आवश्यकचूर्णरुत्तरार्धम् ॥म्क्स्स्पाद् प्रस्तावना निक्षेपादि ॥ 1 ॥ EL मापीतं सामाइयजायणं,इदाणि चउवीसस्थयावीणि भण्णंति, येन सामायिकव्यवस्थितेन पत्तकालं उरिकतणादीणिवि अवस्स .... ......... | कातव्याणि, सत्य सामाइयाणंतरं चउवीसत्यको मध्यति, अस्य चायमभिसम्बन्धः-पैरेव वत्सामायिकापदिष्ट (रिदमपि) तेषां परया मक्या गुणसंकीर्तन वा द्रष्टव्यमिति, अहवा सापाबाये ठितस्स के पूण्या मान्या, ये ते सामाविकोपदेशार से पूज्या मायाबेतिया समुस्कीर्तना अनेन वा संबंधन परियत्तिक्स्माक्सरः संत्रास, अस्व साकीनाममनस्य पवार्यनुयोगद्वाराणि, जया नगरस्पतंजया उपक्कमो निम्खेवो अ पलोएत नेतब्वं जया पेरिसाए उवलमो छबिहोकिणिक्खेवो तिषिहो वण्येतो, नामाविकको घडीसत्यताति, सुचालावामिणो निक्खेको ऽलौज्जोयकत्ति, तत्थ ताव पढम नामनिष्फण्णो मण्णतिपौवी पर्व च, पउवासंति संखा, तस्य मिलेको नामचउम्बीसा ठवण दवच खेनवः कालप0 मावचउध्वीसा, दो मताको रणउम्मीसा सिविहा-सचिता अमान सुम्निमा, अचित्ता करिसावणाणं, मीसिया मियगुडियाणं हत्थीणं, अहवा
Page #4
--------------------------------------------------------------------------
________________ चतुर्विंशविस्तव चूण ॥ 2 ॥ दुपदाणं चउप्पदाणं अपदाणं च विभासा, खेत्त उन्चीसा चउत्रीसं खेचाणि चवीसं वा आगासपदेसा, चवीसपदेसीगाढं वा दयं एवमादि विभासा, कालचउन्नीसा चउव्वांसवासा एवमादि विभासा, चउवीससमयडितियं वा दत्रं, भाषचउवीसा चउवीसं भावयोगा चउवसगुणकालगादि विमासा । एत्थ दुपदचउवीसारवि अधिगारो । दार्णि थवो, 'ष्टं स्तुती' सो शवो नउम्बिहो, णामङ्कबणाओ गताओ, दव्वत्थओ पुप्फादीहिं, आदिग्रहणेण वत्यगंधालंकारादिग्रहणं, भावत्यओ संताण गुणाण उक्कित्तणा, जथा पुरवरकवाडवच्छे फलिहजे दुंदुभीथणितघोसे । सिरिवच्छंकितबच्छे वंदामि जिणे चउन्बीसं ॥ 1 ॥ चोत बुद्धातिसेसा एवमादि, शिष्यमनभिधार्याणि जयमाचार्यः इदमब्रवीत्, आयरिजो अचोदितस्सवि विष्णयं भणति, स्यादिति आशंका- इयं ते मतिः स्यात् 'ववत्थयो बहुगुणोति ये एवंवादिणा ते अणिपुणमतिणो, तेर्सि अनिपुणमतीणं वयणं इदं जथा दव्बत्थमो बहुगुणोत्ति, कहं ?, जेण छज्जीवहितं जिणा बेंति, दम्वत्थए तु जीयरहोवि दीमतित्ति पर आह- यदि एवं तो वरं मावत्थयं चैव करेमो, होतु दष्वत्थयेणं, आयरिओ मणति- जदि तुमं सब्वातो जीववहातो नियतो तो एवं भवतु, पुणो आह- जदिवि अहं सध्याओं न नियतो तथावि कहं धम्मबुद्धीए जीववहं पेक्खतो दव्न त्या वडिस्सं इति, धम्मबुद्धी जीववदे विरुज्झतीत्यभिप्रायः उच्यते, जो कमियो छव्विद्दजीवकायसंजमा सो दव्वत्थए विरुजाति अजुत्तो भवति, कसिणो नाम संपुष्णो, जो पुण अकसिणो सो न विरुज्झति पत्तकाले दव्वत्थये, तेण जे कसिणसंजमविऊ गुणी ते पुप्फादीयं न इच्छति, ये पुण अकसिणपवत्तगा- विरताविरता तेसि एस दव्वत्थयो पत्तकालो जुत्तो, अकसिणे पवर्त्तते अकसिणवत्ता, नणु कहं हिंसात्मकोऽपि युक्तो भविष्यति 1, भण्णति- संसारपतणुकरणो संसारं पकरिसेण तणुर्य करेति, स्तव निक्षेपः ॥ 2 ॥
Page #5
--------------------------------------------------------------------------
________________ AAR पतर्विध- कई, पत्य कूवः दिईतो, जथा नवनगरसंनिवेसादिसु कोई पभूपजलामावतो तोहाविपरिगता तदपनोदार्थ कूर्व खणंति, तेसि ॥ लोकपद व्याख्या विस्तव जदिवि तण्हादीया वति मविककदमादीहि य मैलिज्जंति तथापि तदुपनवपाणिएण सेसि सहादीया सो य मलो पुष्वगो । चूणौ~ 4य फींति, सेसकालं च ते तदने यसत्ता सुहमागिणो भवन्ति, एवं दव्यत्यये जदिवि असंजमो तहावि ततो देव सा परिणामसुद्धी मालिका असंजोअग्जितं अण्णं च णिरक्सेस खरतित्ति, तम्हा विरताविरताण एस दवत्थओ जुत्तो, सुमाणुबंधी पभूततरनि- है। ज्जराफलो इतिकातूण इति । एवं नामनिप्फण्णो गतो ॥ इदाणि सुत्तालावगनिष्फणो निक्खेचो पसलक्खणोनि न निक्षेप्पति लाघवत्थं, ततिए अनुयोगदारे निक्खिप्पिहिति । इदाणि अणुगमो, निज्जुसीअणुगमो जहा हेवा विमासा, सुत्ताणुगमे सुत्तं 5 अणुगंतवं अक्खलितं एवमादि, तत्व संहिता य. मिलोगो. तस्थ संहिता लोयस्सुज्जोयगरे, धम्मतित्थंकरे जिणे । अरहते किहस्सामि, चौषीसंपि केवली ॥ 1 ॥ अल् एतस्स सुत्सस्स आदाणपदेणं लौज्जोतकरोतिनाम मण्णति । इदाणिं पदच्छेदः-लोक इति पदं 1 उज्जोय इति पयंर कर इति पदं3 | धम्म इति पदं तित्थगर इति पदं5 जिण इति पदं6 अरहंत इति पदं7 कित्ताइस्सामिति पदं8 पौबीसीत paI9 अपित्ति पद10 केवलित्ति पदं11 एगारसपदं सुतं । इदानि पदार्थ:-'लोकदर्शने' लोक्यत इति लोका, 'धुति दीप्ती 'धू धरणे तस्य मत्प्रत्ययांतस्य रूपं धर्म इति, दुर्गतिप्रसृतान् जीवान्यस्माद्धारयते त्त्ः। पत्ते चैतान शुभे स्थाने, तस्माद्धर्म इति स्मृतः ॥ 1 ॥ तृ प्लवनतरणयोः ॥ 3 ॥ त्रिईमर्चा अर्थयुक्तं तीर्थ, 'इक करणे' 'जि जयेऽऽपई योग्यत्वकीर्तनसंशन्दने चतुब्बीसति संखा, अपि पदार्थसमावने, केवल: प्रतिपूर्णत्वे । / लोको पंच अस्थिकाया तस्स उज्जो करेतीति प्रकटनं करेतीति प्रकाशयतीत्यर्थः तत्तथा, धम्मपहाणो तित्यगरेत्ति RECSAACCASSASTE
Page #6
--------------------------------------------------------------------------
________________ चतुर्षिश-18 लोकपद ध्यास्या धम्मतित्थगरा तान्, तथा रागदासजमान्जिआ: सान्, के ते एवंभूता 1- अरहंता- असोगादिपाडिराजा अरिहंतीति ते विस्तव अर्हन्तः तान्, कीर्तयिष्यामि- संशब्दयिष्यामि, वेन तदुत्कीर्तनावश्यकस्य करणाभ्युपगमं दर्शयति, केचिए ?-चउब्वसिंपि, चूर्णी पुनरपि किंविशिष्टा: 1. केवली, केवलाषि-संपुष्पाणि गाणदारसनचरणाणि वेति ते केवली ताम् । इदाणि प्द्विगाहो। ॥ 4 ॥ यत्व समासो तत्थ कातव्यो । एत्य वाब सुल्फासित्। म्न्नामो। चालणापसिद्धीओवि मण्णिदिति । वस्य पढमं पदं लोक इति, तस्स अट्ठविहो निक्खवो नाम ठवणा इविएवेत्ते काले भवे प भावे य । पज्जबलोए y0॥ 11 ॥ 7 ॥ 1068 // नामढवणाओ मयामो दख्खलोगे जीवमजीचे ॥ 1 ॥ 8 ॥ तस्य य काणि य इदिएहि लोक्कति कापि य इंदियचतिरित्तणं णाण अहवा पच्चक्सादीहिं पमाणेहिं । जीवा कहं ! लोक्यन्त ?, लिंगैः, प्राणापाननिमेषोन्मेषजीवनमनोगतींद्रियान्तरविकारसुदुस्खेच्छा देषो प्रयत्नशे। त्यात्मलिंगानि, सामान्य वा लक्षणं उपयुक्तवान् उपयुज्यते उपयोक्ष्यते इति च जीषः, सद्विपरीतेन लक्षणेन अजीवा लोक्यते, तत्र जीवा दुविहारूची अरुवीय, रूबी संसारी अरची सिद्धा । देवेग मंते ! महिडीए (क)पुण्यामेव रूपी मवित्ता पच्छा अरूबी मवित्तए' आलाधमा माणितच्चा । अजीवा दुबिहा रुवी पोग्गला अरूवी तिण्णि, जीवा रूपी सपदेसावकालादेसणं नियमा सपदेसा लद्विआदेसेणं सपदेसा वा अप्पदेसा बा, अरूवी कालादेसेणवि लदिजादेसेणषि सप्पदेसा वा अपदेसा वा अरूपी वा है रूबी वा, बउब्धिहो-दन्नओ सेचओ कालो मावओ, दन्बो परमाणू. अपदेसो सेसा सपदेसा, सेतो रगपदेसोगाढो अप देसी सेसा सपदेसा, कालओ एकसमसाहितिओ अपदेसो सेसा सपदेसा, मावतो एगगुणकालमओ अपदेसो सेसा सपदेसा, अहवा SEXKAHANE
Page #7
--------------------------------------------------------------------------
________________ / लोकपद व्याख्या चूणों चतुर्विंश वण्णगंघरसफासेहिं चौहा सपदेसत्तं वा अपदेसचं चा, अरूचीअजीवाणं तिहं अस्थिकायाणं परनिमित्र सपदेसत्तं वा अपदेसन तिस्तव चा, ते चेव जीवा अजीवा य निच्चा अणिच्चा य, लोगोति जीवा caunbihA सादी सपज्जवसिया 4 भंगा, गति मिद्धा मविया |य जमविया य, ऐवा दन्यताए णिच्चा पज्जवट्ठताए अन्निच्चा। अजीवे पोग्गला अणागतद्धा य तीतव्व तिणि काया एवं जथा पेहिताय दब्बकाले, अहवा अजीवा दबढताए णिच्चा, वण्णादिएणं परादेसण य अणिच्चा एवं विमासा जथाविधि । का पदाणि खेत्तलोगो, सो करिसो, तत्थ गाथा आगासस्स पदेसा अहवा उई सिरियं । / 11-10 ॥ 199 मा. खत्री कह लोकति !, छउमत्थो उग्गाहणं दणं जीवाणं पोग्गलाण य, एवं अणुमाणियाए, आलोयणाए जाणाहि खचलोग अर्णतजिणपदोसित सम अविनहं, अहवा अणता मिच्छत्तादीता सोसारिया मावा जिणन्ति अणंतजिणा, अणंना वा जिणा अनन्तजिणा । इदाणि काललोगो, काल एव लोका,स कही,लोक्यत इति लोका,वर्तमानलक्षणः कालः, परापरवन लोक्यत इति लोका, उदाहरणं यथा घटस्य अनुत्पत्तिकालो दृष्टः उत्पत्तिः विगमकालच मृत्पिण्डघटकपालत्वे एवं सर्वद्रव्येषु योज्यं । तन्य कालविभाग निज्जुत्तिगाथा-समयावलिय मुहत्ता दिवस अहोरत्त पक्वमासा य ॥ 11-11 / / ... // भा. समयो अणुमाणेण दीसति, दोषारच्छेदेण उप्पलबेहेण य पडसाडियादिटुंतेण य, सेमो तेण माणेण णालियाए य यूरोदयमजाण्हन्धमणविमागेहि, सेसेसु उवमा विमासितव्वा, वर्सना परिणामः क्रिया परापरत्वे च कालस्य लिंगानि । इदाणिं भवलोगो, तत्थ गाथा-गेरड्य देखा तिरिय मणुया ॥ 11-12 ॥ 201 // भा. सन्ति चेव परैया, अहो एस रायपडिरूवियं वेदणं वेदेत्तिआनि लोक्कति, ंदेवा, अहो एम पुरिसो अमुरकुमारोपमो य रूवेणं ललिएण यत्ति । अहवा पच्चस्वितेणं लोकनित्ति पुव्वं भणितं । इदाणि भाव-|
Page #8
--------------------------------------------------------------------------
________________ लोकपद व्याख्या RECXXX चतुर्विश- लोको, सो कई लोक्कनि !, उदाहरणं, कोहादीणं उदयेण लोक्कति उदइओ, अणुदरण उपसमिओ, अणुप्पत्तीए खाओ, देसवि- तिस्तुब सुद्धीए खओवसमिओ, परिणवणाए परिणामिओ, संजोगेण संनिवाइओ , एत्थवि कोचि पच्चक्खेण कोवि परोक्खेण । दाणि चूणों ज्जवलोगो परिस्समंता अयः परि अय इति पर्याय:, सो चउन्चिहो- हब्बस्स गुणा खेत्तस्स य गुणा कालस्स अणुभावो ॥ 6 ॥ मावस्स परिणामो । दष्वस्म गुणा एत्थ गाथा वण्णरसगंघसंठाण फासठाणगतिवण्णभेदे य । परिणामे य बहुविहे पज्जवलोग समासेण ॥ 15-16 ॥ 205 मा. पण्णस्स मेदा कालगातीता, रस भेदा 5, गंध 2 संठाणे परिमंडलादी पंच, फासे कक्खडादी अह, ठाणं ओगाहणा, एगदेसादिगवा फुसणा, चसदेण जश बण्णमेदा एवं सेसा पदेसभेदा, कालवण्णस्स परिणामो बहुविहो एमगुणकालादी,सव्वस्थ विमासा, जहषा परिणामो बहुविहात्ति सो पेव पसस्थो होऊण अपसत्थपरिणामो भवति । इदाणि खेत्तपन्जवा भरहे पज्जवा जाब एरवए, दीपसागरपण्णत्ती वा, उलोगे तिरिए अहोलोगे, अण्णे मणति-खचपज्जवा अगुरुलवादयः,ते तेन लक्षणेन लोक्यते । / पदाणिं भवपज्जबलोगो, रहवाणं अच्छिनिमीलणमेसं नस्थि सुहं दुक्खमेव अणुबई । गरए बयाणं अहोनिसिं पच्चमाणाण 1 ॥ असुमा उध्वियणिज्जा सहरसरूवगंधकासा य । नेरए नेरइयाणं दुकवकम्मोवलित्ताणं ॥ 2 ॥ अहका सीतादिवेदणाओ समि मवे अणुभागो, अहसा जे सुहा पोग्गला परिसप्पति तेवि दुक्खचाए परिणमंति, जेण वा न मरति तेन दुखणं, मणुयाम् ंतिरिकाणं च वैमाया, देवाणं नारहितो विपरीता विमासा । ते एवं सोक्कति । इदाणिं मावपरिणामो, सो पसत्थोऽपसत्यो य, पसन्थो गाणादीहि 3, विवरीतो अपमत्यो, अहवा जीवो जेण जेण मारण ॥ 6 ॥
Page #9
--------------------------------------------------------------------------
________________ चतुर्विश- तिस्तव व्याख्या ॥ 7 ॥ परिजमति, एवं अजीवाणवि पसत्थो अपसत्यो य विभासितब्बो, जथा कालो पोग्गलाण परिणममाणो य 2 कालकर जीहतूण नीलजो होति एवमादी, मोवि श्वेतलक्षणेन लोक्कति । तस्स लोगस्म एगद्विताणि आलोक्कती पसोक्कति01069 / / गाथा । विमासितव्या वंजणपरिपावण्णा एस लोगो स्म्म्त्तो। . इवाणि उज्जोतो, उद्योतनं उद्योतः,सो दुविहो-दग्नुज्जोतो अग्गिमादि,अहवा ये लोगिया विमंगणाणिणो सव्वाणि क्र्ता। परमति विमल करेंति । अप्पणएण य पत्तियायेंति, एस दबुज्जोतो । नाणं, जथा जिषेहि मणितं तहेब जेण उवलन्भति, कह माज्जा जतो जहा ते महापाचावे सताउने मवति तदा भावज्जोतो भवति, उवउत्तो मावोनिकातुं, मावो य सो । उज्जोतो य भावुज्जोयो,जण भणितं नाणं पगासगंति,बह जदिणाणं पगासय घडपडादी पगामेति एवं चंदादिनावि घडपडादी पगासेति तेण ते किस भावुज्जोनो', उच्यते, चंदादिश्चा घडपडादीण स्वगंधे पगासयंति, गुरुलहुवाणि दवाणि, णाणं पुण अडविईपि लोग पगासेति अरूविदष्वाणिवि, दृश्यन्ते च निमित्तगणियजोनिसेहिं पच्चक्खं मावा,तेण सिद्ध नाणं मावुओतोत्ति। आह-किं ते बहुगा तो भणह मावुज्जोतकरति 1, उच्यते-नणु मए पुच्चं भणितं चौरीसाए अघिमारोत्ति, एत्व जिणवरा माधुज्जोतं करोति, जतो तबदेसणं तं नाणं भवति जेण लोगो तथा पयासिज्जा, किंव-दम्युजीतमाचुजोताण इमं अंतरं दवु-18 ज्जोतो.॥1.73॥ उज्जोनो स्म्म्त्तो। * इवाणि धम्मो, धर्मः स्थितिः समयो व्यवस्था मर्यादेत्यनान्तर, सो दुविदो-दष्वधम्मो मावधम्मो य, दव्वधम्मो धम्म-12 | स्थिकायो वा जस्स दव्वस्म भावो सो दन्बधम्मो, मावधम्मो सुयधम्मो परिनधम्मो य, सुयधम्मो समायो, चरित्तधम्मो समण ॥ 7 ॥
Page #10
--------------------------------------------------------------------------
________________ A caturviza-131 dhammo, so u पंचविहो-सामाइयचरित्तादि, अहवा खतिमाती दसविहो, एतेष सावगधम्मोऽवि महतो,समातो नाम सामाइयमादी धर्मतीर्थतिस्तव । जाव दुवालसंग ग्न्निपिद्द्ग्। धम्मो स्म्म्त्तो। कराणां चूर्णी दाणि तित्वं प्राविहितनिवर्चनं, तं च दुविह-दव्वतित्थं भावतित्थं च, दब्वतित्थं मागहमादीय परसमयाचा मिच्छत्तदोसणं व्याख्या ॥ 8 ॥ मोक्खमग्गममाइगा, असाहगण य मोक्ख न मग्गति तेहि, एवं कार्याकरणे दष्वतित्थं भवति । सत्य मागहाइयदब्वतित्थे निरुत्तगाथा दाहोव्स्म्ण्0|11-25 ॥ 1047 // भावनित्यपि तेहिं निउत्त-कोम्मि उ निग्घिते॥ 11-26 ॥ सिद्धं । अहवा दंसणनाण. ॥ 11-28 ॥ 1060 // अहवा दब्बतित्थं caunbiha-सुओयारं सूत्सारं 4 भंगा,मावेवि सुओयार सूत्तारं 4 मंगा, सरक्खा तवभिना बोडिया साधुत्ति जथासंखं । इदार्णि करो, मो छबिहो, दो गता, दबकरे गाथा-गोमुहिमुहिपसूर्ण0 ॥ 11-30 ॥ 1082-3 / / कन्यवि विसए गावीओ करं लग्भति, अवा पडिएण वा अहिएण वा एवं सच्चस्थ विमासा, सीतकरो खेत्तं जं बाविज्जति मांगे वा जो लइज्जति, अण्णत्व उस्सारियं अण्णन्थ जोत्तियाओ जंघाओ, सेसं गाथासिद्ध , एते सत्तरस, अट्ठारसमो उप्पत्तिओ, अप्पणियाए इच्छाए जो उप्पाइज्जति सो उप्पत्तिओ खेत्तकरो, जथा सुकमादि, गामादिसु वा जमि वा खेत्ति करो चणिज्जति । कालकरो। जमि काले करो अहवा कालेण एचिरेणं तुमे दातवंति विभासा । मावकरो पसत्यो अपसत्यो य, अपसत्थो-18 कलहकरो0 ॥ 16-13 / / 1085 // सिद्धं । पसत्यो लोगो लोगुत्तरी य, अत्यकरो य. ॥ 11-34 ॥ 1086 / / सिद्ध्। इदाणिं जिणेत्ति- जितकोहमाणमाया जितलोभा तेण ते जिणा होति । अरिहा हंता रयं हना अरिहंता + SC
Page #11
--------------------------------------------------------------------------
________________ चूर्णी तेज बुच्चति ॥ 11-36 ॥ 10871 जहा नमोकारनिज्जत्तीए । इदाणिं कित्तपिस्सामित्ति, कित्तोमि कित्तणिज्जे लोक 11-31 / 1088 / / कस्स ?- सदेवासुरमयस्स लोगस्स, फिईमति ?- दसगणाणचरिचे तयो विणको बजेण दंसितो, अतस्ते । चतुर्विश पूज्या इत्यर्थः । ते का?, उच्यन्ते-चउनीस,अपिसन्दो सम्वेसि एतड्मणवत्वं पारदति । इयाणि केवतिति,कम्हा ते केवली, तीर्थककातिस्तव तत्व भावा-कसिणं केव्ल्क्प्प्ण्0511-38॥1090॥ मान्वये वाणिं चालणा,आह-लोग उज्जोति अलोग न उज्जोतेति,उच्यते-(लोए)उज्मोतो,जीवाः संसाधिकारे मग्गा तेषां मोक्षो-11 ॥ 9 ॥ पदेशनं उज्जोतो, अलोगे णस्थि जीवा मो वा अजीपा तत्र किसजाएंतु, अहया लोक उज्जोतकरा इति पठितव एवं पाठो PISstu, लोक उद्योतफरा इति अवधिः असर्प एवापित, वेन लोकस्य अन्तो घर परिसत्त्वाव, अलोकाकाशं न इष्टमित्यापत्तितः, आचार्य आह- लोकस्त्वया न ज्ञायते, लोको नाम पंचास्तिकावात्मका, एतावति च शेवानि, योऽसावाकाशस्निकायः स संपूर्षा लोके, लोके तु तस्य देशः प्रदेशाध, तेन सूक्तं पंचास्तिकाया लोकर,तेन शोमनः पाठः लोकोद्योतकरा इति, एवं सम्वविसेसणार्य । साफलं उपमुज्ज विभामितव, के त जे कित्तणिजा केवलनाणी वत्ति त मागितव्या, से इमे उसमादीमा ब्मान्न्प्ज्ज्व्साया। दामि तेसि सतगुणकित्तणा कानन्या, सा य सेनगुणकित्तणा सामण्यलालणसिद्धा य विशसलक्तणसिद्धा य, सा महंतीर मत्तीए भण्णति, सामान्य लक्षण- वृष उद्बहने, उवढं तेन मगरता जगत्संसारमग तेन ऋषभ इति, सर्व एव भगवंतो जमदु हन्ति अतुलं नाणदंसणचरितं वा एते सामण्णं वा, विमेसो ऊरुतु दोसुवि भगवतो उसमा ओपरासहा तेण निबत्तवारसाहस्स बाचं कसं उनमोनि, किंर पढम उसमो महासुविणे दिडो, सेवाणं मातीहिं पढम मतो 1 अजिनोति अबितो परीसहोवस XXXSHRA
Page #12
--------------------------------------------------------------------------
________________ NeCG चतुर्विशतिस्तव चूणौ~ ॥ 10 ॥ लोकसीर्थकामान्वयः शम्दार्थः + ग्गेहि सामण्णं, विसेसो पतै रमति पुष्वं राया जिणयाइओ गम्भ आभूत माता जिणति सदावित्ति तेण अक्खसु अजितत्ति । अजितो जातो 2 र भरे सामण दोषीसराति सा झुणि संभवति अतिमया गुणा य, विसेसो अन्भधिया सासाणं सह जातत्ति 3 अभिणंदणे अभिमुहा अभिमुख्ये ऽदुनदि-समृद्घा अहवा सव्वेवि देबेहिं आणदिया,विससेणं मगवतो माया gmbhge। सर्वेषामेव शोभना मतिरम्य सुमतिः, विसेसो गम्भगते भट्टारए माताए दोहं सवचीणं छम्मासितो ववहारो छिण्णो-एत्य असोगवरपादवे एस मम पुत्ती महामती छिदिहिति, ताए जावत्ति मणिताओ, इतरी भणिति एवं होतु, पुत्तमाता णेच्छनित्ति णातूर्ण छिण्णो एतस्स गम्भगतस्स गुणणंति सुमती जातो 5 सच्चे पउमगम्भसुकुमाला, विसेसओ पउमगम्भगोगे, पउममयणीयदोहलोचि 6 सयेमि सोमणा पामा तित्यकरमातूर्ण च, विसंसो माताए गुब्बिणीए सोमणा पासा जातत्ति, पढमं विकुक्षिया AsI7 सामण्णं सब्चे चंद इस सोमलेसा, विसेसो चंदपियणमि दोहलो चंदामो यत्ति 8 सामण सम्बे सव्वविघीसु णाणायासु कृसला, विसेसो माताए अनीव कोमल जानं गम्भगते 9सामण्णं सीतला अरिस्स मित्तस्स का, विसेसोवि पुणो दाहो जाता ओसहेहिं न पौणति, देवीए परामटे पौणो 10 सामण सम्ने सेया लोक, अहवा तेण निवर्तितसरीरा, पिसेसो तस्स रण्णो परंपरागता सेज्जा देवताए परिग्गहिता अच्चिन्जंनि अच्छति, न कस्सत्ति ढोकं देति, देवीए गम्भगते दोहलो, तं सेज्जं विलग्गा, देवता रडितूण । पलाता, तेण सेज्जंसो 11 वमू-देवा वासवो इंदो तेण मवेवि अभिगच्छितपुवा, विसेसेण इमोत्ति, अहवा चमूणि-रयणाणि वासबोवेसमणो सो वा अभिगच्छति 12 मामष्णं सच्चे विमलमती, विसेसो माताए सरीरं अतीवविमलं जातं बुद्धी तत्ति 13 सामणं सव्वेहि कम्म जित, विसेसो माताए सुविणए अणंत महंत रतणचितं दाम दिई अंतो से नत्यि तेण अर्णतई, वितिय से नाम 14 सर्वेऽपि ॥ 10 ॥
Page #13
--------------------------------------------------------------------------
________________ चतुर्विंशतिस्तव चूर्णी ॥ 11 ॥ ** शोभनधर्माः सुधर्मा च विसेसो अमापितरौ सावगधम्मे भुज्जो चुक्के खलंति, उबवणे दढव्वताणि 15 सामणं सध्येवि संतिकरा जिया, विसो जाते अभित्र पसंतं 16 सामण्णं कुत्ति-भूमी ताए बसुहाए सच्चे भूमिट्टिता आसी, विसेसो माताए धूभो सब्बरतणामतो सुविणे दिट्ठो भृमित्थो तेण कुंथू 17 अरणामर्थः सच्चे घणकणगसमिद्धेसु जाया कुलेसु, विसेसो सुमिणे सव्वरतणामओ अरओ दिट्ठो 18 सामण्णं सव्वेहिवि परीसहमल्ला भलिता, विसेसो मल्लसयणे दोहलो 19 सामण्णं सम्बेसिं सुल्यता, विसेसो गग्मगते माता पिता य सुना जाता 20 सामण्णे सहि परीसहा नामिता कोहादयो य, विसेसो नगरं रोहिज्जति, देवी अड्डे संठिता दिडा, पच्छा पणता रायाणी, अण्णे व पच्चेतिया रायाणी पणता तेण नमी 21 आरिष्टं- अप्रशस्तं तदनेन नामितं नेमि सामान्यं, विसेसो रिद्वरयणसह नेमि उपयमाणी सुविण पेच्छति 22 सामण्णं सव्वे जाणका पासका य सव्वभावाणं विसेसो माता अंधारे संप्पं पामति, रायाणं मणनि हत्थं विलरह सप्पो जाति, किह एस दीसति?, दीवएणं पलोइओ, दिट्ठो 23 सामण्णं सव्वेवि णाणादीहिं गुणा बहुंती, विसेसा नातकुलं घणरतणेण संबद्धति 24 / एते कित्तिया चउव्वीसीप इति । एवं मए अभिधुना बहुतरयमला (5) / धुनीणामएगडिताणि अभिस्थूणणा0 ॥ 1103 ॥ सिद्धा । 'धूञ कंपने' विविधप्रकारा धुणणा विणणा किं विधूतं 1-रयो मलो य, कम्मपायोगो रयो बद्धो मलो, अहवा स्यो बद्धमाणो मलो पुल्वोवचितो, ar3अवा बद्धो रयां निकाइओ मलो अहवा इरियावहिन रयो संपराइयं मलो, पघीण जरा व मरणं च जेसि ते पहीणजरामरणा, ते पुन्बुत्ता चउव्वीसंपि जिणवराः, बरा वरिष्ठा इत्यर्थः, अभवि जिणा अत्थि, न पुण तेसु वरसदो । ते तित्यंकरा पसीदंतु । किनिया उसभादीया, बंदिया 'वदि स्तुत्यभिवादनयोः' उद्देसे पुत्र्यमणिता तेच्चैवति । लोगस्स उतमा उबू उद्भबो तीर्थकुत्स्वरूपं ॥ / 11 ॥
Page #14
--------------------------------------------------------------------------
________________ चतुर्विंशतिस्तव चूण ॥ 12 ॥ गमनोच्छेदनेषु, तिविधातो तातो मुक्का, तेण उत्तमा । को तमो : मिच्छतवेदणिज्जं ॥ 1104 ॥ अहवा तमो-संसारो ताओ उम्म्मुक्का तेण उत्तमा, जांघातितो वा तमो यैस्ते उत्तमाः, सिद्धा इत्यर्थः । आरोग्गबोधिलाभं समाधिषरमुत्तमं किंतु । आरोग्गं मोक्खो, बोधिलाभ:- प्रेत्यधर्मावाप्तिः, सो बो लामो समाधिवरमुत्तमः तं देतु, दध्वसमाधी यमुद्धियं दब्बं यं वा सुसंगोवितं भावसमाधिनाम यो रागहोसेहिं नावहीरति, मर। शकाले SA मग्गमारूढो न ओरुमति, ज्ञानसेढीओ वा ण पल्हत्थति, सो तस्स समाधीए बरो, तस्सवि अणेगाई तारतम्माई तेण उत्तमग्गहणं. आह- किं ते पसीदंतिः, जेण तुमे मण्णह तित्थगरा मे पसीदंतु, तहा आरोग्णवाहिलाभं समाधिवरमुत्तमं च मे देतु, किं जुडु णिदाणमेतं 1, णु इति वितके, किमिदं निद्राणं न कीरति उच्यते- विभासा एत्य भवति । तंजहा - भासा असचमोसा* ॥ 1103 ॥ सा असचामोसा दुवालसविहा जा सा जायणी सा एसा साधू संसारविमोक्खणं मग्गंति, ण हु वीणपेज्जदोसा दन्ति समाधिं च बोधिं च । आह-अदि न पसदंति न वा देति तो किं नक्कारो कीरति 1, उच्यते - जथा अग्णी न वसति न वा देति तहवि जो सीतपरीगतो सो अक्लियति, सो य सकज्जं निम्काएति, एवं क्षेत्रि खीणरागदोसमोहा न किंचिव देन्सि, न वा संति, जो पुण पणमति सो इच्छितमत्थं लमति, उक्तं च- "चंद्रं द्रष्ट्वा यथा तोर्य 0" लोकः, अवि प जं तेहिं वालब्धं ॥ 1107 ॥ तेहिं तिभिषि आरोग्गादीना लामा लन्मंति, जम्हा एतेसिं एते गुणा तेण परमा भत्ती कातव्वा । उक्तं च-भसीए जिणबराणं0 ॥ 1108 ॥ अहवा कहं तेर्सि अरुसंतानषि आरोग्नादीणि पाविज्जति 1, भण्णतिभतीए जिणवराणं विज्जति पुरुषसंचिता कम्मा । ततो अत्था सिज्जांति, जथा लोके आयरिवानं नमोक्कारेणं मसीए ट पोषिलाभप्रार्थना ॥ 12 ॥
Page #15
--------------------------------------------------------------------------
________________ चतुर्विध- तिस्तव घूर्णी ॥ 13 ॥ 4 % मंतादी सिमंति, एवं अन्यादि । आह-जदि एवं तो वरं तित्थगरत्यति चेव करेमो, किं एवट्टाए खडफडाए, किंच-पुणोविले तपासपमा II घोगः एतप्पभाषण बोधि लभिस्सामो. अण्णं परेशागो, हराणि उपनामो, किल एत्थ मण्णति-लद्वेल्लियं 10 ॥ 1109 ॥ एत्य लहिऊणं बोहिं जं कानवं तं जदिन काथिसि तदा पुण किर बोषिं लभेत्ता किं करिस्ससित्ति, ता सं दच्छिसि जहत विम्हलो, इमं च चुक्किहिसि, दच्छिसिआन द्रश्यास, विम्हलात्ति हे विन्मला, इमाओवि बाधिओ चुक्किआहसि, अण्णाओकि, तो परितिणिहिसि, जथा सो जंबुओ मंसपेमि जहितूण मच्छ पत्थंतो इमं च अण्णं च चुस्को, अयमभिप्रायः-यदुत ण केवलाओ तिस्थगररघुतीओ आरोग्गादीणि भनि, किं तु एसावि णिमित्तं आरोग्गादीण, तुम पुण बोहि लहितूण असदालंबणेहि पमायंतो इमाओ घुक्किहिसि, पमादरच्चैणहि य मेहिं पुणो शघि दुल्लमा चोल्लगादीहि दिट्ठनेहि, अनो अण्णं च चुक्किआहमिति । किं च-दह उत्थिटाणुट्ठाणपवित्तीए सुभकम्मोदएणं अण्णा बोधी निव्वत्तिज्जनि, जथा अन्येण अत्थो बज्मति, तुमं पुण इमं पमार्यतो अण्णं कतरेण मोल्लेण लम्मिसि', लभिहिसीत्यर्थः, स्याद् बुद्धि :-तित्थगररथुनीए , तण्ण , जतो अम्हेहिं पुन मणितं जया न केवलाए तित्थगरत्युनीए एताणि लम्भति, किंतु नवसंजमुज्जमेण, एत्थ य उज्जतेण सन्चस्थ कतं भवति चेव , मणितं च भट्टारएहिं-चतिय कुल्ग्न्न्म्ण्घेना11-601112॥ नदो 12, मंजमो 1, एत्य उज्जमितव्वं, तेसिं वयणे ठितेण तवमंजममुज्जर्मतेण तेसिं मत्ती कता भवनि, न इतरेण इति । चंदेहिं निम्मलनरा0 ॥ 7 ॥ चंदादिच्चे हितो कहमाधितं पगासंति !, चंदानि-1 तिचाणं उमं अधेय तिरिय च परिमिनं खत्तं पगासणे, केवलियनाणलंभो लोगमलोग पगासेति । सागरबरो-मयंभुरमणो, ततोवि । गमीरतरा, ण तीरंति परीमहोवसग्गादीहिं खोभेतुं । एवंगुणा ने भगवंतो सिद्धिं गता, मे मिद्धा सिद्धिं दिसंतु, एवं तेसि मह
Page #16
--------------------------------------------------------------------------
________________ बन्दना संबन्धः ध्ययन तीए मचीए सम्मुकीतणा कना । / सुनफासिया गया, नया तहेत्र जहा सामाइगे दोणि गाथा, इत्यादि पर्थः ॥ चउब्बीसत्यरायणी समता, अहवा लोओज्जोयगरचुपणी आदाणपदेणं ॥ ॥ 14 ॥ अहवंदणगजायणं, चउब्धीसत्ययाणतरं बंदणगज्झयणं, एनस्स कोमिसंबंधः 1, जेहि सामाइकमुपदिष्ट देसि । समुक्कितणा कासवत्ति तदर्णतरं अरिहसमुक्कित्तणा कता, गणघरादीहिदि एन पणीतं अतो गणधरआयरियादीणवि बंदणं 4 कातन्वंति भण्णति, अह्वा मामाइए ठितस्स जथा तित्थगरा पूज्या मान्याश तथा गणधरादीवि, अतस्तदर्य वैदणगं मण्णति का एवमादिसंबंधेणायातस्स बंदणगज्मयणस्स चत्तारि अणुयोगदाराणि उवक्कमादीणि तहेव वण्णेतव्वाणि जाव नामनिष्फष्णो निक्खेवो बंदणगंति, पत्थ यथाधिगारो गुणवंतस्स गणधरादिस्स पडिवची-चंदनगमिति, कोथ्। 1. बदि अभिवादनस्तुत्योः' शुभेषु वा अर्थेषु वागादीनां दानं । / वंदनं चतुबिह, दो गता, दबवंदणर्ग दरभूतस्स दध्वनिमिर्च वा, अन्जाउस्थियाण बा, भाववंदणगं निज्जरवियस्स माधुस्स बंदमाणस्स । तस्स एगद्विताणि वंदणगन्ति पा चितिकमति वा कितिकमति वा पूजामति या विणयकमति वा। तत्थ बंदणए उदाहरणं _ एगस्त रणो पुची सीतलो नाम, सोग निविणकामभोगो पल्वानो, पढतो जावरिजो जातो, तस्स र भगिणी पुष्यलादिमा अण्णस्त रायाणगम्स, तीसे चनारि पुप्ता, सा तेसिं कहतरेसुकडेति, जया तुमंतु मातुलो पालो, एवं कालो ब्प्ति। अवि अण्णदा तथारूवाण घेराण अनिए पम्बहता, चनारि बासुता जाता, माउलग वंदना जीत, एमंमि नगरे सुतो, तत्व
Page #17
--------------------------------------------------------------------------
________________ arit गता, विमालो जातुत्ति बाहिरिवाए ठिता, सावओ प नगर परिसिकामो, तो गेहि भवितो-सीतलागं जायरियाणं कहज्जहत्ति बाल चन्दनादि वन्दना दृष्टान्ताः ध्ययन जे तुम्न माइणेज्जा ते आगता, विगालोति न पविट्ठा, तेण कहित, हा इमेसिपि रसिं तुझेननवसागेणं पउण्हवि केवलना । उप्पा, समाते आयरिया दिसाओ पलोएता अच्छति-एनाए मचेग शहिन्ति, सुचपोरिसिपि मणे करेंतित्ति अच्छति, उग्षा &डाए अस्थपोरिसिंति, अनिचिराते संदेडलियं गता, केवीवराणा गाढापति, संडओ डांबतो, पडिक्कतो, आलोइयं, सदिसा ॥ 15 ॥ कतो बंदामि !, नेदि भणितं जनो रोयति, सो चिंतेति-अहो दुडुमेहा णिल्लज्जति, तथावि रोसेणं बंदति, केवली य किर पुचप-17 4व उवयार न भजति जाव न पडिभिज्जति, एस जीवकपो, तेसु नरिव पुग्वपकतो उपमारोक्ति भणति- अज्जो दबदण-13 एन वंदित, एचाहे मावबंदणएण बंदाहिति, ते य किरतं वदतं कसायडएहिं छड्डाणपडित पट्टतं पेच्छति सेण पडिचोदितो, सो मणसि-एतपि मज्जति !, नहिं माणित- पाढं, कि अतिसयो अस्थि ?, आम, कि छउमस्थिओ केवलियो !, मणति- केवलिजो, ताहे सो किर तहेव उसिनरोमकूवो अहो मया मदभग्गेण केवली आसाइतति संवेग गतो तेहिं रडगाणेहि परिनियो PjAba अपुल्चकरणज्माणं अणुप्पविहो जाव केवलनाणं समुप्पण्ण चउत्थगं बंदतस्स समत्तीए, सम्मेर माया चेहा एममि बंधार । पगमि मोरताय । पुचि दववंदपर्ग जातं । / / दाणि चितिकम, दबचिती भावचित्ती य, चिंचयने व्यषिती पेढं, अहबा स्यहरणादी बाहिरं लिंग, एस लउत्तरिया ॥ 15 ॥ लोइया मोडियनिहगारचणियाणं लिंगगहणं । भावचिती णाणदसणचरणाण उवचयो । तत्व उदाहरणं-खाजो । एगो आय-| द रिओ, तेणं कालं करेमाणण लक्षणजुत्तो आयरिओ ठविनो, मो खुआओ, तेसले पक्रया तस्स मरोण व पाणेचर अनीय 56SHIRS
Page #18
--------------------------------------------------------------------------
________________ ध्ययन वन्दना- 1बति, तेसिं च कडादीणं थराण नियं पढति, अण्णदा मोहणिज्जण वाहिज्जतो मिक्खाए गतेसु साधुसु बितिज्जएणं सणा-वन्दनादिषु ःदृष्टान्ताः पाणियं आणावेत्ता मत्तयं गहाय उवहतपरिणामो वच्चति, रं गतो परिसंतो एगत्य वणसंडे वीसमति, तत्थ वसंडस्म पुफिय फलियम्स मज्झे समी असणवसणादिया चेइयाए पेढियाए व सुपरिम्नहिता, तीसे तदिवस जत्ता, लोको महवीडीए अच्चति ॥ 16 ॥ पुन्वति, किं एतं अच्चेह, इमे असोगवरपादवे ण अन्चेह, ते भणनि-पुरुवएहिं एवं कतल्लयं ते जणो बंदति, तस्स चिंता जाता-18 | पेच्छड जारिसिया समी नारिसओमि अई, अण्णेवि तत्थ बहुस्सुना रायहम्मपुता अन्थि ते ण उविता, अई ठवितो, तो मम पूर्यवि, कतो मज्म समणत्तणं', नहरणचितीगण बरं लिहेग अपरिणदि जितो ठवितो, एरिसियं रिद्धि मुश्ता किह गच्छामि , तत्व णिन्विष्णो यालिय पडिनियत्तो, इतरवि मिक्खातो आगता, मग्गति, ण लहंति सुति वा पवतिं वा, सो आगतो आलो.| एति- जहाऽई समाभूमि गतो, सूलो उद्घातितो, तत्थ पडितो, पुणों वोसिरावाणियाए दुक्खवितो अच्छितो, इदार्णि उवसंतो । आगतो मि, ते लुट्ठा, पच्छा कडादीणं आलोएति, पादच्छित्तं च पडिवज्जति, पच्छा तस्स भावचिती जाता, गाणदसणचीरलाचाणि भावचिती । चितित्ति ग्न्ण्॥ दाणिं कीकम, कृत्यं कर्म गुरुणां, दव्वकितिकम णिहगादीणं अशुवउत्तार्ण उवउत्ताणं वा दवाणिमित्वं वा, मावकि4 तिकर्म गीतागोतादिकमक्खवणदुताए जं कीरति, तत्थ दवकितिकमे मारकितिकमे य उदाहरणं-चारवती चासुदेवो, चीरओ|8 कोलिओ, सो बामदेवभतो. सोय किर वासुदेवो परिसारते यहवे जीवा वहिज्जतिति ण णीति, सो वीरो पारमलईतो पुस्स्फ्-1&॥16॥ पुडियाए बारस्स मूले अञ्चणितं काऊण बच्चति दिणे दिणे, ण य जेमेति, ओरूढमंसु जातो, बत्ते वरिसारने राया णीनि, सम्वेवि ।
Page #19
--------------------------------------------------------------------------
________________ रायाणो उपहिता, वीरओषि पारसु पडितो, राया पुच्छति-चीरओ दुबलोत, वारवालेहिं जहावत कहितं, रमो अणुकंपा जाता, वन्दनादिषु वन्दनाअवारितोवाती सो क्तो। वासुदेवो य किर धीताओ जाहे विवाहकाले पादवंदियाओ एन्ति वाहे पुच्छति-किं पुत्तगे दासी होहिसि दृष्टान्ताः ध्ययन ट्र सामिणिचि , ताओ भणंति-सामिणिओ होमात्त, राया मणति-तो खाई पन्वयह महारगस्स पादमूले, पच्छा महता णिक्खमण सक्कारेण सक्कारियाओ पञ्चयंति, अभदा एगाए देवीए धीया, सा चिंतेति-सम्बातो पव्वाविज्जति, ताए पिता सिक्वाचिता॥17॥ मणाहि-दासी होमित्ति, तहेब अलंकितविभूसिता उवणीता, पुच्छिया भणतिदासी होमिति, मणिता-दुम्खिता होहिमित्ति, वासु-18 देवो चिंतेति-मम धीता संसारे हिंडिहिति तो ण लड्डगं एतं, को उवाओ होज्या बेण अभावि एवंग करेजान, लदो उबाजो, वीरगं पुच्छति-अत्थि ते किंचि कतपुन्न', मणति- णस्थि, चिंतेहि, ता सुचिरं चितेत्ता भणति-अत्वि, बदरीए उपरि सरहो सो 4 पाहाणेष आहणित्ता मारितो, सगडवाय पाणितं वहत वामपादेण परितं उब्वेरलं गतं, परवणपडियाए मच्छियातो पविष्टायो हत्येण आहाडिताओ गुनगुतीजो होरन्ति, विनिए दिवसे अवानीजाए सोलसम्हं रामसहस्साणं मजो मणति-मुह मो एतस्स वीरगस्स कुलुप्यत्ती भए सुता,कमाणि य, वासुदेवो रणति-जेन रचसिरो गागो, वसंवो पदरीचणे । पाडितो पुढविसत्याग, डूमती वाम खत्तिओ ॥ 1 ॥ जेग चम्सक्सया गंगा, वहती कसोदगं । धारिया वामपादेण, वे मती णाम खचियो ॥ 2 ॥ हैण पोसवती सेणा, संनी कलसीपुरे । बारिवा वामहत्षेण, वे मती पाम खत्तियो ॥ 3 ॥ एतस्स धीतं देमि, दिमा, यो मगतितो-धीतं ते देमि, छति, मिउडी कता, दिवा, णीया, सबणिज्जेणच्छति, इमो से सच्च करेति । अभदा राया पुच्छतिकिह क्यणं करेति ण करेनित्ति , वीरश्रो भणति-ताए अहं सामिनीए दासत्ति, राया भपति-जति सत्वंय कावसि तो ते परिष
Page #20
--------------------------------------------------------------------------
________________ वन्दनाध्ययन चूण ॥ 18 ॥ फेडओ, तेण स्त्रो आकूतं णाऊणं घरं गतेण भणिता, जहा-पज्जर्ण करेद्दित्ति, सा उडिता, कोलिया ! अप्पाणगं ण याणसित्ति, तेण उट्ठेऊणं रज्जुणा पहना, कुवेती रंनो मूलं गता, पादपडिता भणति अहं तेण कोलिएण इता, राया भणति तेण चैवास मते मणिया सामिणी होहित्ति, तो तुमे दासन्तणं मग्गितं, अहं एसाई ण वसामि सा मणति एताई सामिणी होमि, राया भणतिजति वीरओ संमणिहिनि, मोइया, पव्वतिया । अरिद्वणेमिसामी समोसरितो राया णिग्गतो, अट्ठारसवि समणसाहस्सीओ वासुदेवो वंदे कामो मद्दारयं पुच्छति अहं साह कतरेण वंदणएगा वंदामि ?, केण पुरुमि- दव्ववंदणणं माववंदणण, सो भणति जेण तुम्मे बंदिता होह, सामी मणति भाववंदणएणं, ताहे सच्चे साहुको बारसावलेणं वंदणएणं वंदति, रायाणो परिसंता ठिता, धीरतो वासुदेवाणुवन्तीह वंदति कण्हो बद्धसेतो जातो, भट्टारओ पुच्छिओ जहा अहं तिहिं सङ्केहिं संगामसएहिं ण एवं परिसंतोम्मि, सामी । भणति तुमे खतियं संमसं उप्पाडितं, तुमए एयाए सद्धाए तित्थकरणामगोतं कंमं णिव्वत्तियं, यदा किर विद्धो सि तया जिंदणगरहपाए सत्तमा पुढवीए बद्धेललयं आउयं उच्वेदतेणं तच्चं पुढविमाणितं, जदि आउयं घरंतो तो पढमढविमाणेतो, अने भतीद्देव वदतेति भावकितिक्रमं वासुदेवस्स, दब्वे वीरगस्स ॥ वार्णि गामं, पुरस्तात् पूज्जा पूजा, दव्बपूया णिण्हगादीणं, भावपूया परलोगट्टिताणं । तत्थ उदाहरणं दो क्षेत्रगा, तेर्सि अक्शिणा गामा, तेर्सि सीमाणिमितं मंडणं जातं, ताहे ते नगरं रायसमीवं संपत्थिता, तेहिं साधू दिडो, तत्थ एगो भगति साधुं हवा धुवा सिद्धिति पदाहिणं काऊ वंदिता गतो । वितिओवि तस्स किर ओग्धयं करेति सोऽवि वंदति तं चैव मणति, वबहारे आबद्धे जितो, दन्त्रपूया तस्स, इतरस्स भावपूया ॥ चन्दनादिषु दृष्टान्ताः । / 18 / /
Page #21
--------------------------------------------------------------------------
________________ वन्दनाध्ययन चूर्णी ॥ 19 ॥ KHABHERE इवाणिविणायक लिनयनं विनयः, दध्वविनयो विभासियम्बो,भावे य । तत्थ सामपालगा उदाहरणं चारवनी वासुदेवो, वन्यानेमी समोसढो, वासुदेवो भणति-जो कल्लं सामि पढम वंदनि सो जं मग्गति तं देमि, संबेण य सयणिज्जाओ उट्वेत्ता वंदितो, वन्याः पालतो रज्जलोमा एमिग्घेणं आसेणं पए मतो वंदति, मो य किर अभवसिद्धिओ वंदति, हियएण अक्कोमति, वासुदेवो । गतो, पुच्छति-केण तुम्भे पढमं बंदिया', सामी मणति-दबतो पालएणं, मावतो संवणं, ताहे संबस्स दिषं । एवं भाववंदणएण वंदितव्वं । एवं कितिकम्मं कातबंति दिङ । तत्थ इमाणि दाराणि-कस्स केण काई कतिलुत्तो कतिओणयं कतिसिर कतिहि व आवस्सएहि परिसुद्धं कनिदोमविप्पमुक्कं कीस कीरतित्ति दाराणि कीसत्ति दारं, कास कितिकम्म, कास ण कायध्वंति, तत्य ताव है। इमर्सि ण कायस्वं- असंजताण ण कायवं, जदि ते पुन्छ पुज्जा आसी, कतो?, मातरं पितरं गुरुं सेणावति पसरथारो रायाणं देवताणि य, माया ताव लोगे देवत, सा ण वंदितवा असंजयनि, एवं पितावि, भानावि, गुरूणायपिनियओ मातुलओ ससु. रओ एवमादि, उवज्झातो वा मिण्णकलादिसु होज्जा, सेणावती जहा गणराया.पसत्थारो जे पसत्थेहिं कंमेईइ अत्यं उबणिज्जति । जहा सत्यवाहादओ, राया पंचमो लोगपालो, देवताणिवि ण वद्वृति, किमंग पुण मणुया, चसदेण पुन्वं जेहिं कला गाहितपुच्चा अचतिस्थियावि, जनिवि ने लोहए धम्मे ठिता तहवि ण व बंदियब्वा । केसि पुण कायर्व कितिकम्मति !, मण्णनि समणं बंदज्जः ॥ 12 ॥ 1118 ॥ 'श्रम तपसि खेदे च श्राम्यतीति श्रमणः ते बंदेग्ज, केरिस ! 'मेघावि' मेरया पावतीति मेधावी, अहवा मेधावी- विज्ञानवान् तं, पाठांतर वा समणं वंदेज्ज मेघावी, तेण मेघाविणा मेधावी वंदितव्यो, चौ
Page #22
--------------------------------------------------------------------------
________________ % वन्दनाध्ययन चूर्णी % * ICE मंगो, पउत्थे मंगे कितिकमफलं भवतीति, सेसएसु भयणा । तथा 'संजतं समं पाचोवरतं, तहा 'सुसमाहित' मुटु समाहित सुसमाहितं णाणदंसणधरणेसु समुज्जतमितियावत् , को य सो एवंभूतः 1, जो पंचसमितो तिगुतो अङ्कहिं पक्ष्यणमाताहि ठितो असजम दुगुंछतिति, एवंगुणसपौत्ता वंदणिज्जा, ण पुण जे समणा मेघावी संजता जाव दुगुंडगा इव प्रतिमासंते, जहा णिण्हगा, जेण ण ते इद महारगाण सकलं मेरं घावोतित्ति ॥ कि च-इमेवि पंच ण वंदियवा सपणसरेवि सति, जहा आजीवगा ताबमा । परिष्वायमा तच्चणिया,रोडिया समणा वा इमं सासणं पडिसना,ण य ते अमतित्थे ण य सतित्पे,जेविसतिरथेन प्रतिज्ञामणुपालयंति माधि पंच पातत्यादी दिसध्या । एत्थ दारगाथा पंचहं कितिकम्म ॥ 12- ॥ 1119 // गणु किं जातं ? जे एते ण वंदिज्जति ओबाते?, पासस्थादी0 ॥ 12-8 ॥ 1 1120 // एते चंदमाणस्स णेच कित्ती- अहो इमो विणीआत्ति एवमादि, अकित्ति पुण आवहति ते बंदतो, जहा एरिसो महप्पा " रतो एवं एते बंदति, नूर्ण एमवि एरिसोत्ति अकित्ती भवति, णिज्जरा होज्जा सावि पत्थि, कह', ते जिणाणं अणाणाए बहूति, ते वैदमाणम्स जिणाणं आणावतिक्कमेणं कम्मं वज्झति, कतो णिज्जरा, एवं च काइया चेट्ठा णिरत्था णाम कुणति ते देतो, तहा कमबन्धं च, जतो आणादीया दोसा, कहते भगवतो अणाणाए बदमाणे अबदणिज्जे वेदमाणस्स आणालोबो, सो अवंदति पासत्यादि, ते बंदिज्जमाणे दखूणं सेहस्स वा सस्स चा परिगमणादयो दोसा भवेज्जा, ज ते गया काहिति सो तस्स उपरि कमचंपोति, तदणुमतिमादीहिं संजमादिविराषणा, एवं विमासा, पसरा संसारं च सुचिर हिण्द्दिहिति। एसो वैदमामाणस्स दोसो, जो पूण तेसु लागेसु वमाणो वंदावेति तस्स इमे दोसा
Page #23
--------------------------------------------------------------------------
________________ वन्दनाध्ययन चूनौं EKASARAKAKKESAKER जे भोरभट्ठा0 / / 12-9 ॥ 1121 / / जो तात्र अब सेवति सो ताव मढवतो वेष, नहो य भट्ठोग, भचेर नाम कृशीलसंजमचरणं, ततो जे मट्ठा गुणहीणा गुणाहिते पादेमु पाईन ते संसारं घडेति, दुम्बोधिलामिय च कम्मं करेंति, सुचिपि हिडिऊण संसर्गजरावि माणुसत्तर्ण वा लभीत तदापि विगलिदिया कुंटमेंटगा अंघबहिरा रोगिया य मति, जथा- लघृणवि धम्मं न सक्कोतिर त्याग: कात, अविय0 ते नासितुकामा नहा जे संनमे न उज्जमंति, सुठुनरं नासंती ॥ 12.10 ॥ 1122 // के ण ते मुसमणा, उब-I रिल्लएहिं कंडगट्ठाणेहि bar3अमाणा सुसमणा भवंति, जे ण य जपूरी करेंति, गुरुजणा परित्ताधिगा, असहा कारबनि उवदिसति में जहुच, एवं ते गट्ठा णासंनि पुणरवि, जम्हा एते दोसा तम्हा ण ते ने वंदितम्या, ण वा तेहिं बंदावेतन्वं । आह-जे पुचि वेहारुया, पच्छा पासरथादी जाना तेर्सि किं, एवं चैव, यतो-असुहाण, अहवा न केवलं पासस्थादीणं एन, जेवि इतरा तेहि समं । संबसंति सिपि एतं, जतो असुइगाथा॥1211-॥ 1133 ॥ एगो चंपगपिओ मारो, सो पगमालाए सेहरं स्येतूण आसण जाति, सा से चपगमाला विगलिता, मीढस्स उवरि पडिता, तेण हत्यो पसारिनो, मीहें दळुण मुक्का, सो य पहिं विणा घिति न लमति तथावि ठाणदोसेण भुक्का, एवं जया माला तारिसा सुविधिता साथ, जारिसतं तहाण तारिसया पासस्थादी ठाणा, मेहिं पदेहि पडिसीवएहि पासत्यो होति सेम्जापरपिंडादीहिं तेमुजे पडिता ते परिहरितम्बा, जहा माला, अहवा पासन्यादीहाणेसु चट्टमाणो नाम जे मुदावि पामत्यादीहि समं संघसन्ति संवासेंति वा तेवि परिहरणिज्जा इति । अहया इमं उदाहरणं, एवं वा परिहरितन्वा । तत्थ गाथा पक्कणकले वसंतो0 / / 12.12 ॥ 1124 // एगम्म धिज्जातियस्स पंच पुत्ता, ते पंचवि श्रवणीयपारगा चोदमविना
Page #24
--------------------------------------------------------------------------
________________ 8. दि वन्दना- ध्ययन कशीलसंसर्गत्यागः D ॥ 22 ॥ हाणाणि समुनस्थाणि जाणीन, तत्थ एगो एगाए दासीए समं संपलग्गो, सा मज्ज पिज्जति, इमो व ग पिवति, तीए भण्णति- जदि तुम पिज्जासि तो णे रती होज्जत्ति, इहरथा विसरिसो संजोगोति, एवं सो ताव बहुसा 2 मणसीए पाइतो, सो या पुर्व अण्णेण आणावेति, पच्छा पच्छष्णं सयमेव आणेति, एवं काले वच्चंते आढत्ते पक्कगकुलेसुवि पिचितुं, तेहिं चेव पियति यवसात य, तेणं तस्स सयर्णण सववसो कतो अम्भोज्जो य कतो, अण्णदा सो पडिमग्मो, एमो से माता हेणं कुडिं पविहै सिऊणं पुच्छति देति य से किंचि, मो णिच्छुढो, अण्णो बाहि पाडिएसत्तओ देति पुच्छति य, सोऽवि निच्छूढो, ततिओण जाति, है बाहिरपाडए संतओ देति पुच्छति, परंपरएणं दवावेति, सोऽवि निच्छुढो, पंचमो गंघपि न सहति, करणं जाइउं तेण मरुयएणं । द तस्स पुत्तस्स सम्बं दिणं, इतरे चनारित्रि निढा, लोमे गरहिता य जाना, एस दिलुतोऽयमर्थोपनया-जारिसया पक्कणा तारिसया पासत्यादि, जास्मियो धीयारो तारिमा आयरिया, जारिमया पुत्ता तारिसया साहवो, जथा तेण णिच्छूदा एवं निच्छु. मंति, कुसीलसंसग्गि करेंना बझा गरहिता य भवन्ति, जो पुण परिहरति सो पुज्जो सादीय सपज्जवसितं च निन्नाणं पाविहिति। गणु को दोसो संसगीए जण ते परिहरिया , पवरं अखंडियचारिनेण होतब्वं, मण्णति-संसग्गीवि विणासिता कुसीलेडिं, उक्तं च "जारिसएहि मित्तिं करेंति अधिरेण तारिसो होनि । कुसुमेहि सह वसंता तिलावि तागंधिता होति ॥ 1 ॥ " आहन एस नियमो जथा संसग्गीय दोसेहिं लिंपिज्जति, कह -सुचिरपि अच्छमाणो0 ॥ 1125॥ जथा बेरुलिओ कायमणीणं मजा । सुचिरपि अच्छमाणो कायमणी न भवति, एवं साहूवि सुचिरपि अच्छमाणो न चेव पासत्थादी मविहितित्ति अत्य न दोस इति न चैतत् प्रतिज्ञायते, यनोऽभिप्राय त्वं न वेल्मि, तथाहि-न मयोक्तं यथा मनुष्यः तिर्यग्योगातिरश्वो भवति, यदि मयैतदुक्तमम सका - /
Page #25
--------------------------------------------------------------------------
________________ विष्यत्ततो युक्तमेवं वक्तुं यथा वेड्यः काचसम्मिश्रः किं न काचीमवति ?, किंतु भयोक्तं तस्स पासत्यादीसंवासेणं णाणदंसणा- कुशीलवन्दनादयो गुणा परिहार्यति, आदर्शवत , जथा आदरिसो अपरिमीलणाए सामाए पच्छो मलिणीभवति, या सा रूपदर्शनक्रिया सा संसर्गध्ययन तत्र परिहायति, तथा नानादीमवीत, एवं मयोक्तं-शीलं नश्यति मलिनीभत्रति, घनमूलोद्वतेनेन सवे एव नश्यति, अतो अनुक्ता. त्यागः दुषों पालमा किच-बयस्थापि वमणविरेयणउप्पादीहिं छाया कन्जीत, आदर्शवत , यो तु कायमणीण मझगतो धरिज्जति, उप्प्न्न्न्ना॥23॥ दीणि न कीरति, तस्स वण्णरमगंधफरिसादीणो हायंति, तम्हा संसग्गीवि विणासिया गुणाणं ॥ किंच-दुविहाणि दव्याणि-माधु । गाणि अमावुगाणि य, तन्थ वैरादीणि गंधादहिं अभाविताणि, तहाविहा उ केवलिमाई, जं ते मावेतुन सकिज्जति पासत्थट्ठा हिं, भावुमं छउमस्थस्स गंधो, सो न सक्कति तदमाविगं गंधतो, माविग तु पाडलादीहिं कवेलुगादी, स्यात् बुद्धिः-जीवदपि । | अमावुगमज्जो मविष्यति, अत उच्यते-(1127) जीवो अणादिनिहणो पमादभावणमावितोय संसारे सो य मेलणदोहै। साणुमात्रणं खिप्प माचिज्जनिति । एत्य संमागविणासे दिढतोका अंबस्स y0॥ 1128 ॥ निचोदएणं कहुयएणं भूमि माविता, अंबओ तत्थ जातओ, पुणोवि तेसि परोप्परओ मृला । संपलग्मा, तेण संसग्गिदोसणं कड्यओ जातो, तम्हा संसग्गी विणासका अपात्रेहि सह । आह. जदि संसगी गुणदोसे पमाणे ततो निग्गुणोवि गुणत्रनेहि सह मिलितो तारिसो भवतु, न च भवति, जओ सुचिरपि अच्छ0 ॥ 1129 / नलत्थंभो उच्छु. ॥ 23 / / मामले परिमलेणे उदएण य मृलेहि य कीस मधुरो ण जायति', उच्यते- विहितोत्तरमेतत् , भावुगाभावुगाणि य. गाथाए, यतः नलत्थंभो अभावुगो, जो पुण भावुको सो भाविज्जति दोसेहिं या गुणेहिं वा, जदि हि समागमविनासिका स्पानतो युक्त ***
Page #26
--------------------------------------------------------------------------
________________ पूणों स्वागः पन्दना- 18 मेवं वक्षु, यस्मात्तु संसग्गी चिनासिका भवत्यविनामिका च ततः प्रतिविध्यते, अपत्यसंदेहोषि निवित्तीए अंगमितिकातुं । किंच-8 कुनीलजे भगवन्तो जिनादयस्तेषां यत्र वा तत्र रापि वसतां नैव दोषा यत् आत्मसमुत्था उत्पधन्ते, किंतु तं वेतालेतूण गेमिनुष्वं जद संसर्गसहणं असहूणं च सव्वेसामेव पारणं अणवत्थपतंगाद् , अदोसवारणं च, जथा मरुरणं सेसावि परिचना पुत्ता एगस्स प्रिर्क्स्स्न्न्॥24॥ निमिस अणवस्यादिनिवारणस्थं च, एवमिहावि, उक्तं च-"रण्णो गिहपतीणं च, रहस्सारक्तियाणिय । / " सिलोगो । सत्व । यद्यपि सम्बेसि ते दोसा न उपन्जंति तथावि सध्वेसामेव वारणं कतं, एवमिहापि पारणं, अहवा एक्को न विनड इति न घेतच, | सिद्धोऽप्यनयो न प्रशंसितव्यः, तस्माचैः सह संसगी वर्जनीया इति । पुणो आह- आलावादिमेत संसलिंग जदि करेज्ज वा किं', भणति-न कप्पति, यतो ऊन्न्ग्स्य्भागेन्न्वि0॥ 1130 / / जथारिट्टे कई वा सिला वा लोई वा दुपदं वा चतुप्पद वा पडित समाणं लवणीमवति, तस्स लवणम्स उपग्यिओ अंतो तस्स दन्चस्म हेढिल्ला भाया जो तंमि लोणे पतिद्वितो सो महस्सतिमो होज्जा अतिरित्तो वा. एचिल्लियाएवि मंसम्गीए उपरिमं असंबद्धमवि लोणीभवति अचिरेणं, एवमिहापि, एवं खलु सीलमतो0 ॥ 1132 ॥ सीलमनोवि होन्तो ताण बोवारवि संसग्गीए णासति संवसणाणुमोदणादीहिं संजमाओ, इहलोमेवि ताण तथएहिं दुच्चरिएहिं घेप्येज्जा, 12 एसोवि ताण मोत्ति, आदिग्गहणेण न केवल लवणागरे, अण्णोऽवि मंडखाइया नाम रसो अथिति सुणिज्जति, तत्व लोईपि । जाप योगाहिज्जति ताव फाति, ओक्सिप्पंतो जत्तियं अबगाडं तं तत्वेन पहुं, जत्तियं न जोगाढं तत्तिय अच्छति, अतः एक्मा ॥ 24 ॥ दिख कारणेसु खणमविण स्वमं काउं0 ॥ 1133 / / किं पुण चिरओ !, एवं सीलवान तैमिलितः लहुं च मंडखाइयादिनेण AAR
Page #27
--------------------------------------------------------------------------
________________ वन्दना- ध्ययन घूर्णी ॥ 25 ॥ नासति । तथा-मवासनाना स गिरः शृणोति, अहं च राजन् ! सनिपुंगवानाम् । प्रत्यक्षमेतद्भवतापि रई, संसर्गमा दोषगुणा लिंगभवन्ति ॥ 1 ॥ तचा हन्दि समुहमुवगतं उदगं लषणतणमुवेति हन्दीति upprdrshnaarthH| सीसो आह-दुर्विष्णेयो विचार सुविहितदुविहितमावो, अहं च छउमल्यो. सधष्णूणमेव स विसयो, किं तु लिंग दटुं जमामि तिकरणपरिसुशेण भावणन्ति । आपरिजो भणति--एवं तुमे लिंग पमाणे कतं, अतः यदि से लिंग पमाण तो नाम तुम निहए दाहि सच्चे, सीसो मगति-न । चंदामि, किं कारणं ?, जण ते मिच्छादिड्डी, जदि निव्हए लिंगी न बदसि तो तुम अप्पा अप्पमाण करोस, एवं लिंगमेतस्स चंदणगपवित्सिए अप्पमाणतायो प्रतिपादितायां सत्वामणभिनिविडो वेव सामापारिजिण्णासया सीसो Ai javi liNg0॥ 1136 // jadi लिंगप्पमाणेणं पणमंतस्स य दीसते दोमो निश्हरण, मावो य निन्छएण ण णज्जति, तो अम्हेहि समणलिंग दणं किं कातन्वंति ?, आयरिया मणंति, तत्थ अप्पुष्वं ॥ 1137 ॥ अपुवं दट्टणं अन्मुद्वैतव्व, न नज्जति को सो! तेण विधागेण एति, सो य इहाएहिं पारलोइएहि व अतिसएहि जुत्तो, सो य आगतो एस तस्स देमित्ति, तेण नमुद्वितो, तेम दुरुद्वेण न दिग्णं, अथा सुषण्मभूमि गता मज्जकालगा पसीसस्स मूलं, आसादणा य गुरुण, तम्हा अन् द्रुतव्या, किमालवणं किच्चा ?, साधुत्ति, अदिड्डपुब्वे एवं, दिहाव्यावर जदि अन्मुट्ठाणरहितो अभुद्धिज्जति, इतरो नवि, लिंगी पुण अप्पसुतो का बहुसुप्तो पा उम्मग्गेण Na'nbhuTThijjati,अत्रवादिण पुण ॥ 25 ॥ कारण पहुच्च जसणाए सव्र्वपि कीरेज्ज णिदंघसस्मावि, तत्थ गाथा वापाए न्मोबारो॥ 1139 ॥ पढम वायाए आलविज्जति असुगन्ति, सागति वा, तपाविहं पहुग्ध सहीलं नमी तंति,
Page #28
--------------------------------------------------------------------------
________________ वन्दना ध्ययन चूर्णो ॥ 26 ॥ इत्था वा उस्सविज्जति, सीमेण वा बसेमिति, संपुच्छणं किहं स्पेर्व मोत्ति, एताणि बाहिं. एताणि चैव अंतोवि करेज्जा, उल्लावर्सलावे, सद्धिं वा अच्छेज्जावि, तत्थ छोभवंदणगं वा देज्जा अणादाए आरमंड सो वा संविग्गो असो जाणति ताहे परिसुर्द्धपि दिज्जति, पुण वंदिज्जति एवं भङ्गारगाणं गुणे पूर्यतेणं, तत्थ पुण किं आलंबणं कात परियाय0 / 1140 ॥ परियाओ दीहो बंभचेरस्म पुण्यंति परिसा चा से विणीतादी, एसो जदिवि न lar3अओ, पुरिसं जाणति कुलगणसंघकज्जाणि आयत्ताणि, बाघवओ जदि न वंदिहामि तो लोगो सण्णतिं सुविदितित्ति । अपि च- प्रावचनी 'धम्की' श्लोकः । तंमि या खेने तस गुणेण अच्छिज्जति, ओमोदरीयादीए वा काले पडितप्पति, आगमो वा से अस्थि जथा ममं ( संम) तिवायगस्स तं जुगमासज्ज, एवमादि कारणजातं par3अच्च जं जस्स अरिहं तं जोगं वाचारं कुज्जा, अहवा कारणजातं नाम पढिउकामो वा तेण सुनणाणभत्तिए बंदिज्जत्ति । अह पुण पत्तकालाणिवि एताणि वायादीपि ण पतंजति तो इमे दोसा एताणि अवंती । 1141 / / जति न कुव्वति तो पवयणभत्ती न कता होति, ततो जे अभत्तिमन्तेर्हितो दौसा ते सो करेज्जा रुट्ठो, जथा अजवालगबायगेणं बंधाविता साधू, जे य सो अमतिमंतो दोसे काहिति तेण सयं चैव कता भवति, एसा गाइव्वचिही, जस्स जं जोगं तस्म तं कातव्वं । एत्थ सीसो आइकोनि एतियं जाणिति 1, किं ताव तेहि सव्वेहिवि ? जो hor3a सो हौ, आतविसुद्धिए णमन्तस्य निज्जरा फलं होइ, विबरीए न होति, जथा तित्थगरस्स जे तित्थयरगुणा पडिमासु0 ॥ / 1142 / / लिंग जिणपण्णत्तं ॥ 1143 / / आयरिओ मणति अप्यणगमति । वंदणर्ग न जाणासि, यतो संता नित्ययरगुणा ॥ 1944 ॥ जे वित्थगर संता गुणा आसी ते तिन्थगरपाडिमासु अध्यात्मना आलंबिऊण पणमिज्जति न पुण तत्थ लिंगविचार: ॥ 23 ॥
Page #29
--------------------------------------------------------------------------
________________ वन्दनाध्ययन लिंगे चूणा ॥ 27 ॥ -OMaxAR पणमिज्जति लट्टगं चित्तमं चण्णगादि वात, जणु जदि एवं तो संता साधुगुणा जे ते पासत्यादिसु अध्यात्मना आलंबिऊण द्रव्यमावपणमिज्जओ को दोमो ?, उच्यते,पडिमामु सावज्जा किरिया नन्थि,जतो पडिमाओ न किंचि सावज चिट्ठति, ततः महारगाणं गुणा तामु आरोवितूण बंदिजंति, एताए य बुद्धीए कम्मबंधो न भवति, निज्जग चेव भवति, इतरेसु पुण पासत्यादिसु धुवा । सावज्जा किरिया तो कहं नन्थ साधुगुणाघ्यारोपः, सावज्जकिरियाजुनेवि य णं वंदमाणस्स समणुण्णाया ते मविस्मंति, पासस्थेसु जे दोसा तेहिं लग्गिहिनीन्यर्थः । पुणो आह पर: जह सावज्जः ॥ 1145 / / आयरिओ म्न्न्नि-काम्ण्0॥1146 / / जदिविय पडिमाओ जथा मुणिगुणसंसरण-1 (कप्प)कारण लिंग । उभयमवि अस्थि लिंगे णवि पडिमासूभयं अस्थि॥1147॥ नियमा जिणेसु उ गुणा पहिमा ओ विस्स जे मणे कृणति । अण्ण अवियाणतो कं मणौ मणे गुणे काउण्॥ 1148 / / जह बेलंषगलिंग जाणंतस्स नमसो भवति दोमो । निद्धधर्म विणातूण चंदमाणे धुर्व दोसो॥ 1149 / / एवं न लिंगमेतमकारणतो अवगतसावज्जकिरियं नमणीयमिति ठावित, भावलिंगमबि दवलिंगरहितमेवं चैव विभासितवमिति, मावलिंगगमं tu dnvrliNg। |na मणागवि विकप्प, इतरत्थ उ विभासति दर्शयमाह--- / रुप्पं0 ॥ 1150 ॥ उम्मग्गेणं जहिं दल्बलिंग भावलिंग च अस्थि सो बंदणिज्जो,जया रूपकं जत्य मुद्धं टंक समकखरं सो छेको मवनि, रुप्पं जत्थ सुद्ध टंकं विसमाहतम्खरं मोवि रूबओ व छेत्रो न भवनि, रुप्पं जत्थ असुद्धं टंक सुद्धं सोवि मुतरां छो न भवति,रुप्पं जन्य असुद्धं टेकपि असुदं सोवि सुतरां छेदो न भवनि, किं तु जन्य दोणिवि सुदाणि सो छेत्री, एवं सोद
Page #30
--------------------------------------------------------------------------
________________ बन्दनाध्ययन चूर्णी ज्ञानवादखण्डन ॥ 28 ॥ संववहार्यः जत्थ उभयमवि अन्थि, एत्य प रुप्पगत्याणीया पत्तेयबुद्धा, जदा वा दवलिंग नत्विआस न कोइ मेण पणमति । मणितं च-किह लिंग न पमार्ण उप्पण्णे केवलंमि जणाणे । मनमति जिणं देवा सुविहितणेवस्थपरिहीणं ॥ 1 ॥ जदा दवलिंग गहितं ताहे नमिज्जति, टकस्थाणीया निहगा, सच्चगं तेविरवहरणगोच्छगधारी तपाधि मिच्छदिड्डी, जे 4 पासस्थादी तेहि भगवता लिंग गहित,ण पुण सम्बं अणुपालेतिति विसमाइतक्खरा,अहवा संविग्गावि जदा निकारणे उसगा हिंडंति एषमादि,तेवि विसमाहनफसरा एक्मादि विमासा घेलियात गतं प्रसंगेण भणितं । इदाणि णाणेत्ति,आह-किं एताहिं सवाहिचि तिरिविडाहि?, जो NANI वंदामि,अण्णे गुणा होंतु माया, येन ज्ञानपूर्षिका सर्वक्रिया, उक्तंच-जे अण्णाणी कम खति बहुयाहि वासकोडीहिं । तं NANI तिहि गुस्तो बवेति उस्सासमेसणं ॥ 1 ॥ जेण य सूची जथा मसुत्ता ण णस्सती कयवरंमि प्द्दियावि। जीवो तथा ससुतो ण नस्सतिगतोपि संसारे । / 2 / / जेण य-णाणं गेहति णाणं गुणेति णाणेण कुणति किच्चाई। भवसंसारसमुहंणाणी णाणटियो तरति 3 ॥ एवं मणिए आमरिओ भणति-लोगेवि गाणेण केवलेण कन्जन साहिज्जति एगंतेण, किमंग पूण लउत्तरे, जथा आउज्जणहकुसला णविया ॥ 1156 ॥ जया णष्ट्रिया सा वीगाइयाउज्जणड्डेसु तन्वं जाणिमावि रंगपरिवारिया अदिमागच्यति मा मावस्थादीगि दायोति तो इसलावि मतं जगं तोसेति, अपि चर्णिदं खिसच सा लमिति, जया आपमामीवि पेच्छ ण गच्चति, छट्ठासु दुकिया वा, एवमादि, चसहातो लामगाओ य सुस्क्रति, एवं लउत्तरेवि-श्य लिंगणाणसहिमो0 ॥ 1157 ॥ एवं नहियाग्थाणिओ समणो, आउज्जादित्थाणीयं बाहिरग लिंगादि, नसुगरपाणीपं गाणं, जोग - ॥ 28 ॥
Page #31
--------------------------------------------------------------------------
________________ बन्दना ध्ययन चौ~ / / 29 ॥ | जणत्थाणीयं चरणं, जदि चरणं णाणुपालेति तो सपक्वपरपरखेहिं निदिज्जति, जथा सा नट्टिया, मोक्षमोक्खं च न लभति ॥ ज्ञानवाद जया वा गरि ततो जाणतोऽपिय तरितुं0 ॥ 1158 / / जदि काइयं किरियं न करेति तो बुज्झति, तम्हा दोण्णिवि संपदं खण्डनं लएति, मा णाणं गेण्हाहि एगनेणं । उक्तं च-नाणं pgaasyN0॥ पुणो सीसो भणति- तुम्भेहिं गुणाधिके बंदणगं उपदिष्ट्र, गुणहीणे पुण कमबंधया, छउमधेण य सतिवि लिंगे अभंतरिया मावविमुद्धी ण णज्जति, अयानो य गुणाघिय वा वंदावेज्जा गुणहीणंपि वा बंदज्जा, जदि व गुणाधिक वा बंदावति न वंदति वा तो पुब्बभणितेहिं दोसहि संबज्झति, एवं गुणहीणवंदणेवि, तेण वाउलिया मो कि अम्हहिं कानव्यं 1, बरं तुहिक्का अच्छामो, अजाणमाणा किं काहामो इत्यभिप्रायः, आयरिया मणंतिनायमेकान्तः जथा न चैव नजति गुणाहिया गुणहीणा वा, किं तु छउमत्थेणवि णज्जत्ति, कही आलएणः ॥ 1160 ॥ आलयो- वसही विहारो- मासकप्पादी ठाणं- हरियादिविरहितं चंकमण- जुगंतरनिरुद्धदिड्डी मासा-निरवज वेणयियं तथा-विणयक्रम, आह- एतेहिवि न सक्का, जेण उदाइमारगमथुराकोहइल्लगादी केण जाणिता? जथा एते एतसमायारत्ति, नण न सक्का जाणितुं भावं ?, किंच-यं एतं बाहिभावं करण एतं अणेगतियं, तो किं हमेणं बंदणगादि-17 पावारण ?, वरं अज्झप्पयमुचि चव पक्षीकरेभो, जतो एतस्सेवायत्ता फलसिद्धिः, तपाहि भरहो पमण्णः ॥ 12-51 ॥ 1162 // अन्भनरं मरहो, जसो तस्स वाहिकरणविरुणस्सवि आमस्तिविभूसितस्स अझ- ॥ 29 ॥ पविसुद्धीए चेव केवलनाणं उप्पण्णं, नस्स ने बझकरणं दोसउप्पादणकरं न जातं, बाहिरगं च रपहरणवंदणगादि गुणकरं ण जातं, बाहिरं उदाहरणं पयपणचंदा, जनो तम्म पगिट्ठबाहिरकरणवताबि अम्भिनरकरणविगलम्म अहे सत्तमपुढविपायोग्गकम्पब
Page #32
--------------------------------------------------------------------------
________________ E वन्दना । धोऽभूत, पच्छायचीए अझप्पसुकीनो मोकाला जातो, तम्सवित बज्झकरणं गुणकरणं न जातं, किंतु अज्मप्पविसुद्धी, अतोमशानवाद ध्ययन बाहिरकरणमणेगनियंति किमणेणनि । एवं घबहारविधिमवियाणगं चोदगमवगच्छिऊण एतमि पक्खे अपायसदसणगन्मं पणर्विमि खण्डनं गुरुवो, जहा बच्छ! एते पत्नययुद्धा, तेसि कदाइ एवं लाभो, सोडाय पुब्धमधे उभयसंपदाए पसपुब्बो,तेण व मण्णनि,माहच्च-12 ॥ 30 ॥ भावकहण करणं णासेंनि जिणरिवाणं सम्भावमयाणंता पंचर्हि ठाणेहिं पासस्था ।1163॥आह्च्च्भावो नाम कादा है चित्कः पत्तेयबुद्धलामादी नम्म फहणे मनि आगमतं आलंचितण केयी करण-बाहिरमणुड्डाणं गाति- परिहरंतीति भावः, य एवंट करति ते जिणवरिंदाणं मब्भावमयाणंना तित्यगराणं जो सम्भावो जथा कत्थति ववहारविहीए पयष्टितव्वंकरथय निच्चयषि पीए, कत्थ य उभयविधीए, कत्थ य पाहिरकरणं, एवं अभितरकरणे, उमये, एवमादि अनियतपवित्तिनिवत्तीहिं कज्जीसद्धिति, हैन पुण नियतं केणति, एस मन्भावो, तं अयाणता पंचहि ठाणेहि-णामायारादहिं अहवा पागातिवातादीहिं अहवा पासस्थादीहिं है जाणि ठाणाणि नेहि विषयभृनहि चरणं णासेंति, पासत्था सिद्धिपहम्स पामे ठिता. ते य आहरुचमावं पत्थिता कीसिहिन्ति, जथा दासी चोदी, कोह बोहो एगाण गाए अफिडिओ, तन्ध तेण दीगारो दिडा, सो तेणं न लहओ, मणति- अण्णाओवि गाओ #अस्थित्ति सो गतो, से: य अण्णेण लइओ, घरं गतो माताए कहेति, मा मणनि- दुट्ट ने कतं जं so na laio, so मणति-2 किपिओ जाणेमिति, पाहिरियाए जन्य जत्थ इवगं पेछाति तत्थ तत्थ पादे अक्सलिओ अपग पाडेति, सो छोडिपडितो म्तो,LI॥30॥ निय किपिवि लदं, एवं सुमंपि संसारे सुचिरं ममिहिमि, चोहिदाणार लहूं आहल्यभावालवणेण अकरेंतो अण्णे बोधिदीगारे & PalamaMto इत्ययममिप्रायः, जथा- ववहारविधी एमो, तेण पायं आलयादीहि लक्खिज्जति sutriIhata'sudhihitA, नदिवि व कथा AAAAAABE
Page #33
--------------------------------------------------------------------------
________________ चन्दनाध्ययन चूर्णी ॥ 31 ॥ न लज्जिति तहवि आगमोवयोगतो पयतो सुद्धो चेद, तम्हा जाममावौसेहिं पयतेहिं सव्वमणुड्डाणमणुसीलणीयंति एस कप्पो अम्हीत, जे पुंग जदिच्छालमं गहाय अण्णेमिं सत्ताणं ममारं नित्थरितुकामाणं उम्मग्गं देसयति तत्थ गाथा । / 12-53 / / / / 1164 / / उम्मग्गदेमणाम् करणं- अणुड्डाणं णासइति जिणयविंदाणं, संमनं अप्पणी अनेमिं च तं वावरणं ते वावण्णदंसणा, जेण ते करणं न सदहंति, मोक्खे य विज्जाए करणेण य भणितो, असिं च मिच्छतुप्पायजणं एवमादिएहिं कारणेहिं वाघणदसंगा, खमुद्दा जदिवि केई निष्यविधी अत्रायण्णदमणा तहवि वावण्णदंसणा इव दनुव्वा, ते य दट्ठेपि न लब्मा, किमंग म संवामी समाजणा संथवो वा सो अविमन्धो, सोय ववहितसंबंध दरिसितो चित्र, न लम्मा नाम न कप्पतीति । णाणेति गर्न । दार्णि दंसणेप्तिदारं, दंसणं गहाय उबद्वितो मीमो, जदि वावण्णदंसणा दद्द्द्वेषि न कप्पंति तो जे दंमणिणो ते मम पुज्जतरा, तन्थ क्षेत्र घणं लग्गिनन्, जेण य सम्मतपुलियाणि सव्त्राणि ठाणाणि उतं च-द्वारं मूलं प्रतिष्ठानं0 ॥ अतः सम्यग्दशनावगाढेन मवितभ्यं । एवं च जारिसा आनंवति तान् ममनि आयरिओ- धम्मनियतमईया0 / / 12-63 / / 1169 / / चरितधम्माथ नियतमनीया, परलोगो- निव्वाणं तस्म परंमुहा, किंनिमिनं ते एवंविधा 1, जतो विभत्सु गिद्धा जेण मिलोमताए परकरणं काउसता. ने य एवं विधा सपक्खगंधारणन्यं मेणियरायं आलंगणं करेंति, किहीं-ण सेणिमी आमि नया बहुस्सुओ0 / / 1170 / / वृतं वंशस्थं । अविय मोक्वस्म परमं साहणं मतं चैत्र, तेण मद्वेण चरिताओ0 | 1171 ॥ परितविसुद्धीए मतरं दसणे लग्गितम्वं, जेण सिजांनि चरणरहिता दंसणरहिता ण सिज्यंनित्ति । एत्थ आयरिया भणति दर्शनपक्ष खण्डनं 11 32 11 33
Page #34
--------------------------------------------------------------------------
________________ चन्दना ध्ययन चूण ॥ 32 ॥ नाणचरणरहितेणं दंसणेणं मोक्खो न भवति, जथा जहति । / 22 प्र. | इय नाण0 ॥ 23 प्र ॥ जं च मणसि न सेणिओ आसि सदा बहुस्सुओ न यावि पण्णतिधरो न वायगो तेणं चैत्र ( नरगं गतो, जहा ) बोराणि, जथा एगो भाइणेज्जस्स घरं गतो पाहुणओ, तेण तस्म बोरनुष्णो दिष्णो, भणति माम मए ऐसमें करिमणं न कतं, पच्छा सो भणति भाणेज्जातो चैत्र बरोराणि । एवं सिस्सा जेणेव सेणिओ अबदुस्सओ तेण चैव नरगं गतो, तथा च-दसारसीहस्स य सेणियस्स0 वृत्तं उपेन्द्रवज्जा ( 1172 ) दसारसीहो कण्हवासुदेवो, सेणिओ उ पमेणैसुतो, पेढालपुतो सच्चती, एतेसिं अणुत्तरा खाइयदंसणसंपदा तदावि चरिचेण विणा अघरं गर्तिनरकगतिं गता । अण्णं च माओवि गतीओ0 / / 1173 / / जदि चरणरहिता सिज्झता दंसणनाणेहिं चैव तो तब बुद्धीए नेरतिया तिरियानि देवाचि अक्रमभूमिगावि सिज्झेज्जा, जतो णामणा तत्थवि अन्थि, न य सिज्यंति, तेण दंसणं चेत्र असाहर्ग, अनियमिच्छदिडीयात्रि अनंतरोगता मणुस्सेमु उबवण्णा चरणगुणेण केइ सिज्झति, तो को व तब दंसणे असग्गहो ?, जं तुर्म भणसि - दंसणं घणं परिषेत्तव्यंति 1, किं च चरिते ठितेण दंसणं घणं गहितं चैव भवति । जतो संमत्तं अचरित्तरस होज्ज भयणाए नियमसो नन्थि । जो पुण चरितगुत्तो तस्स हि नियमेण संमतं । / 1174 / / जो पुण चरितं कातुमसमत्थो तस्स वाव दंसणपखोत्रि bhavatu, jato-real सावग चरितभट्टे य मंदधम्मे ya0 ॥ 1177 ॥ सावओ न सकेति बिसयगिदो पव्वहतुं, सो भणति -- दंसणंपि ता मे होतुमि तम्म म पक्खो, चरितम वा एवं चेत्र, मंदधम्मे वा जो गहितं मंजति, जो पुण चरिचं कातुं सतो दर्शनपक्ष खण्डनं ॥ 32 ॥
Page #35
--------------------------------------------------------------------------
________________ वन्दना- नेचाणकखी समणो तेण दंसणपक्खो चरितपक्खो य लएतच्चो, देसणे नियमा नाणति तिई समायोगेण न्वाणं लम्मतिनि । ध्ययन भूतलोग सांसो आह-आंदे असराएवि दसणसंपदाए जाणे य होन्तएण अघरि गति गम्मति, चरित् नेव पहाण वाद चूर्णी मोक्खसाहण, संमि पेप पर पयथितम्चं, किंणाणदंसपेहिं , आयरिया मणप्ति--तं चरितं णाणदंसणविराहस न पेव मपनि, तम्हार तमिच्छतेण णाणदसणेसु पयैतव्वं, अबहान व पयतितं चरणे भवति, जतो तप्पुषिगा चरणस्म य सिद्धी भति, आह - / पार्ण्प्र्प्प्सिद्धी0॥1178॥ देसणणाणेहिं पारंपर्येण चरणस्स पगिट्ठा सिद्धी भवति, जथारूईए विष्णागे दंसणे व तहाविहाणं ताण्णपाणाण पारंपर्येण पगिट्ठा सिद्धी भवतिति । गणु जदि एवं से तो किं चाणं विससिज्जती, मण्पति, ज्म्हाईस्न्न्न्नान्ना। PAha-गाणदसणचरिचतवेसु जनियं सकति उज्जमित ततिएण चेव गुणो भवति, तुम्हच्चए पुण परणे जदि सव्वं न पालति सो 8 विराहग मणह, तो कई उज्जमितित्था', जत्तिय पुण सकेमा तेत्तिये उज्जमंताण सेसं अकरेंशाण किमिति गुणं न भणह ?, मण्णति, आणिगहेन्तो पिरियं न विराहति करणं तपसुनेसु ( 1189 ) तपाश्रुतयोः यत्करण ते अनिगृहंतो विरियं जदि करेति से न विराहेति । एवं जदि मंजमवि विरियं न निगृहज्जा-न हावेज्जा। संजमजोगेसु सवा0 ॥ 1182 ॥ आहजे पुण आलंबणमासृत्य चाहिरकरणालसा भवंति तेसिं का वार्ता इति ?, उच्यते-- WI आलंषणेण ॥ 1183 ॥ आलेषणेण 'काई अछित्ति अदुवा अधीई' इत्यादिना केणैति जे मणे संजम पमार्देलि. ॥ 33 / / नहुन आलंपणमेन्थं पमाणं भवति, किंतु भूयत्यगवेसणं कुज्जा किं तु पुट्ठआलंपणं तहेव उपाहु अपूर्व-अण्णहा, एवमादिभूतस्थगवेसर्ण कुज्जा । गणु पुट्ठालंबणेण संजम पमादेवस्स कि कोनि विसेसो उपजायते जेण सो बाराहनो भवति', उच्पने
Page #36
--------------------------------------------------------------------------
________________ आलम्पनवाद खण्डन वन्दना-4 सालवणो पडतो0 ॥ 1184 ॥ इहालंवर्ण दुविहं-दन्वालंबणं मावालंबणं च, दबालवर्ण गहादिसु पवडतेहिं आलंपिज्जति ध्ययन जंदवं, तैपि दुविहं-पुट्ठमपुढे च, अपुढे दुन्चलं कुमप्पयगादि, पुढे पलियं तथाविहं वेल्लिमादि, एवं मावालंबणपि अपुढे ज जाणादिउवगारे ण सुटु बनि, पुट्ठमितरं, उक्तं च काहं अशित्ति अदुवा अघीहं, तवोवहाणे उ उज्जमिस्म । गणं वणीसी अणसारविस्सं, सालंवसेवी समुवेति मोक्वं ॥ 1 ॥ तदेवं जधा पुट्ठालंबणो पडतोवि अप्पगं दुग्गमे धारेति एवं पुडालंबणसेवा घारेति जाते विराहणागड्डए पडत असढभावं । व्यतिरेकमाह-आलंबणहीणो0 ॥ 1185 ॥ एवं द्स्न्न्निग्र्ने। इदाणिं णीयावासे य जे दोमेचि दारं जे जत्थ जदा ॥ 1196 ॥ अयममिप्रापः-जथा चोरगहिनो असमस्थो वाउलिओ विप्पलवति एवं एतेवि चरित्नादीणि । असमत्या अणुपालतुं तो जत्थ चेव ठिता तत्थ चेव बितिज्जगं, मगं वा इमं पहाणं घोसति, जथा सिपपल्लिं सत्या पविट्ठो, अण्णो जणोवि उत्तिष्णो, मीतलासु छायासु पाणियाणि पीचा सुहं सुहेण विहरति, अण्णे पुण परिस्संता पचिरलामु छायाम जेहिं वा तेहिं वा पाणिएहि पडिपद्धा एगवासे अच्छंति, अण्णे य सहावयंति, इई इमं चेव पहाणं, इहवि ते चेव गुणा तत्थवि ते चेव, सत्य य सत्ये केइ तेसिं पडिसुणेति केइ न सुणेति, जे सुणेति ते तण्डाछुहासवादियाणं दुस्खाण आमागी जाता, जे न सुणंति ते खिप्पामेव अद्धाणसीसर्य गर्नु उदगस्स सीतलस्स छायाणं आमागी जाता, एवं इमे पासस्थादयोऽदि सकलं चरित असमत्था अणुषालेतुं तो मणति इमाणि णाणाविधाणि आलंबणाणि जाणदंसणादीणि, किं च-जाणि थेरेहि कारणाणि आसेवियाणि असढेहिं ताणि ते आलंबणाणि करेंति, एवं जथा ते पुरिमा सीदति तदा एतालंबणा पासस्थादीवि, जथा ते नित्थिण्णा WHEREINDIA ठ्क् ॥ 34 ॥
Page #37
--------------------------------------------------------------------------
________________ आलम्बन खण्डनं वन्दना- तघा सुसाहुत्ति । काणि पुण थेरेहिं कारणेहिं आसविताणि असढहिं जाणि ते आलंचंति ?, भण्णतिध्ययन नीयाधासविहारं ॥ 1187 ॥ केण पुण कारणेण ते एवं आलबेति', उच्यते-जाहेविय प्रित्ण्ता॥1988 ॥ तथाहिचूणौ~ दिएगो पव्वदो परिनंतो मामिउं ताहे एगस्थ अच्छति, अण्णे साधवो भणंति-किं अज्ञो! इसमडो अच्छसि', नवरसि, बिहराहि, भणितं च 'अणियनवासोति, सो मणति-को एन्थ दोसो जदि अच्छिज्जति, जादि दोसो होति तो संगमरा ण अच्छंता, | किह संगमरति !, तसिं उम्पनी-कोल्लैरं नगरं संगमथेरा, दुम्भिक्खणं पञ्चइयगा विसज्जिता, ते तं नगरं नवभागे कानूण &आजंघाचलपरिहीणा विहरत, नगरदेवता य तेसि किर उपसंता, तेसिं सीसो दनो नाम आहिंडओ, चिरेणं कालेणं उदंतवाहओ आगतो, सो तेर्सि पडिस्सयं न पचिट्ठो नियतवासित्ति, भिक्खावेलाए ओगाहितं हिंडताणं संकिलिस्सइ, कोंटो सकुलाई न दावेतित्ति, तेहिं नातं, एगरथ मेडिकुले रोइणियाए गहितओ दारगो, छम्मासा रोवयंतस्स, आयरिएहिं चप्पुडिता कता-मा । रोवत्ति, वाणमंतरीए मुक्को, नेहिं तुढेहि पडिलाभिता जहिच्छितणं सो विसज्जितो, एताणि अकुलाणित्ति आयरिया सुचिरंट हिंडितूर्ण अन्त पन्तं गहाय आगता, समुदिता , आवस्सए (मणनि-) आलोएहि, भणति-तुन्भेहि समं हिंडितो मि, धातीपिंडो से भुत्तो, मणति-अतिसुहुमाई पेच्छिहिनि बडो, देवताय अहुरत्ते वार्य अंधकारो य विगुरुब्बितो एसो हीलोतति, आयरिएहिं मणितो-अतीहिनि, सो मणनि-अंधकागति, आयरितेहिं अंगुलीए दाइन, सा पज्जालना, आउदो आलोएति, आयरियादि से गवमागे परिकहंति, एवं एम पुछालंत्रणो ण होति सम्वेसि नितियावामीणं व्यपदेशः । अण्णे चेतियाणि नीसं करेंति, अहं चेइयाणि । हमारमि, णस्थि कोइ सारवेन्नोन,नेण ण उज्जमामि, कुलकजं वा करेमि, एवं गणसंघ एतेसिं चेव वेयावरचं कानच्वं चेव, ॥3511
Page #38
--------------------------------------------------------------------------
________________ बन्दनाध्ययन चूर्णी 13 ॥ 36 ॥ जथा विघुणा मधुरासमणगेण वा कतं, अण्णं वा विधि जापति, सहसा मजयदर.म.लि अजाणओ, तो दव्वत्यो । महारगाणं को, तो अहंपि करेमि, नस्थि एत्य दोसो। एवमादीणि अभिगिन अफिच्चाणि सेवंति, ताणि पुण पुप्फाणि अग्गिघरे पुबुक्खताणि धूवेण य अचित्तीकवाणि अण्णाणि य कारणाणि न गणेति, ताहे ने मगंति-अज्जो चेद्य्कुल्ग्न्न्स्ण्धे। आयरियाणं च पषयण सुते य । सव्वेमुवि तेण कतं तषसंजभमुज्जमंतेण ॥ 1 ॥ अण्णो पुण अज्जिताहिं मत्नपाणं आणीत लपति, सो मण्णति- अज्जो न वकृति, मणति-को दोसो, जदिन बढज्जा वो अणियपुत्ता पुष्फलाए आणिएल्लयंन मुंजतो, तेणेव य मवर्ण सिद्धो, तो-के अत्य दोसोति। कहाणग जोगसंगहेम-2 गिहिति। सो भण्णति-जे थेरा जंघाबलपतिहीणा तपस्सी बहुस्सुता ता कज्जं अकज्जं वा जाणंति तुम किमाही परिपूणगो जथा, एस्केण असम आचरित पमाणं, जं रिमिसहस्सेहिं अणाचरितं तं गेण्हामि असम्मावं, थेरीकरितुं मग्गसि, अप्पाणपि दुहहतं करोसि एकता परसि, बीय पण्णवेसि असम्मावं । अण्णो रसपडिबद्धो साहूहि वारिज्जति-ण वति रसपडिपो, रसपरिवजणता तयो, सो मणति-को दोसो !, जदि अकप्पो होज्जा तो उहाइणो रज्जं परिवत्ता ण तं भुजज्जा, तस्त उम्पत्ती उदाइणो राया पब्वइओ. तस्स मिक्खाहारस्स बाही जातो, सो वेज्जेण मणितो दधिणा भुंजाहि, सो किर भकारो वतियाए पत्थितो, अण्णदा तं नगर । गो वितिमयं, तस्स माइणेज्जो केसी तेण व रज्जे ठवितओ, सो कुमारामच्चेहि मण्णति-एस परिसहपराजितो आगतो, रज्वं मांगति देमि, मणतिन एस रायधम्मोत्ति बुग्नानि, सुचिरेण पडिस्मतं, कि कज्जविस से दिज्जौ, एनाद पसुवालिका बार घरे पौवं दक्षिणा समं देहिनि, सा पदिण्णा, देवताए अवहितं, मणिओ य-महारसी । तुन्म विसं दिणं, परिहराहि दकिश
Page #39
--------------------------------------------------------------------------
________________ वन्दना ध्ययन चूण 11 2011 सो परिहरति, सो रोगो वद्धति, पुणो य जिमिनी, पुणो देवनाथ अवहितं ततियाए बेलाए देवताए बुच्चति, पुणरचि दिष्णंति, | तंपि अवहितं सा तस्स पहिंडिता, अण्णदा पमत्ताए देवताए दिवां कालगतो, तस्स य सेज्जातरो कुंमारो सात्रओ, तंमि कालगए देवताए पंसुवरिसं पाडित, मो मज्जानरो अवहितो, गाई अन्मंतरोति, सिणवल्लीए कुंभारपक्खेवं नाम पट्टणं तस्म नामेणं जातं, तत्थ सो अवहितो, तं सव्वं नगरं पंगुणा पेलिनं, अज्जवि पञ्चतो अच्छति । ते एत्थ उदायणं, सो त पासत्यादी मतं वा पाणं vA0 ॥ 1197 मतं दणादे पाण-मुहियवाणगादि भुजवाणं लावलवियं-लोलियाए उवत्रेयं असुद्धं विगतिमिस्सादि, तथा च अकारणे । पडिसिद्धी चैव विगतिपरिभोगो, उक्तं च-चिगई विगतभीओ विगतगतं जो य मुंजर साह । विगती विगतिसहावा farfi विगती बला नेह ॥ 1 ॥ केणति साहुणा चोदिना वज्जपडिच्छित्ता ओदायणं ववदिसंति, अहवा जे वज्जेण पडिच्छादिता ते एवं ववदिसति ते भांति, तेणं वाधितेणं सेविनं तुमं किं वाहितो, ते चैव पुव्वमणिता दोसा एत्थावि, किं चन्तुमं नवि मार्स मासं अच्छामि, जदि तं आलंबस तो सणकुमारं किं न आलंबसि एवं नीयावासादिसु मंदघम्मा संगमरादीणि आलंबणाणि आलंविऊण सीयंति, अण्णे पुण सुत्तस्थादीणि अधिकृत्य सीदति । तथा च सुत्तस्थ बालबुडे असह द्रच्वादिआवनीओ या । निस्साण (ग्रं. 14000) पदं काउं संथरमाणा विसीदति ॥ 1190 सुतं जथा- अहं पठामि ताव किं मम अण्णेण 1, एवं अन्थं, एवं बालतं, बालो अहं, बालो वा मम परिवारो तं ताव पालेमि, एवं बुड्डा, अस वा अहं, असह वा मम परिवारो, एवं दव्यावदा दुल्लभमिदं दव्वं, खेतावदा खिलत्तं खेत्तं, कालावती दुग्भिवखादि, मावावदी गिलाणोऽहं एवमादी णिस्सापदं कर्तुं संघरमाणावि जदिवि तथावि संधरंति तोचि केई मंदधम्मा विसीदति अप्प आलम्बनवाद खण्डनं ॥ 37 ॥
Page #40
--------------------------------------------------------------------------
________________ वन्दनाध्ययन चूर्णों ॥ 38 ॥ सत्ता, यदि पुण जं वा नं वा आलंघणं आलंबिज्जति तो * आलंबणाण लोगो भरितो0 | 1200 ॥ किं च दुविधा जीवा मंदसद्धा तिवसद्धा य, तत्थ जे मंदसद्धा ते एवंवि आलंबेति, जे जस्थ jA0 | 1201 / / जे केति पासस्यादी जत्थ गामे वा नगरे वा जदा काले आसी बहुसुता चरणकरणपन्भट्ठा ते मंदधम्मा गीसा करेंति- अमृतो आयरिओ बहुस्सुतो सो पासत्थो, सो किं अयाणओ ?, णूनं एवंविधा देव धम्मो भट्टारएहिं दिट्ठोत्ति निम्मा आलंचति ते य माणितन्त्रा जदि तेण नीसाणेण पडिसेवसि तो तेसु खेत्ते तंमि काले बहुस्सुता उत्थिता य तेर्सि पच्चरण सुट्टतरं करेहि, अह ते ण आलंबसि इतरे जालंबसि तो सहादी आलंषर्ण करेत्ता सङ्कादी होहि निस्सीलो, जदि आलवणेहिं कर्ज तो अपराध लोगो मरितो, अजतुकामो य जं जं पेच्छति तं से सन्यं चेव आलंचति, सहियाण पुण जे जत्थ jar3A0 ॥ 1202 // तम्हा दंसणणाणचरिते0 / / 1203 / / दंसणायारे अट्टविहे नाणायारे अविहे चरिने अट्टविहे तदे चारसनिछे विणए चउन्विहे जो पासे अच्छति सो पासत्थो, पासत्थो वा जो वीसत्यो अच्छति, एते जसघाती पवयणस्स कई ?, जदि एत्थ एतं न वहति तो कीस एते सेवंति ?, पूर्ण एस विधी अत्थिति, पुर्व समणगुणेहिं अहिज्जेतेर्हि जसो आसी, इमेहिं सतहि ताणि ठाणाणि जसो घातितो तेण ते जसघाती पवयणस्स हा ते सूर्य जगदणिज्जा, गणु ते जदि किंचि काहिंति तेर्सि चैत्र मस्य पडिहिति अम्हे क्रिमिति तेहिं समं वेरं लएमो 1, मण्णतिकितिकर्म पसंसा0 ॥ 1206 ॥ जो करेति पसंसति वा बहुस्सुतो सुसीलो विणीतो एक्मादि सो कंमनं वहति, कह 1, जेण जे जे पमादठाणा पंचसु महत्र्वतेसु उत्तस्गुणेसु य ने ते उवहिता ता मोति समत्थिता, अणुमता इत्वर्थः पुत्रं ते संति, आलम्बन वाद खण्डनं 38 ॥
Page #41
--------------------------------------------------------------------------
________________ वन्दनाध्ययन चूण ॥ 39 ॥ बंदिज्जंवा ते नीकिता होति एतसिपि अणुमर्तति । अहवा अण्णे पञ्चतितुकामा तेर्सि बूले न पण्ययति पासात्यत्ति, संविगर्हि बंदिज्जमाने द तस्य पव्जयंति एवमादिणा उबबुहिता भवति, तो न केवलं तेसि मत्थए, तनवि अणुमती होज्जा, जे पुल विपरीता संविग्गा तेसु कितिकंसं पर्समा य निज्जरहाए, जेण जे जे बिरमिठाणा ते ते अणुमता होति । मीनावारीति गते । एते पासत्यादी पसंच गणिता, एते समये किल न वंदेज्जा, जे पसत्यगुणेहिं वति ते वंदितव्या इमे य वे संगहतो जारि उक्साए ॥ 1207 ॥ एते विभासितव्या । तत्थ बायरिया वंदेवच्चा समहिषि, जदिवि जोमराबजिया पचखाणजालोयणादिसु नंमि वंदिते इमेऽवि अतिसतित्ति तेवि वंदितव्त्रा पच्छा उवज्झाओ ओमराइणिओत्रि, पवित्तीवि पवत्तयतीति, सीर्वत थेरो थिरीकरोतीति सामावारीए, पच्छा ओमोचि गणावच्छेदिओ सो गच्छस्स वत्यपातादीहिं उबरगई करेति, एते किर ओमाषि बंदिज्जनि एसो एतेसि आदेसो । अष्णं पुण मणंति- अण्णोचि जो तथाविहो रायणिओ सो वंदितन्धो, रायनिओ नाम जो दंसणणाण चरणमाघणेस सुद्ध पयतो, एतेर्स क्रितिक्रमं णो इहलोगट्ठताए वंदेज्जानो परलोजताए नो किलिवष्णसद्दसि लोगडताए, नष्णत्थ निज्जरदुताए, विसेसओ नीयागोत कंमक्खवणटुताए अविपि मार्ग निहामू। कस्सति गतं । दार्णि केणति दारं । एतेहिं को क्रितिकंम कारवेतव्यो ?, ताव तत्थ उस्सग्गतो हमे ण कारवेज्जा, मातरं0 / / 1208 ॥ किंनिमि: लोव गरहितं नाणं च विष्परिणामो होज्जा, पुवि जम्ह एतस्म पुज्जाणि जासि, इदाणि अवमाणेति, (अव) माणो य तेसि जया पुतां वंदावेति, देवनाणि अम् एतस्मति एवमादि । एवं पिता जेडुमाता, रायणियायि । एताणि य पच्चतिगाणि गहितापि, ससु का पुच्छा ?, नाणि वंदति नेव, जदि पुण ताणिवि भणेज्जा- अम्हे तुमे विजयलाओं धम्मात्री फेहिता होमो वन्द्यवन्दक विचारः ॥ 39 ॥
Page #42
--------------------------------------------------------------------------
________________ बन्दबा- 18मा पारहित्ति, तो वंदावेनि । जदि पुण पति तो सवाणिवि वंदाविज्जति जतणाए, किमिति , सुन मट्टारंगं बंदिज्जतित्ति,वन्यावन्धध्ययन न इहरहा णाणविणओ विगहितो मवति, एते दिवा जेन कारेनव्या नवरं कारणे उद्देसादीए काखेतवा,अहवा धम्मसद्धिया मणेज्जाचूओं अम्हे वंदामो, ताहे चंदाविज्ज, जे पुण अण्णे साधुणो ने कारवेतब्बा, नेहि य एवंविहेहिं होना॥40॥ पंचमहत्वतः ॥ 10 ॥ चर्षि गैसी मुल्लो सोल परितमति अहमयट्ठाणज्जितमतीओ, संविग्गो दन्वे मिगो भावे संविग्गो सब्बतो अवज्जम्म बीहेति, उक्तं च--मृगा यथा मृन्युमयस्य मीता, उचिगवासे न लमंति निद्राम् । एवं बुधा ज्ञानविशेषबुद्धाः, समारभीता न ळभनि निद्राम् ॥ 1 ॥ नीयागोनादिस्स कंमस्स निज्जरही य, एरिसो कितिकमकरो भवनि । / काहेत्ति दारं । काहे कातव्यं काधे न कातव्यं, इह ताव न कानञ्च--- बक्वित्तः ॥ 1210 ॥ वश्वित्तं पोल्लादीहि सुत्तत्थचिंतणादाहिं वा परंमुहं पमनयं कोधादिणा पमादेण आहारते । अंतरादीय मीतलं वा होज्जा, एबमादि वित्यरतो विभासेज्जा ॥ इह कानब्वं-- पसंते0 ॥ 1211 / / पसंतो ण आकुलमणो आमणे पिसेज्जाए सुहनिविट्ठो उपसंतो न उ कुदो उपट्टितो छदेणति मणति,अणुण्णवणाए दुवे आदेसा जाणि धुवाणि बंदणगाणि नेसु ण संदिसावेति,जाणि कज्जेसु उप्पत्तियाणि तेसु संदिसायतितो सुई पच्छा होहिति, महावी पुल्चमणितो । / इदाणिं कतिक्खुत्तो कातच दारं, तत्य नियताणि अनियताणि बंदणाणि भ्व्न्ति,L॥40॥ अतो उभयड्डाणाणि दारगाथाए दसति परिकमणे सज्झाग ॥ 1212 ॥ तन्य नियमा चोहसाबुनो, उप्पनियाणि बहुधावि होज्जा, पुथ्वसंझाए चत्तारि-पडि-12 RECESCRECASSESS
Page #43
--------------------------------------------------------------------------
________________ कमणे दिना आलोएंति एक, वितिय जे अम्भुन्धिनादसाणे मज्मे बंदति, मजसवंदणए कति पंदितवा', जहणेणीन्दन वन्दना संख्या ध्ययन तिण्णि मज्झिमेणं पंच वा मत्न वा उक्कोसेण सब्वेवि, जदि वाउला बक्खेवो वा तो एगेण ऊणगो दोहिं तिहिं जाव विष्णि अवस्सी चूणौ~ वंदितन्वा, एवं देवसिएवि, पस्विते पंच अवस्म, चातुम्मासिए संवत्सरिए य सत्त अबस्स, ते वंदितूण जे आयरियस्स अल्लिवि |ज्जति तं तनिर्य कितिकम, पच्चक्खाणे चउत्थं कितिकम्म । निणि समाए-वंदित्ता पति पदम. पविते पवेयंतस्स वितियं, ॥41॥काप्च्छा पद्धति, ततो जाहे उभागाक्सेसा पोरिसी ताहे पादे पाडलंहिति, जदिन पढति तो बंदति, अह पढति तो अबदित्ता । पातं पडिलेहेतूणं पच्छा पढति, कालवेलाए वंदितं पडिकमति, अह उग्घाडकालियन पढति ताहे वंदितुं पाए पडिलहिति, एतं । ततियं, एवं पुचण्हे सन, एनाणि अम्भराद्वितस्स नियमा, भत्तद्वितस्स पच्चक्खाणं अम्भहितं, एताणि अवस्सं चोइस । इमाणि । कारणिजाणि उद्देमसमुइसाणुण्णवण्णासु सन, विगति आयंबिल काउस्सग्गे परियष्ट्रिएं समाणे । उवसंपज्जणावराधविहारा उत्तिमट्ठालोयणाए य ॥ 1 ॥ एतेसुचि दो दो बंदणगाणि, अवराधसंवरणापुच्छणाकालप्पवेवणादिसु एकेकं, अबराधो गुरूर्ण कतो तंषि बंदिचा खामेनि, पक्खियर्वदयमाणिवि अबराहे पौंति, पाहुणगनि एत्थ भण्णति-पाहुणगाणमागताणं बंदणगं दात व्यं वा पडिच्छिनन बा, तत्व को विषी, जदि संभोइया तो आयरिए आउच्छिताणं वंदति, अह न संभोइया तो अप्पणगं आयंआरियं वंदिता मंदिसावेना चदति एवं उभयपक्खेऽवि । आलोषणंति,जाहे विहारालोयणा अवराहालोयणा वा उपसंपज्जणालोयणा । कावा, संचरणं बतालिय अंनग चा, मन गहिते हमछा जाना अज्ज अभनट्ठ करमित्ति,अहवा न जीरातति मत्तऋस्लाएमि एवं संवरण, द एवमादिमु,उत्तिमट्ट भनपच्चस्वाण कातुकामो मलेहे वोसिरणे एवमादिमु विभासा । कतिखुत्तोत्तिगत|कतिओणपनि दारं,
Page #44
--------------------------------------------------------------------------
________________ वन्दनाधायन चूर्णी ॥ 42 ॥ ओणतं जाए बेलाए पढम बंदति जाहे व निष्फेरितूणं पुणो वदति, अहाजाते सामण्णे जोणिणिस्खमणे य, सामण्ण स्यहरणं अवना. होतिया चोलपडो य,जोणिणिक्खमणे अंजलि सीसे कातूण न्नीति। पारसावत्तं पडम छ आवत्ता निक्खीमतुं पविड्डेवि छ, अहो-ला माद्याः कायादी तिमितिआत्र,एते बारस,एताणि अन्तरदाराणि,दोण्णिवि कति ओणयत्ति एतेण महताणि । कतिसिरंति, चतुसिरं,पढमं दोष्णि निरखंतस्स, वितियाए परिवाडीए दोण्णि, एताणि पत्तारि सिराणि । तिगुतं मणेग बंदणे मणो वायाए वंजणाणि अक्खडे वा कारण काइया आवत्तातो न बिराहेति |दो पवेसा-पढमो इच्छामि खमासमणो0,आवस्सियाए पडिकतो जं उन्गहं पविसति सीमो वितिओ । एगनिक्खमणं आवस्सियाएत्ति । कतिआवस्सगसुद्धंति, पणुवीसं आवस्समाणि अवस्स कातव्वाणि, कितिकमे ओणामा दोणि 2 अहाजानं 3 आइत्ता वारस 15 चनारि सिरा 19 तिगुन 22 दो पवेसा 24 एग निक्खमण 25 ॥ कितिकमपि करें ॥ 1217 ॥ जदिवि अमा किरिया आओएति तहवि तप्पच्चतियाए निज्जराए अणाभागी भवनि जो पणवीसाए आवस्सयाण अण्णतरं विराहेति, को दिढतो, जहा विज्जाए एगपि विहाणं फीति नो सिज्ञति, एवं इह चिनिकर्म जो न घिराधेति तस्स विपुलं निज्जराफलं, एनं आवस्सगसुद्धं कितिक्रम जो करेति सो व्वाण पावति, जथा सीतलो, विमाणवास, जया सावगा अणेगा त्रिमाणवासं वत्ति, अरहतत्तणं वा मणहरतर्ण वा चकवाद्वित्वणं वा एवमादिए सुद्धकारी भ्व्ति॥ कतिवोसविप्पमुक्कलि दारं, बत्तीस दोसा, अणातियं ॥ 1219 ॥ मच्छब्वतं0 ॥ 1220 ॥ tenniyN0|| 1221 विह्म्वित्तुण्0॥1222॥ भूयं ॥ 1223 ॥ अणाढियं नाम अणादरेण वंदति 1 थर्ट अणं अण्णतरेण मत्तोरपविद्ध वंदणर्ग ॥ 42 ॥ देतो चेव उठूत्ता पासति3 परिपिहितं, मणति-एतं मे सध्वस्स चेव कालप्पगतस्स बंदणगं,अहवा न वोच्छिण्णो आवरे वंज
Page #45
--------------------------------------------------------------------------
________________ 32 दोषाः वन्दनाध्ययन चूर्णी ॥ 43 ॥ 25% | गाणि वा करेति, पिंडलओ या जाहओ वंदति, संपओ उप्पीलणसंपीलणाए वा वंदति 4 टोलगति टोलो जया उल्लेत्ता अण्णमण्णस्स मूलं जाति5 अंकुसो दुविहो, मूले गंडस्म, रयहरणं गहाय भणति-निस जाते बंदामि, अहवा दोहिवि हत्थेहिं अंकसं जया गहाय भणति वंदामि 6 कच्छ भरिंगियं एक बंदिना अण्णस्स मूलं रंगसो जाति, ततोवि अण्णस्स मूल जाति 7 मच्छव्व एकं वंदितूणं छडुति वितिएण पासेंति परिपत्तति रेचकावर्तेन 8 मणसा पदुटुं, सो हीणो केणति, ताहे हियएण चिवेतिएतेण एवग्गवणं बंदाचिज्जामि, अण्णं चा किंचि पास वहति 9 बेदियानद्धं नाम त पंचविहं-उवरिं जाणुगाणं हत्थे निवेसितूर्ण दति हेवा वा जानूकाणं एग वा जाणुं अंता दोण्हं हत्याणं करोति उच्छंगे वा हत्थे कातूणं वंदति 10 भयसा भएणं वदति, मा निच्छुम्मिहामि संघातो कुलाओ गणाओ गच्छाओ खेताओति 11 भयंतं नाम भयति अम्हाणं अम्हेवि पडिमयामोति 12 मत्तीए स मम मित्तोनि, अहवा मेलि तेण समं काउं मग्गंति 13 गारखा नाम जाणतु ता ममं जहेस सामायारीकुसलोत्ति 14 कारणं नाम सुतं वा अत्थं वा वरथं वा पोत्थर्ग वा दाहितित्ति कज्जनिमित्तं चंदति 14 तेणियं नाम जदि दीसति तो वंदति, अहवा न दीसति अंधकारो वा ताहे न बंदति15 परिणीयं नाम सण्णभूमं पधाइयं वंदति मोत्तुकाम,पद्धितं वा भणति-मट्टारगा अबस्स वंदितष्वगा 17 रुदै रुटुं नाम रोसिओ केणति तो धमधर्मतेण हियएण वंदति 18 सज्जितं नाम मणति-अम्हे तुम वंदामो, तुमं पुण न वाहिज्जास न वा पर्सीदास जथा युभो, अंगुलिमादीहि वा तज्जेतो वंदति 19 सह नाम हड्स- मत्थो निम्मत्तण रज्जुगोज करति, संघसं करोतीत्यर्थः 20 हलितं नमेमि वायगा बंदितुं गणी महत्तरमा जेद्वज्ज एवमादि 21 पलिकुंचितं नाम वंदतो देसरायजणपदचिकहाओ करेनि 22 विद्यमविट्ठ नाम एवं सिग्ध वंदति जथा केणै दिट्ठो केणै 43 /
Page #46
--------------------------------------------------------------------------
________________ वन्दन फलम् वन्दना- 18न दिडो 23 सिंग नाम मीमे एगेण पासेण वंदत्ति, अहवा अण्णेहि साधूहि सम संगेण जह वा तह वा वंदति 24 करो नाम ध्ययन एसोवि राणओ करो जह व तह व समाणेतचओ,वेढी एमा न निज्जरति मणति25 मोयर्ण नाम न अमहा मोक्खो,एतेण पूर्ण चूणीं दिष्णेण मुच्चामिति वंदति 26 आलिदुमणालि गाहाणेविडाले य किंचि आलमति किंचि नालभति, एत्थ चउभंगो, ॥ 44 ॥ सीसे आलिदं स्यहरणे आलिद्धं, पढमो सुद्धो 27 ऊणं बंजणेहिं आवस्सएहिं वा 28 उत्तरचूलिया नाम एतेहि बंजणेहि आवस्सएहि वंदिचा मणनि-मन्धरण वदामिति 29 मयं नाम मूयो वंदति न किंचिचि उच्चारेति 30 महता सहेण ढारं 31 बुडली नाम चुडलं जथा रवहरणं महाय वंदति, अवा दिग्ध हत्थं पसारेति, भणति- वंदामि, अहवा इत्यं ममाडेति, |सले मे वदामित्ति 32 / एते बनीस दोसा, एतदोस विष्पमुक्कं कितिकम कातव्वं । जो एतेसिं बचीसाए अण्णतरणं अविसुद्ध #वंदति सो ताए वेणयिताए निज्जराए अणामागी भवति । जो पुण bttiisdosprisuddhN0|| 1225 / / कहं पुण सो एताओ एतं पाविति', भण्णति- आषस्सएसु जह jh॥1226॥ | दोसा ग्ता। दाणि कीस कीरतित्ति दारं, तत्प विणयोवयार0 ॥ 1227 ॥ विणयोवयारो कतो भवति, जतो-पिणी सासणे मूल्॥1228॥ विणयस्स पुण इमा णिरुत्तगाथा-जम्हा विणयति कम, विणयति नाम विविहं नयति विनयति, अणेगया विणासयतिति जे भणित, किमत्थं !, चातुरंतमोक्खाय चातुरंतो-चतुग्गतिओ संसारो तस्स मोक्खत्थं, तस्मादन्ति विद्वांसः विणय इति,विलीणसंसारास्तीर्थकरादयः, अहदा विणीयसंसारा विनष्टसंसारा इत्यर्थः,सो सासणे मूलं धम्मस्स,माणिते । च-विणयमूलए दुविधे धम्मे- अगारे अणगारेति, एकेको पंचविधो- पाणातिपासादि, जो विणीतो स संजयो, अविणीतम्स ॥ 44 ॥
Page #47
--------------------------------------------------------------------------
________________ कओ पम्मो को तवो, उक्तंच- वुमती से अविणीतप्पा कई सोयगतं जथा संसारसोतेणं, विणीतो पुण सनसंपत्तीओटी वन्दनाध्ययन Pomati, उक्तंच- 'तथारूवं ण मते ! समर्ण वा माइणं चा पज्जुचामेमाणस्स किंफला पज्जुवासणा', गोतमा! सवणफला, एवं विमासा जह पण्णत्तीए । एवं विणओवयारो कतो भवति तथा माणस्स मंजणा अडविहस्सचि माणस्स मंजणा कता भवति,गुरु है या य कता भवतित्ति, तिन्थगराणं च ANA,सुतधमो एम गुणवतो पडिवत्तिति आवासए माणितं, एतं प सुतं, तेण सुतघम्मा-12 ॥ 45 ॥ | राघणा कता भवति, ऐवा सुतधम्माराघणा, जतो बंदणपुच्चग सुतम्गहणं एवमादि, किरिया य करयमेतत् , तं च कतं भवति, अहा किरिया मविस्मति-एम विणीओत्ति, हवा किरिया-कंमखवणं कतं भवतित्ति, एवमत्थं कीरति कितिकमति । एवं नामनिष्कष्णो गतो, इदाणि सुत्तालावगनिष्फणो निक्लेवो, सो य पत्तलक्षणोऽवि न भण्णति इत्यादि जथा सामाइए, सुत्ताणुगमो सुतं अणुगत अक्खलितं अमिलितं जाच कितिकम्मपदं वाणोकितिकम्मपदं वा, तत्थ 'मंहिता य पदं चेव04 है। सिलोगो, तत्थ संहिता-इच्छामि ग्वमासवणो! सव्वं उच्चारतन्त्र, पदमिदाणिं-इच्छामिचि पदं खमासमणोति पदं, एवं वंदित भावनिज्जाए निसीषियाए अणुजाणह मे मिउग्गहं निसीहि अहोकायं कायसंफास खमणिज्जो मे किलामो अप्पकिलंताणं बहुमुमेण मे दिवसो वतिक्कतो जत्ता मे जवाणिज्जं च मे खामेमि खमासमणो! देवासयं वितिकर्म आवस्सियाए पडिक्कमामि समासमणाणं & हैं. देवमियाए आसायणाए तिनीसण्णयराए किनिमिच्छाए मणदुक्कडाए बयदुक्कर्3आए कायदुक्कडाए कोहाए माणाए मायाए RiI45 कालोमाए सबकालियाए सव्वमिच्छोवयाराए एवं सन्नघम्माइक्कमणाए आसातणाए जो मे अतियारो कतो तस्स खमासमणो! पडिक्कमामि निंदामि गरिहामि अप्पाण चोसिरामिति पदानि । इयाणि पयत्यो, तत्थ 'इषु इच्छायां' 'क्षमूष सहने' 'श्रम तपसि S5
Page #48
--------------------------------------------------------------------------
________________ बन्दनाध्ययन चूर्णी ॥ 84 ॥ खेदे च भ्राम्यतीति श्रमणः क्षमाप्रवानः श्रवणः क्षमाश्रवणः, वंदनम् उक्तनिर्वचनं, एवं पगतिपच्चमनिमामेण पदत्यो माणितम्वो, एत्थ पुण भावस्यो मण्णति तर किर अप्पच्छंदे [अप्पच्छंदे] अविसए असत्तस्स अविहीर करणं न वट्टतित्ति बंदगो गुरुं वंदितुं उज्मुत्तो उपमहाओ चाहि ठितो कायों दोहिवि र म गहतरयहरणो एवमाह इच्छामि खमासवणो! इच्चादि, वंदितं इच्छामि तुमं भो समासवण 1, खमाग्रहणे य मद्दवादयो वा ततो खमादीयो जदिघंमो, तप्पाणो समणो खमासमणो तं आमंतेति, जावणि। णिज्जाए निसीहियाए मावणीया नाम जा केणति पयोगेण कज्जसमत्था, जा पुण पयोगेणवि न समत्या सा अजावनीया, वाए जाननिज्जाए, काए ? - निसीहियाए, निसीहिनाम सरीरगं वसही थंडिलं च मष्यति, जसो निसीहिता नाम आलयो बसही थंडिलं च, सरीरं जीवस्म आलयोति, तथा पडिसिद्ध निसेषणनियतस्त किरिया निसीहिया ताए, तत्कोऽर्थः 1- हे समजगुणजुत्त ! वंदितुं इच्छामि, कई 1, विसक्तया तन्वा, कई ?- विपडिसिद्ध निसेह किरियाए य, अप्परोमं मम सरीरं, पडिसिद्धपावर्कमो य होतओ तुमं वंदितुं इच्छामिचियावद, एरथ वंदितुमित्यावेदनेन अप्पच्छंदता परिहरिताः खमासमणोत्ति अणेण अविसयो परिहरियो, आवनिज्माए निसीहियाएआरी अणेण शकत्वं विधय दरिसिता, सेसपदाणि पुण विधी विभासितश्वाणिनि । एस विधिभागो । कहिं 2 गुण एत्थ उबरमो 1 मण्णति- इच्छामि खमासवण ! वंदितुं जानानिज्जाद निसीहियाए, एस एक्को विद्धर्वजणो उचारतन्धो सम्बविधीय, तत्थ आदि बाघा अस्थि काइ वो मगति -अच्छ तर, जदि से अखाइत सो अस्थादि, अह रहा तो रहफस्स चैव कन्जक्ति, यदि परिच्छिकामो तारे मणति छंदेणं देणं नाम अभिप्नाएणं, ममामि 12 चन्दन सूत्रार्थ ॥ 46 ॥
Page #49
--------------------------------------------------------------------------
________________ चन्दनाध्ययन चूर्णो ॥ 47 ॥ प्रेयमित्यर्थः । वाहे सीखो मष्णति- अजुजाणह मे मित्रोग्गहं, एत्थ उम्गहो आमरियस्त आतप्यमाणं खेषं तं बागरिओग्यदो, वं अमकृष्णवेता न वकृति पविसेतुं तो वैदितुकामो तं अणुष्णावेति, जथा मम परिमित उम्यहं अनुजाण, ताहे आयरिओ मनति- जणुजाणामि, ताहे सीसो आयरिषउग्गहं पविसति । पविसिता संग रमहरणं भूमीद ठावेत्ता तं निडाल तो मणतिहोकार्य कायसंकासं स्वमणिज्जो में किलामो, अप्पकिलंताणं बहुसुमेण दिवसो वतिक्कतो, रायणियस्य saMfAsodi अनगुन्गवेत्ता ण वति का तो एवमाह- अहोकार्य जासृत्य मम कायसंफासं, अनुजाणहति एत्थवि संज्झति, अहो - कापो पाहा, से हि स्यहरणे विंसित्ता अप्पण्णी कायेण हत्थेहिं फुसिस्सामि, तं च मे अजानहति, मणति य खमणिज्जो मे किलामो, 'धनूष् सहने' सहितब्बो तुम्मेहिं किलामो, 'क्लनु ग्लानी' संकाते सति वेदणारूवे, किंच- अप्पकिलंवाण बहुसुमेण दिवसो वितिक्कतो, अल्प इति अभावे स्तोके च, अप्पवेदणाणं बहुएणं सुमेणं भवतां दिवसो वितिक्कंतो!, दिवसो पसत्यो अद्दोरवादी व तेण दिवसो गहिमो, राती पक्खो इच्चादिवि भाणितव्वं एत्य आयरिओ भणति सहीत, एसा परिसुणणा । अव्यामाइपुच्छा गता एवं ता सरीरं पुच्छितं इदाणिं तवसंजमनियमजोगेसु पुच्छति जत्ता में संजमतवनिगमसज्झाय आवस्त्रपि अपरिहाणि, चरणजोगा उस्सप्पतिति मणितं भवति, ताहे आपरिजो मनति- तुम्मी बहूती, जन्तापुच्छा गता । इदाणि नियमितब्येसु पुच्छति जवाणिज्जं च मे जवणिज्जं 2 - इंदियणोइंदिय0, इंदियजवणिज्जं निरुक्ताथि बसे म मे वति ईदिवाणि 1, णो खलु कज्जस्म बाधाए बतीत्यर्थः, एवं ता इंदियजवणिज्वं कोषादीरवि णो मे बाईति 2 / एवं पुच्छति पराए मशीरे, विजय य कतो भवति, एवं परिसुणना । जवाणिज्जपुच्छा गता । इदार्णि अवराधत्वामणा, वाहे सीसो पुच्छति बन्दनसूत्रार्थ: ॥ 47 ॥
Page #50
--------------------------------------------------------------------------
________________ बन्दना - ध्ययन चूण ॥ 48 ॥ पादेसु पडितो किंचि अवरदं खामेतुकामो मणति- खामेमि खमासमणो । देवसिय धतिक्कमं, वतिक्कमो नाम अतिक्कमस्स बीओ अवराधो, सो य वतिक्कमो जे अवस्सं कराणज्जा जोगा विराधिता तत्थ भवतित्ति आवस्सियाए गहणं, दिवसे भयो देवसिओ, देवसियग्गहणेण राइयोवि गहितो, ताहे आयरिओ मणति अहमवि खामेमि तुमे, पच्छा एगनिक्खमणं निक्खममति । सीसो ताहे भणति पडिक्कमामि स्वमासमणाणं देवसियाए आसातणाए तेत्तीसण्णतराए जं किंचि इवादि, | पक्किमामि नाम अपुणक्करणताए अन्धुट्ठेमि, अहारिहं पायच्छित्तं परिवज्जामि खमासमण 1, देवसियगहणं तव । आसातणा तचीस, जथा दसा, तीसा अन्यधराए, सञ्वाओ न राईदिए संभवंति तेण अण्णतरग्गहणं, एक्का वा दो वा कता होज्जा, जंकिंचि अवरद्धं तत् किमुक्तं 1- खमासमणा ! देवसिओ जो वतिक्कमावराधो आवस्तिगाविसयो नं खामेमि, अपुणक्करणताए य अन्धुद्वेमि, अथारिहं पायच्छितं परिवज्जामि, तथा खमासमणाणं देवसियाए आसातणाए तेत्तीस अण्णतराए जं किंचि अवरुद्ध तंपि खामेईम, अपुणक्करणनाए अन्ट्ठेमि, अहारिहं पायच्छित्तं पडिवज्जामि इतियावत्, एगो किच्चाणं अकरणे अवराघो तं खामि पडिक्कमामि य, बीओ पडिसिद्धकरणे तंपि वामेति पडिक्कमति य इत्यर्थः एवं देवमियं स्वामितं एतेण पुण सव्यं सम्बकालियं स्वामीत किंचिमिच्छाए इच्चादिणा, जं किंचिसो एत्थवि संबज्झति मिच्छामात्रेण कता मिच्छा, | मणेण दृट्टु कता मणदुक्कडा, एवं बहदुक्कडा कायदुक्कडावि, कोषमावेण कतो कोधो, एवं माणो माया लोमो, सव्वकाले भवा सव्वकालिमी, पक्खिका चातुम्मासिया संवत्सरिया, इह मवे अण्णेसु वा अतीतेसु भवग्गहणेसु सव्वमवीतद्भाकाले, सञ्वमि उछोषधारं नाम सब्वेण जेण केणवि पगारेण भूमितभावेण कता, सम्बधम्माक्कमणाप धम्मा करणिन्जा जोगा सध्ये जे वन्दनसूत्रार्थः ॥ 48 ॥
Page #51
--------------------------------------------------------------------------
________________ ध्ययन वन्दना- के करणिज्जा जोगा सेसि विराधणा अतिक्कमणा तीए सम्बधम्मातिक्कमणाए आसातणाए पडिसिद्धकरणं सीए आसातणाए इच्छादय: जो मए अतियारो को अतियारो नाम अतिक्कमबतिक्कमाणं ततिओ अवराधी, तस्स घमासमणो! पडिक्कमामि पूर्णी निंदामि गरिहामि अप्पाणं घोसिरामि निंदणगरिहणवासिरणाणि जथा सामाइते, तदयमर्थः-मिच्छाभावादिएहिं अणेणवि ॥ 49 ॥ PNa केणै पगारेण मितभावेण कता सब्वकालिया सव्वकरणिज्जजोगीवराधणा तीए अंकिंचि अवरद्धं तं खामेमि, तस्स चेव अपुणक्करणताए अब्भुट्ठमिणि, परिक्कमामि निंदामि, पच्छातावकरणेण हा दुडु कतं. गरिहामि परसक्खिगं अथारिह-151 पायच्छित्तपडिवज्जणेण, अप्पाणं चासिरामित्ति तथा मिच्छाभावादीरहि अण्णेण य जेणवि केणवि पगारेण सितभावण कता सव्वकालियाए पडिसिद्धकरणरूवाए आसातणाए तीए सवाए जो मए अतिगारो सतिओ अबराघो कतो तपि खामेमि, | तम्स पडिक्कमामि य निंदामि गरिहामि अप्पाणं वोसिरामिति । एवं पुणोऽवि इच्छामि खमासमणो तहेव जाव वोसिरामिति । एवं सीसेण पदे पदे संवेगमावज्जतण नीयागोतखवणढताए अगोत्तस्स य ठाणस्स फलं हितदए कातूण वंदणगं कातव्यं । / एवं पयत्थो भणितो । पदविग्गहोवि समासपदेसु जाणितव्यो । इदाणि मुत्तफासियनिज्जुत्ती-- इच्छा y0॥ 12-122 / / / / 1230 // deNa'NujA0 // 12-133 / / 1231 / / तत्थ इच्छा य छबिहा, दो गताओ, दलिच्छा जो जं दचं सचित्तं चा 3 इच्छति, खेत्तिच्छा-खेत्तं जो जं इच्छति भरहादि, कालिन्छा जो जं कालं इच्छति, जया ॥ 49 / / 'रयणिमाहिसारियाओ चोरा परवारिया व इच्छ्ति। तालायरा सुमिग्वं बहुधन्ना केह दुन्भिर्ख ॥ 1 ॥ भाविच्छा2| पसस्वा अपसत्था य, पसन्धा णाणादणि इच्छति, अप्पमत्था अण्णाणादीणि इच्छति, एत्य पसस्थिच्छाए अधिगारो, सेसपदाणि CACASSES KASAHERARKARI
Page #52
--------------------------------------------------------------------------
________________ चन्दनाध्ययन बंदितुं, बंदणगं पुरुवं भाषण वाहिज्जति, भावजावाणज्जा छाबहा विभामितष्या, खामिति पढम पवेमे L । पुणणए फुसति एताए दिसाए विभासिसव्वाणि । तरथ दबखमा जो असमत्थयाए सहति, भावखमा संसारभया परस्स पीडा पाइच्छादयः कत्तव्यत्ति सहति. दनसमणा पिण्डगादी, भावममणा जे मम्माविएस अहिंसादिस जतति.मारखमाए मावसमणेण य अधिकारो। वंदणगं कातुं वंदितुं, बंदणगं पुवं भणित, जावनिज्जाए निसीहियाए, दरबजावणिया जं दव्वं केणति पयोगेण जाविज्जति चाहिजति, जथा उग्गमणमादीहिं गडिमादीणि वाहिज्जंति, भावजावाणिज्जा मावो जाविज्जति, दुविहाए अधियारो। दब्बनिसीहिया सरीरं, मावनिसाहिया निहकिरिया, दुविहाएवि अधिकारो । अणुण्णा छल्विहा विमासितव्वा, खेत्ताणुण्णाए अधिगारो । एवं अष्वाबाधादीणिवि सवित्धरं विभासेज्जा । इदाणिं चालणापसिद्धीओ भण्यंति, तत्थ आह-गणु किमिति पढम पवेमे वंदितुं खामेतुं पुणोवि य पवेसेण वंदति', उच्यते-लोगे जया रायादीणं दुतादयो बहुमाणाणुरागण पुच्वं पणमितूण कुसलबट्टमाणि आपुच्छिय खामेता पुणो पुणो पणमति पुच्छति खाति, ततो पणमिना वच्चंति, एवं लोगुत्तरेवि बहुमाणो, भत्तीए पुचि बंदणपुर। स्सरं विणयं पर्युजित्ता पच्छा खाति आवस्सिगमादि, पुणरवि प्न्न्म्ति। नहेच पुणो आह-जदि तुम्भ वाइगं काहगं च जोग एकत्य करेह ता दोकिरियपमंगो होति, निवारियाओ सुत्ते दो किरियाओ एकदा बहुसो, तो एवं करेतु सव्वं पकडिण तुहिको आवत्तादी करेतु, एवं संय, आयरिओ भणति-तुम सिद्धत न याणसि, जदा भिण्णविसया मोगा होति तदा एकदा णिसिद्धा, जथा अणुप्पेहाति य वकमतीया, णो पुण एगलक्वधा मोगे, दिद्विवादे एगमि काले वायाए उच्चारेति कारण य भंगे करति P ॥ 50 ॥ मणेण य तदुवउत्ते, एवं अम्ह एगमि वेणइए पयोग दोकिरियादोसा न होनिनि । अण्णे पुण एवं परिहरंति, जथा किर एग्मि। | समए दोसु किरियामु उत्रयोगो निसिज्मति, न पुण किरियामेत्तं, जतो तिण्हवि जोगाणं जुगवसंपातो दिट्ठो म्ण्गिय्सुनादिसुत्ति।
Page #53
--------------------------------------------------------------------------
________________ वन्दनाध्ययन घृणों 1 ॥ 51 ॥ + AHARASHTRIANE एवं दिवसओ चंदणगाविधाणं भगिनं । रत्तिमादिसुवि जेसु ठाणमु दिवसग्गहणं तत्य राइमादीवि माणितन्वा । पादोसिए जारी इच्छादयः पोरिसी न उग्घाडेति ताव देवसिय मण्णति, पुव्वण्हे जाव पारिसी न उग्घाडेति नाव राइयति । तेणवि आयरिएण उक्कुर्3अएणं 4 अंजलिमौलियहत्येण वंजणे पादे य उवउत्तेणं अव्वग्गमणेणं पुण्णाए सरस्सतीए अणुमासितव्वं, जथा तस्म सीसस्स संवेगो मवति,8 | संवेगो नाम मोक्खान्कंठः । मंगाओ विपुलं निज्जरा फलंति । अणुगमो ग्तो। इयार्णि नया इच्छिनव्या, तत्थ सच मृलनया-नेगमसंगमववहारौज्जुसुतमममभिरूढएवंभूता, ते सव्वेवि दोसु समोतरंति-उवएसे चरणे य, नेगममंगहयवहारा उवदेसनयो, उज्जुसुनमहसममिरुढएवंभृता चरणनयो । तत्र जाणणाणयो ज्ञानोपलब्धिमात्रः, अविशेषिनं द्रव्याम्तिक इन्यर्थः, तस्य वंदनाध्ययनस्य सुचत्थजाणओ मोक्खगमणाय भवति णातमि गिहिनम्वे0 ॥ 1065-1718 ॥ जतिनचं नाम करणीयमिति तस्य पिंडार्थः, अयं अस्थिमावं अस्वीति पदाति, नत्यिमा नत्थीति भणति । परमविमुद्धचरणनयो चूने-- सब्वेसिपि णयाणं ॥ 1066-1719 ॥ चरणनयः पर्याय इत्यर्थः, तस्य सर्वनयानुमतस्य चरणनयस्य पिंडार्थोऽयं चरण। संपमः साधुर्मोक्षाय भवतीत्येतन्मनं, को हेतुः?, जम्हा जस्म चरितं तस्म नियमा सम नाणं सम दसणं च भवति, यस्य पुनर्द * ॥ 51 ॥ निनाने मवतस्तस्य चारित्रं (मजनया) स्थान , तम्माद् चरणसंपन्नः साधुमोक्षाय सर्वनयानुमतो भवतीति नयाः समाप्ताः ॥ संमत्तं च बंदणमयणं । इह वंदणगभयणचुण्णी संमत्ता । /
Page #54
--------------------------------------------------------------------------
________________ प्रतिक्रमणा Kesh प्रतिक्रमणस्वरूप ॥ 52 ॥ SANSAR इयाणि पडिक्कमणप्रयणं, अथ कोऽस्यामिसंबंधः, सामाइकव्ववस्थितेन यपा पचकाल उकित्तणादीणि अवश्यका- तध्वाणि, एवं क्वचित स्खलितेन निंदणाषणकरणाणि अवस्सकातवाणीति पडिक्कमणस्सन्मयणं मण्णति, तस्स पत्तारि अणु- | ओगहाराणि उवक्कमणादीणि पुच्चगमण माणितव्वाणि, अत्याधिगारी पुण से खलितस्स निण्द्न्ना। कमागते नामनिष्फण्णे निपखेचे पडिक्कमणति नाम,प्रतिक्रमणमिति कोऽर्थी, प्रतीत्युपसर्गः,'क्रम पादविधेऽप्रतीपं क्रमण प्रतिक्रमण,प्रतिनिवृचिरित्यर्थः, उक्तं च-"स्वस्थानाचत्परं स्थानं, प्रमादस्य बशाद gtH। tatraiva क्रमणं भूयः, प्र्तिक्र्म्न्न्मुच्य्ते॥1॥kssaayopshmikaadvaapi,भावादीद्यिक्ण् gtH। सत्रापि हिस एवार्यः, प्रतिकूलगमात् स्मृत्ः॥2॥"प्र्ति प्रति क्रमणं शुभयोगसु प्रवर्तनमित्यर्थः, उक्तं च-"पति पति पचलणं वा सुभेसु जोगेसुमोक्वफलदेमु । निस्सल्लस्स जतिस्सा जं तेणं तं फिक्क्म्न्न्॥1॥" करणेण यतिविधा या भवति-कर्ता करणं कार्य. एचमिहापि प्रतिक्रमका प्रतिक्रांतव्यं च प्रतिक्रमणेन सचितं मवति,तत्थ माया पडिकमओ पहिकमणं पडिकमिनचआणुपरवीए सीत पच्चुप्पपणे अणागते व कालंमि ॥ 13-1 ॥ 1243 / / तत्य परिकमओ जीवो पडिक्कमणं भणितनिर्वचनं पडिक्कमितव्व- खलितं, एत्य माथा जीवो उ पडिक्कमओ ॥ 13-2 ॥ 1244 // उसदो विसेसणे, तेण निंदनादिपरिणो तदुवउत्तो जीवो पहिक्कमओ केसि -असुभाण पावकमजोगाणं स्खलितानामित्यर्थः, जे पुण झाणपसत्था जोगा तेर्सिन प्रिमो|'ध्यै चिण्तायो। मान विधानमित्यर्थः, ये जाने उपयुक्तेन प्रशस्ता योगा निरवधीभूतास्तेषां न प्रतिक्रमति, तंच पडिक्कमणं तीतकालवि। सर्य पच्युप्पण्णकालविसय अणागतकालविसर्य होज्जा । तत्थ अतीते निंदणादिपडिक्कमणं, सेसे अपुणकरणवाए अन्हाणति । / + + | ॥ 52 // . +%
Page #55
--------------------------------------------------------------------------
________________ प्रतिक्रमणा ध्ययने प्रतिक्रमण ध्वदृष्टान्तः ॥ 5 N .S . ... . एवं तिविहेवि पडिक्कमणं होज्जा, तस्स इमाणि एगडियाणि जथा-खंदण चिनिकितिकम पूया विणयो एवमादी, एवं इहवि, परिकमणं प्द्दिय्र्न्ना0॥ 13-3 ॥ 1245 / / पडिक्कमणति वा पडियरणति वा पडिहरणंति वा वारणति वा णियनीति वा निंदनि वा गरद्दत्ति वा चिसोहित्ति वा,तत्थ पडिक्कमणं पुनरावृत्तिः, प्रति प्रति तेष्वर्थेषु अन्यादरात् चरणा पडिचरणाअकार्यपरिहारः कार्यप्रवृत्तिथ, परिहरणा चरणप्रमाददोसहितो, आत्मनिवारणा वारणा, असुमभावनियत्तणं नियती, निंदा आत्मसंतापः, गर्दा प्राकाश्ये, सोही विसोहणं, एनेसि एगडिताणं हमाणि तु अट्ठ उदाहरणानि-- अद्धाणे पासाद्0॥ 13-4 / / 1254 / / तत्थ पडिकमणं छब्बिई-नाम ठवणा0 दब्ब0 खेत्त0 काल0 माव0, दो गता, दबस्स दवाण एवमादिकारकवचनयोजना कायों, दबनिमित्तं दब्बभृतो वा, पायपोस्थयलिहितं चा, अहवा पासत्थादीण जे पडिकमणं तं दव्यपडिकमणं, खत्तपडिकमणं खत्तस्म चर्चा, जमि खित्ते ठितो पडिकमति वण्णेति वा तं खनपडिकमणं, चर्चा दुविहा-धुर्व अधुर्व, धुर्व जहा भरहेरखएसु खत्तमु पुरिमपच्छिमाणं तित्थगराणं तित्थेसु संजताणं अवराधो होतु मा चा उभयोकालं अवस्स पडिकमियन्त्र, अधुर्व मेमाण निन्थगराणं, कारणजाते पडिकमणं तं अधुर्व, होति वा ण होति वा, एवं बुद्धया अभिसमीक्ष्य वक्तव्यं । भावपडिक्कमणं ममदमणाइगुणजुत्तस्स पडिक्कमणत्ति । तत्थ अद्धाणे उदाहरणं जथा-एगो राया नगरवाहिरियाए पासादं काउकामो सोहणे तिहिकरणमि मुत्ताणि पाडिताणि रक्खावेति, जदि कोइ पविसेज्जा सो मारेतव्वो, जो नाम न मारेतचओ सो जदि तेहिं च पदहि अण्णनो अणकतो पडिनियनति नो णं मुएज्जाह, एवं रक्खावेति, तस्स य वत्पुम्स एकामीति । विभागा, कह पुण ते ?, चतुरंस ने वन्धुं, तं निधा छिन, पुणो तिघा छिन्नं, एवं नवधा होति, एकेक तिघा तेघा छिन, एक्का
Page #56
--------------------------------------------------------------------------
________________ ECTECARRERA चरणार्या प्रतिक्रमणासीति जाता, तत्थ नवसु मूलबन्धुसु चउद्दिसि चत्तारि देवताणि-सोमषहणजमवेसमजाणिति, मज्झे एक्क, एवं पणयालीसा प्रतिध्ययन देवता इति, कालहता य दोनि गामेल्लगा आगता तेसिं रक्खगाणं वक्खिताणं, नवरि अर्कत दिडा, मणिता असिवग्गहन्थेहि-हा दासा ! कहित्य पविट्ठा , नन्थ एगो भणति काकघट्ठो-को दोसोत्ति इतो ततो पधावितो, सो तेहिं तत्येव मारितो, चितिओ प्रासादमणति-अयाणतोऽहं पविट्ठो मा में मारेह, जे आणवेह तं करमित्ति, तेहिं उद्धेतूण मण्णाति-जदि अण्णतो न अवकसि तो नचरिदृष्टान्तः फिट्टिसि, सो भीतो बराओ नेहिं चेव पदेहि पडिनियनो, मुको इहलोइयाण मायी जातो, इतरो चुक्को, एम दिट्ठतो, अयमत्योवणओ-जारिसो राया तारिमा तित्थगरो, जथा पासायभूमी तथा असंजमो, अधा सरुमा का पाराणि भयाणि, जया ते गामेल्लगा तथा पचहतगा, जो नियनो सो आणाए ठितो, इतरे अणाणाए, विणामो संसारी, एवं मावो जत्तो निग्गतो होज्जा दियादिणा पमादेण ततो पढितच झडति मिच्छादुकडन्ति । पडियरणावि छविधा जथा पडिकमणे एवं विमामज्जा । तत्थ पासादौदाहरण--एगत्य नगरे वाणियओ समिद्धो, तस्सा दाहुणुडितयओ लक्खणजुत्तो पामादो रत्तरतणभरितो, मा भज्ज अप्पाहेतूण गतो देमवत्ताए, सा अप्पपलग्गा पासादग्स एगमिला देसे खंडिते विणासिते वा मणति-कि एनिल्लग करेति , अण्णदा पिप्पलपोतओ जातो, मणति--कि एत्तिल्लो करति ?, वट्टितेण सम्बो पासादो भग्गो, बाणिनो आगतो पेच्छनि विष्ट, निहा, अण्णो पासादो कारितो, अण्णा भज्जा आणीता,मणिता य ॥ 54 ॥ जदि विणस्सति ता ते सच्चेष गतित्ति, गतो, तीए दिट्ठ मना खंडं, वीसोबएणं सकारावितो, एवं चित्तकम्मे कट्ठकम्मे सव्यं । सिसन पलोएति,नारिसर्ग चव घर अच्छनि,आगनो तुडो य,सन्यसामिणी जाना, एस दिलुनो, जथा वाणियओ तया आयरिओ, C
Page #57
--------------------------------------------------------------------------
________________ प्रतिक्रमणा ध्ययने ॥ 55 ॥ जया वासादो तथा संजमो, जथा वाणिगिणी तथा साधू, जो तं सीदावेति उक्खति वा सो तथा अणाभागी मवति, एवं सारेति अवराधे पायच्छितं वहति संश्चति य, तेण चारितं निम्मलं भवतिति । परिहरणावि छविवहा तहेब, तत्थ बुद्धकायौदाहरणं एगो कुलपुचओ, तस्स दो मगिणीओ जन्मेसु गामेसु इमस्स धीता जाता भगिणीण पुसा जाता, संवर्3इताणि, दौवि भगिणीओ समं चेत्र वरिमाओ आगताओ, सो मणति दोन्ह अच्छा कतरं पितं 1, वचह, पुत्ते पेमेह, जो स्वयण्णो तस्स देमिति, गताओ, पेसविता, दोपहवि समा बडगा दिव्णा, जाह गौलाजो दुर्द्ध आणेधति, गता, युद्धस्य घडगा भरिता, काउडीहिं समं, उच्चलिता, नत्य दोष्णि पंथा, एगो परिहारो, सो समो, बिनिओ उज्जुओ खाणुविसमबडलो, एगो उज्जुतेण पत्थितो, सो अक्खडितो, भिण्णा दोवि घडगा, एगो अमेण भमित्ता आगतो, सो भणति मए भणितं दुर्द्ध आणेहिति, न मए भणियं हुं वा चिरेण वा एहति, सो घाडितो, इतरस्स दिण्णा । एष दृस्स्त्ताण्त्ः। एवं देव उपसंहारो भावे होति, जथा सो कुलपुलओ तथा नित्यकरो, जथा मा दारिया तथा सिद्धी, जथा ते दारगा तथा साधू, जया दुद्धघडगा तथा चरितं, जथा पंथा तथा दव्यखेत्तकालभावा विसमा यसमा य एवं परिहरितव्वाणि कुत्सिताणि ठाणाणि, दब्बे । खेत्तं कालो मावो य । वारणावि छविता नहेत्र, तत्थ विसमोयणविकल उदाहरणं- एगो य राया अण्णस्स रायाणगस्स नगररोहओ जाति, तेण रायाणरण पाणियाणि विमेण भाविवाणि सत्यो य आवासावितो, विसकयं अणपाणं अदरागतं जाणिता नामहत्ति इतरेण । घोसावितं- जो एत्थ पाणिनं पियति फलागि वा खानि सो मरतित्ति, अण्णाकांठता उ चिरसपाणियाओ जरामाणि व वारणायांविपविकलः ॥ 55 ॥
Page #58
--------------------------------------------------------------------------
________________ प्रतिक्रमण 4 फलादीणि तेहिं किन्च करेधात्त, गतो राया, अणेहिं परिहरित ने जीविता, जेण करेंति ते विणट्ठा, तब उवणयो - रायत्याणीया तित्थगरा, विसपाणीयत्थाणीयाणि असंजमडाणाणि, मणूसत्याणीया साधुणो, एवं भावेवि जो परिहरति आधाकम्मादीणि सो नियति ध्ययने ॥ नियतीत्रि छवि तहेव, तत्थ एगा कंणा उदाहरण- एगंमि नगरे कोलिओ, तस्म सालाए धुत्ता विर्णति, तस्स श्रूया य तत्थ एगो कोलियो मधुग्ण सरेण गायति, सा तेणं अक्वित्ता, घडितो संजोगो, भगति नासामो, सा भणति मम वर्यमिता ताए । विणा न वच्चामि सो मगति-सावि याणिज्जौ, तीग साऽऽकखाता, पडिस्सुतं, पधाविताणं महल्लो पच्चूसो, तत्थ अतिप्पउत्ति अच्छंति, तत्थ केणै उग्गीतं जदि फुल्ला कणियारडा0 / / 1255॥ ताए अत्थो अणुगुणिनो, एस चूतो वसंतेण उवालद्धी-जदि । कणियारा कुल्लिता तत्र न जुतं पुष्फिर्तु, किन्तु तुमे अधिमासघोसणा ण सुना 1, रुक्खाणं अंतस्थाः कणियारा, एवं यदि एसा । कोलिगिणी एवं करेति तोकिं मवि कातव्यं, एसा छिष्णा दशभिण्णा, ण से अवसद्दो, न वा किंचि तत्यवि एसा कोलिगिणी, ममासत्तमस्त छायापातो नगरे य उड्डाहो एवमादि वियालिऊणं रतनकरंडओ बीमरिउनि एतेण छलेण नियत्ता, भावेणं उत्रणयोकण्णत्थाणीया साधू तथाणीया विसया गायणत्थाणियो उ आयरिओ गीतिगत्थाणीया पडिचोदणा, एवं मात्रि नियत्तितव्वं । वितियं उदाहरणं दव्यमावनियत्तणे एगंमि गच्छे एगो तरुणो गहणधारणासमत्योति तं आयरिया बडावेंति, अण्णदा सो अशुभकंमोदमेण पडिगच्छामिति पधावितो, निम्गच्छंतो य गीतशब्द सुणेति, तेण मंगलानमित्तं उपयोगो दिव्यो, तत्थ य तरुणा सूरजणा इममभिणयं गातंति- निवृत्तौ कन्यो दाहरणं ॥ 56 ॥
Page #59
--------------------------------------------------------------------------
________________ प्रतिक्रमणा * तरितचा य पतिपणया मरितवं वा समरे समथएणं । असरिसवणुप्फेसया नहु सहितध्या कृले पसूय- निन्दायां ध्ययने एणं ॥ 1256 / / गीतीए भावत्यो, जथा केह लद्धजसा मामिसंमाणिया सुमडा रण पहारितुवरता मज्जमाणा एगण सपक्ष चित्रकरजसावलंबिणा अप्फालिता- नो मोभिस्सह पद्रिप्पहरा गच्छमाणनि, तं सातुं पडिनियत्ता, ते य ठिता, पडिता पराणीए, भग्गं च । दारिका ॥ 57 ॥ हिं पराणीय,संमाणिया य पभुणा,पच्छा सुभडवाई मोभीत बहमाणा,एतं गीतस्थं सोतु तस्स चिंता जाता-एमेव संगामणीया पन्चज्जा, जदि ततो परामज्जामि तो असरिसजणेण हीलिज्जामि,एस समणपच्चोगलितोत्ति पडिनियमो,आलोइयपडिक्कतेण आयरियाण इच्छा पडिपूरिता, एवं भावे पौइचायणत्ति ॥ निंदावि छविधातहेव, नत्थ उदाहरण दोण्हं कण्णगाणं वितिया कण्णगा चित्तकरदारिया,जथा-एगौराया दुर्य पुच्छति181 किं मम नत्यि जे अण्णरातीणं अस्थि , चित्तममा नस्थिति, आणता णिम्माणिया, चित्तकारकर्मणीए विरिक्का, एगस्स चिन-31 कारगस्स घीता पितुं भत्तं गहाय गच्छत्ति, राया मग्गेण आमेण वेगविप्पमुक्केण एति, सा पलायती किवि फिडिता गता, पिता से तं ठवितूण सरीरचिताए गतो, नीए यण्णेहि नस्थ कोट्टिमे मोरपिच्छं लिहित, रायावि तस्य चंक्रमणयं करेति, सावि अंणचित्तणं अच्छति, रायाए पिच्छे दिट्ठी गता, पहामिति इत्यो पमारितो, नहाणि दुक्खाविताणि, ताए हसितं, मणति य-निहिं पादेहिं मम मुक्खासणं न ठाति जाब चउन्ध मम्गामि, नवरं तुमं चउत्थो, राया पुच्छति- किहत्ति ?, सा भणनि- अहं च पिताए कूर 57 ॥ आणामि जाव एगो पुरिसो नगरमझे आस वाहेति, नन्धि से घिणा मा किहवि किंचि मारिज्जामिआन, तत्य अहं सएहि पुष्णहि जीविता, बिनियो राया, नेण चित्तकराणं विरिक्का सहा, तत्थ एक्केव के कुईवे पहुगा मणूसा चित्तकरा, मम पिता एककल्लओ -
Page #60
--------------------------------------------------------------------------
________________ प्रतिक्रमणासो चिनेति,तातियो मम पिता,नंग चित्तममं चिनेणं पुन्यविदनंपि बहुं नियुक्ति, संपति जो वा सो वा आहारो, सोय सीतलो निन्दायों ध्ययने ला रिसो होहिति ? तो आणिते मगरचिंताए जाति, चउत्थो तुम, कह, सन्चोवि नाच निनति- कतो एत्थ मोरपिच्छ, जदिविचित्रकर आणितेल्लग होज्जा तोवि ताव दिडीए मुटु निझाइज्जति, सो मणनि- सच्चगं मुक्खा, राया गतो, पिता से जिमितो, माविदारका ॥ 58 ॥ सपरं गता,रायाए वरमा पेमिना, तीए मातापितं मणितं- दोहोति. भण्णाहू य- अम्हे दरिदाणि, किह रण्णा सपरिजणस्स पूर्व काहामो ?, ताहे दचं से रण्णा दिल, तेहिदि दिण्णा । दामी अणाए सिक्खाविता-ममं रायाणगं च संबाधती अक्खाणगं पुच्छेज्जासित्ति, जाहे राया सोतुकामो ताई दासी मणति-सामिईण ! राया पवट्टति, किंचि अक्वाणगं कहेहि । भणति- कहेमि, एगस्स धूता अलंघणिज्जाणं तिहं बरगाणं मातिमातिपितीहि दिण्णा जाब निबहणाणि आगताणि,सा रचिं अहिणा खइता मना, एगो तीए समं चितं विलग्गो, एगो अणसणं पयट्ठो, एगेण देवो आराधितो, तेण से संजीवणो मंतो दिनो, उज्जीविना चिता, तिष्णिवि उवद्विता, कस्स दानव्या ?, कि सरका- एक्का दोण्हे तिण्हं वा दातुं, तो अक्खाहत्ति, मणति-निदाइयामित्ति सुवामि, कलं कहेहामि, तस्स अक्खाणगस्स कोतुहल्लणं रितियपि दिवस तसिवि वारओ आणत्तो, ताहे सा पुणो पुच्छिता मणनि- जेणल उज्जिताविता सो से पिता, जेण समं उज्जीविया सो से पितो माया, जो अणसणगं पविठ्ठो तस्स दातव्वत्ति ॥ अण्णं कहेहि, सा भणति-एगस्स राइणो सुवण्णगारा भूमिघरे मणिरयणकौज्जोता अणिगच्छन्ता, अंतौरस्स आमरणगाणि घडाविज्जति, एगो मणति-का पुण वेला वकृति , एगों मणति-रत्ती वट्ठति, मो कहं जाणति जो ण चेदं ण पूरै पेच्छति, सा मणति-निद्दाइया । " वितियदिणे कहेति- सो रति अंधओ नेण जाणति, अणं अक्वाहिति । भणनि- एगो राया, तस्स दुवे चोरा उवट्ठविना, तेण से FAST
Page #61
--------------------------------------------------------------------------
________________ दारिका प्रतिक्रमणाला मंजसाए पक्खिविऊण समुद्दे छढा, ते किच्चिरस्मवि उच्छलिया, एगेण दिट्ठा मंजमा, गहिता, मणसे पेच्छा, ताहे पुच्छइ- कति- निन्दाया~ चो दिवसो छ्ढाणं, एगो भणति-चउत्यो दिवसो, मो कब जाणति, तहेव बितियादणे कहेति-तम्स चाउत्पजरो नेण जान्न्ति। चित्रकरभ्ययने ल अणं कहेह, दो सवत्तिणीओ, एक्काए रयणाणि अस्थि, सा इयरीए ण विस्संमर्3a, मा हरेज्ज, ततो गाए जत्थ निक्समती पवि-16 ॥ 51 ॥ संती व पेच्छति तत्थ घडए छोडण ठवियाणि, ओलित्तो घडओ, इयरीए विरई गाउं रयणाणि हरियाणि, तहेब घडओ ओलित्तो, इयरीए गायं हरियाणत्ति, तो कह जाणइ ओलित्तए हरियाणिआने, बियदिणे मणइ- सो कायमओ घडो, तन्थ ताणि परिमासंति, &आ हरिएसु णस्थि । अण्णा कहहि,मणइ-एगस्म रणो चत्तारि पुरिसरयणा,तं. नेमित्ती रथकारो सहस्सजोधी सहेव विज्जो य 18 दिण्णा चउण्ह कण्णा परिणीया णवरमेकेण ॥shaakhii, तस्स रष्णो अहमुंदरा ध्या, सा केणत्रि विज्जाहरण हडा, ण णज्जर्3a कतोचि अक्वित्ता, रण्णा भाणयं- जो कण्णगं आणति नस्मेव सा, तओ नेमित्तिएण कहितं- असुगं दिसं नीता, रहकारेण आगा सगमणो रहो कतो, ततो चत्तारिवि तं विलग्गिऊण पधाविया, अंमतो विज्जाइरो, सहस्मजोधिणा सो मारितो, तेणे मारिज्जईषी सणं दारियाए सीस छिणं, विजण संजावणेसहीहिं उज्जियाविना, आणिता घरं, राइणा चउण्हवि दिण्णा, दारिया भणति- किहडी अहं चउण्हवि हामि , तो अहं अग्गि पविमामि, जो मए सम पविसति तस्माई, एवं होतुति, तएइ समं को अग्गि पविसति । *किस्म सा दातवा ? / बिनियदिणे मणनि- निमित्तिणा निमित्तण णातं जहा एस न मरातित्ति तेण अन्भुवगतं, इतरेहिं नेच्छितं, 181 दारियाएवि नट्ठाणस्म हेट्ठा सुरंगा वाणिना, नत्थ नाणि चितगाए गुणाणि, कट्ठाणि रयिताणि, अग्गी दिण्णो जाहे ताहे ताणि सुरंगाए निस्परिनाणि, तम्म दिण्णा । अण्णं कहेहि सा भणनि-एगाए अविरतियाए पगतं जतियाए कडगा मग्गिना, ताण NCAM दारियाए साम हिनारिवि तं विलग्गिऊण पधादिया, तो नेमित्तिएण कहितं- असुगंदिर -541
Page #62
--------------------------------------------------------------------------
________________ पति प्रतिक्रमणा हवएहिं बंधएण दिण्णा, इयरीए धृताए आविद्धा, वत्ते पगते ण चत्र अल्लिति, एवं कतिवसाणि वरिमाणि गयाणि, कडाइनएहिं 31 गर्दाया~ मग्गिता, सा मणति- देमिनि, जाव दारिया महती भूना, ताए न सक्कति अवणेतुं, ताहे ताए कडगाइत्तिया मणिना- अण्णेवि । रूपए देमि सुयह, ते णच्छनिति कि सक्का हत्था छिदितुं, ताहे भणित-एरिसच्चेव कडए घडावितुं देमो, ताहेवि णेच्छति, तथेच मारिका ॥ 30 ॥ | दातवा, कई संणवेतवा ?, जथा दारियाए हत्था ण छिजति कह तेसिमुत्तरं दातब्ब !, आह-ते भणिनव्या 'अम्हवि तेच्चेव रूपए देह तो अम्हेवि ते चव कडए demoN। गरिमाणि अक्वाणगाणि कहतीए दिवमे दिवसे राया छम्मामे आणीतो, सवत्तिणीओ से छिद्दाणि मग्गति, सा य चित्तकरदारिया उन्वरयं पविभिऊण एक्काणिया चिराणए मणियए चीराणि य अग्मनो कात्रण । अप्पाणं निंदति-तुम चित्तरदारिया, एताणि ते पितिसंतियाणि वत्यादीणि, इमा सिरी रायसतिया, अण्णाओ उदितकुलपमूनाओ रायधीताओ मोसूर्ण राया तुम अणुवनै तो मा गव्वं वहिहिसि, मा य अबरजिनहिसित्ति, एवं दिवसे दिवसे दार घट्टेऊण करेति, | ताहि किहवि णातं, रणो पादपडिताओ भणति-मा मारिज्जिआहिसि एताए, एसा कमणं करेति, ताहे रण्णा जाणित, मुतं, तुट्ठो, द महादेविपट्टो बद्धो । एवं भारनिदाए साधुणावि अप्पा निंदितव्यो, जथा- जीव! तुमे समारं हिंडंनेण नरयतिरियगनीम कहांच माणुसत्ते सम्मचणाणचरिताणि आसादिनाणि जेमि पसाएण सम्बलोए माणणिज्जो पूणिज्जो य जातो, तो मा गच्वं काहिसिबहुस्सुतो एवमादि विमासा, मा य अवरझिहिसि, कहमवि अबरद्धेवि प्रित्पिजिहिसिनि। / गरहावि छश्विहा तहेव,तन्थ पतिमारिया उदाहरण-एगो मरुयओ धेरो अज्झावो, तस्स मज्जा तरूणी, मा बलिवैसदेव करेंती भणति- अहं कागाणं बोहेमित्ति, ततो उवज्झायनिउत्ता चट्टा दिवसे दिवसे घणुगहत्था रक्खति, नत्थेगो चट्टो चिनेति
Page #63
--------------------------------------------------------------------------
________________ प्रतिक्रमणाप एसा मुद्धा, अतिक्रिया एसा, तो तं पडिचरति, सा य णमदं तरन्ती अण्णदा घडगेणं पिंडारसगास वच्चति, तमिमेगो मुंसु- शुद्धौ वसाध्ययने मारेण गहितो, सो रडति, नाए मण्णति-अच्छि ढोकेहत्ति, ढोकिते मुक्को, तीए मणिता-किय कृतित्थेण उत्तिण्णा, सो खंडिओ गददृष्टान्तो ट्र मणेतो च्चेव नियत्तो, सा य बितियादिवसे बलि करेनि, तस्स य रक्खणवारओ, ताहे तेण मंणति-दिया कागाण बमिओस, ॥ 61 ॥ | रर्ति तरसि नंमदं । कुनिस्थाणि य जाणासि, अच्छीणं ढोंकणाणिय ॥ 1 ॥ तीए णात एतेण दिवामित्ति त उवचरति, सो मणति- किं उवज्झायस्म पुरता, नाए मारितो पती, पिडियाए छोद्रण अडवीए उजिमौमारदा, वाणमंतरीए मिता, अडवीजओ नाममितुमारद्धा, छुध न सक्कनि अहियासेतुं, ते च से कुणवं उवीर गलति, लोगेण हीलिज्जति-पतिमारिता पतिहिंडति, तीए पुणरावती जाता, ताहे सा मणइ ते- देह अमी ! पतिमारिताए भिवन्ति, मए मंदणुसत्ताए, पती मारितो घेरओ । तरूणगं स्वमाणीए, कुलं शीलं च फुसितं ॥ 1 ॥ ॥ सुचिरेण पडितं,अंणेसि एवं, अम्ह पुण अज्जाणं पाएसु पडतीए पडिता पेडिता, & पचहता, एवं गरहितवं जं दुच्चिणं ॥ इदाणिं सोधी, दोमविणासणमित्यर्थः । सावि छब्बिहा, तहेव विमासेज्जा, तत्य दो दिवता-वत्यदिळतो अगडदिढतो दय । तत्थ बत्थदिद्रुतो-रायगिहे सेणिओ राया, तेण खोमेजचलं निल्लेवस्य ममप्पितं, कोमुदिवारो य वति, तेण दोड मज्जाणं अणुचरण दिणं,सेणिओ अमओ य कोमुदीए पच्छण्णं इंडति, दिई, तंबोलण सि.आगतामओ अंबाडिताओ, तेण खारेण सोधि-||||61 / / ताणि,मोसे आणाविनाणि, सम्भावं पुच्छितो, कहितं, तुट्ठो अहो सिप्पिउत्ति । एवं साधुणाबि सवं बालोयणादीहि मोहतव्यति । / अगवो जथा हेडा नमोकारे । एवं साधुणावि तहेव निंदा एणं अगदेणं भावदासविसं ओतारतन्वति । सव्वत्थ उवणो जया OMOMOMOMOMOM
Page #64
--------------------------------------------------------------------------
________________ आलोच नार्या बालकारः तिक्रमणा ने ॥ 62 ॥ सभवं समोतारेतव्व ॥ एतागि एमाईनाणि भणिताणि । इदाणि कहं पडिकमितव्यंति मणति- जालोयण0 | 1257 ॥ एत्थ मालागारेण दिडंतो, जथा एगो मालागारो अप्पणच्चयं आरामं निन्चकालं तिस गोणि तिन संति, सुक्ख मधुरं वा इमं एवमादि पच्छा आलुंचति, मज्जायाम लंचति गेष्टतित्ति, एवं महिताणि पच्छा वियडीकरेति, कहं 1, विभसाणि करोति, मौलाणि विमताणि, फुल्लाणि विभत्ताणि, चिरेण जाणि फुल्लिहिंति ताणि विमचाणि करेति, खाराणि न उक्खणति, पच्छा नगरे वीहीए जत्तियाओ पुप्फजातीओ ताओ विमत्ताओ करेति, माहसाणुबडवेति, इतराणि च जेतिगाणि से अस्थि ताणं दाम दाम उपि करेति, kar3अगा दट्टणं किणंति, सो फलं लभति, अण्णो विवरीतं णालोपत एमेव नालुंचति न गेण्डति न वा विवडीकरेति, उदाहरिएणं करंडेणं अच्छति, सो फलं न लमति । एवं साघुणानि उच्चारपासवणम्मीजो पडिलेहेता णिव्याघाते काउस्सग्गे अहतव्वं, तत्थ सहायं अणुवेदेति, जाहे आवरिया ठिता ताहे ठितो चेद जावस्संग अनुप्पेदेति, सो साधू मुहपोतियमादि कातूर्ण सव्वं आलोकेति जान इमो काउस्संग्गोति, पच्छा आलंचति गम्हति इमो एरियो 2ति अवराहो, पच्छा आलोयणापुलोमं पडिसेक्ष्णागुलोमं च करोति, पच्छा वंदितूण सरसरस्स साहति, ताहे ओदश्यस्स माक्स्स सोही भवति, पुणो खओवसमिए ठितो भवति, एम विधी, एवं आलोपिए आराहगो, अणालोइए मना, कहीं, 'आलोतणापरिणओ समं संपति गुरुखकाला जदि अंतरा उ कालं, करेज्ज जाराहओ महावे॥1॥ नया पणती जलाषमो मे मी भारवेण बहुस्सुतमवेण धावि वुचरितं । जे न कहांने गुरूणं न ते आराहगा भणिता ॥ एवं भयमा मनिता । एवं है । / 32 / / आलोयणमाचण पियडीकरणं च भावसोमी या उभयो कालं सुणिमा सातियारेण कामठी । 1॥ निरतिमामाने एवं 150
Page #65
--------------------------------------------------------------------------
________________ OMOMOM प्रतिक्रमणा । पुरिमपच्छिमाण तित्थगराणं, मजिआगाणं पुण तिवगाणं सायणाजाते परिकमा । वत्य गाथा-सपडिकमणी च्म्मो0॥125॥ आलोचध्ययन पुरिमपरिछमएहिं उमयो कालं पडिकमितम् इरियादहियमागतेहिं उरुचारपासवणआहाराण वा विवेगं कातूण,पदोसपासूससुवा नायो अतियारो होतु वा मा वा नहावस्म पडिकमितव्वं एतेहिं क्षेत्र ठाणेहि, मज्झिममाणं तिथे जदि अतिमारो अस्थि तो दिवसी। * मालाकार: होतु रती वा पुचण्हो अबरण्डो माहो पुस्बरत्तोवरतं वा अगुरचो का ताहे चेव पडिक्कमति, नवि तो न पडिक्कमति, जेण ते । असढा पंणावंता परिणामगा, न य पमादो बहुलो, तेण नेमि एवं भवति, पुरिमा उज्जुजडा, पच्छिमा पक्कजडा नीसाणागि । मग्गति पमादबहुला य, नेण तेहि अवस्से पडिक्कमितचं । जो जाहे आवज्जति ॥ 1249 / / जो साधू जाई दब्बे वा । खेसे वा काले या भाचे वा अण्णतर अकिच्चट्ठाणं पडिसेवनि मो ताहे tasseva emassa pArDisepientagassa पडिक्कमति गुरुसगासे, एगलो वा, जेण ते असदा,इमे हि सति नियमा गुरुमूले । तित्वगरा य किर सब्बचगेण णातूण जेण विधाणेण जीवाण विसुद्धी । मवति तथा तथा उपदिमात, किं एसेच बिसेमो उदार अंणोवि अस्थि', बहुगा, बावीसं तित्प्ग्रा0॥ 1260 / / जाहे सामा इयं कर साहे चेव आरद्धो उबट्ठवितो साधुपरियाओ य गणिज्जति, पुरिमपच्छिमगाणं न एवं, यदिवि सामाइयं कतं तथाविन । उपद्वारिज्जति, एवं निरतियारो, सातियारो पुष जो पार्डिसेषणाए मूलं पचो सो तेण अतियारेण उपहाविज्जनि, एवमादिहै विमासा, सचेलो अचेलो य चातुज्जामो पंचज्जामो व ठितो आहो य एवमादिविसेता, इमं पुन पडिक्कमणं दोसयं भवति ॥ 63 ॥ रातिवं कएवमादि, तत्व गाथा पडिकमणे दोसयं राइयं ca0 ॥ 1961 ॥ दिवसो देवसीयस रातो राइयस्स पक्खिते पक्खितस्स चातुम्मासिते ॥ SAHASRO
Page #66
--------------------------------------------------------------------------
________________ प्रतिक्रमणाचातुम्मासितस्स संवच्छरिए संबन्छरियम्स, एत इत्तिरियं, हम पुण आवकहितं (1262) पंच महब्वयाणि रातीभोयणविरमण- पंचवायावध्ययने छट्ठाणि चाउज्जामो वा, एस आवकहाए, दोहंपि य भत्तपञ्चक्खाणं आवकहितंति । गणु देवासियं रातिय पडिकतो किमिति तत्कायकाम ॥ 64 ॥ पक्खियचातुम्मासियसंवत्सरिणसु विमेमण पडिक्कमति । उक्तं च-- "जह गेह." जथा लोगे गेहं दिवसे दिवसे पमज्जिज प्रतिक्रमण सपि पक्षादिसु अन्मधिन अवलेवणपमज्जणादीहि सज्जिज्जति, एवमिहावि ववसोहणविसेसे कीरतित्ति, तथा इमपि इसरं । पडिक्कमण उच्चारे पासवणे ॥ 1263 ॥ उच्चारं परिद्ववेत्ता मनग वा पासवर्ण वा पासवणमत्तो वा मन वा पाणं वा पडिस्सयकयगरो वा जदिवि पडिलेहियपमज्जिते परिछवितं आउत्तो य आगतो तहवि पडिक्कमितव्वं, मत्सए जो परिवति सो पडिक्कमति, खेले सिंघाणए जल्ले य जदि पडिलहिय पमज्जिय परिदुवेति न पडिक्कमति, इयरहा पडिक्कमणं भवति, तं पुण किह , मिच्छादुक्कडं, तत्व पुणराबत्ती जाता ताहे पडिक्कमणं मवति, एस विधी, जाणतेण कतं, पुणरावती जाता पडिक्कमति, अणा। मोगो अजाणनेण जे कत, सहसस्कारो आउसेण वीरियंतरायदोसेण सहसा जं विराधित, जथा-आउलियमि य पादे इरिया0॥ गमणे जागमणे वीसमण णदिसंतरणे एवमादिसु पडिक्कमणं, एतं पहिक्कमणं भणितं । इदाणिं पडिक्कमितव्यनि दारं, जस्स ठाणस्स पडिक्कमिज्जति त विमेसतो मण्णति, तं पण ओघतो पंचण्डं ठाणाणं पडिकमितम्वति-मिच्छत्तपहिक्कमणं. & ॥ 1264 ॥ एतं पंचविहं । तस्थ मिच्छत्तपडिक्कमण जमिच्छतं आमोगेण अणामोगेण सहस्सकारण वा गती पण्णवितं वाला। तस्स पडिक्कमति, असंजमो सत्तरसविधो पडिस्कमितव्यो, कसाया चत्तारि, जोगा तिथि, काइयवाइयमाणसा, ते पसत्था अप्प-12 SESASARAOM k.', ECTii
Page #67
--------------------------------------------------------------------------
________________ अतिक्रमणा सस्था थ, पप्पसस्था परियाविरुधा, पारपटिक्कमणं चतुविह, निरझ्यादिभवस्स जे जे कारणं तस तस्स परिक्कमिक्वं । / प्रतिकान्त ध्ययन अणे पण मणति- संसारपंडिक्कपणं चतुम्विहं परड्याउयस्स जे हेतू यहारमादी तेमुजं अणामोमेणं आमोण वा सहमयकारेण व्यानि मेर्न्चा वाट्टितं वितह वा परुवितं ने तस्स पडिक्काति-ते बजेति, तिरिएमु माइलता, माणुस्समा देविगापि हेतूम इच्छति माणुस्सदु गतिहेतू वा ज एतेमु पडिक्कमनि, एतं भाषपडिक्कमणं । / एतं पुण तिविहं तिविहेण पडिक्कमितव्वं । कई 1, मिच्छ न गच्छति न गम्छावेति गच्छन्तं न ममणुजाणनि वामपसा क्यसा कायसा, किमुक्तं भवति - मिण्डन मणेण न गच्छति न गच्छावेति गच्छतं न समशुजाणति, स्वयं न गच्छति न गच्छावेति न चितनि अणो मिच्छत्तगं गछज्ज, कई लन्चण्णवादी होज्जा -तं हु मज्जा मणेणं एवं अणुजाणिन मनि, एवं पायाए कारण य विभासा, एवं पदे पदे आर संसारोत्ति विमासा । एवं भावा पडिक्कामेतवा । एतं पुण मममवि माहि पाहि मूलमातुगाहिं परिग्महिनं कोहेणं0, एनेहि उदयमावतो वयोवसमादिमात्र उदणीतेहिं पडिपकमितं मयनिनि । प्रत्य आवस्यिआ उदाहरण मणति । जथा-किल केति दोणि संजता चार कानूण देक्लोग। गवा, इनो य एगमि नगरे मेड्डी उवाइबसतेहिं णागदेवताए मण्णति- होहिनि ते पुनो देवळोगचुत्तोनि, तेर्सिस एगो देवो चुतो, दारओ जामो, नागदत्तोनि में नाम कतं, वावरिकलाक्सिआरदो, गंधध्वं च से अतिपित, वेण मंधष्वनामदत्तो से नाम कतं, एवं नामितपरिवरितो अभिरमनि, देवो य गं बहुसो पहुसा मंबोहेति, सो ण संकुमति । अष्णदा सो देवो अन्बनेण लिंगणं, नवि ॥ 65 ॥ -पचहतओ जेम से उत्रमग्णं नन्धि, चनारि संप्पे करंडंग-पहाय तस्स उज्माणियं गतस्स अरमामनेणं वीवित्रयति, वस्स मित्ता माहनि, सम्म मूलं गनो पुच्छति-किं एन्थ ?, भणनि-अपामधन्नागदमो भगति- रमामो, मोम देनि, अभिलुवति- तुम
Page #68
--------------------------------------------------------------------------
________________ गन्धर्व अतिक्रमणामहरूचएहिं अहं तहरूचएहिं. देवो तस्सन्नएहि रमति, खइनोविन मरति, सो तेणं अमरिसेणं भणति- अहंपि तवकेरएहि मामि, 151 ध्ययनेसो न संमण्णति, मा खज्जिधिमिति, न ठाति, मणिनो-मरमि, नथवि ण ठाति, जाहे निबंधण लग्गो ताहे मंडलर्ग प्रालिहिते नागदत्त कथा ह ल्ल ग, सेण चतुद्दिसिपि करंडगा ठविना,पच्छा सो सव्यं मिनसयणपरियणं मेलेतूण तस्समक्खं इमं भणिताइओ ग्ण्घ्व्नाग्द्त्तो॥1266 ॥ तेमि च सप्पाणं पुण माहप्पं परिकहति । तरूणदिवायर0 ॥ 1267 ॥ इक्को जेण है॥1268 ॥ एस कोहसप्पो, पुरिम योजना स्वबुध्या कार्या । जथा कोहवसगतो तरुणदिवायरणयणो मवति, एवमादि, एवं मेरुगिरि0॥ 1269 / / द्द्का0॥ 1270 ॥ एस माणसप्पो । एव्ण्-स्ल्लित्0॥1271 / / चसि ॥ 1372 ॥ हामेति विते ॥ 1273 / / एसा मायाजागी । एवं- ओत्थरमाणो । 1274 / / iko0 // 1275 / / एस लोमसप्पो सम्वविससमुदा यत्ति, जे हेडिल्लसु तिसु कमाएमु दोसा ते लोमे मन्ने सविसेसा अस्थिति । एतेने पावा0 ॥ 1276 ॥ एतेहि जो उ ग्ववति ॥ 1277 ॥ एवं माइप्पं साहिनूण जाहे न ठानि ताहे मुक्का, परवलितो, तेहिं खनिओ पडितो, मतो य,पच्छा सो देवो भणनिकिह जातं , न ठाति वारिज्जनो, पुदमणिना य तेण मिना, ने अगदे छम्भति, ओमहाणि य, किंचिवि गुणं ण करेंति, पच्छा तस्स सयणपरियणा तम्स पादेहि पडिओ-जीवावेहनि, देवो भणति- अहंपि अणाडिओ आमी, ताहे अणेण खानितो मनो य, 4आसाहे मणति-जदि मम चरितं अणुचरति एने यसप्पे करंडगत्थे वहति तो ण जीवति, अण्णहा उज्जीवितोचि मरति, ताहे मम 81 सपणेण परिस्सुतं, जीवितो तं अणुचरामि एते य वहामिति तं चरितं कहति, एतेहि.॥ 13.33 / / 1277 / सेवामि॥13 ॥ 66 ॥ 37 // 1279 // अचाहारो॥18॥128॥ उम्स्न्न्न्न्ण्॥13-31।1281॥ योवाहारो013-40॥1282॥
Page #69
--------------------------------------------------------------------------
________________ प्रतिक्रमण ध्ययने 1 ॥ 37 ॥ एवं एसोवि जदि एतं अणुपालेति तो उट्ठवेमि, अण्णहा कि किलेसणति, भणति वरं एपि जीवतो, पच्छा सो पुचमुहो ठितो, नीयोकिरिय पजिउकामो मणति-miTTai nnmNsitnnN0|| 1283 / / मधष्टान्तः सम्वं पाणारभ पच्चमाती य अलिंपवयणं च । सब्बं अदिण्णादाणं अव्वंभपरिग्गई स्वाहा॥ 1284 ॥ 14 संसारस्था महावेज्जा केत्रलिचोदसपुचघरादयो, एवं माणिते उद्वितो, अमापिऊहिं से परिकहितं, न सैइति, पहाइओ, पडितो, पुणोवि तहेच देवेण उवहिनी, पुणो पधावितो, पडितो, ततियाए वेलाए देवो गच्छति, पसादितो, उद्घवितो, पडिसुन, अमापितरं । आपुच्छित्ता सेण समं पधावितो, एगमि वणसंडे पुन्वमवं परिकहेति, संयुद्धो,पत्तेयबुद्धो जातो, देवोदि प्द्दिग्ता। एवं यो ते कसाए सरीरकरंडए छोरण कतोइ संचरितुं न देति, एवं सो उदयियस्स भावस्स निंदणगरहणाए अपुणरकरणाए अम्मुट्ठितो पडिक्कतो दीहेण सामण्णपरियारण मिद्धो । एवं मावपडिस्कमणं आह-किनिमिर्च पुणो पुणो पडिक्कमिज्जाति, जया मज्झिमगाणं तथा । कीस गरि कज्जे कज्जे पडिक्कमिज्जतिः, आयरियो आह- एत्थ विज्जेण दिढतो, जया किल एगो राया. तेण विज्जा सहाविता,मम पुत्तम्स तिगिच्छं करेह, मणति- करेमो, राया भणति- केरिसा तुम्ह जोगा !, तत्थेगो भणति-जदि रांगो अस्थि तो। उवमाति, अह नस्थि तो तं चेत्र जरिता मारेंनि, चितिओ भणति-ममतणगा जदि रोगो अत्थि तो पौणावेंनि, अह नन्धि तो नवि गुणं नवि दोमं करोनि, नतिओ भणति-जदि रोगो अत्यि तो इणति रोग, अहवा नत्थि नोवि वण्णरूवजोव्वणलायष्णताए । 67 ॥ परिणमनि, ननिएणं रण्णा निगिच्छा कारित्या । एवं इमंपि पडिक्कमणं, जदि दोसा अन्थि तो ते विसोहेति, जदि नत्यि तो प्राणविमुद्री सुभतग मवनिनि भणितं पदिकमणं । अज्झयणं पूर्व मणिनं, एवं एमो नामनिष्फष्णो निक्खेदो गना । इदाणि
Page #70
--------------------------------------------------------------------------
________________ प्रतिक्रमणा5 सुत्तागमो सुत्तालागनिष्कष्णो मुत्तफासितनिज्जुती यतिभिवि एगट्ठा कच्चति, एत्थमादि चर्चा जाव इमं च तं सुतं करोबि ध्ययने भंते! सामाइये सम्यं सावज्जं जोगं पञ्चक्वामि जाव पोसिरामि । एत्थ तुसे पदं पदस्थो चालणा पसिद्धी म ज सामाइए तथा विभासितच्या चोदगो भणति एत्थ किं सामाइयमुतं मन्यति 1, उच्यते, सामाइपमानुसरणपुण्यगं परिक्क्रमजति वेण भण्णह । प्रस्तुतमभिधीयते । / 68 / / चत्तारि मंगलं0 दंसणमुद्धिनिमित्तं च तिथि सुत्ताणि, बस्तारि मंगलं अरहंता मंगलं, साधुग्रहणेन आपरिया सबझा य माता, धम्मग्रहणेण सुतधम्मो य गहितो, मां पापेभ्य अरहंतादयो गालयंतीति पिंडार्थोऽयं वत्रस्य । जतो य से संसारनिस्थरणकम्जे मंगलं भवंति तत एव लोगुनमत्ति । अरहंता लोगुत्तमा0 ॥ सूत्रं । तत्थ अरिहंता ताव मावलोगस्स उत्तमा, कहीं, उत्तमा पसन्धार्ण वेदणिज्जाउयनामगांत्तार्थ अनुभावं पहुच्च उदश्यमाषस्त उत्तमा, एतमेव विसेसिज्जति-उत्तरपगडीहि सावं मणुस्सा उयं तासि दोन्हं, इमानि च नामस्म एक्कसीसाए पसत्थुत्तरपगडीगं, संजया- मणुस्संगति पंचिदिमजाति ओरालिय तेय कंमर्ग समचतुरंवठाण ओरालियं गोवंगं0 वैरोसमणारामसंघपणं वण्णरसगंधफासा अगुरुलघु उवघातं पराधातं ऊसासे पसत्यविहगमती तसं बादरं पज्जतयं पत्तेयं थिराधिराणि सुमासुमाणि सुभगं सुसरं आदेज्जं जसकिती निम्मावगं तित्बगरमिति एगत्तीस पसत्याणं, वेदणिज्जं मणुस्साऊ उच्चागोयं वा एतेसिं बोनीसाए उदश्यमावेहिं उचमा, पधानाति भणितं होति, उपसमियभावो अरहंताणं गत्थि, खाहमभावस्स पुण गाणावरणदंसणावरणमोहंतराइयाण णिरवसेसखवणं par3अच्च खाइय भावलोमस्स उपमा सरण्णा वा, ते पृण अहिताणं पुन्नमतिस्स श्रदश्यमावस् य समायोगे सन्धिवादमावो निप्फज्जति, वेण उम 70 मंगललोकोत्तमशरणसूत्राणि । / 68 / /
Page #71
--------------------------------------------------------------------------
________________ लोगुलमा । सिद्धा खेबलोगस्म निरवसेसाणं मपगडाणं नो खाइयमावलोगो तम्स उत्चमा, सीधे सध्वं कमन्ति माणित होति। कायिकादि प्रतिक्रमणार साध मानसशाचरित्नाणि पहच्च भावलोगुत्तमा । पम्मा दुविषो सुतपम्मो चरित्तधम्मो ब, एते दोणिवि खाइवं खाओवसामिकामा च भावलोर्ग पहुच्च उसमा । जतो य उत्तमा तत एव मरण पज्जितन्नभि-चत्तारि सरण पवजामि, अरहते सरणं ॥ 69 ॥ पवम्जामि ॥ सूत्रं । संसारमयभीनो मोक्खमुहत्य अरहंतादीने भसिमतो होमिति मणितं होनि, एवं निहिं सुत्तेहिं मैग । समसुद्धिं च कातुं परिक्कमणसुतं मणति इच्छामि पडिक्कमितुं जो मे देवसिओ अतियारो कती काइओ बाइओ माणसिओ उस्तुत्तीजाब समणाणं जोगाणं जाव तस्स मिच्छामिवुक्कहति । / दाणि पाणि पदत्यो य मणितब्बो, इच्छा खमासमणत्यो य पुन्वणितो, दिवसतो जातो देवसिओ, मतियागे 'अतिरनितक्रमणादिषु' अतिचरणमतिचारः, स्खलितमित्यर्थः, सो पुण अतियारो उपाधिभेदेन अधेमघा भवति, जन आइ- 'काहओ बाइओऽचादि, तत्थ कायातो जातो काइओ, एवं पाइओ माणसिओषि, ऊर्य सत्रादुत्पत्र:-सुचलंधणेण, मम्मो नाम खजीदसमभावो तातो निवौदश्यमावर्मकमणं एवोम्मम्गो, न कप्पो अकप्पो, न करणीओ अकस्मीयः, दुमातोत्ति अंतोमा जो उमस्याणं अणोच्छिष्णो अपण्णभाषेण एगग्मोगामिनिवेसो सोमाणं भवति, तत्व में दुन्हातं, जो पुण मोगपरिणामो अयो 69 ॥ मोहिं बारसायहि अंसरितो सो चिर्न, तत्थ दुम्विचिन्तितं, अणावारो नाम अजाइण्यो, अणिनितम्बो जो इच्छितब्बोधि लिन भवति, किमंग पुष कातयो , असमणपायोग्गो तवरमाण अचिनो, को सो एवंविहो', जो तो पुनपरपूतो देवसितो FG
Page #72
--------------------------------------------------------------------------
________________ प्रतिक्रमण ध्ययने ॥ 7 ॥ अतियारो, एनाणि पुण विसंसनयाभिप्पायेण भिण्णत्वाणि विभामिज्जति, अण्णे पुण एगडिताणि भणति, पडिक्कमणाधिकारे कायिकादि । संवेगत्थं, अण्णे पुण हेतुहेतुमद्भावन वणति, जथा जतो चेव उम्मुत्तो अतो चेव उम्मग्गो, जतो चेव उम्मग्गो अतो चेव अकप्पोआ इच्चादि। एसो य कमि चिमण भवतीत्याह-नाणे दंसणे चरित्ते सुए सामाइए सुतसामाइयाणं मेदेण गहणं विसिट्टविसयदरिसणस्थं, एतेसु विसयभूतमु जो भए देवसिओ अतियारो कतो उम्मुत्तादिविसेसणविसिट्ठो तस्स पडिक्कमितुमिच्छामीत्यर्थः, अनेन वितिगिनभाव दंमनि, तन्थ तिण्हं गुत्तीणं चतुहं कमायाण पंचणिं महव्वताणं छह जीवनिकायाणं सत्तमण्हं पिंडसणाणं अट्ठण्डं पवयणमादीणं नवहं पंभचेरगुत्तीणं दसविधे समणधमे समणाणं जोगाण जं । खडितं जं विराधितं तस्स मिच्छामिदुक्कइंति, नत्थ गुत्तिमादीण सरूवं उरि भणहिति, पिंडेसणा पुण भवंति सन, बता इमा, तंजथा-संमट्ठ1 असंमट्ठा2 उद्धृडा3 अप्पलबा4 उम्गहिना5 पम्गहिया6 उज्जियधीमयाओ7 / नन्थ पढमा दोहिवि असं सवा, असंसड्ढे हत्थे असंसट्ठ मत्त, अखरडिएत्ति वृत्तं भवति, एनाएवि गिण्हति मच्छवासी जत्थ पच्छेकमपुरेकंमादी दोसा न ला भवति, गिलाणादिकारणे वा इतरपि गण्हति 1, वितिया दोहिवि संसट्टा, सुठुतरंति पच्छेकंमादिदोसा वज्जितार तनिया उड्डा, संसडाउ कटिनं अच्छति थालमरावपडहत्यिगपिडिगाछप्पगपडलगालिंदिगाकुंडगादिसु विरूवरूवेसु मायणेमु अणेगप्पगारं मोय जातं3, संस के हत्थं संसद्र मत्त चत्वारि मंगा, गच्छवासी चौहिंपि गेहंति,जिणाणं संसहहिं दोहिवि गहन मंगैहि मुत्तादेसण । वा चउत्था अप्पलेवा, अभाचे अप्पसद्दी, निर्लेप मन्युमादी4 पंचमी उवग्गहिना, उबग्गहितं झंजगनिमित्तं असढाए उवणीतं बालसरावकोसगादिसु, जस्स तं उवणीतं तस्स पाणीसु जो दगलेपो मोवि परिणतो सो वा देज्जा 5 छट्ठा पग्गहिता, परहितं नाम
Page #73
--------------------------------------------------------------------------
________________ हिन्थगनं दिज्जमार्ण जम्पनि अढाए पग्गहित मावि त नच्छनि, पादपरियावष्णं कसमायणम्म नन्थि दमलेपो पाणीसु नन्थि दग-1 कायिकादि प्रतिक्रमण ध्ययने लेवो दंतम्म नियनो भावी छ मनमी देसस्स दिज्जम्मचि जस्मवि दिज्जति दामहवि नियत्तो भावो अह उजियधीमया, पुल्च देसे किर पुवाहे रई जं ने अवगाहे पग्दुइविज्जनि, साधुश्रागमणे का नंपि भायणगनं वा देज्जा, हत्यगं वा देज्जा, कप्पनि ॥ 71 जिणकप्पितम्म पंचविहग्गां . घराणं मनविहं 7 एतामि सत्ताद पिंडेसणाणं । केई पदति मत्त पाणेसणाणं, एवं पाणणीव, कपिउत्थी अप्प्लेवा-निलाण्द्गादी। अद्र पवयणमादी पंच समितीओ तिणि गनीओ, एनाओ अद पवयणमानाओ, सेम उपरि मणिहिती । नन्थ ममणाण पने सामणा, के ते ?- निणि गुनीओ जाब समणधम्मो, अण्णे पुण मणनि- मामणाण जोगाणति, ये चान्गेऽप्यनुकाः ममणयोगाः, एनर्मि जोगाणं जं ग्वडिनं नाम जगदेमो भग्गा, विराधितं नाम बहनरं विणासितं, नस्म मिच्छामिदुकट जथा दमविधसामायारीए, अनेन च प्रतिक्रान्न इति । एन्थ सुत्तफामिननिज्जुनिगाथा--पडिसिद्वाणं करणे किच्माण अकरण पडिक्कमणं । अम्सहहणे य तथा विवरीनपरूषणाए y॥1285 एनाओ गाथाओ । सञ्चाणि पडिक्कमणमुनाणि अणुगनन्याणि, जथा कमि भंते ! सामाइयकंति, एल्थ पडिमिद्धा रागदोसा ते जो कंगनि, किच्च रागदोसविणिग्गही सामायिकमिन्यर्थः, तस्याकरण, तं तहा न य सहहित वावि विपरीतं वा पत्रिनं तम्म पडिक्कामिनं । एवं मंगलसुने भावनव्यं । एवं जे चिमोहिदुआणा नहिं जन कनं न महहितं विवरीनं या पवितं, जे अविमोहिडाणा नहिं जं कनं न 18 ॥ 71 ॥ सहित विवर्णनं या परविग नमि पडिक्कमनि । एवं मन्त्रमुत्ताणि भाणितबाणि । एवं ओहानियारम्म पडिक्कमण भणिन ॥ इशाणि विभागण भनि मगन्थं, नन्य पदम गमणानियारं, उत्तं. च- टिनीवपया गन्छनि, जन्थ गच्छनी गनिक्खया -55ax**
Page #74
--------------------------------------------------------------------------
________________ ध्ययने IAL प्रतिक्रमणा । चिट्ठति,जत्य निहुनि महादशा मायनि,जाय मोपनी दकम्बखया मोयति,जत्थ मोदनि(पमायनि)जै च हेटा भनिता अपमादान-ईपिधिकी मित, इदमपि अप्रमादार्थमेव, एय मंबंधो इरियाबहियाए कमामि पहिरकमितुं इरियापहियाए विराहणाग 'ईर गनि व्याख्या प्रेरणयोः' ईरणं ईर्या गमनमिन्यथः एना जाता पधिका, ईग्णे पथिका इरियावधिया, कामी, पिराधणा, नीए गच्छन्तम्म पथि जा काइ विराधणा मा इग्यिआवहिया । इच्छामि पडिकमितुनि पुचमाणिनं, एस मेखबत्यो इरिमावहिवाए, विस्तरतम् गमणेत्यादि, तन्य इरियावहियाविगधणं एवं गमणं अण्णन्ध, गंतु अच्छनि, पाढादि करेति न मा, मन्त्रा पहच्न ने दम पडिकमति, आगमणे जं नतो निगननि, नत्थवि पडिकममि, न हि गमनागमणे जं पाणकमणं कत, चीजकमणं वा कन, पाणग्रहण दियादी मयिता, बीयरगहणणं बीजा जीवा, न निज्जीवा, एवं ठाविसं मत्रनि, हरितकमणेण वणप्फनिकायो महनो, नया ओसाउत्तिंगपणगदगमट्टीममहामंताणासंकमणे, नन्थ ओसा पसिद्धा, उनिंगा नाम गमगाकिनी बीवा भृमीए सडयं 3 करेंति, कीडियानगरं वा, पणगा पंचत्रष्णो, पणओ उल्लिति बुच्चति, दगमाविया चिस्वालादि, अहया दर्ग- आउक्कामो मट्टि या-पुढविकाओ मकडगममाण o-कोलियगजालं तेमि संकमण ने भंदा दमिता, केतियं वा मणिहामिति समासेण भणति, कि पहुणा ?. जे मे जीवा बिराहिया एगिंदिया जाब पंचिंदिपा, अभिहना नाम आवडिना आडिता या बलणादिणा बिना जया अक्कता, वनिया नाम पुजीकता, अहबा पूलीए निक्वल्लेण वा ओहाडिना, लिमिता पिडा, हवा भृमीए कुडादिमु SA: ॥ 72 ॥ साइया, मपानिना-गनाणि परोप्परं लाइनाणि, मंत्रहिना ईमिनिन्छित्ता, परितापिता-दुक्याविना, किलामिना-kivijIvitaIPsemA क्या महवा ममुग्धानं नीना, उपविना उपद्रविना उन्नामिना वा, ठाणाओ गाणं संकामिया अण्णाओ ठाणाओ अण्णा PAON उसक
Page #75
--------------------------------------------------------------------------
________________ प्रकामशय्या प्रतिक्रमणा नीता, जीविताओ वरांविता-मारिता,तस्स मिच्छामिकौंति पुव्यमणितमिति ॥ इदाणे गति टियाण मवातत्ति तस्थ भण्णतिध्ययने इच्छामि पडियामिङ पगामसज्जाप सूत्रं । पगाममेज्जा मन्चरति सुवति, पगामस्थरणं संथारुत्तरपदृगातिरित्तं अत्थ्र्ति.॥ पगामं पाउणति, गद्दभदिद्रुतमकातृणं परेणं निहं पाउणतिनि । एताणि चैव पदाणि दिणे दिणे जदि करेति तो निगामसेज्जा, ॥ 73 ॥ दिवे दिवे सचरत्ति सुवति, दिवे दिवे तथा पत्थरेनि पाउणति । एत्य सोतन्त्रयविधाण जथा ओहसामायारिए अभिगमनिगमट्ठा माणगमणचंकमणाणि जथा नहं विभासितव्याण, उध्वनणं पढम वामपासेण निवनो संतोज पल्लत्थति एतं उन्न्त्त्न्न्। जे पुणो वाम पासेण एवं परियत्नणं, आकुंचणं गानसंखेबो, पसारणं गाताणं, एत्थ उ कुकडिवियमिय दिलुवो, जथा कुक्कुडि पादं पसारेतुं लहुं चंच आउंटेति एवं साध जाहे परिनन्तो ताई भूमि अच्छितो पसारेति. लहुं चेव आउंटेतुं संथारपट्टए बेनि, कुयितं नाम कराइयंति अहो विममा सीतला घमिला दुग्गंधादि ककराइतं. अहवा कुत्सितं रसितं कूजितं, ककर्म रसितं ककरानिनं, सीए जंभाए य अजयणाए पाणवहो भवेज्जा । आमोसो आमृमणं अणुवौनेण जंकतं. ससरक्खामोसा पुढवादिरयेण सह जंतं यसरखं तस्स आमुसणं मसग्क्षामोसो. एते ताव जागरस्म अनियारा । इदाणि सुत्नस्स भण्णात्ति-आउटमाइलताए सोवणंतिए निप्पमादाभिभूदम्म मूलगुणाणं उत्तरगुणाण वा उवरोधकिरिया जाणाणाविधा सोवणंतिया सो आउलमाउला, अहवा आउलंनाणाविई रुवं विवाहसंगमादिसु दिट्ठ आयरितं वा, पुणोवि आटलं तारिसा बहयो बारा दिट्ठा एमा आउलंआउला । एते य आमोसादी तिणि पालावगा कई न पहंति, किंतु इन्धीविपरियामियाए इथिए विपरियामो इत्थीविपरियासो, स्वप्ने बिया प्रश्नचर्यविनाश इत्यर्थः, विपर्यायो नाम अवंभचरं, दिद्विविपरियामो रुवं द्रष्टुं भ्रमनि, एवं पाणमायणं मुविणे कतै सो ॥ 73
Page #76
--------------------------------------------------------------------------
________________ REA प्रतिक्रमणा विपर्यासः, मणोविपरियासिया यदप्रशस्तं मनसा चिंतिनं,कई पुण आउलमाउलाए सोयगतियाए एतं आलावगं एन्थ par3हति, मिश्वाचर्या ___ध्ययनेल वत्थ जातो, सेसाओ आउलमाउलाओ सोमणनियाओ इत्थी दिट्ठीओ निदापमादाभिभूतेण,तस्स मिच्छामिदुक्कडीत पुन्वणितं । / दाणिं भिक्खायरियाविराहणं भण्णानि-इच्छामि पडिझमितुं गोयरचरियाग इत्यादि, गोचरचर्या इनि कोऽर्थः, गोश्चरणं । / 74 ॥ गोचरः, चरणं चर्या, उक्तंच- जथा कवोता य कविंजला य, गायो चरती इध पागडाओ । एवं मुणी गोयारियं चरेज्जा, नो हीलए नोदिय संथवेज्जा ॥ 1 ॥ लाभालाभे सुहृदुक्खे सोभणासोमणे मने वा पामे वा सुममणो तुहिको चरति, जहा वा सो वच्छो OMA दिवस तिसाए छुहाए य परितावितओ ताए अविरतियाए पंचविहविमयसंपउत्ताए तणपाणिए दिज्जमाणे तंमि इन्थियमि न लमुच्छ गच्छति, न वा तेसु चिनं देनि, किं तु चारिं पाणियं च एगग्गमाणमो आलोएति, एवं साधूकि पंचविहेसु चिसएमु अस ज्जतो मिक्खायरियाए उवउत्तो चरति तेण गोचरचरिया, तीए गोचरचरियाए या भिवस्वायरिया मिक्खेसणा तत्थ भिक्खायरियाए जं उग्घाहकवाई उग्याडितं उग्घाई नाम किंचि थगित, साणो बच्छओ दारओ वा संघट्टितो, मंडीपाहुर्3इया नाम जाहे साधू आगतो ताए मंडीए अण्णमि वा भायणे अग्गपिंडं उकड्डिताण सेसाओ देति, पलिपाहुडिया नाम अग्गिमि छुमति, दिसि वा अच्चणितं करेति, नाहे साहुस्म देति, तं न वनि, ठवणापाहुडिया नाम मिक्खायरा आगमिस्संनि अहवा साधूण 2 ऋ ॥ 74 / / व अडाए ठविता, संकिते सहसाकारे अणेसणाए, इदमुक्त माति-असणाए अण्णतरेण दोसेण संकिता, अणेसणा एयुद्धा, सहसकारण गहिता, पाणभोयणा दुप्पडिलेहितो, एवं पीयहरियभोयणेवि, अद्दिढे उक्खेवनिरसवे जं अमिहडं, अमि-8 हडं नाम आणीत, एवं रयसंसहाभिहाति, वगसंसट्ठ अभिडंपि, पारिसाइणियाएजं पारिसाडिज्जन लायं, pAriTTAba S ONIES
Page #77
--------------------------------------------------------------------------
________________ स्वाध्यायाकरणादि प्रतिक्रमणा ध्ययने ॥ 75 ॥ |णियाए, तत्थ मायणे असणं किवि आसी ताहे तं परिदुरेनूण अण्ण देति सा पारिद्वावाणया, किनिय वा मणीहामि ?-जं उग्गमेण उपायणेसणाए अपरिमुद्धं पहिग्गहितं वा परिभुत्तं वा उग्गम उप्पायर्षसणाओ जथा पिंडनिज्जुत्तीए, मस्त मिच्छामिदुबई पुवमणिन ॥ पडिकमामि चाउकालं मझायस्स अकरणयाए दिया पडमचरिमासु रनिपि पढमचरिमासु चेव पोरिर्सासु सज्झायो अवस्म कातब्बो, उभयो कालं भंडावगरणस्स अप्पडिलेहणाए दुपहिलेहणाए च अप्पडिलेहणा चक्खुसा ण णिरिक्खिक दुप्पडिलेइणा- दुणिरिकिवत अप्पमज्जणा-रयहरणादिणाण पमज्जति दुष्पमज्जणा-यहर. णादिणा दुप्पमज्जिन, एस्थ सम्बन्ध अतिकमे वतिकमे अतियारे अणायार जो मे देवसिआ अतियारो कतो तस्स मिच्छामिदुबई, अतिक्कमादणि पुण इमं निदरिमणं, जथा- एगो साधू आहाकमेण निमीती पडिस्सुणति अतिक्कमो, उग्गाहितवि जाव उपयोगे ठितण संदिसावितं सोवि अनिकमो, जाहे पदभेदो कनो ताहे वनिकमो, जाव उदिखना भिक्खा तहवि बतिक्कमो, जाहे भायणे छूटं नाहे अनियारो, जाव लंबणे उक्विवद तहवि ऐयारो, जाहे णेण मुद्दे पक्खिनो ताहे अणायारो, एवंविहा मायब्धा । एत्थ मब्वत्थ जे करणिज्ज न कतं अकरणिज्ज कतं न सहहियं वा वितह वा परुवितं तत्व जो देवसिओ अतियारो कतो तस्म मिच्छामि दुक्कडं । एवं रातिमानिपडिक्कमणे रातियातिप्रतियार म्न्निज्जा। एत्थ य के अतियारा दिवसतो संभवंति केई रातीयो समति केई उमएवि केई अहोरायमि, तन्थ दिवसा असंमविणोषि देवमिए उच्चरि- जति, संवेगस्थ अप्पमादार्थ निंदणगरहणथं एवमादि पहुच्च, एवं रातिअसंभविणोवि विमावेज्जा, अण्णे पुण भणंति- सच्चे sannatya'saMbhaviNo अपमादादिकारण पडुच्च सुविणयमादिं च पट्टच्च एवं विभाज्जा । एवं देवलियम्स पडिक्कता । इदाणि साहिरण मुद्दे पर अक्सिन कमी, पडिक्कम 75 ॥ इस एपमान मनि 77
Page #78
--------------------------------------------------------------------------
________________ प्रतिक्रमणा ध्ययने ॥ 76 ॥ सव्वकालियस्स पडिक्कमति, जहा अनिर्दिष्टकालाः प्रत्ययास्त्रिष्वपि कालेषु मवति एवं अनिर्दिष्टकाले प्रतिक्रमणं त्रिष्वपि कालेषु भवतीति सो य अतिया खेचतो एगविध वित्थतो भवति सो च्चत्र दुविधो वा जाव दसविधो वा जाव सत्तरसविधो वा संखेज्जामखज्जाणनतिविधो वा । एते संखेच वित्थर तो अतियारमेदा कह 1, उच्यते- एगविधं पडुच्च दुविधं मेदवित्थरो मवति, सो व दुविधा तिविधं पच्च संखेवो भवधि, म्हादयो व अनिरुद्ध एवं मन्नद्वाणाणित्रि जाव अचरिमं, अनंतम चरिमं पुण इमं जाव वित्थरतो भवति एतेमिं जथापरिवाए बक्खाणं भवति । एत्य संस्ववित्थरतो । किचि भणति I * टिकमामि एगविधे असंजमे इत्यादि, तन्ध एगविधे इमं सुतं परिक्रमामि एकविधो अस्संजमे, एतन्मात्रमेत्र सूत्रपदार्थः । प्रतीपं क्रमामि प्रतिक्रमामि, जथा नगराओ गाम गतो देवदत्तो नमो पुणरवि तमेव नगरं पच्चागतो संतो पडियागतात्ति मण्णति, एवं साधूत्रि खओवसमियभावातो उदयमावं संकतो पुणरवि नमेव खओवसमयमात्रं पाडसंकतो पडिकतोति भण्णति । सो अतियारो कहं भवति 1, एकविधे अस्संजमो, न संयमः असंयमः, संजमो समं उवरमो, तंमि असंजमे जो पडिसिद्ध करणादिणा अतियारी कतो तिकालविसओवि तस्स मिच्छामिदुक्कडं, एवं तं उवरि सज्झाए ण सज्झातिये तस्स मिच्छामि दुकडंति एत्थ भणिति एवं सम्बन्ध विमासा, एवं एकविधो अतियारो भणितो । इदाणिं दुर्विधं भणनि पडिकमामि दोहिं बंधणेहिं रागबंधणेण दोसबंधणेण य पडिकमणोत्थ पुत्रवण्णितो, दोहिंति रागद्वेषापेक्षणीया संख्या, बंधनमिति बध्यतेऽनेनेति बंधनं, दुविधं रागबंधणं दोमबंधणं च रंजनं रज्यते वाज्ञेन जीव इति रागः राग एवं बंधनं, द्वेषणं द्विषत्यनेनेति वा द्वेषः द्वेष एव एकविघादि प्रतिक्रमणं ॥ 76 ॥
Page #79
--------------------------------------------------------------------------
________________ प्रतिक्रमणा . ध्ययने न दुतियो अतिप्देद्द्न्न्। जो में पडिसिकारमा गाविधे असंजसे पढिविधगण र, तमि लेत ॥ 77 ॥ मन्वनं दसबन्धणं, एतेहिं दोहिं बंधणदेवदि अलीचारः कर्मबन्धश्च मवति नम्हा एतेहिं दोहिं जो पडिसिद्धकरणादिया अतियारो दंड तो मा मिनहामिदुपाडं । एम म दुनिभो अतियारो पज्जायनयबसेण जोगवसेण करणचमेण य विविधो भवति- पडिला-1 प्रतिक्रमण मामि तीहिं दंडेहिं मणोदंडेण वहदंडणं कायदहेणं । जो मे पडिसिद्धकरणादि अतियारो तो द्रस्म मिच्छामि दुक्कई । एसा सव्वा चिराधणा संगादिगा संठिता, अण्ण पुण एवं भणंति जथा- पडिकमामि एगविधे असंजमे पडिसिद्धकरणादिणा जो मे अतिवारो कतो तस्स मिच्छामिदुक्कडं । तंमि चव असंजम पडिकमामि दोहिं बंधषेहि- रागधणेणं दोसबंधणेणं 2, तंमि चेव अस्संजमे रागदामहि पडिमिद्धकरणादिणा जो में अनियारो कतो तस्स मिच्छामिदु कर्ड, एवं तंमि चैव असंजमे तिहिं दंडहिं मणसादीहिं पढिसिद्धकरणादिणा जो मे अतियारो कतो तस्स मिच्छामिदुकडं । एवं सत्वत्व विभासा। दंडयत्यात्मानं तेनेति । दंडा, जथा लोके दंडिज्जति दचंच हीरति बज्मति य एवमिहावि चरितं च हारवेति दोम्गई च लमेति, मन एव दुष्प्रयुक्तो 31 दंडो भवति, तस्य मगदंडे उदाहरणं-कोकणगखतो, सो उजाणू अहोसिरो नितनो अच्छति, साधुणो अहो संता सुमाआणोवगवोत्ति चंदति, चिरेणं मलाच देतुमारधी, साहहिं पुच्छिते भणति-खरो वातो वायति, जदि ते हि मम पुसा संपत वल्लराणि ॥ 77 ॥ पलीवेज्जा ता तेमि वरिसारत्ते सरसाए भूमीए सुबहु सालिसंपदा भवेज्जत्ति एवं चिईतयं मे, आयरिएण बारितो ठितो ॥.एव्मादी ज असुमं मणे चिंतेति सो मणदंडो । वावंडो सारज्जा मासा, तत्थोदाहरणं-साधू सण्णाभूमीओ आगतो, अविघीए आलोएति, जथा सूयरवंदं दिति, पृरिसेहिं सुन, गंतुं मारितं । अहवा कोट्टिओ सामि दर्छ भणति जदि दिवसो होतो सचे ममणगा इल वाहाव्तो। कायदंडो कायेण असुभपरिणतो पमत्तो वा जं करेनि सो कायदंडो, दिडतो-चंहकहो आयरिओ उज्जणिए बाहि
Page #80
--------------------------------------------------------------------------
________________ म.+% आ प्रतिक्रमणा । रगामातो अणुयाणपक्खो आगो, सो य अतीव रोसणो,नत्थ य समांसरणे गणियाघरविहेडितो जातिकुलादिसपण्णो इन्मदारओ ध्ययन सेहो उवाद्वितो, तत्थणहिं असहंतेहिं चंडरुद्दस्स पाम पेसिओ, कलिणा कली घस्सओत्ति, सो तस्म उववितो, तेण से ताहे चव य लाप्रतिक्रमण लोयं काउं पनातितो. पच्चूसे गाम वच्चंताणं चंडरुहो पत्थरे आवडिनो रुट्ठो सह डंडएण स मत्थए अभिहणति, कहं ते पत्थरो न दिडोनि ?, सेहो सम सहति, कालेणं केवलणाणं, चंडरुदस्सवि तं पासितुं वेग्गेण केवलणाणं, अतो एतेहिं तिहिं डंडेहिं जो है मे जाव दुक्द्द्ण्। पडिकमामि तिहि गुत्तीहिं-मणोगुस्सीए चयकायगुत्तीए, एसा संहिता सविसोहिडाणाण संगाहिगा, असुमजोगो परमोऽगुत्ती, तस्थ मणगुनीए उदाहरण- सेट्ठिसुनो सुण्णघरे पडिम पडिवण्णो, पुराणमज्जा मे सनिरोध असहमाणी उन्मामैलण 5 समं तं चैव घरमतिमता, पल्लंककटएण सावगस्स पादो विद्धो, तन्थ अणायारं आयरति,न तस्स भगतो मणो निग्गनो स्त्त्त्थान्नातो। 3 वागुत्तीए सण्णायगसगासं साधू पस्थितो, चौरहिं गहितो मुक्को य,अंमापितरो विवाहनिमित्तं एंताणि दिवाणि,तेहिं नियनिओ,नेण है। तेसि बतिगुत्तण ण कहिनं, ताणि तेहिं चोरेहिं गहिताणि, साह य पुणो णेहि दिडो, स एवायं साधुति मणितो, मुक्को, माताये पुच्छिता-तुम्भेहिं कि एमा महितूण मुक्को !, आम, ता आणेहि छरियं जा थणेऽहं छिंदामि, तेहिं मण्णति-किमिनि?, सा भणतिहा दुजातो एसो, तुम्मे दिट्ठा तहावि ण कडेति, किं तुज्म पुत्तो !, आम, तो किं न सिट्ठ 1, ताहे तेण धम्मो कहितो, आउट्टाणि, विमुक्काणि तस्सतियाणित्ति काउं। काइयगुत्ताहरणं अद्धाणपवण्णगो जथा साधू । आवासितमि सत्थे ण मति तहि थंडिलं किंचि ॥ 78 ॥ ॥ 1 ॥ लद्धं चणेण कहवी एगो पादो जहि पनिहाति । तहियं ठितेमपादो सब्वरातिं तहिं बडो ॥ 2 ॥ न य ठवितं किंचि अन्धंडिलंमि Rxxxx SEXXX
Page #81
--------------------------------------------------------------------------
________________ E% % अतिक्रमणा होतन्वमेव गुप्तेण । सुमहम्मएपि अहवा साहुन भिंदेड गतिमेगो ॥ 3 ॥ सक्कपसमा असद्दहण देवागमो विउधति या। मंडुक्कध्ययने लिया साधु जयणाए संकम मणियं ॥ 4 ॥ हत्थी विकुब्बितो जो आगच्छति मग्गतो गुल्गुलेता। ण य गतिमंद कुणती, गएणप्रतिक्रमणं हत्षेण उच्छूढो ॥ 5 ॥ बेनि पडंनो मिच्छामिदुक्कडं जिन विराधिता मेत्ति । णवि अप्पाण चिंता देवो तुडो नमसति य ॥ 6 ॥ एताहिं तिहिं गुत्तीहि जो मे अतियारो कतो, कहं 1, पडिसिद्धाणं करणं किन्चाणं अकरणं असहहणं विवरीयपरूवर्ण, एतास । 18 गुत्तासु अतियारा नस्स मिच्छामिदुक्कडं ॥ आ पडिकमामि निहिं मलेहि मायासल्लेण निदाणसलंण मिच्छादसणसल्लेण, नत्थ दवसल्ला कंटगादी, भावसल्लो |ज अपराहड्डाणं ममायरिता नालाएति, मायासलोत्ति अप्पणा अबरार्घ कातूण भणनि- न करेमि, अण्णस्स वा पाडेति, असं4 पुष्णं वा आलोएनि, पडिकुंचति, जथा परोचपातियाए मायाए अंगरिमी उदाहरणं, इतराए पंडरज्जा 1 ॥ निदानशल्यं 5 निश्चितमादानं निदानं, अप्रतिक्रांतस्य अवस्यमुदयापेक्षा तीव्रः कर्मबंध इत्यर्थः, निदानमेव सल्लो निदानसल्लो, दिवं चा माणुम वा विमवं पासितूण सोऊण वा निदाणस्स उववत्ती मज्जा , तेण किं भवति , उच्यते, सणिआणम्स चरित्तं न वट्टति, कस्मात् । अधिकरणानुमोदनान , तस्थौदाहरणं ब्ण्भ्व्तो। मिच्छादसणमल्ल इति मिथ्यादर्शनं मोहकर्मोदय इत्यर्थः,मो तिविधी- अभि-: निवेसेण मतिमाहेण (भएण) संपत्रण बा, तन्थ उदाहरणानि जथामख्यं गोहामाहिलो जमाली सावगोति । पडिकमामि निहिं गारवे हिंड्डीगारवेणं रमगारवर्ण सातागारदेणं । गुरुभावो गारत्रो, प्रतिबंधो अतिलोम इत्य्र्थ्ः,| हडीगारवो लोगणनीण नरिंददेविंदपूयाए या भवनि, रममावे जिम्मादडो, मानागारवो सुइसातगत्तणं सत्रणामणव महिवत्थादीहिं 82- ॥ 79 ॥ %
Page #82
--------------------------------------------------------------------------
________________ . वाय. प्रतिक्रमणा । मुहकारणेहिं पडिबंधो, तिमुवि उदाहरणं महुराए अज्ज मंग आयरिओ तिष्यगारक पावलो अपडिकनो कालं कातुं मडराए गौरवध्ययने । निवणजखो उववष्णो, नाहे जक्खायतणस्स अरेण साहुणो बोलेंताणं जस्खपडिम अणुपविमितुं जीहं निल्लालेति, एवं अग्ण इविग्ध्ना॥8 "ववण्णा, ते मा तुम्मे गारवर डिबद्धा निळ्धसा ॥ दावि कते साधूहिं पुच्छितो भणनि-अहं सो पावकम्मो अज्जमंगू जीहादोसेण एस्थल दाहोहिह, एतेहिं गारवहिं जो में जाव दुक्कडंति ॥ पडिकमामि तिहिं विराहणाहि विगता आराहणा विराहणा, विराहणाए अकालसमायकारको उदाहरणं, सणविराहणाए सावगधीता जल्लगंधेण, चरित्तविराह राहणाए सुहओ सुतओ जातो, महिसो वा. एताहि तिहिं विराहमाहि जो मे जाव दुकडति । तिधिहातियारातो चतुकातियारी भवति, पडिकमामि चाहिं कसाएहि- कोहकसारणं माणकसाएणं माताकसारण लोभकसाएणं, कसाया नमोकार पुत्ववण्णि का, एतेहिं जो मे जाब दुकडंति । पडिकमामि घडहिं संणाहिं आहारसंणाएसंणा दुविहा खोरसमिया कम्मोवा वहया य,तत्य खोवसमिया णाणावरणखो। वसमेण आमिणिबोहियनाणमंणा भरति, ताए एत्य नाधिगारो, कोदहया चतुम्बिआ हा आहारसना 4, आहारसंणा नाम आहारमिलालाससंज्ञान, आहाररागसंवेदनमित्यर्थः, ताए चत्तारि उदयहेतुणो ऽचौहि ठाणेहि वह आहारसंणा समुप्पज्जति--ओमकोट्ठताए 1 छुहावेदणिज्जस्स कंमस्स उदएणं 2 मतीए 3 तदट्ठोबयोगेण 4, तत्थ मती सोतुं 121 पहुं आपातुं रसेणं फासेण वा मवति, तदडोवयोगणं आहार चिंतति, मुत्तत्यनदुभएहिं वा अप्पाणं वावडं न करेतिआच, मयसंणा नाम भयामिनिचेसो मयमोहोदयसंवेदनमित्यर्थः, तीए चत्तारि हेतुणो- चौहिं ठाणेहिं मयसंणा उप्पजति हीणसत्तयाए भयमा अर्र्णिज्जौदएणं मतीए तदडोवयोगताएऽतहेवा ॥ 8 ॥ मेहुणसंमाणाम स्याघभिलायमचान, वेदमोहोदयसंवेदनमित्यर्थः, तीए चत्तारि हेत. चिहि ठाणेहिं मेहुणसंणा समुष्पज्जवि-तं. EFAI-ENA
Page #83
--------------------------------------------------------------------------
________________ प्रतिक्रमणा ध्ययने ॥ 81 ॥ चितमंससोणितयाए वेदमांहणिज्जोदणं मतीए तदोत्र योगेणं' तहेव, परिग्गहसंणा णाम परिग्गदामिलाससंणाणं, परिग्गहरागर्मवेदणमित्यर्थः ती हेतूणी- अविविधताएं लोभोदणं मतीए तदट्ठोवयोगेणं' तहेव, एएहिं चौर्हि संणाहिं जो मे जाव दुकडंति । पडिक्रमामि चौहि विकहाहिं इत्थकहाए भन्तकहाए देसकहाए रायकहाए । तत्य इत्यिकथा चतुविधा जातिकथा कुलकथा रूवकथा नेवत्थकथा, जातीए नाव वंभणखत्तियवस्थाएं एत्थ एगतरं पसंसति निंदति वा, कुलकथा उग्गादिरूवं -दमिलिणं मरहड्डियाणं एवमादि पसंसति निंदति वा, नेवन्थे जो जीम देसे इत्थीणं । मत्तकधा चतुर्विधा अतिवाने निवावे आरंमे निद्वाणे, अतिवावे एत्तिया दव्वा सागघतादीए उनौत्ता, निच्चाए एनिया वंजणभेदादी एत्थ, आरंभ एचिलगा तित्तिरहिंगुकडमेंटथितदुद्धदहियतंदुला एवमादी, गिट्ठाणे एत्तिएहि रुबेहिं वेलाए संभतं निट्टितं । रायकथा चतुव्विषा निज्जानकथा अतिजाणकथा मलकथा कोसकमा, निज्जाणकथा एरिसीरिद्धीए नीति अतिजाणकथा- एरिसियाए अतीति, चलकथा - एत्तियं बलं, कोसकथाएत्तिओ कोसो । देसकथा चतुविधा-छंदी विधी विकम्पो नेवत्थो, देसच्छंदी माउलधीना गंमा लाडाणं मोल्लविमए मगिणी, मातिस वित्तिओ विच्चाण गंमा अण्णसिं अगम्मा एमादि, विधी नाम भोगणविधी विवाहविधी एवमादि, विकप्पो परिसा घरा । देवकुलाणि नगरनिवेसा गा मादीण एवमादि, नेवत्थां इत्थणिं परिमाणं साभाविओ बिउब्विओ वा । पडिक्कमामि चौहिं झाणेहिं सूत्रं । जीवस्स एगग्गे जोगाभिनिवेसो झाणं, अंतीमुडुतं तीव्रजोगपरिणामस्यावस्थानमित्यर्थः, तस्य सन मंगा- मानसं 1 अहवा वाइयं2 अहवा कायियगर अहवा माणसं वाइयं ca4 अहवा वाडगं काइगं च अहन । माणसे काइगं 6अहवा मणवयणकार्यगति7, एत्थ पढमो मंगो छउमत्थाणं सम्मद्दिङ्किमिच्छादिट्ठीणं सगगवीतरागाणं भवति चितितो तेर्सिने छदुमन्याणं संजोगकेवली त्रिकथा : ॥ 81 ॥ 23
Page #84
--------------------------------------------------------------------------
________________ प्रतिक्रमणा ध्ययने ॥ 82 ॥ च धम्मं कयेन्ताणं, काइम तेमिं मेव छदुमत्थानं सजेओगिकेवलीणं च चरमममयसांगिति तात्र भवति, उत्थो पंचमो य जथा पढमो, छट्टो जथा सजोगिकेवलीर्ण, सत्तमो जथा par3हमो । चतुर्विधं अहं कई धम्मुकं च । आर्तिभावं गतो आर्त्तः आर्तस्य ध्यानं आर्तष्यानं रौद्रभावं गतो रौद्रः धर्ममावं गतो धर्मः, शुक्लभावं गतः शुक्लः । उक्तं च- हिंसाणुरंजित रौद्रं, अहं कामाणुरंजितं । धम्माआणुरंजियं धम्मं शुकं झाणं निरंगणं ॥ 1 ॥ एगेगस्स असंखज्जाई ठाणाई, एतेसु ठाणेसु जीवो अरहट्टघटीविय आएति में जाति य, तत्थ संस्खेवतो अहं चउब्विईअमणुष्णाण संजोगाणं वियोग सिंतेति काए बेलाए विमुचेज्जामि ?, अणागतेऽचि असंप्रयोगाणुसरणं, अतीतेऽत्रि वियोगं बहु मण्णति, एवं चीयं मणुष्णाणं वियोगं नेच्छति, एवं ततियं आर्यकस्स केण उवाएण सचितादिणा दव्वजातेण तिगिच्छं करेमित्ति चिंतेति, उत्थं परिहीणो वित्तेण तं पत्थतो विनं ज्ञायति, दुब्बलो थेरो असमत्यो वा मोर्तु आहार इथिवा कदा जेज्जामिति य चितेति । गाहाओ - अमणुष्णसंपयोग मणुष्णवग्गस्स विष्पओगे वा वियणाए अभिभूतो परहड्डीओ य दद्दूणं ॥ 1 ॥ सहा रूवा गंधा रसा य फासा व जे तु अमणुष्णा । बंधत्रवियोगकाले अठ्ठज्झाणं झियायति ॥ 2 ॥ एवं मणुष्णबिसए इडीओ चक्कवट्टिमादीणं । गहिने विहितमनसे पत्थेमाणे झियाएज्जा ॥ 3 ॥ मितयनातिषियोंगे वित्तविण्णासे तह य गोमहिसे । अहं झाणं झायति परितप्यते सिदेत या ॥ 1 ॥ किण्डा नीला काऊ अवृज्ज्ञाणस्स तिष्णि लेसाओ । उववज्जति तिरिए मात्रेण य वारिसे तु ॥ 5 ॥ अहं शाणं शिवार्यतो किण्डलेसाए वनी । किमि ठाणंमी, अचरिती अमंजतो ॥ 6 ॥ अहं झाणं झियायतो, नीललेसाए बढती । 48 आर्त्तध्यानं ॥ 82 ॥
Page #85
--------------------------------------------------------------------------
________________ प्रतिक्रमणा ध्ययने 1 ॥ 83 ॥ मझिलगंमि ठाणंमि, अचरिती असंजतो ॥ 7 ॥ अहं झाणं झियायंतो, काऊलेमाए bar3हती । काणदुर्गम ठाणंमी, अचरिती असंजतो ॥ 8 ॥ तिव्वकोषोदयाविट्ठो, किण्हलेसाणुरंजितो । अङ्कं झःणं झियायतो. तिरिकखतं निगच्छती । / 9 / / एवं चनारि कमाया भाणितच्या । मज्झिमकोघोदयाविट्ठो, नीललेसाणुरजितो । अहं झाणं झियायतो, तिरिक्खसे निगच्छति ॥ 10 ॥ एवं चत्तारिवि क्साया। मंदको धोदयाविट्ठो, काउलेसाणुरंजितो । अट्टज्झाणं झियायतो, तिरिक्खत्तं निगच्छति ॥ 11 ॥ एवं चचारित्रि कसाया । अट्टस्स लक्खणाणि कंदणता सोयणता तिप्पाणता परिदेवणता, तत्थ कंदणता हा मात ! हा पितेत्यादि, सोयति करतलपल्हत्थमुद्दो दीणदिडी शायति, निष्णता निर्हि जोगेहिं तप्पति, परिदेवणता एरिसा मम माना वा 2 लोगस्स साहति, अहवा बेमाए बार्य जोएति या अहवा परि 2 तप्पति, सरिता मानुगुणे सयणवत्थाणि वा घरं वा द 2 तप्पति- इंदियगारत्रसंण्णा उस्मेय रती भयं च सोगं च । एते तु समाहारा मवंति अट्टम झाणस्स ॥ 1 ॥ रोद्दं चतुव्विधं हिंसाणुबंधी मोसाणुनंधी तेणानुबंधी सारकखणाणुबंधी, सत्य हिंमाणुरंधी हिंसं अणुबंधति, पुणो पुणो तिब्वेण परिणामेण तमपाणं हिंमति, अहवा पुणो पुणो मणति चिंतेति वा सुरु कर्त, अहवा लिहाणि वयगणि या मम्गति, हिंसं अणुबंधति, ण विरमति । एवं मोसेवि तिष्णेवि, संरक्खणोपरागादीणि कारेति, जो वा जोइलओ खाति तं मारेति, मा अण्णांवि खाहिति, दुढे मामति, मुख्यतो य बीमति, पलित्तमिव मण्णति, ठक्खणति निक्वणति, सव्वं तेलोक चौरमैयं मंगति, परनिंदासु व हिस्सति, रुस्पति, वसणमभिनंदति परस्स, रोज्याणमतिगतो भवति येत्र दुकडमयीयो, एवं सारक्खणाणुबंधे, सेसे तहेव, तस्स चत्तारि लक्खणाणि उस्सष्ण दोसो बहुदोसो अणादोसे आमरणनदोसे, ओम हिंदी एगतरं अभिवर्ण 2 करेति उस्सण्णदांसो, हिमादिसु सन्देसु पश्नमाणो बहुदोसो, आध्यान 8 ॥ 83 ॥ 85
Page #86
--------------------------------------------------------------------------
________________ द्रभ्यानं प्रतिक्रमणा अण्णाणदोसो संसारमोदगादाणं, आमरणनदोसो जथा पचतराई, परिगिलायमाणस्मवि आगतपच्चादेसस्स थोषोऽपि पच्छाणु- ध्ययने ताबो न भवति, अवि मरणकालेवि जस्स कालसोयरियस्सेव ण ताओ उवरती भवति, एस आम्र्न्न्त्दोमो। तस्य गाहाओ पहाए जगहार हिसाव जिदगो दानि जीवे । तितो वावि विहरे रोइज्माणे मुतथ्वो ॥ 1 ॥ लियपिसुणे पसनो 1णाहियवादी तहेवमादी य । अभिसंधाणमिसंदण रोहझाणं झियायेति ॥ 2 ॥ परदल्बहरणलुद्धो निच्चपिय चोरियं तु प्त्तो। लालुद्धो य रक्खणपरो रुद्दज्झाणे हवति जीवो ॥ 3 ॥ किण्हा नीला काऊ रोहझाणस्स तिण्णि लेसाओ। नरंगमि य उबवत्ती रोह। झाणा उ जीवस्स ॥ 4 ॥ गंदज्याणं झियायंतो, किण्हलेमाए bar3हनी । उक्कस्सगंमि ठाणमि,अचरिती असंजनो ॥ 1 ॥ सेम जथा अहे, नवरं मतिं गच्छति दुद्धरं । पाणबहमुमावाए अदत्तमेहुणपरिग्गहे चेव । एते तु समाहारा हवंनि रोइस्म झाणस्म ॥ 6 ॥ धम्मे चउबिहे घउप्पडोयारे पण्णने, तंजथा-झाणे अणुप्पेहाउ लक्खणे आलंबणे, एतं चतुविध, चउप्पडोपारं नाम एक्केमकं तत्य चतुविध माण, चतुविधं तंजथा-आणाविजये अवायविजए विवागविजए संठाणविजये, तत्य आणाविजए आणं विवेएति, 12 | जया पंचत्यिकाए छज्जीवनिकाए अट्ठ पवयणमाता, अण्ण य सुननिबद्ध भावे अबद्धे य पेच्छ कह आणाएपरियाणिज्जति , एवं । चिंतेति मासति य, तथा पुरिमादिकारणं पहुच्च किच्छासज्झेस हेतुविसयातीतेसुवि वत्पुसु सम्वण्णुणा दिद्वेसु एवमेव मेतीत चिं संतो मासंतो य ANA विवयेति 1 एवं अपायविजयेति, पाणातिवातेणं नित्यं गच्छति अप्पाउओ काणकुंटादी भवति एवमादि । स्वाहा, अहबा मिच्छत्वजविरातिपमायकसायजोगाणं अवायमणुचिंतेति, णाणदसणचरितार्ण या विराधणादायमणुचिंतति 2 विवामविजयो विविधी पागो विवागो, विविधो फमाणुमावाप्ति मणितं होनि, सुभासुमा य जे कमोदयमावा ते चिंतेति 3 मंठाणवि ऊ र
Page #87
--------------------------------------------------------------------------
________________ ALNIROM प्रतिक्रमणा जपो, संठाणाणि विवेचयति, सय्यदवाणं संठाणं चितेति, जथा लोए सुपतिहासंठिते अलोए सुसिरगोलकर्मठिते नरगा इंडसं- धर्मध्यानं ध्ययने |ठिता एवं सचदचाणं । एन्थ इमाओ चउण्हपि कारगगाथाओ-पंचत्थिकाए आणाए, जीवा आणाए छबिहे । विजए जिणपण्णते, " ट्राधम्मजमाणं झियायह ॥ 1 ॥ इहलोइए अवाए, तधा य पारलोइए । चिंतयंतो जिणक्खाए,धम्मज्झाणं झियायती ॥ 2 ॥ इहलाइयं ॥ 85 ॥ अवार्य, वितियं पारलोइयं । अप्पमता पमत्तो वा धम्मापनी । / सुभमसुभ अणुमा कंमविवागं विवागविजयंमि । संठाण सम्बदब्वे जरगविमाणाणि जीवाणं ॥ 4 ॥ देहादीयं परीणाम,नारगादीसुणेकपा । लेस्सानिगं च चिंतति, वित्रागं तु झिया-18 लायती । / 5 ॥ मुमाण असुभाणं च, कमाणं जो विजाणती । सहनिण्णाणप्पामणं, विवागं तु झियायती ॥ 6 ॥ पंचासवपडिवि रओ चरितजोगमि वहमाणो उई मुनश्चमणुसरंतो धम्मझापी मुणयन्बो ॥ 7 ॥ तेजोपम्हासुकालेसाओ निणि अण्णतरि गाओ। उववातो कप्पतीते कपंमि व अण्णतरगमि । / 8 ॥ धम्मज्माणं प्रियायतो, सुक्कलेसाए वडती । विक्किडगंमि ठाणंमि, है। सचरिची सुसंजतो ॥ 9 ॥ एवं पम्हालेसाए मज्झियमंभि ठाणंमि,तेउलेसाए कणिदुगंमि ठाणमि । कोवनिग्गहसंजुत्तो, मुक्कलेसाले शुरंजितो । धम्मझाणं शियायनो, देवयत्तं निगच्छती ॥ 10 ॥ नि, एवं माणमायालोभनिग्गहेऽवि, एवं पम्हाएवि,तेऊएवि लेसाए । इमाओ पुण से चत्तारि अशुष्पहाओ,त-अणिञ्चताणुप्पेहा एवं असरणना एगत्तासंसाराणुणेहा, संसारसंगविजयनिमित्नमणिच्चताहै गुप्पेहमारभते, एवं धमे थिरनानिमित्तं असरणगतं, संबंधिमंमविजयाय एगत्त,समारुद्रेगकारणा समाराणुप्पेहं । लम्वणाणि इमा-12॥85 ॥ |णि चत्नारि-ANAI निमग्गमई सुनरूई ओगाहरुई,ANAI नित्यगराणं आणं पसंमति,निमग्गरुई समावती जिणप्पणीए मावे रोयति । सुसहई- सुतं पढतो संगमावज्जति, ओगाहणाई णयवादभंगगुचिलं मुनमत्थतो सोतॄण संवेगमारनपदो झायति । आलंत्रणाणि
Page #88
--------------------------------------------------------------------------
________________ शुलध्यान HAREKKA प्रतिक्रमणच से चसारि जया विममममुनरणे वल्लिमादीणि, तंजथा-चायणा पुच्छणा परियरणा अणुप्पेहा, धम्मकहा परियणे पडति । एवं ध्ययने विमासेजा ॥ दाणि मुक्क सुक्के चतुब्बिधे चउप्पडोयारे पण्जने-पहत्तचितक्के सविचारे 1 एगत्तावितक्के अविचारे रसुडुमाकरिए ॥ 86 ॥ | अणियट्टी3 समुच्छिण्णकिरिए अप्पडिवाई 4-- 8 सुतणाणे उवौवनो अन्यमि व वंजणमि सपियारं । झायति चोद्दमपुच्ची पढमं सुक्क सरागो तु ॥ 1 ॥ सुतणाणे उपउत्तो अस्थमि य वंजणमि अविवार । झायति चोइसपूवी बीयं सुक्कं विगतरागो ॥ 2 ॥ अस्थसंकमणं चेन, तहा बंजणर्मकर्म । जोग संक्रमण चेच, पढमे शाण निगच्छनी ॥ 3 ॥ अत्थसंकमणं चेव, तथा बंजणसंकर्म । जोगसंकमणं चेव, रितिए झाणे वितक्कनी M ॥ ॥ जोगे जोगेसु वा पढम, बीयं योगमि कण्हुयी । ततियं च काइके जोगे, चउत्थं च अजोगिणो । 5 / / पढम बीयं च सुक्क सायंती पुच्चजाणगा । उसनेहिं कमाएहिं, खीणहि व महामुणी ॥ 6 ॥ बीयस्स य ततियरस य अंतरियाए केवलनाणं उप्पजनि । दोण्णी सुतयाणीगा माणा, दुवे केवलणाणिगा । खीणमोहा प्रियायंती, केवली दोणि उत्तमे ॥ 7 ॥ सिज्झितुकामो जाहे कायजोगे निरुमती ताहे, नस्म सुहुमा उस्सासनिस्सामा, नत्थ य दुममयद्वितियं परमसात हरियावधियं कम बज्झति, तत्थ ततियं सुहमकिरियं अणियमाणं भवति जोगनिराधे कते पुष्वपयोगेणं, चउत्थं समुच्छिमकिरियमप्पाडवादि माणं णाणाठाणोदणं (य) जथा तथा झापति, अहवा कुदालचक्केण दिटुंतो, जथा दंडपूरिसपयत्तविरामवियोगेण कुलालचक्कं ममति तथा सयोगिकेवलिणा पुख्खारखे सुस्कमाणे अजोगकेवलीमावेण मुक्कझायी भवति । पढमवितियाओ सुक्काए, ततियं prmsukkiyN। लेश्यानी उवरिल्ल, होति साणं वियाहित ॥ 8 ॥ अणुत्तरेहिं देवेहि, पढमबीएहिं गच्छती । उरिल्लेहिं प्राणेहि, सिज्झती निरयो धुर्व c+RACY
Page #89
--------------------------------------------------------------------------
________________ है||| 9 ॥ इमाओ पुण से चनारि अणुप्पेहाओ- अवायाणुप्पेहा असुभाणुप्यहा अगंतवत्तियाणुपेहा विप्परिणामाणुप्पेहा, जपत्य II क्रिया. प्रतिक्रमणा । आसनादिअवार्य पेस्वति मंमारम्म असुभत्तं अर्णतत्तं सवभावविपरिणामित्तं । लक्खणाणिवि चत्तारि- विवेगे वियोसग्गे अचहे विचारः ध्ययने असंमोहे, विवेग सम्वसंजोगविरगं पेक्वति, वियोसग्गे मञ्चोत्राहिमादिविउस्मगं करेति, अवधे विण्णाणसंपण्णो ण बिहेति ण चलति, असंमोहे सुमण्हेत्रि अन्य न समुज्ञतिआरी । आलंबणाणि चत्तारि-खती मुनी अज्जवं मवति ॥ एतेहिं चौहिं प्राणेहिं जो मे अतियारो पडिमिद्धकरणे कनो नम्म मिच्छामिदकडंति । / पडिनमामि पंचहि किरिगाह काइयाए 5 सूत्रं । काइका निविधा-अविरतकाइया दुप्पणिधिकाइया उवरतकाइया, वत्थ अविरतकाइया असंजतस्य वा साबगस्य वा, दुप्पणिधिनकाइया पमनसंजनस्स, सा दुविहा इंदियदुप्पणिहाणजाइया णोइंदि। यदुप्प, ईदिएहिं पंचहि णाईदिएहि मणेणं वायाए काए, उवरयकाइया अप्पमत्तम्स सकसायाकसायम्स 11 अधिगणिया दुविधा अधिगरणपवत्तणी जथा चकमहादिपसुत्रधादी पत्तिज्जति । नियमिणी दुविधा-मूलगुणनिबत्तणी उत्तरगुण,मूलगुण ओरालिगादि, उत्तरगुणे णेगविषसगडरथजाणजुम्गमादि । एत्य पाहुडिया गाथा निम्बत्नण संजोजण धिरकरणे चेव तहय निक्मेवे । सानिज्जण समणुण्णे परिग्गहे संपदाणे य ॥ 1 ॥ निन्दनण जथा रयंगाणं, संजोजणं मंधातण, थिरिकरणं लोहादिणा चंधणे, निक्खवणं जत्थ ठवेति रथमादि, सातिज्जणा समणुण्णा परिग्गहो ॥ 87 ॥ सत्थ पुच्छणं, पदाणं पयच्छण, एनं रधंगाणं दरिमित, एवं अण्णत्थवि मावेतन्वं 2 | पादोसिय तिविध मण0 वयण काय, मणपादोसिया दुविधा-अनिदाग निदाए य, एवं वायाए काएणवि, णिदाए अवाए, अणिदाए अणड्डाए 3|पारिताव्न्निगा दुविधा ASSISASAR RERAKAR
Page #90
--------------------------------------------------------------------------
________________ विचारः *** अतिक्रमणा 4 महत्थपरिताचणिगा जोमहत्थपरितावाणिगा य, सहत्थपरितावाणिगा 2 अट्ठाए अणडाए य । एवं गोसहन्थपरितावणिगावि 4 / / क्रियाध्ययने एवं पाणातिपातकिरिया जथा परितापणिगाएताहि पंचहि पंचवीम किरियाओ सचिताओ, तंजथा-मिथ्याक्रिया 1 प्रयोगक्रिया 2 ॥ 88 ॥ | समुदाणक्रिया 3 ईयोपधिका 4 कायिकी 5 अधिकरणक्रिया 6 पाउसिया 7 परितावणिया 8 प्राणातिपातक्रिया 9 दशेनक्रिया 10 | स्पर्शनक्रिया 11 सामन्तक्रिया 12 अनुपातक्रिया 13 अनाभोगक्रिया 14 स्वहस्तक्रिया 15 निसर्गक्रिया 16 विदारणक्रिया 17 आज्ञापनक्रिया 18 अनवकांक्षक्रिया 19 आरंभक्रिया 20 परिग्रहक्रिया 21 मायाक्रिया 22 रागक्रिया 23 द्वेषक्रिया 24 अप्र-त. त्याख्यानक्रिया 25 इति । / नत्र मिथ्याक्रिया त्रिविधा-हीनामध्याक्रिया अधिकमिथ्याक्रिया तव्यतिरिक्ता मिथ्याक्रिया, तत्र हीनमिथ्याक्रिया तंजथा-अंगुष्ठपर्वमात्रो यात्मा यवमात्रस्यामाकतंदलमात्री वालाग्रमात्रः परमाणुमात्रः हृदये जाज्वल्यमानस्तिष्ठति भूललाटमध्ये वा इत्यादि, अतिरिक्तमिभ्याक्रिया-पंचधनुःशतानि सर्वगतः, अकर्ता अचेतन एवमादि, तद्व्यतिरिक्त क्रिया नास्त्यात्मा आत्मीयो वा मावः नास्त्ययं लोको न परः भाचा निःस्वभावाः इत्येवमादि । प्रयोगक्रिया त्रिविधा-कायप्रयोगक्रिया वाक्प्रयोगक्रिया मणप्रयोगक्रिया, तत्र कायप्रयोगक्रिया प्रमत्तस्य गमनागमनाकुंचनप्रसारण क्रियाचेष्टा कायस्य, वाक्प्रयोगक्रिया मगवन्द्विर्या गर्हिता भाषा तो भाषा स्वेच्छया भाषनो, मनःप्रयोगक्रिया आरौद्राभिमुखो इंद्रियप्रसृतो अनियमितं मन इति 2 / समदानाक्रिया द्विविधा-देनोपपानसमु0 सर्वोपपातसमु0, नत्र देशोपघातसमु0 इंद्रियदेशोपघातं कुरुते, सर्वोपघातसमु0मर्वप्रकारेण &आद्रियं विनाशयति 3 / इयोपथक्रिया द्विविधा-वध्यमाना वेधमाना 4 काइया द्विविधा-अनुपरतकायक्रिया दुष्प्रयोगिका, मिथ्याशरष्ट्यादीनां अनुपगतका क्रिया, प्रयोगिकाक्रिया प्रमत्तर्मयतानां 5 / अधिकरणक्रिया द्विविधा-निर्वतनेनाधिकरणक्रिया संयोज 88 ॥ *******
Page #91
--------------------------------------------------------------------------
________________ प्रतिक्रमणा M नेनाधिकरणक्रिया, तत्र निर्वतननाधिकरणक्रिया द्विविधा-कुलगुणनिवर्तनाधिकरणक्रिया उत्तरगुणनिर्वर्तनाधिकरणक्रिया, तत्र क्रियाः आमूलगुणनिर्वर्तनाधिकरणक्रिया पंचानां शरीरकानां निर्तन, उत्तरगुणनिर्वर्तनाधिकरणक्रिया हस्तपादांगोपांगानां निर्वर्तनं, अहवा विचार मूलगुणनिर्वसनाधिकरणीक्रया अमिशक्तिमिडमालादीनां निर्बर्तनं, संयोजनाधिकरणक्रिया तेषां वियुक्तानां संयोजनमिति, अहवा ॥ 89 ॥ संयोगः विषगरहलकूडघनुयंत्रादीना, निर्वर्तनाधिकर0 द्रव्येण कालकूटमुद्गरादीना 61 प्रादोषिका द्विविधा- जीवादोषिका अजीव प्रादोषिका च, जीवप्रादोषिका पुत्रविण्यादौ कलत्रे वा प्रदोषं गच्छति, अजीवप्रादौषिका अस्मना कंटकेन वाऽम्याहतः अस्मान । 21 लटके वा प्रदोष गछति 7 / परितापनक्रिया द्विविधा वदेहपरितापनक्रिया परदेहपरितापनक्रिया, परस्य देहं दृष्ट्वा स्वदेइंद ताडयति, परदेहपरितापनक्रिया पुत्र शिष्यं कलत्रं नाडयति 8 / प्राणातिपातक्रिया द्विविधा- सदेहव्यपरोपणप्राणातिपातक्रिया है। परदेह0, तत्र स्वदेहल्यपरोपणक्रिया यत् स्वर्गहेतोः देहं परित्यजनि गिरिशिखरे,प्रज्वलित वा हुतवहं प्रविशति,अंभासे वाऽऽत्मानं है परित्यजति, आयुधेन वा स्वदेहं विनाशयति, परदेहव्यपगेपक्रिया अनेकविधा, तद्यथा-क्रोधाविष्टः एवं मानमायालोममोहा0,को धेन रुष्टो मारपति, एवं मानेन मत्तो मायया विस्वासन लोभेन लुब्धः शौकरिकवत् मोहेन मूढः संसारमोचकवत् , ये चान्ये धर्मनिमित्तं प्राणिनो व्यापादयति । दर्शन क्रिया द्विविधा-जीवदर्शन किया अजीवदर्शनक्रिया, नरेन्द्राणां निर्गमप्रवेशनस्कन्धावारप्रद नं तथा तालाचराणां विभूषितानां च प्रमदानां संदर्शनं, अजीवदर्शनक्रिया चित्रकर्मपुस्तककर्मग्रंथिमवेढिमदेवकुलारामोद्यानसमा- ॥ 89 ॥ प्रवासु दशनोधम इति 10 पर्शनक्रिया द्विविधा-जीवस्पर्शनक्रिया अजीचस्पर्शनाक्रया, तत्र जीवस्पर्शनाकिया खानपुंसकं वा TU स्पृशति, संपट्टयतीत्यर्थः,अजीवस्पर्शनक्रिया मुखम्पार्थ मृगलोमादिवबजातं मुक्तकादि वा रत्नजानं spRshniiti11॥ सामंतक्रिया
Page #92
--------------------------------------------------------------------------
________________ प्रतिक्रमणादिषा- देशसमितक्रिया सर्वसामनक्रिया, प्रेक्षकान् प्रति यत्रैकदेशेनागमो भवत्यसयताना सा देशमामतक्रिया,सर्वसामन्तक्रिया यत्र 31 क्रियाध्ययने विचार सर्वतः समंतात्प्रेक्षकाणामागमो भवनि सा सर्वसामन्तक्रिया 121 अनुसरक्रिया पर संपतानापानं पालसगुण्डने संपातिमस-| ॥ 9 ॥ स्वांना विनाश इति 131 अनाभोगक्रिया द्विविधा-आदाननिक्षपणानामोगक्रिया उत्क्रमणानाभोगक्रिया तत्रादान0 रजोहरणपात्रचीवरादिकानामप्रन्युपेक्षितानामप्रमार्जितानामनाभोगनादाननिक्षेपो, उत्क्रमणानामोगक्रिया लंघनप्लवनधाचनसमीक्षागमनागमनादि 14 | स्वहस्तक्रिया दुविधा- जीवस्व. अजीवस्व0जीचं स्वहस्तेन ताडपति,वस्खं पात्र vA015 | निसर्मक्रिया द्विविधा-जीवनिसर्गक्रिया अजीवनिमर्गक्रिया, नत्र जीनिसर्गक्रिया जीवं निसृजति, अजीवनि पात्रं वा धीवरंबा16 / वियारणक्रिया द्विविधाजीववियारणकिया अजीबवियारणक्रिया, जीवमजीवं वा अभासिएमु विक्केमाणो दोभासिओ वियारेति, अहवा जीवमजीवं वाटू विदारयतीति17 आज्ञापनक्रिया नाम स्वपुत्र शिष्यं वा आज्ञापयति18अनवकांधक्रिया द्विविधा-स्वात्मानवकाक्षक्रिया परान्मानवकांक्षक्रिया,तंत्र स्वात्मना न्पककरोनि येनात्मानं नावकांक्षति अपना तदाचरति येन परं नावकोक्षति 19 आरंभक्रिया द्विविधाजीवारंभक्रिया अजीवारंभक्रिया,तत्र जीवारंभक्रिया जीवानारमते.अजीवारंमक्रिया अजीवानारमते20 परिग्रहक्रिया द्विविधा जीवपरिग्रहक्रिया अजीव्प्रिग्र्ह्क्रिया21| मायाक्रिया द्विविधा-आत्मवक्रीकरणमायाक्रिया परवक्रीकरणमायाक्रिया 22 / रामक्रिया द्विविधा-भायामिता लोमाश्रिता वा, अहवा तवचनमुदाहरति येन परस्य राग उत्पधते 20 षक्रिया द्विविधा-क्रोधाश्रिता ॥ 9 ॥ मामाश्रिता च,कोषक्रिया आन्मना क्रुध्यति, परस्य वा क्रोधमुत्पादयति, मानक्रिया स्वयं माधति परस्य वा मान्मुत्पाद्य्ति24॥ अप्रत्याख्यानक्रिया अविरतानामेव, न क्वचिद्विरातिरस्तीति 25 / एताः पंचविंशतिः क्रिया आश्रवभूता भवतीत्येवं वाध्वं । ARA%EORA
Page #93
--------------------------------------------------------------------------
________________ प्रतिक्रमणा । ___ अहंवा ईमाओ अण्णाओ पणवीस किरियाओ, तंजथा- आरंभिया 1 परिग्गहिता 2 मायावत्तिया 3 मिच्छादसणक्रिया 4 क्रियाध्ययने अपञ्चस्वाणकिरिया 5 दिडिवाइया 6 पुढिवाझ्या 7 पाडुच्चिया 8 सामतोवणिवातिया 9 सत्थिया 10 साहस्थिया 11 विचार: ॥ 21 ॥ आणमणिया 12 वेयाराणया 13 अणामागवत्तिया 14 अणवकखनिया 15 पायोगकिरिया 16 समुदाणकिरिया 17 पेज्ज- 18 पंचिया 18 दोसवनिया 19 इरियाचहिया चेति 20 / एनाओ वीस पुन्यमणिताओ, पंच काइंगा अधिकरणक्रिया एवमादिमा, एता पणवीस ॥ तस्य आरंभिया द्विविधा- जीवारमिया अजीवारमिया, जीवे आरंमति अजीवे आरंभतिरएवं परिग्गहियावि 2 मायावत्तिया द्विविधा-आयवंचणक्रिया परवंचणकिरिया य 3 मिच्छादसणवत्तिया द्विविधा- आमिम्गहिया य अणाभिगहिया ये 4 अपच्चरवाणकिरिया द्विविधा- जीवापञ्चक्खाणकिरिया अजीवापच्चक्खाणकिरिया 5दिविवाइया दुनिघा-12 जीव दिहिया अजीवदिडिया य, जीवदिडिया आमादीण चक्खुर्दसणपडियाए, अजीवदिडिया चिचकमादीण 6 पुट्टिया दुविधा। जीव0 अजीव0, जीवपुडिया जीवाधिगारं पुच्छनि रागहोमेणं, अजीराषिगार vA0, अहवा पुट्ठियत्ति फरिसणकिया, सापि जीव0 अजीव0 तहेव7पाहुच्चिया दुविधा- जीवपा0 अंजीव0, जीववत्थु पहुच्च जो वधो सा जीवपारिचया, एवं अजीवपाहुचिया 8 सामंतोषणिवाइया समन्तादणुपततीति सामन्नीवणिवाइया, सा दुविधा- जीव. अजीव0, जीवसामंतोषणिवाइया जथा एंगस्स संडो तं जणो पलोएनि जथा जया पलोएनि तथा तथा सो हरिमं गच्छति । एवं अजीवपि रहकमादिसु 9 नेमत्थिया H ॥ 11 ॥ दुविधा- जीव अजीव0, जीवणेमन्थिया गयादिमंदयो जथा दगजंताई, अजीवणेमन्थिया जथा पाहाणकंडादीणि गोफणधणुगमादीहिं निसरति10 साहस्थिया इंविधा- जीव0 अजीब0, जीवसाहन्थिया जं जीवेण चेव जीचं आहणति, अजीवसाहन्थिया जथा REATRENERAL या पलोएनि तथा तथा सो हा अजीवणमन्थिया जथा पाहाण, अजीवसाहन्थियाज ARMER
Page #94
--------------------------------------------------------------------------
________________ qu प्रतिक्रमणा असिमादि 11 आणमणिया दुविधा- जीव0 अजीव, जीवाणमणिया जीर्घ आझापयति परेण, एवं अजीबंपि 12 चेयारणी क्रिया: ध्ययने जीव0 अजीव0, जीववेयारणिया जीवं विदारयति अजी विदाति, फेडेतीत्यर्थः 13 अणा भोगवत्तिया अणामोगातियणया । विचार Wya अणाभोगनिक्वेवणया य, अणाभोगो अण्णाण, आदियण पा गइणं निक्खेवणं ठवणं 14 अणवकंववत्तिया दुविधा-इहलोग ॥ 12 ॥ परलोगे य, इहलोगे अणवकखयत्तिया लोगविरुद्वाणि चोरिकादीणि करेति, जेण वहबंधादीणि इहव पावनि, परलोगप्रणवकस-11 वलिया हिंसादिकमाणि करेमाणो परलोग नावकखति 15 पयोगकिरिया- मण0 वय काय ,तस्थ मणे पयोगकिरिया अट्टरोइमाणादी इंदियप्रसृतो अणियमितमण इति, बहपयोग सावज्जभासणं, कायपयोग0 पमत्तस्स गमणागमणादि 16 समुदाण-M 5 किरिया देसोवघातक सबोवधान,0, तस्य देसोवघातसमुदाणकिरिया कोइ कस्सइ ईदियदेमोवघातं करेति, सव्वोवधानसमुदाण किरिया सल्लपगारेण ईदियं विणासति 17 पेज्जवत्तिया दुविधा- मायनिस्सिता लोभनिस्सिता, पेज नाम राम इत्यर्थः, अहवा तिं वय उदाहरति करेति वा जण परस्स रागो भवति 18 दोमवत्तिया दुविधा- कोहणिस्सिया माणणिस्मिया य, तं वा वयणं लामणति करेति वा जेण परस्म दोसो उप्पज्जति 19 हरियावहिया सा अप्पमत्तमंजनस्स वीतरामछउमस्थकेवालस्स वा, आउन । गच्छमाणस्स वा आउत्तं चिटुमाणस्स वा आउन निमीदमाणस्स वा आउर्स तुपट्टमाणस वा आउत्तं झुंजमाणस्स वा आमासमाणस्स वा आउत्तं वत्यं पडिग्गई कंगलं पादपुछणं गहमाणस्स निक्खेवमाणम्स वा जाव चक्खुपमहानवातमवि अस्थि वेमाना । सुडमा किरिया इरियात्रहिया कज्जति, सा पढमसमये बद्धपुष्टया रिवियसमये वेदिता ततियसमये निज्जिण्णा, सा बदा पुड्डा * ॥ 12 ॥ | उदिता वेदिता निज्जिण्णा, सेअकाले अर्कम वापि भवति 20 / एताओ पणत्रीस किरियाओ । / OMOMOM
Page #95
--------------------------------------------------------------------------
________________ वानि च प्रतिक्रमणा पविकमामि पचर्हि कामगुणेहि सहेण । नृ । सूत्रं ॥ एत्थ रत्तो दुट्ठो वा दो वा जाब दुकडति । कामगुणा ध्ययने पहिमामि पंचाहिं महब्बतेहिं पाणातिपाताओ वेरमण ॥ नू । सूत्रं । / तत्व पाणातिपातो नाम पाणाणं साधुमेरा म्हा॥93॥5 तिकमेण पातो । मुसावातो नाम असच्चत्रयणं, साधूणमधितं तमसञ्च, सत्ताहिय असचंति वयणाओ, किंच अहिती, जे साधुमे-- रातिकमति । अदिमादाणं नाम जं साधूण अन्न्न्नुन्नात्। मधुणं नाम अमचर, व तच्च जैमि अस्थि ते चमा, तेहिं इत्थिमा। दिविसर्य अणायरित अमचरितं । परिग्गही नाम माधुमेरातिक्कमेण म्हो। एसि विरमण विवगो, साधुमेरातिक्कमणे य |पडिसेरणाए विराधणा, सो 2 देसे सव्वे य, तत्थ पुण पनिछत्तविधाणं, साधुमेराए पडिसेवतो आराहगो जता एवं विमासा एत्थ पंचसुवि उदैयभाडेसु वट्टमाणेण पडिसिद्धकरणादिणा जाब मिच्छामिदुक्द्द्ति। एत्थ केइ अपर्णपि पढति- पडिकमामि । पंचर्हि आसषदारेईइ-मिच्छत्त अविरतिपमादकसायजोगहिं, पंचहि-अणासवदारहिं संमत्तविरनिअपमाद अकसा यित्ताजोगित्तेहि,पंचहि निज्जरहाणेहिं नान्न्द्स्न्न्च्रित्त्त्व्स्ण्ज्मेहिति। पडिकमामि चिहि समीतीहि रियासजमितीए । नृ । सूत्रं । पयत्तवओ पवित्ती समिती, ईरियासमिती गच्छंतस्स । तत्थोदाहरणं-- ___एगो साहू ईरिपासमिईए जुत्तो सक्स्स आसणं चलित,वंदति, मिच्छट्ठिई देवी आगतो, मच्छियप्पमाणाओ मंडफियाओ! | विउन्वति पिडओ हस्थिमयं,गति न मिंदति इस्थिणा उस्विवितुं पाडितो,न सरीरं पेहति, सत्ता मारिज्जिहित्ति जीवदयापरिणतो, अहवा अरहण्णी ममितो,असमिओ देवनाए पादो छिपणो,अण्णाए संधितो । भासासमितीए-एगो साहू जगररोहगे मिक्खस्स निग्गतो, कडगे हिंडतो पुच्छितो केवैया आसा इत्थी एवमादि, मणति-न सुद्ध जाणामो समायजोगवक्खिआ , किह हिंडना पवित्नी समिती, गाईसणचरित्ततव संजामीलणासवदारहि संमत्तापि पति- परिकम HERARSXEVER
Page #96
--------------------------------------------------------------------------
________________ प्रतिक्रमणा ध्ययने ॥ 94 ॥ तो णत्रि पेच्छह नवि सुणेह, साधू भगति बहुं सुणेति कण्णेहिं0 सिलोमो, एव्मादि। एसणासमितीए- नंदिसेणी अणगारो, मगहाजणचार सालिग्गामो, तत्येगो गाहावती, तस्स पुत्ती नंदिसेणो तस्य गन्मत्थस्स पिता मतो, माता छम्मानियस्स, मातुसितार संबद्धितो अणदा मंदिवद्धणो अणगारी साधुसंपरिवुडो विहरमाणी तं गाममागओ, उज्जाणे ठितो, साधू भिक्खस्स गता, नंदिसेणो मणति के तुभे ? केरिसो वा तुम्मं धम्मो 1, साहिं भणितो- आयरिया जाणति, उज्जाणे, तत्थ गंतुं पुच्छाहि, गतो, पुच्छितो, पण्जतो, छट्ठक्खमओ जातो, अभिग्गई गण्डति-बेयावच्चं मए कायव्वंति, सको गुणग्गहणं करेति- अदीणमणसो वेयावच्च अद्वितो, जो जं दचं इच्छति साहू तं तस्स सो देति, एगो देवो मिच्छदिट्ठी असदहंतो आगतो, साधुरूवं विउध्वित्ता उम्मडओ पडिस्सयं आगतो, नंदिणस्स छस्स पारणगे पढने करले उक्खिते देवसमणी भुतं पत्तो मणति बितिओ तिसाए पडितो असरंतो ठितो चाहि~, जह kor3a सद्दहति वेयावच्चं तुरितं घेतूण पाणगं जातु, नंदिसेणो अपारितो देव पाणगम्य गा अतिगतो, मिक्खन्तो हिंडतो देवाणुभावेण न लभति, चिरम्म लई, गहाय गतो, साहुं न पेच्छति, वाहरति, चिरेण वाया दिण्णा, देवेण अतिसारजुन साह विउन्वितो, मणति य णं-धि मुंड एच्चिरस्त आगतो, बेयावच्देवि कवडबुद्धी, भणति मिच्छादुकडंति, पाणगं चिरेण लद्धति, भणति किह ते गार्म नेमि 1, किं अंसेण पिट्ठएति, मणति-अमेणं, असे कातुं पविडो, असुभकलमलं सुपति, गुरुगं च अप्प करेति, भणति य-मा तूर खलखलाविज्जामि, पुणेओ तुराहिन्ति एवं बहुसो विक्खोमेउं जा ह । तरति खोमंतु वाहे सो तुट्टो, संमतं पडियष्णो, पंदिता प्द्दिग्तो। एस एसणासमिती अहवा इमं दिट्टिवातियं, पंच संजता महल्लाओ अद्वाणाओ तण्डाहाकिलंता निरगता, नेपालि गामं अतिगता पाणगं मग्गंति, अणेसणं लोगो करेति, न लड, काल रै समितयः ॥ 94 ॥
Page #97
--------------------------------------------------------------------------
________________ समितयः प्रतिक्रमणा टगता पंचवि, एते एमणाग ॥ आदाणभंडमत्तनिवेवणासमितीए- आदाणं- गहणं निक्लेवो- ठवणा. न पडिलेहेति न पम- ध्ययने । ज्जति चतुमंगो, तत्थ चउन्थे चनारि गमगादप्पडिलहितं दुप्पमज्जितं च चतुमंगो, आदिल्ला अप्पसत्या, अंतिल्लो अपसत्यो, तस्थोदाहरणं आयरिएहिं माधु भणिना-गामं पबच्चामो, उग्गाहिनं, केणति कारणेण ठिता, एगो एत्ताइ पडिलहिताणित्ति त्थ्वेतु॥25॥ मारो, साहिं चोदितो मणति- किन्थ सप्पो होज्जा जो एति, देवताए तहेब कन, आउदो मिच्छादुकडंति, एम जहण्णओ । समितो । अण्णा तेणेव विधिणा पडिलहिता ठवेति, सो उक्कोससमितो । अहवा दिहिवाईग, सेविसुनो पचहतो, सहो, पंचणिं, ला संजतसताणं जो जो एति नाम हश्म दंत महापालि एवं तम हितगस्म अच्छंतस्स अण्णो एति अण्णो जाति, सा मग अतुरियमचवलं उवार हेट्ठा य पमज्जिना ठवेति, एवं बहुएणवि कालेण न परितमति । उच्चारपासषणग्वेलासंघाणगपारिहापणियासमितीए-एन्थवि सन मंगा, तत्थ उदाहरणं-धम्मरुई पारिद्वावणियासमितो समाहिपरिट्ठात्रणे अभिग्गहणं, सक्कासणचलणं, मिच्छदिडिशागमणं किंचिल्लियाविउवणं, काइया संजता, वाहाडिओ य, मत्तओ निग्गतो पेच्छति, ताहे मरंतो साहू य किलामिज्जतित्ति पपीनो, देवण चारितो, बंदिसा ग्तो। बिनियं दिविवागर्ग- एगो चेल्लो , तेण थोडलं न पडिलेहितं, वेयाले सो रनिं काइयाडो जानो, न पेहिनति न वासिरति, देवताए उज्जोतो कतो, अणुकंपाए, दिट्ठा भूमित्ति पोसिरिय्। एम समितो,चिनिओ असमितो, चउच्चीम उच्चारपामवणभृमीसु तिणि कालभूमीओ न पाडलेहेति, मणति- किमेन्ट उदो उबविसेज्जी, देवता उट्टमवेण नन्थ ठिना, काइयटुं पढमाए गनो, दिवो उट्टो वितियाए गतो, तत्थवि एवं, ततियाए, ताहे तेण उट्ठवितो, तन्थ देवताए पडिनांदितो कीस सनीस न पडिलाहिसि ?, मम पडिवण्णो, एस पारिट्ठात्रणियासमितिनि । किं एनियं चेव्। 95 ॥ XXXX
Page #98
--------------------------------------------------------------------------
________________ SHETRICK पृथ्वीपरिठापना तिक्रमणा, संजताणं परिद्वावणियाविहाणं उदाहु अणपि अस्थि ?, उच्यते- अस्ति, किंत. परिविज्जति कह वा परिविज्जति ? एतेणा- ध्ययने मिसंबंधेण पारिद्वावणियनिज्जुनी आगना, तत्थ मृलगाथाउनग्धातोपारिवावणियविधि वोच्छामि धीरपुरिसपण्णतं । ज णाऊण सुविहिता पदपणसारं अणुचरंति ॥ 15 ॥ 1 ॥ 1286 // | एनाए विमासाए कातव्वा, सा पारिट्ठावणिया समासओ दुविधा- एगिदियपरिद्वावणिया णोएगिदियपरिठ्ठावणिया य, दोन्हवि विधी मण्णाति-तत्य एगिदियपारिद्वावणिया पंचविवा- पुढवी AU0 ते 30 बाऊ चणस्सइ0, तत्थ पुढविकायस्स दुविधं गहणंआयसमुत्थं च परसमुत्थं च, आयसमुत्थं जे सयं गेण्डति, परसमुत्य जं परो देति, सर्य आमोगेण वा गेण्हेज्जा अणामोगेण वा, परोवि आभोएण या देज्जा अणामोएण वा, तत्थ आयसमुस्थं आभोएण कह होज्ज, साहू अधिणा खतितो विसं व खाइत विसकोडिगा वा उहिता, तत्थ जो अचित्तो पुढाविकायो केणा आणितो सो मग्गिज्जति, नत्यि ताहे अडचीओ आणिज्जति, तत्प नवि होज्ज अचिचो ताहे मीसो अश्त्री हलक्खणणहमादिसु आणिज्जति, न होज्ज ताहे अडवीए पंथो वंमिए दुदहुए वा, न होज्जा पच्छा सचित्तो पेप्पत्ति, आसुकारितं वा कज्ज होज्जा जो लदो सो आणिज्जति, एवं लोणपि जाणतो,अंणामांगेण सेग । लोण मग्गित अधिनतिकातुं, मीसग सचिन वा घेतुं पच्छा णात, वस्थेव छदेतण्व, खंडे वा मग्गिते एतं खंडिचि लोणं दिणं, पि तहिं देव विगिचितम्ब, ण देज्जा ताहे अप्पणा विगिचितवं, एतं आयसमुत्यं दुविपि,परसमुत्थं आमागेण वा ताव सचित्तमहिना लो का दिण्णं, अणाभोगेण वा खंड मग्गित, लोण देज्जा,तस्स क्षेत्र दाय,अच्छेज्जी ता पुरिछज्जति कती आणीती, जस्य साहति तत्व णेतुं विगिमिज्जति, ण साईज्ज ण वा जाणामोति मणेज्जा ताई त उवलक्खेतवं वल्परसर्गवफासेहि, तस्थ S ॥ 16 ॥
Page #99
--------------------------------------------------------------------------
________________ ध्ययने प्रतिक्रमणा IM आगरे परिवविज्जति, गधि आगरी पंधे वा वैति विगाली व जातो ताहे सुक्खगं महरग कप्पर मग्गिज्जति,ताहे महुररुक्खहट्ठा ॥अप्काय उविज्जति, जथा उण्हेण य ओमाए ण य छिप्पति, न होज्ज कप्पर ताहे वडपलए पिप्पलपत्तए चा कातूण परिविज्जति, एवं जयाविषं विमासेज्जा इनि । ॥ 9 ॥ आउक्काएवि दुबिहे गहणं,आयाए णात अणासंच एवं वरेजविणारी अपार आताए जातस्स विसकुंभे हणितव्यओ विस फोडिगा वा मिचिया विमं वा खाइन,मुच्छाए पडितो,गिलाणो का,एवमादिसु पुलमचित्तं पच्छा मीसं अहुणुन्वन्तं तंदुलोदगादि, अवरकज्जे सचित्तपि, सयमंत्र, पच्छा अण्णेणवि, मबत्थ विधीए कते कज्जे सेस तत्व परिदृविज्जति न दज्ज ताई पुच्छिज्जातकतो आणीत ?, जदि साहनि तन्थ परिडवेनवं आगरे, ण साहेजण या जाणज्जा पच्छा वण्णादीहिं उपलक्खेतुं तत्थ परिङ्गबेति, अणामोगा कोंकणेमु पाणिय अंबिलं च एगध बेइयाए अच्छति, अविरतिया मम्गिता भणति- एनो गेण्हाहि, तेण अंधिलंति पाणिनं गार्हतं, णाने नन्थव छुभेज्जा, अह न दनि ताहे आगरे, एवं अणाभोगा, परसमुत्थे जाणती अणुकंपाए चेव देजाप एते भगवती पाणियम्म रम जाणति हरवोदगं देज्जा, पडिणियत्ताए वा देज्जा-ताणि से भज्जतुति, गाते नत्थेव साहरितव्वं, न देज्ज जतो आणीनं नं ठाणं पुच्छिज्जति नत्थ नेतुं परिदृविज्जनि, न जाणेज्जवण्णादीहि लक्खिजति ताहे नदीपाणीतं ते नदी-x! ए विगिचेज्जा,एवं नलागपाणी नलाए,अगडवाविसरमादिसु ठाणेमु विगिचिज्जति,जदि सुकं पाणिनं वडपनं पिप्पलपर्त वा अङ्केतूण ॥ 97 ॥ का सणितं विगिचिज्जति, जथा ऊपरो न जायनि पत्ताणं, असतीए भाणस्स तु सायं उदयं अश्लियाविज्जति ताहे विगिचिज्जति, अह कूवोद ताहे जे वनडा उन्ला नत्थ माणियं णिमरनि,अणुन्हमते मुक्का नडा होज्जा उल्लगं च ठाणं नन्धि नाहे भाणं सिक
Page #100
--------------------------------------------------------------------------
________________ 4% हरुक्सम्म हेडा परिद्रविज्जति मातण दिणे त कालेण पंडित ॥ 98 ॥ 1 जयनापरिभुज्जति, नवि परिणस्यो आभोगेण संजतस्माइल वा तात्रेयन्त्र, प्रतिक्रमणा एणं जैतिज्जति, मूले से दोरो बज्मति, ओसकावतु पाणिनं ईसिं असंपलं मूलदोरो उक्खिप्पंति, ताहे पलोट्टति, नरिथ कूबो दुरे वाचा ध्ययने तेणसावयमयं पा होज्जा ताधे सीतलपमुहरुक्खस्म हेड्डा सपडिग्गई वोसिरति, न होज्ज पातं ताहे तुल्लगे पुढविकार्य माग्गौं तेण परिष्ठापना परिवेति, असति मुक्कपि उण्हादगेण उल्लेना पच्छा परिविज्जति, निव्वापाते चिक्खल्ले वा खई खणितूण पत्तनालण विगिचिज्जति छादितं च करति, एसा विधी, जं पडिणियनाए आउकाए मीसेतूण दिग्ण तं विगिचिज्जति, जो संजतस्स पुषगार्हते पाणीए आउक्काओ अणाभांगण दिण्णो, जदि परिणतो परिभुज्जति, नवि परिणमति जेण कालेण थंडिल्लं पावनि विगिचितवं, जत्थ हरतणुग पडेज्ज तं कालं पडिच्छित्ता विगिचिज्जति । तेउकाओ आयसमुत्थो आमोगेण संजतस्स अगणिक्काएण कर्ज जातं अहिडको वा डभिज्जति फोडगा वा वातगंधी वा अतवृद्धी या वसहीए वा दीहजातिओ पविट्ठी पोट्टसूलं वा तात्रेयचं, एवमादीहिं आणीने कने कज्जे तत्धेत्र पडिच्छुम्भनि, न देति नो तेहिं कद्वेहिं जो अगणी तज्जातीओ तत्व विगिचिज्जति, न है। होज्ज सोवि न देज्ज वा नाहे तज्जाइएण छारण उच्छादिज्जति, पच्छा अण्णजातीएणवि, दीवएमु तेलं गालिज्जति बढी य निप्पीलिज्जति, मल्लगसंपूड कीरति पच्छा अहातुं पालेति, भसपच्चक्यातगादिसु मल्लयसंपुडए कानूण अच्छति, सारक्खिज्जति, *कते कज्जे तोव विधेगो, अणाभोगेणं खल्लगलोयछारादिमु, तहेव परो आभोगणं मग्गितो देज्जा, छारण वाऽवमिनो, वसहीए कावा अगणि जोतिं वा करेजा तहेव विवेगो, अणामोगेणवि एते च्चेत्र पूवालयं वा सइंगाल देज्जा तहेत्र विवेगो॥ ला बाउकाए आयसमुत्थं आमागणं, कई !, बन्थिणा दतिएण वा कर्ज, सो कदाइ सचिनो अचित्तो मीसो वा, बुविधो कालो सीतो उन्हो वा, सीनो तिविधो, उण्होवि निविहो, उकोमए जहिं धंतो भवति ताए पढमाए पोरिसाए अचित्तो थितियाए मीसो EXEXPRE% BHAR
Page #101
--------------------------------------------------------------------------
________________ 5% %95-% प्रतिक्रमणाला वतियाए सचित्तो, मज्झिमे वितियाए आरा चैत्थीए सचित्तो, मंदीए ततियांए आरमो, पंचमाए पोरुसीते सनिना, उण्ड-14 वनस्पति ध्ययने काले मंदे उण्हे मज्झे उक्कासे दिवसा, नवरि तिनि चचारि पंच य, एवं वस्थिस्स, दतियस्स पुठवधतस्स एसेत्र कालविभागो, जो पुण ताई चे धमित्ता पाणियं उत्तारिज्जति तस्स पहमे हत्थसते अचित्तो, वितीए मीसो ततिए सचित्तो, कालविभागों नरिथ, ॥ 99 ॥ जेण पाणित पर्यईए सीयलं, पुव्य चित्तो मग्गिज्जति, पच्छा मीसो, पच्छा सचिनोवि, अणाभोगेण एस अधिशो मीसगसचिचा का महिता, परोवि एवं चैव जाणनो वा अजाणतो बा देज्जा, नाते तस्संब0, अणिच्छंने उन्धरगं सकवार्ड पविसिता सणिय मुंचति । पच्छा सालाएवि, पच्छा निगुंजे महुरे, पच्छा संघाडियाओवि जतणाए, एवं दतितस्सवि, सचिसो वा अचिचो वा मीसे वा होतु सन्यस्सवि एस विधी मा अण्ण विराहहितित्ति । षणस्सैकाइयस्सवि आतसमुत्थं आमोगण गिलाणादिकज्जेसु मूलादीणं गहर्ण होज्जा, अणामोगेण वा गहितं, भके चा लोको पडितो तलपिडिगं वा, कुक्कुसस्स य सो चेव पोरिसिविभागो, दुक्खोहितओ चिरपि होज्जा, इंधणं वा पप्प परो अल्लएण मीसितगं चबलगमीसितगाणि वा पीलूणि कूरौडियाए वा अंतो छोद्वर्ण करमंदिरहि वा संमै कजियो अणतरी वाचीजकायोपडितो होज्जा, तिलाण वा एवं गहणं होज्जा, निबतिलमानीएसु होज्जा, जदि आभोगमाहित आमोगेण वा दिण्ण विवेगो, अणामोगगहिते दिण्णे वा जदि तति विगिचित्र पढम परपादे, सरादे संथारए लीए वा पणो हषेज्जा ताहे उण्हें सीतं च गाऊण विगिर्न्ना। V99 ॥ मएस वणस्सतिकायो । पच्छा अंना काते । एसि विगिचणाविधी, अल्लग अल्लगखेत्ते, सेमाणि आगरे, असती आगरस्म निन्यापाते महुराए भूमीए अन्नो वा कप्परे वा पत्ते चा, एस विघी । पर्गिदिया गता ॥ %9 4 ECTOMna
Page #102
--------------------------------------------------------------------------
________________ vikale.M न्द्रियपरिष्ठापना MA * - तिक्रमणा ॥ जोएगिदिया दुविहा-उमरगोतसा ग, गोतसा तृष्णा. तसा विगलिंदिया पंचदिया, विगलिंदिया तिविहा-vi0ti0 चतु, ध्ययने । | वेइंदियाण आयसमुत्थं जलोगा गंडादीमु कज्जेसु गहिता तत्थेव विकिंचति, सत्तुमा वा आलेविनिमित्तं ऊरणिगासंसत्ता गहिता, ॥ 10 ॥ | बिसाहिता आगरे विमिचिति, मनि आगरे सत्तुएहि सम, निवाघाने संसचदेसे कत्थह होज्जा । अणामगि गहणे ते देस चव न गंतवं, असिवादीहिं गंमेज्जा जन्य सत्तुगा तत्थ कूरं मग्गति, न लब्भनि तद्देवसिए सत्थुए मग्गंतु, असतीए बिनियतनिय0, असति पडिलेहिय गेहतु, वेला अतिकमति अद्धाणं वा, संकिता विभत्तुं घेप्पंति, बाहिं उज्जाणे देवकुले पडिमयस्स बाहिं रयताण पत्थरेतूण उरि एक पडलं मसिण तत्थ पल्लत्यिजति, निष्णि ऊगणिगपडिलेहणाओ, नस्थि जदि ताहे पुणो पडिलहणाओ, तिष्णि मुट्ठी पगहाय जदि सुद्धा परिभुज्जति,एगमि दिट्ठ पुणोवि मूलाओं पडिलेहिज्जति, जे तत्थ पाणा ते मल्लए सत्तुएहि समं उचिजति, आगराइसु विंगिचिजति, एवं मने, जदि पाणगं संसज्जेज्जा आयामं घेप्पति,पाणग्गहणं बीयपने पडिलेहता उम्गाहितए ठुमति, संसत्तं जातं रसएहि ताहे सपडिग्गहं वोसिरति, नत्यि पाद अंपिलीए उल्लित्ता सुण्ण घराईसु, णस्थि उल्लिया सुविखयाए, मिम्मओ नास्थि तो अण्णं कप्परं मग्गिज्जति, तत्थ छुभित्ता अबिलिवीयाणि छोदृण वाडिकोण अंणमि वा गुम्मादिमि छुमति जथा न कोइ पयति, नस्थि अपारिहारिंग पडिहारिगे छुमति, अंबिलीए अणविलीए वा तिकालं पडिलेहेति दिणे दिणे, सुद्ध छदिज्जति, न सुज्झति सुक्खति तु अण्णपि थोवं छुम्मति,ताहे सुद्ध पडितविज्जति, मायणं च पडितप्पिज्जति,नधि मायणं ताहे अडवीए अणागमणपथे छाधीए जो चिक्खल्लो तत्थ खणिता णिच्छिई लिंपित्ता पक्षणालेणं जयणाए छुम्मति, एकसिं पाणएणं ममाडेति, तंपि नत्थेव शुन्भनि, एवं तिणि वारे, पच्छा कप्पति, कट्ठएहि मालकं करेति, चिखल्लेणं लिंपनि, कंटगसाहाए . काएअर्ल्स् MAHARKHAEKASE KAMSAXXX आ पासा. न. 84ह्ह्) पा 30-ANVT. शता. +
Page #103
--------------------------------------------------------------------------
________________ सीतलपाणये नमज्जति, मसत्ता व पाणा दिवा , महिए एगा मारेति, गंघेणावत ने गति परम का विधी पा 1 विकले न्द्रियपरिठापना 5 , L , 'मतिक्रमणा य उच्छाएति, नेण भायणेणं सीतलपाणयं न लएति अवस्साणेण य करण उवाहिज्जति एगं दोन्नि वा दिणे, मंसतगं च ध्ययने पाणं असंसनगं च एगो ण घरेति, गघेणवि संसज्जति, मंसत्तरीच गहाय न हिंडिज्जति, विराहणा होज्ज, संसनगं च गहाय । न समुद्दिसिज्जति, जदि परिस्संता जे ण हिंडति ने गेंति, ज य पाणा दिवा ते मया होज्ज, एगेण पडिलहितं वितिएणं सुद्ध ॥ 10 ॥ | परिजति, एवं चैत्र महितम्य विग्गलियस्स दहियस्म, णयणीयस्म का विधी, महिए एगा ओण्डी छुन्मान तत्थ दीसंति, असति महितस्स गोरमधोवणे, पच्छा उण्होदर्ग सीतलाविज्जति, पच्छा मधुरे चाउलोदगे, तेसु सुद्धं परिभुज्जति, असुद्धे तहेव विवेगो । दधिस्य पच्छतो उय नेना णियत्ते पडिलहिज्जति । तीराए मुत्तेवि एम विधी, परोवि आभोगप्रणामोगाए ताणि चेव देज्जा । / तेइंदियाणं गहर्ण, सत्तुयचुण्णाण पुश्चमणिनो विधी, तिलकीडगावि नहेब, दाहिए वरल्लो तहेव, छगणकिमिओवि तहेव, संथारओ गहिओ, णाने तहेब तारिसए कडे संकामिज्जति, उद्देहिगाहिं गहिए पोते णन्थि तस्म विगिचणाताहे तेसिपि लाढाइज्जंति, नत्थ अतिति, लोर छप्पदियाओ वीसमिज्जति मत्तदिवसे,कारणगमणं ताहे सीनलए निव्याघाते, एवमादीण तहेव आगरे निबाघाते य विवेगो, कीडियाहि संसते पाणए जदि जीवंति खिप्पं गलिजंति, अहवा पडिवो लेवाडेणचि हत्थेणं उहितच्चा, अलेवाडं चेव पाणगं होनि । अमिबुमायरिए तुरितं कज्ज, सहमाणेमु य कमेण कातवं, न य नाम न कायव्यं कासवं वा उवादेयं । एवं मक्खिगावि, संघाडएणं एगो भत्तं गेहनि, सो चर फुसति, विनिओ पाणयहन्यो अलेवाडो चव, जदि कीडियाओ मतियाओ नहवि गालिनि, मेहं उधहणंति, मच्छिगाहिं वमेनि, जदि तंदुलोदगमादिमु पूयरओ ताहे पगाममुहे मायणे । छुभिना पत्तेणं ददरो कीरनि, ताहे कोसएण खोरएणं या उक्कढिज्जति, थोत्रएणं पाणएणं समं विगिचिज्जति, आउकार्य SEA INI REKAR
Page #104
--------------------------------------------------------------------------
________________ // 102 // SEXXXS तक्रमणा गमित्ता कट्टेणं गहाय उदगम्म ढोइज्जति, ताहे अप्पणा चेव तत्य वच्चति, एवमादी तेइंदियाण, पूलिया वा कीडएहि संसज्ज संयतप्ययन प्रतिया होज्जा, सुक्खओ वा करीता अधिरि विसरिजति, नत्थ पाणा पत्रिमंति । मुहतं च रक्खिज्जति जाब विप्प्स्रिया। द पारष्ठापना । चरिंदियाणं आसमक्खिया अखिमि अखरा ओकडिहितित्ति घेपेज्जा,परहस्थे मत्ते पाणए वा जयि मच्छिगातं अग्रेसणिज्ज संजतहत्थे उद्धरिज्जति, गेहे पडिता छारेणं तु गुंडिजनि, कोस्थलकारिया वा पत्थे पादे वा घरं करेज्जा मन्त्रविवेमो, असति छिंदति, अहवा अण्णहिं घरए मंकामिज्जनि, संथारए मंकुणाणं पुव्वगहिते ताहे वा घेणमाणे पादपुणेण, जदि तिमि वेलाओ पडिलेडिजंतेवि दिवे दिवे संसज्जइ ताहे तारिसए चेव कट्ठे संकामिति,डंडए वैसे वा, ममरस्सवि तहेव विवेगो, | सांडए सगट्ठो विवेगो, पूनरगम्म पुत्रमणितो विवेगो । एवमादि जथासंभवं विभासा कानन्या । / | पंचेंदिया दुविहा-maNUmA NomaNUmA yamaNUmA दुविहा-संजता असंजता य,संजता दुविहा-सचित्ता अचित्ता य,मचित्तमंजनाणं का कहं गहणति विवेगो,सचित्तसंजनाणं जथा निसीहे जाब इह jar3A अधिकृता। इदाणि अचित्तसंजताणं पारिद्वारणिया । तस्म य मरदणकालो,सो दुविधो-सणिमित्तो अणिमित्तो य,सनिमित्तो भत्तपरिणा गिलाणो वा, अणिमित्तो आमुकारेणं,तम्हा ओधाणेतब्ब,जदिन ओघाणेति जाय ताहिं विणा बिराहणा,किं?,णाणीणं तु । तम्हा पुन्वं पडिलहेतब्वा । वहणी थोडलं च उप्पएनव्वं । तत्य इमाणि दाराणि पष्डिलेहणा दिसा नाय काले दिया य राओ य । जम्गण पंधण छेदण एतं तु विधि सहि कुज्जा । / कुसपडिमा पाणग य नियत्तणगसगसीसतणाई उवगरणे । काउस्सग्गपदाहिण उट्ठाणे चव बाहरणे॥ उस्सग्गे सझाए । ॥ 10 ॥ खमणे ग्वमणस मग्गणा होती । वोसिरणे ओलोषण सुभासुभगती निमित्त (हा. 1318.9) पढमदार पहि AKStory
Page #105
--------------------------------------------------------------------------
________________ 4525 प्रतिक्रमणा लेहणेति, वहणीणं, अहत्रा दिमाण, जादै दिसाओ न पाडलेहेति जा घडल्लण विणा विराहणा तं पार्वति, पढम अबरदक्षिणाए वयविधिः ध्ययने तिणि थंडिला पडिलेहेतब्बा आमण्णे मज्झे दूरे, पदमस्स वाघातेण बितिए ततिए वा, पढमीडल्ले मत्नपाणसमाही, तमि विज्ज-IN ॥ 10 ॥ माणे जदि दक्खिणं पडिलेडेति तत्थ भत्तपाणं न लभंति, आहारपाणे अलमने जं विराहणं पावन्ति जाव चरिम, अहवा |जं एसणं पेल्लेंति जं वा भिन्नं मासकप्पं कातुं कच्चंनि जा व पंथे विराहणा दुविधा, जदा पुण पढमाए असति वाघाओ वा इमेहिं में । उदग तेण वाला वा तदा वितिया पडिलेडिजति, वितियाए विज्जमाणीए जै ततियं पडिलेहिज्जति ततो उवगरणं न लब्मात, तेण विणा जं पाति ते चव व दोसा, एवं चउत्थी दक्षिणपुच्वा तत्थ पुण सज्झायं न करेंति , पंचमी अबरुत्तग, तन्थ कलहो मवति संजतगिहत्यांणउत्थिरहिं सद्धिं जं पुणो उड्डाहो विराहणा य, छट्ठी पुषा ताए गणभेदो चरित्तभेदो का, मत्तमी उत्तरा, 4 तत्थ गेलणं जं च परिनायणादि, जाव चरिमा पुखुतरा अणं मारेति, एते दोसा परिहरंता संवसति । पढमाए असनि रिनिया, ततिया वा न लभेज्जा, ताह जतणाए ससाओ कप्पनि,णतु सने । तानि दार, वित्थारायामणं जं पमाणं भणितं ततो विन्यारेणवि आतामेणविजं अतिरेगं लब्मति चोवं सुहगं,सेतं चत्र चोक्खं, जत्थ मलो नात्य चित्तलं वन मवति,सुइगं सुगंधि,न य विवष्णं, सेनं पंडुरं, ताणि गच्छे जीवितोक्कमणनिमितं धारेतवाणि, जहण्णणं तिण्णि, एग पत्थरिज्जति एगं पाउणना बझति ततियं उरि पाउणिज्जति, एनाणि तिणि जहणेणं, उक्कोमणं गच्छणाऊण बहुगाणिवि घिप्पनि, जदि ण गेण्हति पायच्छितं पापति, आणादि,विराहणा दुविहा, मैलकुचोले निजते दटुं लोओ भणनि-इहलोग चेव एसा अवन्था, परलोगे पावतरिया, चोक्खसुईहि लोगो पसंसनि, अहो लट्ठो धम्मोत्ति,पवजाभिमुहा य होनि,अह णन्थि णन्तर्गनि रतणीए निएहामो तो अच्छाति तत्थ उट्ठाणादी दोमा, Katok - / --
Page #106
--------------------------------------------------------------------------
________________ प्रतिक्रमणा जत्थ णामग्गहणादी, गगगाहर्ण वा. पज्जत्तियाणि तम्हा घेतवाणि, नाणि वसभा मारवंति, पक्खियचाउम्मासिएहि पाडले- कालविलंबे ध्ययने हिज्जति, इहरथा मैलिज्जति दिवसे दिवसे पडिलेहिज्जनाणि । जागरण ॥ 104 ॥ II कालेत्ति दारं, सोय दिवमता कालं करज्जा रातो चा, एवं कालगमण हि पुज्वमाण भगपरिणा गिलाणे वा, तंमि काल- विधि: मते जतिणा सुत्तरधहितसारण ( आयरितो अधिकृतो तेण ) विसाओ न कानयो, (जैवलं कालगतो) निक्कारणे,कारणे अच्छा। विज्जति, किं कारणं, नि ता आगक्षिततेणमसावगभयादिणा दारं न तात्र उग्घाडिज्जति, तेणं कालिया स्ण्विक्वाविज्ज्ति,| | महजणणातो वा सो तंमि नगरे डंडिगादीहि आयरिओ वा सो नंमि नगरे सडेसु वा विक्खातो भत्तपच्चक्खातओ या, संनायगा वा से मणति, जथा- अम्हं अणापुच्छाए ण णीहिनि, तेण रनिं ण नीणि जति, दिवसतो अंतगाणं असति चोक्खाणं, डंडिगो वा अतीनि नीति वा, तेणं दिवमती संविक्वाविज्जति, एवं कारणे निरुद्धस्स इमो विधी-जे सेहा अपरिणताय ते ओसारेत्ता जे गीतत्था अभीरू जिननिद्दा उवायकुसला आमुकारिणो महाचलपरक्कमा महासत्ता दुद्धरिमा कतकरणा अप्पमादिणो एरिमा जे ते । जागरंति, नतु वर्दृति (अपरिणते धारे ) जदि पुण जागरंता अच्छिदिय अचंधिव तं सरीरगं जागरंति सुनि वा आणादी,तस्थर पंता देवता छलेज्जा कलेवरं णयणे उडेज्ज वा पणञ्चज्ज वा आधारेज्ज वा रसज्ज वा वित्तासेज वा भीसणेण वा लोमहरिसजणगणे सद्देणं भेरवेणं अट्टहास मुंचज्जा । जम्हाएते दोमा तम्हा छिदित विधि व जागरितव्यं । जाहे चेव कालगतो ताहे चेव हत्थ। पादा उक्कयारिज्जति, पच्छा थद्धाण सति, अच्छीणि संमिलिजति, तओण्र्ड च से संबद्ध कीरति, मुहपोतियाए बज्झति, जाणि 11104 ॥ संघाणाणि अंगुलिअंतराणि नन्थ इमि निच्छिज्जति, पाद अंगुडेमु हुन्थंगुडेमु य बज्झति । आहरणमादीणि य कहिज्जंनि । जथा
Page #107
--------------------------------------------------------------------------
________________ कुशप्रति प्रतिक्रमणा हजागरंति । एसा विधी कातब्वा । ध्ययन हाणि कृसपछिमसिदार,कालगते ममाणे किं नक्खनति पलोइज्जति,न पलोएंवि असमायारी वसति जवो तत्थ पणयालीमा निवत्त समुकुत्ता जे दिवडस्खेशा ते अण्णे दो कडुति, तत्थ अण्णे दो पुनलगा कीरति, वीसतिमुडुला जे समस्खेत्ता तेसु एक्को पुत्तलओनमात्रककीरति, एस ते वित्तिजनानि, न करेति एक कति , पण्णरसमहुत्तिएमु पुण सतभिसयादिसु अवड्डाखेत्तसु छसुरापणान अभीइंमि य, एत्य एकाधि न कीरति । नियत्तणेत्ति दारं, एवं तमि निज्जमाणे थोडल्लम्स वाघाने खेनं उदगं हरित अयामोगेण वा अतिच्छिता पंडिलं ताहे जदि तणेच मग्मेण णिपति तो असमायारी, पच्छा सो कहिनो कदाइ गामकुमो उट्ठज्जा, अता व सो उडेति ततो पेष पधावति,तम्हा उबेऊन बतोसुहाणि तूहाणि संपंडिल्लं ताहे ममितूम पदाहिमं करेंतेहिं उवाग्म्ति। यत्तएचि रारं । सुचत्यतदुभयविद् मत्तएण समं संसष्टुपाणगं कुमा य ने समच्छेदा अपरोप्परसंबद्धा हत्यचतुरंमुलप्पमाणा, ने घेच्णं पुरतो अणक्यक्खतो वच्चात जिलाभिमुहा जेषां पुर्ण दिई, अहवा केसराणि चुण्णाणि वा, जदि सागारिय मिच्छदिडी गता ता परिहना हत्थं पादं सायति आयमंति य तेहिं पुढो । इदाणि सीसति दार, जत्तो दिसाए मामो तन्नो सीसं कातब्ब, पडिस्सनाओ जीर्णतेहिं पुर्व पादा जीणेतव्या, पच्छा सीसं, किं निमिनं 1, उद्वैतरक्षणट्ठा, जत्तो उद्वेति चतो चेव मच्छति, सपडिहुत्ते अमंगल धेय । सणाणिनि दार, जाहे पहिलं फ्मज्जितं भवनि ताहे कुममुट्ठीए एकाए अवास्क्रिष्णाए धाराए सरतिकातु संथाशे कावब्बो, SN सम्वत्य समो, जदि पुष विसमा हवंति तणा उरि मझ हेवा वा नन्थ मरणं गेलणं वा, उरि आयरियाण मय वसमाणं हेडा HIpikAcUrNa, तम्हा मी कानगो, जदि य नस्थि मणाई केसरहिं वा चुण्यहिं वा अव्वोच्छिण्णाए धाराए कार कानूण हट्ठा नकारो ।
Page #108
--------------------------------------------------------------------------
________________ व्ययने जादि इन टवति असमागमेन्यछ वाइवदोसा, जया उजेण्यापारवन्न, जो न त्सर्गत्रदक्षिणो त्यानानि क्रमणा बज्मति, असति चुण्णाणं केसराणं वा नाहे पलेवगादीहिं । उवगरणेति दारं, परिद्वविज्जते उवगरण अहाजातं उचेतन्वं रवह-1 उपकरणो रणचोलपटमुहपोनि, जदि न ठति असमायारीय वकृति, निराहणा य, आणादी, तत्थ दिट्ठो जणण, दंडितो य मो वा कोविओडा 106 ॥ दवियगोत्ति मा गामझामणं करेज्जा, अहवा मिच्छ नादयो दोसा, जथा उज्जेणगस्त सावगस्स तव्वंनियलिंगेणं कालगतस्स तच्चनियपरिएसणा, पच्छा आयरिएहिनो बाहिलामा । काउस्सग्गत्ति दार, तत्थ परिद्ववेज्ज, जो जतो ठितो सो ततो चेव नियतति, काउस्सग्गं न करेंति जदि नत्थेव करति आणादिविराधणा, उट्ठाणादी दोसा, तम्हा काउस्सग्गो न कातम्यो । पयाहि-12 |ति दारं, परिवेत्ता जो जना मो तओ चेव नियत्तति पदाहिणं न कातन्यो, जदि करेंति उद्वितो विराहणा चालवुड्डादीणं, तम्हा |न कात्व्यो। उहाणेति दार, कलेवर नीणिज्जमाणं वसहीए चेव जदि उद्वेति गाममा मोत्तन्व,निवेसणे उद्वेति निवेसणं मोत्तष्वं उज्जाणे कंड मोनवं, मंडलाओ महल्लतरगति, उज्जायम्स य णिस्सीहिताए य अंतरे उद्वेति देसो मोत्तचो, निसीहियाए उज्जाकोणस व अंतरे आगंतु पडितो निदेसणं मोत्तवं, उज्जाणे साही, उज्जाण गामस्स य अंतरा गामद्ध, गामदारे गामो, माममज्झे । | मंडलं, साहीए कंड, निवेसणे देसो, वे सहायरज मोनच्वं जदि निच्यूटो वितिय पविसनि तो दो रज्जा मोत्तवा, ततिया पविसति तिण्णि रज्जा मोनबा, तेण परं तिष्णि चेव बहुसोवि पविसंतस्म, पुणोऽत्रि परिदृवितव्यो, एवं चेव आगतस्स इहेव उट्ठि1 सही मोत्तव्या, णिवेसणे नई णिवेसणं मोत्तव्यं, माहीए उढेइ साही मोत्तम्बा, गाममज्झे उद्वेति गाममन्नं भोत्तव्यं, गामबारे उद्वेति से ॥ 1061 गामी मोचब्बो, गामस्म य जाणम्म य अंतरा उठेनि मंडलं मोत्तब्ध, उजाणे कंठं मोनठवं, निसीहियाए बवेति रज्जं मोत्तवं, इत्येवं prtyNtre। | एवं ता निमि पचिटुवंति गीयत्था, पगयस्स मुटुतं संचिकृति, जदि निसीहियार उहितो तत्थेव पडितो चस्सगे मोतव्यो णस्स घ अंतरे आगर्नु पहिला देसी, चे सहायरज मोनव्वं जाम, पुणोऽत्रि परिट्ठवितब्बो, % %
Page #109
--------------------------------------------------------------------------
________________ ** प्रतिक्रमणा. यस्स अण्णाइट्ठसरीरस्म पन्ताए देवनाए तत्थ अमृढहत्थेणं काइयं वामहत्येणं गहाय अच्छोडेतुं मणेज्जा-मा उद्वे उज्य गुज्झगा, व्याहरणोध्ययने जहि व उद्वितो तं जदिन मुनि विगहणा जा होति निष्फण्ण, तम्हा मोत्तन । बदि पुण चहिया असिवादिकारणं तो न त्संग निग्गच्छति, तहेव वसंता जोगपरिवति करेति, नमोकारैत्ता पोरिसिं करेति, पोरिसिता परिमर्द, सति सामत्ये आयचिलं पाति, ॥10711अस्ति निवीयं सत्रितियपि, एवं परिमाना चउत्थं चैत्यहत्ता छी। एवं विमासा । बाहरणेत्ति दारं, सो उहितो समाणो माणाम एगस्स दोहं निई सब्यसि वा गेण्हेज्जा, तत्थ जावतियाण गेण्हति नेसि खिप्पं लोचो कीरति, परिणा-पञ्चमखाणं दुरा लसम से दिज्जति, जो नाम न तरेज्जा तस्स दसम अनुमं छद्रं चउत्धं आयंबिलेण त्रा, बारसमें गणभेदो य कीरति, ते गणाओ णित्ति, जदि एवं न करेंति अममायारीए bar3हेति, जे ते पाविहिन्ति, तम्हा एमा विधी कातवा । काउस्सग्गेनि दारं, ततो ॥ आगता चेतियघरं गच्छंति,car3अनाई चंदित्ता सतिनिमित्तं अजितसनित्थो परिपढिन्जति, पच्छाऽऽयरियसगासमागंतुं अविधिपरिहावाणियकाउस्सग्गो कीरति, जो पडिस्मए अच्छनि तण उच्चारपामवणखलमसगा विगिचितन्या, वसही य पमज्जितन्वा । सज्झाइपत्ति दारं, तद्दिवम सज्झाओ कीरति न कीरतित्ति, जदि य आयरिओ महाजणणाओ वा संणायगा व में अस्थिर शसि अद्धिती तेणं ण कीरति, इहरहा कीरति । एवं खमणवि । एवं नाव सिवे, अमिवे खमणं पत्थि, जोगबड्डी कीरद, काउसम्गो य बडिज्जइ, परिम्मये य मुहत्तागं मंबिक्वाविज्जति जावं च उवउत्तो तन्थ, तत्थ जण संथारएणं णोतो सो विकरणो कीरति. ॥ 17 ॥ न करति असमायारीए चट्टनि, अधिकरणं, आणेज्जा या देवना पंता, तम्हा विकरणं कानव्वं ॥ इदाणि लोयणत्ति दारं अवरज्जलस्स0 ॥ 15 ॥ 1348 // अवरज्जनम्मनि बियदिणमि, नं पुण कस्म घेपनि ?, आयरियस्स महाष्टियम्स bhaga * * bel
Page #110
--------------------------------------------------------------------------
________________ पातिक्रमणापच्चक्खायस्स अयो वा जो महातबम्सी, जे दिसं तं सरीरंग kar3इयं तं दिसे सुमिक्खं सुविहारं च वयंति, अह तत्थेव संनिक्खदाकाष्ठावाया ध्ययने अपवये ताहे तंमि देस मिर्व सुभिक्खं मुहविहारं च भवा, जह दिवस अच्छह तत्तियाणिवि परिसाणि सुभिक्खं, सुमासुभं । हयाणि र ॥ 18 ॥ वहारजो इर्म मणामि-थलकरण चेमाणितो जोतिसवाणमंतरो, ममंमि gar3आए भवणवासी एस गती से समासणं । एत्थं एक्कम के थाणे आणांदीविराधणा, एककमेकातो पदातो तनिष्फणं । एत्य पुण कहस्स गहणमोक्खणे एस विघी-पुन्वट्ठातंतगा चेव तणडगलछारादिदब्वमालोएंति अणुभवेन्ति य, किमिति ?, कोइ अणिमित्तं कालं करेज्ज रातो ताहे जदि सागारिय वहणकट्ठादी। जहा उडवति तो आणादी, आउज्जोवणयणिए, अगणि कुहवी कुमकुम्मरिए । तेणे मालागारे उभामग पंघिय पर्यते ॥ 1 ॥ तम्हा न उहवेतचो, तं दध्वं घेत्तुं ण परिवेति, जदि एगो समत्यो णेतुं ताहे न चैव पेप्पति, जदिन तरनि ताहे दो जणा वहीए ति, तं च कई जदि नत्थेव परिदुवैति तो अण्णण गहिते अधिगरम, सामारिओ वा तं अपेच्छतो दिया वा रातो वा आसियाडेज्ज, विणामं मम्हं च पाति, तम्हा आणेतध्वं । जदि पुण आणता तहेव पवेसिति तो सागारिओ मिच्छर्त्त गच्छेज्जा, एते मणति- आदिण्णं न कप्पर्3a, इमं च णेहिं महितंति, अहवा मणेज्ज- समला, पुणोऽपि तं. चेव आणति, अवणं वा करेग्जा, इतरज्जाति य दुगुछनि य-मतगं वहित मम घरं जाणेन्ति, उदाह का करेज्जा, जम्हा एते दोसा तम्हा आणेत्तर एको 1 ण गच्छति,पट्टि वा सेता अतिन्ति,जदि तार सामारिजोन उडेति ताहे अतिणेता तहेव ठवेति जथा बासी,अह उहितओ वाई साईति तुम्मे पासुतेल्लया अम्हेहिं न उठ्ठविता, माधु कालगतो, तुभचिवाए वहणीए मीवो मा कि पत्रिदुषिन्जन आणिज्जत, ॥ 108 ॥ जंसो मनति कीरति, अह नेहि बाणीतं ठवितं, तेण य आगमियं-महं वहवीप परिवेत्ता पूणोषि अनिणेतुं तत्व अविचि,
Page #111
--------------------------------------------------------------------------
________________ प्रतिक्रमणा ययने ॥ 109 ॥ रुडो, सादे अणुलोमिज्जति, आयरिया भणति केणतं कतं 1, अमुगेपति, कीस मम अणापुच्छार करेसि, अल्लादि एतेण ममं, नीतु, एवं समवख तु भणति, भागने जांदे सागारिओ भणित- मा छुम्मा, अच्छतु, मा णवरं वितियं करेज्जा, अड् भणति मा अच्छतु, प्रच्छा अम्पाए बसहीए ठाति, बितिज्जओ से दिज्जति, मातिआगण कोइ साधू मणति मम स श्रीमल्लमां यदि निच्छुन्मति अपि जामि, अहवा सागारिएण सम कोइ फलहेति, ताहे सांविनिच्छुन्भति, सो से बितिज्जगो होति, जदि बहिया से पच्चबाओ बसही वा नत्थि ताहे सम्बंधि णिति भितिमपदं तत्थेव परिद्ववेज्ला उडितो सो संनिवेसो असिवतिओ वा । संजतपरिबणिया गता । इदाणिं असंजतमणुयाणं, सा दुविधा भवति सचिचेहिं अचिनेहि य. सचिनेहि ताव कई पुण तीए संभवोनि pa0 / 15-135 । 134 | 4 || काइ य अचिरइया संजनाणं वसहीते कम्पट्ठगरूवं साहरेज्या अशुकंपा भर पडणीयत्ताए वा अणुकंपाए चिंतंति एवं मझरगा सत्तहितायोत्थिता, एत्थ साइरामिति साइरेज्जा, टुक्काले वा पत्ते मृत्तं वा पाणं या से दार्हितित्ति छज्जा, दामी वा चिंतेति एतस्सतपण न कोति दुविकहितित्ति एतेसिं अणुकंपिताणं बसहीए साहरेज्जा 1 भएवं रंहा पत्त्यवतिया साहरंज्जा, एतेसिं अणुकंपिहितिति परिवेज्जा 2 परिणीया तच्चष्णिगिणी चरिगा वा एतेसिं उड्डाहो हौति साहरेज्जा 2, एत्थं का विवी ?, दिवे दिवे बसही समेहिं परितचितवा, पच्चूमे पदोस म अद्धर य मादी दोसा होहितिचि, नदि निगिचंदी दिट्ठा बोलो कीरति, एसा इत्यया दारगरूवं तूर्ण पलायति, वाहे लोगो एति, पेच्छनि तं, तसं जे जागति तं कीमत, न दिड्डा होज्जा ताहे विगिचिज्जति उदमपहे जणो वा जत्य पादे निगतो अच्छति सचित्तमनुष्यपरि ॥ 109 ॥ ATA
Page #112
--------------------------------------------------------------------------
________________ Pratist- Ava मनुष्यपरि 111011मता, अन्य कर तिक्रमणा । सत्थ ठवेत्ता अच्छितिज्ज वा अण्वं पडिच्छनओ अण्णदोमुहो, जथा ते न मुणकाएक मज्जारेण वा मारिज्जति, जाहे. केणति ध्ययने दिहं ताहे ओसरति ॥ अचित्तं कह !, पडिणीओ वणीमगसरीरं छुभेज्जा जथा से उड्डाहो होतुति, वणीमको वा कोणे कहंचि मतो, अगवा कैपति मारेजणल्य निदोसनि लडिनो, अविरतिगाए मणूसेण वा उक्कलंबितं वा होज्जा, तरथ तहेव बोलो 18 कीरति, लोगो कहिज्जति एगो नट्ठोनि, उक्कल विते णिधिण्णएणं वारेताणं रडताणं मारिओ अप्पओ, न होज्ज एवं कातव्यं, दिवणं कालक्लेवो कातन्यो, पडिच्छितृणं जदि कोइ नन्थि ताहे जत्थ कस्सति निवेसणं न होति तत्थ विगिचिज्जति, अपेक्खेज वा, पदोसे वकृति संचरति लोगो ताहे निस्संचारि विवेगो, अतिप्पभाते संविक्खावत्ता अप्पसामारिए रतिं विगिचिज्जति, जदि |नस्थि कोइ पडियरति, अह कोइ पडियरह तस्मा मुख छुब्मति एवं विप्पजहणाए, बिगिचणं नाम जं तस्स तरथ भंडोत्रगरणं तस्स विवेगो,जदि रुधिरं नाहे न छाति,एक्कथा वा विधावि मग्गो नज्जति,ताहे बोलकरणं,एवमादि विभामा गोमाणुस्सा दुविहा- | सचिसा अचित्ता य, सचिमा चाउलोदगादिसु, तस्स गहणं जथा ओहनिजुत्तीए, तत्य निसनओ आसि मच्छो मंडुक्कलिया वा, ते घेत्तूर्ण योवएणं पाणिएणं सह णिज्जीत, पाणियं ढोइज्जति, मंडक्को उइति, मच्छओ रला छुन्मति, आदिग्गहणेणं sNshuuN। पाणए गोरसकंडए तेल्लभायणे वा एवं सचिन, अच्चिने मच्छो मयो आणीतो केणै पक्खिणा पडिणीएण वा, थलचरो । उंदुरो घरकोइलगो एवमादि, खयहरो हंसवायसमयूरादी, जन्थ सदोस तत्थ विवेगो, अप्पसारिते पोग्गलबोलकरणं वा, निहोसे जाहे रुञ्चति ताहे विगिचिज्जति । / नातर्हि दुविहा- आहारे णोआहारे य, आहारे जाता य अजाता य, दोवि जया ओघनि- बजुत्तीए । णोआहागे दुविहो- उपकरणे णौपकरणे य 2. जाना ya2, जामा जाता सा बत्थे य पाए य, अजातावि वन्थे य AHARANA 110 ॥
Page #113
--------------------------------------------------------------------------
________________ *%E4% *% प्रतिक्रमणा' पादेय । जाया नाम जे वध नाम पायं वा मूलगुणामुवा उत्तरगणमुद्धं वा आसि, योगेण वा विसेण वा, जे विमण नोत्रमपरि ध्ययने । आभियोगितं । वन्थपानं खंडाबंड कातूणं विगिचितव्वं, सात्रणा य तहेव, जाणि अतिरित्ताणि वत्धपादाणि कालगते वा पडि मग्गे वा साहारणे वा गहिने जाएज्जा । एत्थ का विगिंचणविधी , चोयओ भणति- अभिओगाविसाणं तहेव खंडाणि कानूण 4 ॥ 11 ॥ विगिचणा, मूलगुणामुद्धस्स वत्थम्म एक बकं कीरति, उत्तरगुणामुद्धरस दोणि वैकाणि, सुद्धं उज्जुग ठविन्नति, पाते मूलगुणासुद्धे एगा चीरिंगा दिज्जति, उत्तरगुण अमुझे दोणि दोषिण चीरखंडा पाते छम्मनि, मुदं तुच्छं कीरति, रित्तगीत मणिनं हाति, | आयरिया मणति एवं तुझं मुद्धपि अमुद्धं हाहिति, कह ?, उज्जुग ठवितं एगणं बंकणं मूलगुणासुद्धं जातं, दोहिं उत्तरगुणासुद्धं जातं, दुर्वकं वा एगवकं वा होज्जा, एककं वा दुवक का होज्जा, एवं मूलगुणेसु उत्तरगुणा होज्जा, उत्तरगुणेसु मूलगुणा होज्जा, पाएवि एग चीरं निम्गनं मूलगुणभमुद्धं जातं, दोहियि निम्गतेहि सुद्धं जातं, जे य तेहिं वत्थपातेहिं परिभुजतेहिं दोसार है निर्मि भावति होति, तम्हा जे भणमित अजुत्तं, एवं परिद्ववेतव्वं वार्थ मूल असुद्धे एगो गंठी कीरति, उत्तरे दोण्णि, सुद्ध निष्णि, एवं वा वस्थ, पाते मूलगुणासुद्धए अंतो एगा सहिया रहा,उत्तरगुण असुद्धे दोण्णि, सुद्धे तिणि रेहा, एवं जातं होति,जाणएण कात- वाणि । कहिं परिद्ववेयच्चाणि?, एगते अणावाए सह पत्रधएहि रयत्नाणेहि य, असति पडिलहणियाए दोरेण रहे वनति, उद्ध्है। महाणि ठविज्जति, अति ठाणस्स तस्स पासल्लियं ठनि, जओ का आगमो जातो ततो पुप्फक करेंति । जदि एताए विधीए ॥ 111 ॥ का विगिईचत कोइ गिपहेज्जा आगारी तथानि वोस अधिकरणा सुद्धा साधुणो, जेहि अण्णेहिं साहिं गहिताणि जदि कारणे गहिताण सुद्धाणि जायज्जीवाए परिशुज्जति, असुद्धाणि उप्पण्णे उप्पण्णे विगिनिजनि । / नौवकरणे चतुविधा- उच्चारे पामवणे Mar ANSAR .--- .
Page #114
--------------------------------------------------------------------------
________________ प्रतिक्रमणा ध्ययने ॥ 112 ॥ खेलि सिंघाणे, तत्थ उच्चारे कहं विवेगो 1, जथा ओघनिज्जुतीए, अदवा इमा इह निज्जुतीय गाथा - उच्चारं कुतो0 ॥ 15-149 / 9368 / / छायाए दोसिरितध्वं जम्स गदणी संसज्जति फेरिससियाए छामाए 1, जो लोगस्स जवतोगरुक्त्रो तत्थ न बोसिरिज्जति, विरुवभोगे वो सिरिज्जति, तस्सवि वा सयाओ पमाणाओ निम्गता तत्थ योसिरिंज्ज, असति रुक्खाण कारण छाया कीरति, तेसु परिणतेसु बच्चति । काया दोणितसकायो धायरकायो य, जदि पडिलेडेतिथि पमज्जतिवि तो एर्गिदियावि रक्खिता तसावि, पडिलेहेति न पमज्जति तो पावरा रक्खिता तसा परिचचा, अह न पडिलेहेति पमजति थावरा परिचत्ता तसा सारक्खिता, इतरत्थ दांदि परिचता अपि पदार्थसंभावने, सुपाडलेदिएस सुपमज्जिएसुदि 4, पढमं पदं पसत्थं वितिए ततिए पकखेण, चौरथे दोहिवि अपसत्थं, पढमं आयरितध्वं ऐसा परिहरितव्या । दिसाभिग्गहे- उमे सूत्रपुरीये तु दिवा कुर्यादुदमुखः । रात्रौ दक्षिणतत्रैव तस्य त्वायुर्न हीयते ॥ 1 ॥ दो क्षेत्र एवाओ अभिगिन्यंति । डगलमहणे तदेव चतुर्भगो । भूरिष गामे एवमादि विभामा कालव्या जथासंभवं । इमा सीसथिरीकरमगाथा , गुरुमूलेषि0 / / 15-163 / / एसा परिद्वावणिया समिती सम्मता । एत्थं पंचसुचि समिती परिसिदकरणादिवा जो मे जावमिच्छामिदुक्कडंति ॥ पविकमामि छर्हि जीवनिकापहिं पुचिकापणं0, छ इति संखा, जीवाणं निकाया नाम समूहो. असो तेहिं छहिं जीवनिकाहिं जो अतिचार इति, तंजथा- पुढविकाएवं योऽतिचारः एवं जाउदेउवा उवनतसानं विभासा । एहिं छर्हि जीवनिकाहिं जाब मिच्छामिदुक्कडं ॥ par3इकमामि नहिं साहिं किन्लेसाए0 / / सूत्रं ॥ 'लिश संश्लेषण' संलि ते आरसा तैस्तैः परिणामान्तरेः यथा भेषेण वर्णसंबन्धो भवति एवं वेश्याभिरात्मनि कर्माणि संश्लिष्यते, योगपरिणामो लेस्मा, ॥ 5 परिष्टाप निका ॥ 112 ॥
Page #115
--------------------------------------------------------------------------
________________ प्रतिक्रमणा ध्ययने ॥ 113 जम्हा अयोगिकेवली अलेस्सो । तत्थ कण्हलेस्सा इनि द्विपदमिदं वचनं, कृष्णो द्रव्यपर्यायो वर्णः लेश्या योंगपरिणामः, कृष्णद्रव्यसाचिध्यायः योगपरिणामः म कृष्णलेश्या, एवं नीललेश्यादीयाओति विभामितन्त्राओ, अणजे मयंति कुंष्णवर्ण इव लेश्या कृष्णलेश्या एवं जाव सुक्कलेस्सा, नवरं पत्थरी परिणाम । एन्च केल्यापरिमाने उदाहरणं - एमत्थ छहि मणूसेहिं जंडू दिट्ठा फलभरिता, तत्वेगो पुरिसो भगति मूला छिज्जतु तो पडिनाए खाइस्सामी, सो कण्हाए, बितिओ मणति मा बिना सिज्ज, साला छिज्जंतु सो नलाए वति, ततिओ मा माला छिज्जैनु, माहाओ विच्छिज्जंतु. एवं काउलेसा, चंउत्यो मणति गोष्छा छिज्जेतु, एसो तेऊए, पंचमो मणति आरोभितुं खामो घुणमो वा जेण पकाणि पडेति तानि खामो, एमो पीताए, छट्टो मणति मयं पंडि तानि भूतानि तानि खामो, सो मुकाए। एवं लेस्साहिवि जीवस्स विसुपरिणामो अविसुद्धपरिणाम य, सजोगिकेवलीणं शुकलेस्साए बट्टमाणार्ण नवरं जोगपच्चैयं इरियावहियं दुसम्यद्वितियं evNti। जहवा गामघातपहि दिनो, पढमओ भणति-मजगवयं गोमाहिंस मारेमो, बिनिओ माणुमाणि, tatio purine, cauttho AuSahanthe, पंचमो जे जुजांति, छट्टों किं एतोह मारिएहि ?, धणं हीरंतु, एवं छल्लेमाओ ममोतारेतस्वाओ । एताहिं छर्हि लेस्साहिं जो मे जाब दुक्कडंति । पक्किमामि सत्ता मयडाणेहिं ॥ सूत्रं ॥ भयड्डाणाणि जथा सामाइए ॥ पष्टिकमामि अदृहिं मदद्वापणेहिं । मदस्थानानीति द्विपदं वचनं मदो नाम मानोदयादात्मोत्कर्षपरिणामः, स्थानानि तस्यैव पर्याया भेदाः, मदस्य स्थानानि मदस्थानानि तानि चाष्टी- जानिमद कूलमद बलमद रूपमद नयोमद इम्मरियमद श्रुतमद लाभमद । कोइ नरिंदादि पध्वजितओ जातिमदं करेज्जा, एवं कुलमंदादीणि विभामिज्जा । नवहिं भनेर गुप्तीहि । / वसति कह0 / / 16-15 । 2 | गाथा । तव मचेर समाधिद्वाणाई पष्णलाई जीववीकायाः लेश्याव ॥ 113 ॥ 115
Page #116
--------------------------------------------------------------------------
________________ तेक्रमणा जाई भिक्खू सोच्चा निसम संजमरहले संवरबहले ममाडिबहले गुत्ने गुनिदिए गुलभयारी सदा अप्पम विहरेज्जा, तंजथा- गोमवस्थाध्ययने । इस्थिपसुपंडगसंसत्ताई सयणासणाई सेवेचा भवनि से निग्गंधे, कहमिनि !, इथिषमुपंडगसंमनाई सयणासणाई सेवमाणस्म बंभ नानि मद । यारिस्स चमचेरे संका वा कंखा वा चिनिगिच्छा वा समुपज्जेज्जा, मेयं वा लभेज्जा,उम्मायं वा पाउणेज्जा दीहकालियं वा रोगा स्थानानि यंक पाउणज्जा, केवलिपबनाओ वा धम्माओ मैसेज्जा, तम्हा नो हाथीपमुपंडगसंसनाई मयणासणाई सेवेचा भवति से निग्गथेश |णो इत्थीणं कहं कहिता भवति से निग्गंथे , कहामिति !, इत्थीण कह कहेमाणस्स भयारिम्स भचेरे संका वा जाव धम्माओ । मैसज्जा, तम्हा जो इत्याणं कहं कईना भनि मे निग्गंधे 2 / णो इणि सद्धिं मष्णिसेज्जागते विहरित्ता भवति से निग्गंथे, |सं कहामिति , इत्थीहिं सद्धिं मणिमेज्जागतस्म जाव धम्माओ भसज्जा, तम्हा णो इत्याहिं सद्धिं सम्णिमेज्जागते बिहारिता मवति से निग्गंथे 3 नो इनाणं इंदियाई मणोहराई मणोरमाई आलोएना निज्माएना भवति से निग्गथे, तं कहमिति !, इत्थीण इंदियाई जाव से निग्गंध 4 नो इन्थीण कुइंतरंमि वा कहतसई वा रुइतसई वा गीतसई वा हमितसई वा थणितसई या कंदितसई वा विलवियसह वा मुणिना भवति से निग्गथे, तं कहमिनि ?, इत्थीण कुइंतरमि का जाव विलवितसर सुणेमाणस्स जाव धमाओ मैसेज्जा, तम्हा इआणं कुठंतरमि वा जाव से निम्गंथे 5 / नो इत्थीण पुन्बरतपुचकीलियाई अणुमरिना मवति से निम्गथे, तं कहामिति, इत्थीण पुन्चरतपुच्चकीलिताई अणुमरमाणम्म जाव भमज्जा,तम्हा नो इत्थीणं पुत्ररतपुचकीलित जाव से । 3114॥ | निगाथे 6 / नो पणीतं पाणभोयणं आहारत्ता भवति से निग्गंथे, तं कहमिति , पणीतं पाणं वा भोयर्ण वा आहारेमाणस्म जाव ॥ का धमाओ भंसेज्जा, तम्हा नो पणीनं पाणभोयणं जाव निग्गथे 7 नो भतिमाताए पाणभोयणं आहारेना भवति से निम्गंथे. तं
Page #117
--------------------------------------------------------------------------
________________ प्रतिक्रमणा ध्पयने । / 115 / / कहामिति ?, अतिमानाए पाणभोयर्ण आहारेमाणस्म जाब धम्माओ मैसेज्जा तम्हा जो अतिमायाए जान से निग्गंधे 8 | णो निगंधे विसावादी सिता, तं कहामिति ?, निग्गंथे य णं विभूमावत्तिय विभूतिसरीरे इत्थीजणस्स अभिलगणिज्जे सिया, तते णं तस्स इत्थीजणेण अभिलमिज्जमाणम्स बंभचारिस्म बंभचेरे सेका वा कंखा वा वितिगिछा वा समुप्पज्जेज्जा मेयं वा लभेज्जा जम्मादं वा पाउना जाव केवलिपणासाओ धम्माओ वा भसेज्जा, तम्हा णो निम्गंथे विसावादी सिया 9 / इति नवमे वंमचेरसमाहिठाणे भवति । भवंति य एत्थ मिलोगा-जं दिवित्तमणान्नं, रहितं श्रीजणेण य । वंभचेरस्म रक्खट्ठा, आलयं तं निव ॥ 1 ॥ मणल्हाजणा, कामरागविवद्धाणिं । भचैररतो भिक्खु, श्रीकर परिवज्जए ॥ 2 ॥ समं च संघवं पीहिं, संकटं च अभिक्वणं । भनेररतो भिक्खु. निच्चसो परिवज्जए ॥ 3 ॥ अंगपच्चंगसंत्राणं, इंद्रियाई च भूमणं । बंभनेररनो स्थीणं चक्खुगेज्जं च वज्जए ॥ 4 ॥ कृतं कहने गीतं हसितं भणितकंदिनं । भनेररतो0 सोयगे विषज्जए ॥ 5 ॥ हासं कि रनिं दप्पं, सहभुत्तासिनाणि या । बंभवेररतो धीणं, णाणुचिने कद्राविर्3a ॥ 6 ॥ पणीनं भक्त्तपाणं तु विष्पं मदविवडणं । भचेररतो भिक्खु, निच्चसो परिवज्जए ॥ 7 ॥ धम्मलद्धं मिनं काले, जत्तत्थं पणिहाणवं । णानिमत्तं तु भुजेज्जा, वंभचेररतो सदा ॥ 8 ॥ विभूसं परिवज्जेज्जा, सरीरपरिमंडणं । यंभचेररतो भिक्खु, सिंगारत्थं न घारए ॥ 9 ॥ आलओ चीजणाण्णी, श्रीकहा य मणोरमा । संधयो चैव नारीहिं, तासिं इंदियद रिमणा ॥ 10 ॥ कैतं कहने गीतं, सहमुत्तासिनाणि य । पणीनं भत्तपाणं च अभिमानं पाणभोगणं ॥ 11 ॥ गत्तभूसणमिचि, कामभोगा ब्रह्मचर्य - गुप्तयः । / 115 ॥
Page #118
--------------------------------------------------------------------------
________________ श्रमणधर्मः पम्मे धुए भादाणवगंधवा, जयमे परे भिक, मागे तु, निच्चसो पारा प्रतिक्रमणाच दुज्जया । नरस्सत्तगवेसस्स, विसं तालौडं जथा ॥ 12 ॥ दुज्जए कामभोगे तु, निच्चसो प्रिव्ज्जे। ध्ययने संकटाणाणि सम्पाणि, वजए पणिधाण ॥ 13 ॥ धम्मारामे परे भिक्लू, धमघी धम्मसारथी । धम्मारामरते दंते, चमचेरसमाहिती ॥ 14 ॥ देवदाणवगंधब्बा, ज्व्र्च्स्किन्न्रा। बंभयारी मममंति, दुषकरं जे ॥ 116 ॥ करंति तु । / 15 / / एस धम्मे धुए नीप, सासए जिणदेसिए । सिद्धा सिम्प्रति चाणणं, सिजिमस्समि तथाऽवरे ॥ 16 ॥ त्ति, एनाहिं नवहि चंभचेरगुनीहि पडिसिद्धकरणादिणा जाब मिच्छामिदुक्कडंति । दसविहे समणघम्मे । दसविर्धा साधुधम्मो, तंजथा-उत्तमा खमा महवं अजर्व मुत्ती सोय सच्चों संजमो तवो चाओ] अकिपायदान बनिधि, नया बसा अकरातालणादी अहियामेंनस्स कम्मक्खओ मपति तम्हा कोहोदयनिरोही कातव्यो, उदयप्पत्तस्स वा विफलीकरणं, एसा स्वमति वा तिनिक्खनि वा कोहनिरोहिति वा 1 महवता न जातिकुलादाहिं अत्तुक्करिसो मा परपरिभवो बा, एन्थवि माणोदयनिराहो उदयप्पत्तस्म विफलीकरणं 2 अज्जवं रिजुमावो तस्म अ करणे णिज्जरा, मायारवि उदयनिरोहो उदिष्णविफलीकरणं वा मुत्ती निल्लोभता प्राप्तहर्षाप्राप्तशोकाकरणेन 4 मोयं अलुद्धा धम्मोवगरणेसुवि, तम्स करणे अकरणे ये कम्मरस निज्जरा उवषयो य, अतो लोमोदयनिरोहो उदयप्पनस्स विफलीकरण कातव्यं 5, सचमणुवषा-2 हि परस्स तत्व वयणं, तथा मर्णतम्म निज्जरा, अण्णथा कम्मबंधो 6 मंजमो सनरसविधो, संजथा-पूढविकायसंजमो bAu0 तेउवाउ0 वणस्मनि0 तेंदिय0 तेंदिय0 चतुरिंदिय0 पंबिंदिय0 पेहासंजमो उत्रेहासंजमो (अवटुसंजमो) पमज्जित जमो मणसजमो वहमंजमो काय उबकरणसंजमानि, पुढविकायमंजमो पुढविकायं वियोगेण न हिंमति न हिमायनि हिंमत
Page #119
--------------------------------------------------------------------------
________________ प्रतिक्रमणा नाणुजाणाति, एवं आउक्कायसंजमो जार पंचिदियसंजमो, पेहासजमो जन्थ ठाणणिसीदणतुयट्टणं कातुकामो तं पडिलेहिय पम-13/उपासकध्ययने ज्जिय करेमाणस्स संजमो भवति, अण्णहा असंजमा, उपहासंजमो संजमे तवे व संभाइयं पमादतं चोतेंतस्स संजमो,असंभोइयं चाएं-12 प्रतिमाः ॥ 117 ॥ 14 तस्स असंजमो, पावयणीए कज्जे चियत्ता वा से पडिचायणत्ति अंणसंमोइयंपि चोयंति, गिहत्थे कम्मादाणेसु सीतमाणे उहंतस्स । संजमो,वाबारेतस्म असंजमो,अबहदटुसजमो,अनिरेगावगरणं विगिनितस्स संजमो,पाणजातीए य आहारादिसु असुद्धावाहमादीण य । परिट्ठ-तस्म,पमजणासजमा सागारिए पादे अप्पमज्जंतस्स संजमो,अप्पसागारिए पमज्जंतस्स संजमो,मणसंजमो अकुशलमणनिरोधो चाक कुसलमणउदीरणं वा,वसंजमो अकुसलवैनिरोघो कुमलवाइउदारणं वा,कायसंजमा अवस्सकराणिज्जवज्जं सुसमाहितपाणिपादस्स कुम्म इव गुतिदियम्स चिट्ठमाणम्स मंजमो, पोन्थएसु घेप्पंतसु य असंजमो,महाधणमुल्लेमु वा इमेसु,बज्जणं तु संजमो,कालादि पडुच्च चरणकरणहूं अब्बोन्छितिनिमित्वं गण्डतम्म संजमो भ्व्ति। तबो दुविधो-बझो अन्भतरो य,जथा दसवेतालिचुण्णीए चाउलोदणतं अलुण णिज्जर8 साधुसु पार्डिबायाय 8 / आकिंचणीयं नास्थि जस्स किंचणं सो अकिंचणो तस्स मावो आकिंचणियं, कम्मनिज्जरटुं सदेहादिसुचि णिस्मगण भवितव्यं । भमट्ठारसप्पगार ओरालिया कामभोगा मणसा ण सेवेति न सेवावेति सेवंत ण समणुजाणति एवं वायाए कायणवि, नवाधिं गतं, दिवेमुवि एते विगप्पा, एतं अद्दारसविहं बंभचर आयरंतस्स कम्मनि-18 ज्जरा, अणावरंतस्स बंधो, तम्हा सवितव्वं 10, एस दसविधो समणधम्मो मुलुत्तरगुणेसु समायरति, संजमो पाणानिपातविरती0 ॥ 11 ॥ सच्चं मुसायायवेरमणं आकिंचणय-निम्ममत्तं अदनपरिग्गहवज्जणं, बमचरं महुणविरती, खंती महवं अज्जवं सोतं तवा [चागो ! उत्तरगुणेसु जथासंभव, एन्थ दमविहे समणधमे पडिसिद्धकरणादिणा जाब दुकडेति ॥ एक्कारसहि उवासगपतिमाहि । तत्थ!
Page #120
--------------------------------------------------------------------------
________________ , 4 गाथा-व्ण्स्न्न्व्त्सामाइय्0॥4॥ तत्थ किरियावादी यावि भवति, तंजथा- आहियवादी आहितपणे आहितदिट्ठी संमा-1 उपासक ध्ययने तिवादी अणि यनवादी, संति परलोगवादी जाव अस्थि मंसाराओ मिद्धी, से एवंबादी एवंपण्णे एवादट्ठा छंदरागमतिनिविदा ॥ 11 ॥ यानि भवति, से भवति महिन्छ जाब मुक्तपक्विए, आगमस्सोण सुलमयोहिए यावि भवति, मन्वधम्मरयी याचि मवति, तस्म णं, बाई सीलब्बयगुणवेरमणपच्चखाणपोसथोक्वामाई नो सम्म पछवियाई मति, पदमा उपासगपहिमा 1 ॥ अहावरा दोच्चा. उवासगपडिमा सव्वधम्ममई यावि भवति, तम्म णं बहुई मीलन्चयगुणवेरभणपोसहोवचासाई नो सम्म पवियाई भवति, से णं । सामाइयदसावगामियं नो सम अणुषालेना भवनि, दोच्चा उवासगपहिमा 2 / अहायरा तचा उवासगपडिमा सन्चधम्मरुहे यावि भवति, नस्म णं बहई मीलब्धतगुणवरमणपोमहोत्रवासाई नो मम पद्रुविनाई भवंति, से गं सामाइयं देसावगामियं संमं? हा अणुपालेता भवति सेणं चाउमिअमिपुणिमामिणीसु पडिषुण्ण पोमई नो संमं अणुपालेचा भवति,तच्या उवामगपार्टमा 3॥ अहावरा चउत्था उवासगपडिमा मन्त्रधम्म,नस्स चहूई मालवतजाव मम पटुविताई भवंति, से णं सामाइयं देसावगासिय मम । अणुपालेता भवति, से णं चाउमि जाव समं अणुपालेना भवति, मग एगरातियं उवासगपडिम जो संमं अणुपालत्ता भवति पउत्था उवामगपडिमा 4 ॥ अहावरा पंचमा उवामगपडिमा सम्बधम्म, तम्स बाई सील जाव संपडिताई भवंति, से णं 118 ॥ | सामाइयं तद्देच, से णं चाउमि तहेच, सेणं एगराइयं उचासगपडिम अणुपालना भवति, सेणं असिणाणए वियहभाई मौलियर्ड दिया चमचारी रति परिमाणकडे, मे गं एयारूपेण विहारेण विहरमाणे जहणणं एगाई वा दुपाई वा नियाई वा उकामण पंच मामे विहरेज्जा. पंचमा उवामगपनिमा 5 ॥ अहावरा वा उवामगपडिमा सधधम्म जान से ण एगराइयं uvA0 सम अणु
Page #121
--------------------------------------------------------------------------
________________ प्रतिक्रमणा ध्ययने ॥ 119 ॥ पालेजा भवति, से णं असिणाणए वियडभोई मौलिवडे रातोवरायं बंभचारी, सचित्ताहारे से अपरिणतिं भवति, सेणं एतारुणं विहारेण विहरमाणे जहणेण एगाहं वा दुयाई वा नियाहं वा उकासेणं छम्पास विरेज्जा 6 / / अहावरा सत्तमा उनाम्गपडिमा सव्वधम्मं0 जाव रातोवरायं बभचारी, सचित्ताहारे में परिण्णाए भवति, आरंभा से अपरिणाया भवंति से णं एतारुणं विहा रेणं विहरमाणे जहणणं एगार्ह वा दुयाहं वा तियाई वा उक्कणं सच माने बिहरेज्जा, सत्तमा उवासगपडिमा 7 ॥ अहाबरा अटुमा उवासगपडिमा सञ्चधम्म0 जाव रातोवरायं बंभचारी सचिताहारे से परिष्णाए भवति आरंभा से परिण्णाता, पेसा से अपरिण्णाता भवति, से णं एवास्येणं विहारेणं विहरमाणे जगणं एगाई वा दुयाई वा तियाई वा उकासे ar3a माने विद्दरेज्जा, अट्टमा उदासगपाडमा 8 ॥ अथावरा नवमा उवासगपडिमा सन्वधम्म0 जाव आरंभा से परिण्णाता पेस्सा से परिष्णाया उद्दिदुमने से अपरिण्णाए भवति, से णं एतारूयेणं विहारणं विहरमाणं जहणणं एगात् वा दुयाई वा तियाई वा उकोसेणं नव मासे विहरेज्जा, नवमा uvAsa~ga पडिमा 9 ॥ अहावरा दसमा उपमगपडिमा सव्यधम्म0 जाव पेसा से परिष्णाता उभिने से परिष्णा भवति से णं सुरसंडा वा छिहालधारए वा, तम्स णं आलस समाभस्य कष्पति दुवे मासाओ मासित, तंजा जाणं वा जाणं अजाणं वा गो जाणं, से णं एतास्वणं विहारेणं जहणणं egA0 दुया0 तिया0 उक्कांसंणं दस मासे विहरंज्जा, दसमा उवासमपडिमा 10 ॥ अहावरा एकारसमा उवासगपडिमा सम्बधम्म जात्र उद्दिदुभने से परिष्णाते भवति, से णं खुरखंड वा लुक्कास वा गहियापार मंडवत्थे जे इमे समणाणं निग्गंथाणं धम्म तं संग कारण संकासंमाणे पालिमाणे पुरतो जुगमानं पेहमाणे दवण तमे पाणे ओघट्टु पादं एज्जा साहैड पायं रीएज्जा वितिरिच्छं वा पाई कदरीएज्जा, मति पर उपासकप्रतिमाः ॥ 119 ॥ 12!
Page #122
--------------------------------------------------------------------------
________________ प्रतिक्रमणा ध्ययने ॥ 120 कमे संजतामेव परिकमेज्जा, NAM उज्जुते गच्छंज्जा, केवलं से णातए पेज्जबंधणे अन्योच्छिन्ने भवति, एवं से कप्पति णातविधि एनए, तत्थ से पुवागमणेणं पुचाउने चाउलोदणे पच्छाउने मिलिंगसूत्रे, कप्पति से वाउलोदणे पडिग्गाहेत्तए, जो से कप्पति मिलिंग पडिग्गाहेत्तर, तन्य से पुज्ञागमणणं पुव्वादत्ते मिलिंग पच्छाउने चाउलोदणे कप्पर से मिलिंग परिग्गाहित्तए, नो से कप्पर चाउलोदणे पडि0, तत्थ से पुब्वागमणेण दोषि पुव्वाउ0 कप्पति से दोत्रि पडिग्गाहेतए, तत्थ से पुण्वागमणेर्ण । दोवि पच्छाउत्ताई णो से कप्पति दोवि पडिग्गाहेत्तए, जे से पुच्चागमणेणं णो पुब्वाउत्ते णो से कप्पति पडिग्गा हत्तर, तस्स गाडावतिकूलं पिंडवायपडियाए अणुप्पविहस्स कप्पति एवं par3हिए समणोवासगस्स पडिमं पडिवण्णस्स मिक्ख दलयह, तं चतारूवेणं विहारेणं विहरमार्ण के पासेना बदेज्जा के आउसो ! तुमं चतव्बे सिया 1, समणोवास पडिमापडियष्णए अहमंसीति वतव्यं, से णं एतारूवेणं विहारेणं विहरमाणे जहणेणे एगाई वा दुयाई वा तियाहं वा उकोसेणं एकारस माझे विहरेज्जा एक्कारसमा उवासगपडिमा ॥ 11 ॥ इति । एत्य कवि अण्णोवि पाढो दीसति, तंजथा- हमाओ खलु एक्कारसाओ उवासमपडिमाओ पण्णत्ताओ, तंजथा- दंसणसावगो 1 कतवयक्रमे 2 कनमामाइए 3 पोसहोववासणिरए 4 राहभत्तविरते 5 सचित्ताहारपरिण्णातो 6 दिया बंभचारी रातो परिमाणकडे 7 दियाबि रातोवि बंभयारी अन्रिणाणए यादि भवति बोसट्टकेसकक्खमंसुरोमणहो 8 आरंमपरिण्णातो 9 पेस्सआरंभ। परिष्णाते 10 मत्तविवज्जए समणम्भूते यावि भवति 11 ॥ तत्थ खलु इमा पढमा उदासगपडिमा दंसणसावए यावि । भवति, तस्स णं एवं भवति- अस्थि लोए अस्थि अलोग अस्थि जीवा एवं अजीवा बंधे मोदखे पुण्णे पावे आसवे मंत्ररे वेदणा उपासक प्रतिमाः ॥ 120 ॥
Page #123
--------------------------------------------------------------------------
________________ उपासकप्रतिमाः अतिक्रमणा 4 निज्जरा अन्धि अंहता एवं नकवडी बलदेवा वासुदेवा चारणा विज्जाहरा परगा परैया तिरिक्खजोणी तिरिक्सजोणिया ध्ययने माता पिता रिसयो अश्मियो देवा जाव अस्थि देवलोमा अस्थि सिद्धी अस्थि असिद्धी अस्थि परिनिव्वाणे अत्यि परिनिबुता अस्थि मानियाले साथ अश्यि मिच्छादसणमने अग्धि पाणातिपातरमणे जाव अस्थि राइमायणवरमणे अस्थि काहविवेगे जाच ॥ 12 ॥ अयि लोमविवेग अस्थि पेज्जयिंग जार अस्थि मिच्छादसणसमविवेगेत्ति, जिणएमचा मावा अवितहं सद्दहति. तस्म णं एर्ग वा । अणेगाई वा अणुब्बनाई जो कताई भवतीति पतमा उवामगपडिमा 1 ॥ अथावरा दोच्चा u0 देसणसावए यावि भवति, तस्स एवं भवति-अस्थि लांगे जान जिणपणना भावा अवितह सदहनि, तस्स णं एग चा अणेगाईच अणुब्बताई मर्वतीति । दोच्चा u02 अहावरा तच्चा उदसणसावए यावि मवनि, तस्सणं जाव सहहति, नस्य एणं अणेगाई वा अणुब्बताई कनाई भवति सामाइर्य संमं अनुपालेति जाब तिमिमामा एतगुणा घारतिनितचा u03 / / अहावरा चउत्था उदंसणसा. जथा तच्चा जाव सामाश्य संम अणुपालेति, चाउसिअहमद्दिद्वपण्णिमामिणीसु पडिप्रणं पोसह सम्मं अणुपालेति जाव चत्तारि मासा एते गुणा धारेतिचि चउत्था u04 ॥ अथावरा पंचमा u0 दमणमाषए जथा चउत्था जाब पोसह सम aNu0 रातिमने से प्रिन्नाते। भवति सचित्ताहारे में गो परिबाते भवति जाव पंच मासा एते गुणा धारेतित्ति पंचमा u05॥ अहावरा छट्ठा u* दंसन जथा पंचमाए नहेब जाव सनिभने से परिणाते भवनि मचित्ताहोरेवि से परिणाए भवति जाब छम्मासा एते गुणा धारोतीति छडा u06॥ अहावरा सनमा u0 दंगण जपा छट्ठाए तहेव रानीमनपरिणाते सचित्ताहोर परिण्णाए दिया चमचारी रानो परिमाणकडे जाव सन मामा एते गुणा पारनिनि मनमा u01॥ अथावरा अट्ठमा u0 दमणसावए यावि भवति जाव पडिपुष्णं AADHAAR ॥ 121 //
Page #124
--------------------------------------------------------------------------
________________ प्रतिक्रमणा ध्ययने ॥ 122 ॥ पोसई समं अनुपालेति रानिमपरिणाते सचिनाहारपरिष्णाते दिवावि राधोदि बंभयारी अभिणाणए यादि भवति वोमदुकेसककलमसुरोमण जाप अट्ठ माया एते गुणा धारेमिति अटुमा u0 8 ॥ अचादरा नवमा u0 दंसण0 जथा अनुमाए तहेब जाव दियामि राओवि बंगयारी अभिणाणण यादि प्रवति महे आरंभ परिण्णाते भवति, पेस्तारंमे से जो परिष्णाते. भवति जान नव मासा एते गुणा धारेतिति नवया u0 9 ॥ अहवरा0 दंसण तहेब जाव आरंभ परिण्णाते मवति पेसारमेवि से परिण्णाते भवति जाब दस मामा एते गुणा धारेतिति दममा उ 10 ॥ अहावरा एकारसमा उवासगपडिमा दंसणसाए जाब दसभाए तब रोमनहे सारंभपरिष्णाने उद्दिनविवज्जने समणभूते यावि मषति, सममाउसो ! तस्स णं एवं भवति सव्वतो पाणातिपाता तो वेरमणं जाब मव्यातो रामायणातो वेरमणं खुरमुंडए वा लुतकेसर वा अचेलए वा एमसाडिए वा संतरुतरे वा स्यहरणपणिकक्वमायाए जे इमे समणाणं विग्गंमागं आयारमोपरिए धम्मे पण तं समं फामेमाणे अनतरं दिसिं वारीएखा जनसेवं तं वेद जाव समनोदासर परिमारम्बर असीत बसव्वेति जान एकारसमाए गुप्त मारेतिति एक्कारसमा उषासगपडिमा ॥ एताओं एकारम उवासनपडिमाओ जाप पण्णत्ताओति । एवं जथा वसा । एत्य परिसिदकरणादिणा आव इकडंति । बारसहि भिक्खुपडिमाहिं, तत्य मांसादी गाथा, ताओ पुण इमाओ, तंजथा-- मासिया भिक्खुपडिमा दोमासिया सिमासिया चठमासिया पंचमासिया सम्मासिया भिक्खु सत्तमासिया भिक्खु0 पठमसनराईदिया* दोच्या सवराहंदिया ता सदिया जहोशहया एगराइया भिक्खुपडिमा । मासियण्णं भिक्खुपडिम पडिवण्णस्स अणगारस्त मासे निच्चबोसडकाए 194 उपासकप्रतिमाः ॥ 122 ॥
Page #125
--------------------------------------------------------------------------
________________ .. प्रतिक्रमणाविसदेहे जे को उपमम्मा सपप्पज्जेन्जा, संजधा- विष्मया माणुसास सिस्विखजोणिया का अनुलोमा वा पडिलोया का मिक्षुघ्ययने तत्य पडिलोमतार अंणतरेणं दंडेण अट्ठी मुदी लंदु कपाले जामवने साद कसेका कार्य आउरेमा, बचुलोमा बंदिज्य प्रतिमाः ॥ 123 ॥ सम्म कालाणं मंगल देवतं चेहनति पयुवासेन्जा, से सब्वे संमें सहेज्जासोज्जा तिलिबखेम अहियायजामासिंग पश्चिम्लुपडिम पडिकणस्त अण्णगारस्स मासं कप्पति शमा दत्ती मोयबस्त पडिग्मादेचर एगा माणस्स, अण्णात उंछ मुद्धोपदडं नि हिता पाहवे दुपदचतुष्पदसमणमाहणजमीहीकविणवणीमए, कप्पति से एमस्स जमाणस्म पडिम्याहेत्तए, णो दोहंबो विवं दाणो चउन्हं, णो गुचिणीए, गो बालवच्छाएको दारंग पेज्जमाणीए णो अम्तो पखगास दोवि पाए साइन दलमाथीए को बाहि पलुवस्स दोवि पार साहटु दलमाबीए, एग पादं अंतो किन्चा एग कादं चाहिं किच्चा एलुये विक्खमएचा एवं से दलबति एवं से फायति पडिग्गाहिलए, एवं से पो दलपति एवं गो कप्पति पडिग्माहितए, पाठंतरं यो से कप्पति अंतो एलुमस्स दोविर पाए माटु पडिम्माहितए, एवं वादिपि, एग पादं अंतो किच्चा एगं पादं वाहि किच्चा एलुमं विक्वंमाचा चेईज्जा, एकाए एसवाए एसमाणे लमज्जा आहारन्जा, एनाए णो णो आहोरेज्जा, तस्स तो गोपस्काला पमना, तंजथा- आदी मजले परिमे, आदि चरेज्जा णो मज्झ चरिज्जा णो परमे चरिज्जा, मज्ञे भोज्जा को आदि चरेज्जा को चरिमे चरेज्म, चरिमं परेज्जा को आदि चरिज्जा णो मज्झे च्रेआ। नस्स कम्पति अदुई गोयरभूमीणं अणतरं अभिगय मनपार्ण मवेसित्तए,40. ॥ 12 ॥ उज्जुर्ग वा गर्नु पञ्चागनं वा गोमुत्तिगं वा पतंगविहितं वा वेले वा अवलं या अम्मतरसंचुक्कावर्ल्ड वा बाहिरसबुक्कावर्ल्ड वा, जत्थ केह जाणति गाममि वा जाव मंडपंमि का कप्पति तन्थेगरायं कथए, जत्थ गं केइ ण जाणनि कप्पनि से तन्थेगरावं का GIRIRAEX
Page #126
--------------------------------------------------------------------------
________________ A4 - तिक्रमणा दुराय वा बत्थए, णो से कप्पनि एगगयाओ वा दुरायाओ वा परं वन्थए, जै तत्थ एगरापातो वा परं बसनि से संतग छदे वा 8 मिथुध्ययने परिहारे का, तम्स में कप्पति चनारि भामाओ भामिनए, नंजया-जातणी पुच्छणी पाणवणी सुद्भस्म वागरणी, तस्म णं कप्पति प्रतिमा: तो उबस्सगा अणुण्णवेत्तए, संजथा- अधे आगमणगिहमि वा अहे बिपडगिहंसि वा रुक्खमूलगिहसि वा, तस्स णं क्प्पाते। ॥ 124 ॥ तओ उवस्सगाओवाणियत्ना, ने चत्र, तस्स णं कप्पति तो संघारगा पडिलहितए, त-पुढविमिल वा फट्ठसिलं वा अथासं-13 थडमेव, तम्स णं कप्पनि में पुयिय पडिलंहितए, नमो नशारगा गणवेगवेर, पण कपति नओ संधारगा उचायाणतए, तं चेव, मामियं0 इत्थी उवम्मय उवागच्छिज्जा सैन्धीए वा पुरिसे णो से कप्पति तं पडुच्च निश्वमित्तए वा पविमिनए वा, से उच्चारपासवणणं ओबाहिज्जमाण कप्पति उग्गेगिहतर वा पगिण्हत्तए वा, कापति से पुचपडिलेहिते पंडिल्ल उच्चारपासवर्ण परिवेत्तए, तमेव उबस्मय आगम आहाविहमेव ठाण ठाइनए, मासिय0 केइ उपस्मय अगणिकाएक झामेज्जा नो मे कापति ते । पडुच्च निक्खमित्तए वा पविमित्तए वा, तन्थ णं ker3a बाहाए गहाय आगसेज्जा णो से कप्पति अवलंबित्तए वा पच्चरलंरिसए वा, कप्पर्3a मे आहारिय रीनए, मामिय0 पायंमि खाणु वा कंटए वा होरे चा सकग वा अणुपविसेज्जा णो से कप्पति निहरित्तए #वा विसोहित्तए वा, कप्पति से आधारियं रीइनए, मामियं0 अग्छिमि पाणाणि वा बीयाणि वा रए वा परियावज्जज्ज नो से का कप्पति नीहरित्तए वा विमोहित्तए वा कप्पनि मे आहारीयं रियित्तए, मासिय. अन्य मूरिए अन्धमेज्जा taM0 जलांस वा थलांस 124 ॥ वा दुग्गंमि वा निसि वा पचयमि वा विममंसि वा तत्धव सा रयणी उवादिणावेत्ता मिया, नो से कप्पति पदमवि गमित्तए, कप्पति से कल्लं पादुप्पमाते जाब जलंने पाइणाभिमुहम्स वा पदीणाभिमुहम्स वा दाहिणाभिमुहस्स वा उत्तराभिमुहम्स वा 43CAMERA
Page #127
--------------------------------------------------------------------------
________________ * मिक्षुप्रतिमा प्रतिक्रमणा, आहारिय रिहत्तए, मासिय ण मिणो से कप्पति अणंतरहिताए पुढवीए निदाइनए चा पयलाइतए वा, केवली बूया आयाणमेतं, ध्ययने से तत्व निदायमाणो वा पयलायमाणो वा हत्थेहि भूमि परामुसिज्जा AhA0विवित्तमहामं जदि पन्चहलए, मासियं णं भिक्ख नो ॥ 125 ॥ कप्पति ससरक्खेण कारणं गाहावैकुलं भत्ताए वा पाणाए वा निक्वमित्तए वा पविसेचए बा,अह पुणो एवं जाणज्जा से सरक्खे * सेअत्ताए वा मलनाए वा पंकत्ताए वा विद्वत्थे एवं से कप्पति गाहावैकुलं भत्ताए वा पाणाए वा निक्खमित्तए vA0,मासिय no8 कप्पति सीतादविण्डेण वा त्याणिवा पायाणि वा शाण वा अच्छीणि वा सुई वा उच्छोलेसए वा पोएत्तए वा, णण्णत्थ लेवालेयेण वा भत्तमामेण वा, मामियंक नो कप्पनि आसस्स वा हस्थिस्स वा गोणस्स वा महिसस्स वा सीहस्स वा वग्घस्स वा वगरस वा दीवियस्म वा अच्छरस वा तरच्छम्स वा सुणगस्स वा कोलसुणगस्स चा दुट्ठस्स आवयमाणस्स पदमवि गच्छित्तए, अदुट्ठस्स आवायमाणस्स कप्पनि जुगमेत्तं पच्चासकित्तए, मासियं0 णो कप्पति छातातो मीतंति उण्हं एत्तए, उण्हातो वा उण्हति (छायं एनए, जं जत्थ जदा सिताले तन्थ तदाधियासए, एवं खलु एमा मासिया भिक्खुपडिमा अहामुत्तं अहाकणं अहामम् अथातच्च संमं कारणं फासिया पालिया सोभिया तीरिया आराहिता आणाए अणुपालिया याचि भवति 1 ॥ दोमामियं गं भिक्खु. परिमं निच्चं वोसहकाए तं चत्र जाव दो दत्तीओ ॥ तेमामियंक तिणि दत्तिओ 3 ॥ चातुम्मासियं0 चत्तारि दसीओ 4 ॥ ंईपंचमासिय0पंच दसीओ 5 ॥ छम्माभियं0 छ दत्तीयो 6 ॥ सत्तमामियं सत्त दत्तीओ 7 ॥ जति मासा तनि दलीओ ॥ पढमसत्तरातिदियं णं भिक्षुपडिम पडिवण्णस्स अणगारस्म निच्च वोसट्टे काए जाच अहियासज्ज, कप्पात से चउत्थंच उत्थणे । अणिक्तित्वेणं नवोकंमेणं पारणण आविलपरिग्महित चरिमे दिवसे चउत्थेणं भनणं अपाणएणं बहिया गामस्म वा जाच गय 12 ॥
Page #128
--------------------------------------------------------------------------
________________ प्रतिक्रमणा ध्ययने ॥126 ॥ हाणीए वा अण्णतराई चेहयाई पुरतो कार्ड अण्णतरे अचित्ते पोरमले निज्झायमाणस्स उत्ताणगस्स वा पासियल्लिस वा णिसज्जि तस्स वा ठाणं ठातित्तर, तत्थ दिव्या मणूसा रिक्खा वा उवसग्गा पयालेज्ज वा पांडेज्ज वा णो से कप्पति पयलित्तए वा पवडितए वा, तत्थ उच्चारपासवर्ण उच्चादिज्ज णो से कप्पति उच्चारं पासवणं च गिव्हित्तर वा पगिरिहत्तर वा कप्पति से पुत्रडिलेहितंसि डिल्लमि उच्चारपामवणं परिवेत्तए, आहाविहमेव ठाणं ठाहचए एवं खलु एसा पढमा सत्तराईदिया । एवं बीया ततियावि, णवरं गोदोहियाए वा वीरामणियस्य अंबखुज्जगस्स वा ठाणं ठाइए, संसं तं चैव जान अणुपालिया यावि भवति । एवं अहोराविंदिया, परं छणं भवेण अपाणएणं चहिया गामस्स वा जाव राहाणीए वा ईसि दोवि पादे साहद्दु कम्पारितपाणिस्स ठाणं ठाइलए, सेमं तं चैव जाव अणुषालिता यावि भवति, एगरातियं भिक्खुपडिमं पडिवण्णस्स अणगारम्स निच्च बोसकट्टाएणं जाव अहियामेति, कप्पति से अट्टमेणं मत्तेणं अपाजणं बहिया गामस्स वा जाव रायहाणीए वा ईसी पन्भारगतेण एवं खलु मूलगताए दिडीए अणिमिसनयणे अहापणिहितेहि गतेहिं सम्बिदिएहिं गुत्तेहिं दोवि पाए साइद बग्घारितपाणिस्स ठाणं ठाइए. नवरं ur3अयस्स वा लगेडसाइयम्स वा डंडातियस्स वा ठाणं ठाइए तत्थ से दिव्यमाणुसतिरिक्खजोणिया जान आधाविधिमेव ठाणं ठाहनए, एगराइयंणं भिक्खुपाडिमं संमं अणणुपालेमाणस्स अणगारस्म इमे तओ ठाणा अहिताए असृमाय अखमाए अणिस्सेमाए अणाणुगामियत्नाए मति, तंजहा- उम्मायं वा लमेज्जा दीहकालियं वा रोगायक पाउणेज्जा केवलिपण्णत्ताओ धम्माओ वा मिज्जा, एमराइयं णं भिक्षुपडिमं सम्मं अनुपालेमाणस्स अणगारस्स इमे तो ठाणाओ हिताए जाव आणुगामिनाए मर्वति, तंजथा- ओधिण्णाणे वा से समुप्पज्जेज्जा, मणपज्जवणाने वा से समुप्पज्जेज्जा, केवलणाणे वा से भिक्षुप्रतिमाः ॥ 126 ॥
Page #129
--------------------------------------------------------------------------
________________ प्रतिक्रमणा ध्ययने ॥ 127 ॥ असमुपणपुत्रे समुपज्जिज्जा । एवं खलु एसा एगराईदिया भिक्खुपडिमा अहासुतं अथाकप्पं अहामग्गं अहातच्च संम कारणं फासिया पालिता सोहिना तीरिता क्रिट्टता आराहिता जनाए अणुपालिया पावि भवति । एवाओ खलु ताओ घेरेर्हि भगवते वारस पडमाओ पण्णत्ताओति । एवं जहा दसासु । एतासु पडिसिद्ध करणादिणा जाव जो मे दुक्कडंति । तेरस किरियाठाणेहिं । तथा सावतीतिक्खावं, तंज- अट्टाउंडे 1 अगडाउंडे 2 हिंसाडे 3 अंकम्हाउंडे 4 दिडीचिप्यरिवासियाडंडे 5 मोसमसिए 6 अदिष्णादाणवत्तिए 7 अज्मत्थिए 8 मानवत्तिए 9 मित्रदोसवतिए 10 मायावत्तिए 11 लोमलिए 12 ईरियारहिए 13 / पढमे डंडसमायाणे अडाडंडवत्त्रिया आदिज्जति से तथा नामए केह पुरिसे आयहेतुं वा मृतहेतुं वा जाव जक्खहेतुं वा तं डंड तसथावरेहिं पाणेहिं सयमेव णिसिरति अमेणं वा णिसिरोधति णिसितं वा अनं समजुजाणति, एवं खलु तस्स तप्पत्तियं सावज्जेति आहिज्जति । पढमे डंडसमायाणे अड्डाउंडवत्तिएत्ति आहिते 1 / अहावरे दोघे उंडसमायाणे अण्डा उत्तिएत्ति जाहिजति से जथानामए कई पुरिसे जे इमे तसा पाणा मर्वति ते जो अच्चाए जो अजिणाए जो मंसाए णो सोणियाए णो हिययाए पो पित्ताए जो बसाए जो पिच्छाए जो पुच्छाए णो वालाए मो सिंगार NI विसानाए णो दन्ताए णो दाढाए णो णहाए णो ण्हारुणियाए गो अड्डीए गो अडिमिंजाते तो हिंसीसु मेति को हिंसेति मेति नो हिंसिमुत्ति मेति ते णो पुत्तपोसणयाए णो पसुपोमजताए णो अगार परिबृहजताए जो समणमाहणवत्तियहेतुं नो तस्स सरीरस्म किंचि परितातिसा भवति से हंता छेत्ता मेता लुंपतिता विलंपत्तित्ता उद्दवदत्ता उज्झिउं कलेवरस्सामागीमवति, अपडाउंडे0से जथा नामए केह पुरिये जे इमे श्रावण पाणा भवति, तंजथा इक्कटाह वा कठिणाति वह जंनुयाति वा क्रियास्थानानि ॥ 127 ॥
Page #130
--------------------------------------------------------------------------
________________ XNXX __ प्रतिक्रमणा परगाति वा मोरगानि वा तणानि वा कुमाति वा कुज्जगाति वा दमगाति वा पलालमादि वा, ते णो पुत्तपोसणताए णो पसुपो-9 क्रिया: ध्ययने अपार णो अगारपोसणताए णो ममणमाहणपोसणताए णो तस्स सरीरस्स पोसणताए, से इंता छेचा भेत्ता लुपहत्ता विलंपतित्ता स्थानान ॥ 12 ॥ उद्दवतिचा उज्झितुं कलेवरम्माभागी भवति, अणट्ठाडंडे से जथा नामए केइ पुरिसे कच्छसि वा दहसि वा दर्गसि वा दवियंसि वा वलयसि वा गहणसि वा मसि वा वसि वा वणविदुग्गांस वा पन्वयसि वा पन्चतयदुग्गसि वा तणाई ऊसविया 2 अगिणि-18 कायं णिमिरति अण्णण वाचि अगणिकार्य णिसिरावेति अगणिकार्य णिमिरंतयि अण्णं समणुजाणति, एवं खलु तस्स तप्पत्तिय सावज्जेत्ति आहिज्जति, दोच्चे दंडसमादाणे अण्णत्थादंडवत्तिएत्ति आहिए 2 / अहावरे तच्च दंडसमादाणे हिंसाडंडवत्तिए आहिज्जति, से जथा नामए के पुरि से ममं वा ममि वा अण्ण वा अणि वा हिमिमु वा हिंसति वा हिंसिस्मति वा तं डंडं तस-18 थावरेहिं पाणेहि सयमेव णिसरनि अण्णेण वा णिसिराबति णिमिरतं तु अण्णं ममणुजाणति, एवं खलु तस्स तप्पत्तियं सावज्जेत्ति आहिज्जति, तच्चे दंडसमादाणे हिंसादंडवत्तिएनि आहित 3 ॥ अहावरे चउत्थे दंडसमादाणे अकम्हादंडवत्तिएति आहिज्जति, से जथा नामए केइ पुरिसे कच्छसि वा दहसि वा दगसि वा दवियंसि वा जाव वण. पव्वतदुग्गसि वा मियवित्तिए मियसंकप्पे मियपणिहाणे मियवहाए गंता एते मियति काउं अण्णतरस्म मियस्स बहाए उसु आयामेऊणं णिसिज्जा मिय विधिस्सामित्ति कटु तित्तिरं वा बट्टगं वा लावगं वा कबोतं वा कविंजल वा विधिना मवति इति खलु से अण्णस्स अट्ठाए. अण्णं फुमति अक- ॥ 128 ॥ ंम्हाडंडे, से जथानामए केइ पुरिसे सालीणि वा वीणि वा कोदवाणि वा कंगूणि वा वरदृगाणि वा रालगाणि वा निलिज्जमाणे अण्णतरस्स तणस्स वधाए सन्थं निमिरेज्जा से सामगंवा मतणगवा मुमुद्ग वा वीहिफुसियं वा कलेसुयं वा नणं छिदिस्सामिआसिकटु CA
Page #131
--------------------------------------------------------------------------
________________ प्रतिक्रमणा ध्ययने ॥ 129 ॥ 8 सालिगं वा बीहिं वा कोहगं वा कं वा चरगं वा रालगं वा छिंदिता भवति इति खलु से अण्णस्स अट्ठाए अण्णं फुसति, एवं खलु तस्स राप्पानियं सावज्जेत्ति आहिज्जति । चउत्थे दंडममादाणे अकमहादंडबत्तिएत्ति आहिते 4 ॥ अहावरे पंचमे दंडसमादाणे विद्वीविप्परियासियादंडवत्तपत्ति आहिज्जति मे जथा नामए केर पुरिने मातीहिं vA0 भगिणीहिं वा मज्जाहिं वा पुत्नेहिं वा ताहिं वा सुहाहिं वा सार्द्ध संवसमाणे मित्तं अमित्तमिति संकप्पमाणे मित्ते इतपुल्वे मत्रति दिट्ठीविप्यरिवासियाडंडे, जथा नामए केई पुरिसे गामघातंसि वा नगरघातंसि वा खडपातंसि वा कन्डघातंसि वा मंउप्प (मर्डन) घातंसि वा दोषमुहषामि वा पट्टणघातांस वा आगर आसम0 वाह0 संनिवेस0 नियम0 रायहाणिघातांस वा अते तेणामिति मण्णमाणे अतेथे इतपुब्बे भवति दिट्ठीविप्परियाम्रिया उंडे, एवं खलु तस्स तप्पत्तियं सावज्जेनि आहिज्जति, पंचमे दंडसमादाणे दिट्टीविष्परियासियाडंडवन्निएत्ति आहितेति 5॥ अहावरे छडे किरियद्वाणे मोसवत्तिपत्ति आहिज्जति, से जघानामए केइ पुरिसे आतहेतुं वा जातहेतुं वा जगारहेतुं वा परिवारहेतुं वा सयमेव सं वयति अण्णवि सं वयाने मं वदपि अण्णं समणुजाणति, एवं खलु तस्म तप्पत्तियं साबज्जेति आहिज्जति, छड्डे किरियट्ठाणे मोसदतिपत्ति आहिते 6 ॥ अहावरे सत्तमे किरियाठाणे अदिण्णादाणवत्तिपत्ति जाहिज्जति, से जयानामए केह पुरिसे आतहेतुं वा जातहेतुं वा अगारहेतुं वा परिवारहेतुं वा सयमेवादिणं आदिमति अज्येणावि अदिष्णं आदियावेति अदिष्णं आदियंतंपि अण्णं समणुजापति, एवं खलु तस्स तप्यचियं सावज्जेति आहिज्जइ । सप्तमे किरियाठाणे अदिण्णादाणवत्तिपत्ति आहिते 7 ॥ अहावरे अट्टमे किरियाटाणे अज्मस्थिपत्ति आहिज्जति से जयानामए के पुरिसे नत्थि तस्स कोड किंचि विसंवादेति सयमेव दुडे दुम्मणे ओहतमणसं कप्पे चिंतायोगसागरसंपविद्वे करतलपन्दत्थियमुद्दे अट्टज्ज्ञाणे क्रियास्थानानि ॥ 129 ॥ 131
Page #132
--------------------------------------------------------------------------
________________ प्रतिक्रमणाला विमते भूमिगतदिष्ठीए झियानि, तस्म गं अज्झस्थिया संमैया चनारि ठाणा एवमाहिज्जति,जथा-कोधे माणे माया लोमे.अज्झत्यमेए/क्रियास्थाध्ययने कोषमाणमायालोभा, एवं खलु तम्म तप्पत्तिय सावज्जोत आहिज्जति । अट्ठमे किरियट्ठाणे अज्झत्विआत्ति आहिने 8 / / अहावरे दनानि नवमे किरियडाणे माणवत्तिपनि आहिज्जति,से जथानामए केइ पुरिसे जातीमएण वा कुलमदेण वा बलमदेण वा रुवमदेण वा ॥ 130 ॥ तवमदेण वा सुतमदेण वा लाभमदेण वा ईसरियमदेण वा पनामदेण वा अंनतरेण वा मदट्ठाणण मत्ते समाणे परं हीलति जिंदतिया खिंसति गरहति परिभवति, इत्तरिए अभयममि अत्ताणं समुकसे, देहते कमपिपिति (बितिए) अवसे पयादी, तंजथा-गमाओ गम्भ । जम्माओ जम्मं माराओ मारं नरगाओ नरंग चेडे थद्ध चवले माणिमामि भवनि, पन मालुतला नगपत्तिगातन्जेलि आहिज्जति । | णवमे किरियट्ठाणे माणवत्तिए आहिते 9 ॥ अहावरे दसमे किरियट्ठाणे मित्तिदोसवत्तिपत्ति आहिज्जति, से जथानामए केह पुरिसे मातीहिं वा पितीहिं चा भातीहिं वा मगिणीहि वा भज्जाहि वा पुत्तेहिं वा सुनाहि वा सुल्हाहि वा(सम संवसमाणे) तेर्सि अण। तरंसि अहालहुसगंसि अवराहमि सयमेव गुरुयं दंडे निवतेति, तंजथा- सीतोदगवियडंमि कायं ओबोलेता भवति, उसिणोदय4 वियडेणं कार्य ओसिंचित्ता भवति, अगणिकाएणं कार्य ओडहित्ता भवति, जोतेण वा णेत्तेण वा कसेण वा छियाए वा लताए वा पासाई अबदालेता भवति, दंडेण वा अट्ठीण वा मुट्ठीण वा लेलूण वा कवालेण वा कार्य आउडेता भवति, तहप्पगारे पुरिसज्जाते सेवसमाणे दुमणा भवति, पवसमाणे सुमणा भवति, तहप्पगारे पुरिमज्जाते दंडपासी इंडगुरुए डंडपुरेक्खडे अहिते अस्मि लोगसि अहिते परंसि लोगंसि संजलण कोधणे कोवणे पट्ठीमसि याचि भवति, एवं खलु तस्स तप्पत्तिय सावज्जेति आहिज्जति, दसमे ॥ 10 ॥ किरियट्ठाणे मितिदासवत्तिपत्ति आहिते10॥अहाव्रे एक्कारसमे किरियट्ठाणे मायवत्तिएत्ति आहिज्जति,जे हमे भवंति गृहा
Page #133
--------------------------------------------------------------------------
________________ नानि -तिक्रमणा . ध्ययने ॥ 131 ॥ Ch यारा तमोकाइया उलुयपसलहुया पन्चयगुरुया ते आयरियावि संता अणायरियाओ भासाओ विजुज्जति, अण्णहा संत अप्पाण रक्रियास्थाअण्णथा भणति, अण्ण पुट्ठा अण्णं वागरेंति, अण्ण आइक्खितव्य अण्णं आइखंति से जयानामए केइ पुरिसे अंतोमल्ले तं सल्लं णो सब णीहरति णो अण्णहि पीहरावेति णो पडिईबद्धसति, एवामेव निण्हती, अविउद्वेमाणे अंतो अंतो झियाति, एवामेव माती मायं कटु नो आलोएति णो पडिक्कमति णो निंदनि नो गरिहक्ति नो विउद्दति नो विसोहेति नो अकरणताए अन्भुडेति नो आहारिहं पायच्छितं तवोकर्म पडिबज्जति, मायी अस्सि लोए पच्चायाती मायी परस्सि लोए य पच्चायाती निंदं गहाय अप। सति णायरति ण नियती निमिरियडंडं छाएति, मायर्या असमाहडलस्से यावि भवति, एवं खलु तस्स तप्पत्तियं सावज्जेत्ति आहिज्जति,एक्कारसमे किरियट्ठाणे मायावत्तिपत्ति आहिते11॥वार्स्मे किरियड्डाणे लोभवतिएति आहिन्जति,जे इमे मति आर्-| | णिया आवसहिया गामणियनिया कण्हुयी राहस्सिया नो बहुसंजता णो रापडिविरता सव्वपाणभूनजीवसचेहि ते अप्पणा सच्चा-11 मोसाओ भासाओ एवं विजुति अहं न हतब्धे अण्णे हतचा, अहं न अज्जावेतन्यो अण्णे अज्जावतव्चा, अहं न परिधत्तव्यो अण्णे । परिघेनब्बा, अहं न परितावेतव्यो अण्णे परितावेतन्या, अहं न उबद्दवेतन्बो अण्णे उपहवेतवा, एत्रामेव ने इस्थिकामेहिं मुच्छिता । गिद्धा gar3हिता अझोनवण्णा भुजिता भोगाई कालमासे कालं किच्चा अंणतरेसु आसुरिएमु किबिसिएमु ठाणेमु उववतारो भवति, ततो विप्पमुन्यमाणा भुज्जो एलमय साए पच्चायोति, एवं खलु तस्स तप्पत्तिय सावज्जेत्ति आहिज्जति, बारममे किरिय- 131 ॥ डाणे लोभवत्तिएत्ति आहिने12| इच्चताई बारम किरियट्ठाणाई दविएणं समणेण वा माहणेण वा संमं सुपरिजाणितमाई भ्व्ति। अथावरे तेरसमे किरियट्ठाणे ईरियायहिपत्ति आहिज्जान, इह खलु अनत्ता संवुडस्स अणगारस्स हारपसिआमयस्स भासासमि -1-%9C
Page #134
--------------------------------------------------------------------------
________________ प्रतिक्रमणा ध्ययने ॥ 132 ॥ यस्स एसणासमियम्स आयाणभंडमसणिक्खेवणासमितम्स उच्चारणा सुवणखेल सिंघाणजल्लपारिहाबाणिवासमियस्स मणसमियस्स बहसमियस्स कार्यसमियस्म मणगुत्सस्स वैगुणस्स कायगुत्तस्स गुत्तस्स गुनिंदियस्स गुत्तभचारिम्स आउनं गच्छमाणस्स वा विमाणस्स वा निसीयमाणम्स वा तुयमाणस्स वा आउनं जमाणस्स वा आउतं वत्थं पडिग्गदं कंबलं पादपुंछणं गेव्हमाणस्स वा निक्खिवमाणस्म वा जाव चक्तुपम्हनिवायमवि अतिथ माता सुरुमा किरिया ईरियाबहिया कज्जति, सा पदमसमये बद्धपुड्डा वितियसमये वेदिता नतिवसमये निज्जिष्णा, सा बद्धपुट्ठा उदिता वेदिता निज्जिन्या, सेअकाले अकंमि वावि भवति । एवं खलु तस्स तप्पातयं असावज्जेचि आहिज्जति तेरसमे किरियड्डाणे हरियावहिय वत्तिएति आहिते 13॥ से प्रेमि जे अतीता जे पप्पण्णा जे आगमेस्सा अरिहंता भगवंतो सब्धे ते एताई तेरस किरियाठाणादं मार्सिसु वा भार्सति वा मासिस्संति वा, एवं पण्णर्विसु 3, एवं चेत्र तेरसमं किरियाठाणं सेविंसु 2, एत्थ पडिसिद्धकरणादिना जो मे जाब दुक्कति ॥ चोदसहिं भूतगामेहिं ॥ सूत्रं । / जम्हा भुवि भविस्संति भवंति य तम्हा भूतत्ति वसव्बा, भूता-जीवा, गामोचि समूहो, भूताणं गामा भूतग्गामा तत्थ, तर्हि गाथा - एर्गिदिय सुमितरा0॥7॥ एगिंदिया सुरुमा इतरा-बादरा, सुडुमा पज्जता अपज्जत्ता य, एवं बादरावि दुविहा, बेंदियावि दुविहा-पज्जता अपज्जन्ता य, तेंदियावि दुबिहा, चौरिंदिया दुविधा, पंचिदिया दुविधा सष्णिणो असणिणो य तत्थ असणिपंचिदियावि दुविधा- पज्जता अपज्जता, मणिपंचिदियावि दुविधा एज्जता अपज्जता य, एते चोइस भूतग्गामा, एत्य परिसिद्ध करणादिणा जो मे जाब दुकडंति । 134 भूतग्रामाः ॥ 132 ॥
Page #135
--------------------------------------------------------------------------
________________ गुणस्थानानि प्रतिक्रमणा अण्णे पुण एन्थ चउइस गुणडाणाणिवि पण्णवति, जतो एतेसुवि भूतग्गामा बतित्ति तत्थ इमाओ दो गाहाओध्ययने मिच्छट्टिई0 ॥ 8 ॥ तत्तो ya0 ॥ 1 ॥ तत्थ इमाति चोद्दस गुणवाणाणि, तंजहा-मिच्छद्दिट्ठी सामायणं ममामिच्छादिट्ठी अविरतसम्मदिट्ठी विरनाविरता पमत्तसंजता अपमत्तस0 नियट्टि अणियट्टि सुहमसंपराग उवसंतमोह खीणमोह सजोगिकेवली ॥ 13 ॥ ही अजोगिकेवलित्ति! तत्थ मिच्छादिट्ठी दुविहो, ta0-अभिग्गहीतमिच्छद्दिट्ठी अपभिग्गहीतमिच्छद्दिवी, तत्थ अभिग्गहीतमिच्छद्दिट्ठी संखआजीवयवुड्डवसणतावसपाणामनिण्डगबोडियादी, अणभिग्गहीत. एगिदियाईदियनेइंदियचौरिदिय, जेसिं च पंचिंदियाणं जीवाणं न कत्वै दंसणे अभिप्पायो, एम मिच्छट्टिई 1 ॥ सासायणो जस्स ईसि जिणवयणरुई, अहब जो जीवो उक्स मसंमत्ताओ मिच्छत्तं संकाभितुकामो, जथा वा कोई पुरिलो पुष्फफलसमिद्धाओ महदुमाओ पमाददोसेण पवडमाणो जाव घरणितलं 4न पावति ताव अंतराले बट्टति एवं जीवोवि संमत्तमूलाओ जिणवयणकप्परुमखाओ परिवयमाणो मिच्छतं संकामिनुकामा एत्य & छावलियमंत्ते काले बढमाणो सासायणो भवति, अहवा समते सस्सादो सायणो, तत्थिमा निज्जुत्तिगाथा-उवसमसम्मा |पडमाणमओ तुमिच्छत्तमंकमणकाले । सासाणी छावलिओ भूमिमपत्तोव्य पडमाणो ॥shaa2॥ तथा सम्मामिच्छादिट्ठी नियमा भवन्यपंचिंदियसभिपज्जत्तगसरगिं भवति, पढमं चेव मिच्छद्दिट्ठी होतो पसत्येसार अज्झबमाणेसु बट्टमाणो मिच्छत्तपोग्गले तिहा करति, तंजथा-मिच्छर समामिच्छत्तं संमति, एन्थ दिवतो मदणकोद्दवहि, जया कामदणकोदवाणामणिन्वलिताण मदनमावो भवति, तेमि चेव धोयणादीहिं मंदनिबलियाण मदणमाहिजं भवति, तेसिं चेच तिमणीघोचणादीहिं मुपरिककमिताणं पागमावश्वगनाणं मधुरमुचिमदो ओदणो भवतित्ति, एवं जीवोवि मिच्छनादिभावो ॥ 13 3 ॥
Page #136
--------------------------------------------------------------------------
________________ Tren/*! प्रतिक्रमणा ध्ययने ॥ 134 ॥ वचिते मिच्छतपोग्गले सुमज्झमाणपयोगेण तिहा करेति, तंजहा मिच्छतं सम्मामिच्छत्तं सम्मसंति, एत्थ जाहे जीवो मिच्छ। चोदयातो त्रिमुज्झिऊणं सम्मामिच्छत्तोदयं परिणमति नाहे मे जिणवणे सद्धासद्धदंसणी सम्मामिच्छदिट्ठी अंतोमुहुत्तकालो भवतित्ति, ततो परं सम्मतं वा मिच्छत्तं परिणमति 3 ॥ अविरतसम्मदिट्ठी निरयतिरियमणुयदेवगतीसु महस्वताणुव्वतविरती न भवति खओवसमखाइयरोइतदंसणी भवति तं च सम्मतं दुविहं- अभिगमसंमत्तं निसग्गसम्मर्स च तत्थ जीवाजीवपुष्णपावासवसंमरनिज्जरबंघमोक्खेसु परिच्छितनवपदस्थाभिगमपच्चैयं अभिगमसंमतं, निसग्गो नाम सभावी, जथा सावगपुसनतुयाणं कुलपरंपरागतं निमग्गसम्मत्तं भवति, जहा वा सयंभूरमणमच्छाण पडिमासंठितानि साहुसंठिवाणि य पउमाणि मच्छर वा दणं कंमाणं खओवसमेणं निसग्गसंमसं भवति, तंमूलं च देवलोगगमणं तेसिं मवतिति 4 ॥ विरताविरतो मणुयपंचेदिवतियरिए देसमूलुतरगुणपचखाणी नियमा संनिपंचेंदियपज्जतसरीरो भवति 5 ॥ इदाणि पमसो, सो दुविहो मवति कसायपमत्तो जोगपमतो य, तत्य कसाय पमत्तो को हकसायत्रसट्टो जाव लोभ0 चि, एस कसायपमत्तो, जोगप्पमत्तों मणदुप्पणिहाणेणं वदुप्पणिहाणेणं कापदुप्पणिहाणेणं, तथा इंदियेसु सद्दाणुवाती रूवाणुवाती 5 तथा इरियास मितादीसु पंचसुवि असमितो भवति, तहा आहारौबहिवसहिमादीणि उग्गमउप्पादणेसणाहिं जनुवतो मेहति 6 ॥ अप्पमती दुविहो कसायाप्पमत्तो जोमाप्पमत्तो य, तत्थ कसायाप्पमतो खीणकसाओ, निग्गरपरेण अहिगारो, कहं तस्स, अप्पमत्तचं मवति, फोहोदयनिरोहो वा उदयपत्तस्स वा विफलीकरण, एवं जाव लोमोति, जोगजम्पमतो मणक्यणकायजोगेहिं तिहिं व गुतो, अवा असलमणनिरोहो इसलमणउदीरणं वा, मणसो वा एगभीभावकरणं, एवं वहपत्रि, एवं कावि, सहा गुणस्थानानि ॥134॥
Page #137
--------------------------------------------------------------------------
________________ . कास्थानानि प्रतिक्रमणार इदिएमु सोइंदियविमयपयागनिरोहो वा सोईदियविसयपत्तेसु वा अत्थेसु रागदोसविणिग्गहो 5, एस अप्पमचो का दाणि । गुणध्ययने । नियही, जदा जीवो मोहाणिज्जं कंमं सवेति वा उवममति वा तदा अप्पमत्तसंजनम्स अणतरपसत्यतरेसु अज्झवसाणहाणेसु स्थान वट्टमाणो मोहणिज्जे कंमे खवेनि उवममेति वा जाब हासरतिअरतिमोगभयदुगुंछाणं उदयतो छेदोन भवति ताव सो भगवं अनगारो अंतोमुत्तकालं नियत्ति भवनि 8 ॥ अनियही नाम जदा जीवो नियट्टिस्स उपरि पसस्थतरेसु अज्झवसायट्ठाणसे वकमाणो हासब्सककोदवे योच्छिण्णे जाव मायाउदयवोच्छेदो न भवति एत्थ वट्टमाणो अणगारो अंतोमुत्तकालो अणियट्टियत्ति भवति 9 ॥ सुहुमसंपराइयं कम्मं जो बझति सो सुहुमसंपरागो, सुहमं नाम योवं, कह थोत्र ?, आउयमोहणिज्जवज्जाओ छ कम्मपग। डीओ मिढिलबंधणयदाओ अप्पकालट्ठितिकाओ मंदाणुमावाओ अप्पप्पदेसम्गाओ मुहुमसंपरायस्स चज्झति, एवं थोत्रं saMparAimaOM कम तस्स बज्मति, सुडुमो रागो वा जस्स सो मुहुमसंपरागो, सो य असंखज्जसमइओ अंतोमुहुत्तिओ विसुकमाणपरिणामो & वा पडिपतमाणपरिणामो वा भवतित्ति 10 ॥ उवसंतमोहो नाम जस्स अट्ठावीसातविहंपि मोहणिज्जकम्ममुवसंत अणुमेसपि कण वेदेति, सो य देसपडिबातेन सव्वषडिवातेण वा नियमा पडिवनिस्सति 12 ॥ खीणमोहो नाम जेण निरवसेसमिह कमणायक मोहणिज्ज खवितं, सो य नियमा विसुजामाणपरिणामो अंतोमुहुर्ततरेण केवलनाणी भवतित्ति 12 ॥ जोगा जस्स अधि केव-14 लिस्स सो मजोगिकेवली, तम्स धम्मकथासीसाणुसासणवागरणनिमित्तं वयोगो, ठाणनिमीदणतुयणउन्बत्तणपरियत्तणवि- t॥135॥ हारादिनिमित्तं कायजोगी, मणजोगोय से परकारणं पहच्च मज्जो, फहं !, अणुत्तरोववातिदेवेहि अण्णेहि वा देवमणुएहि माणसा परिछनो संतो ताहे तेमि संपयोच्छेदनिमितं मधपायोगगाई दवाई मेण्हिऊण मणत्ताए परिणामेतूर्ण ताहे तेर्सि मणसा चव वाग XXXSEXERECR ॥ 13 //
Page #138
--------------------------------------------------------------------------
________________ प्रतिक्रमणाआरणं वागरेति, ततो नेमि अणुनगदीण ते भगवतो मगपोग्गले वियाणिण संसययोच्छेदो मवतित्ति, अण्णहा तस्स नत्थि मणेणं ध्ययन पयोयणं, तेणं तम्स सकारणं पडुच्च मणजागी पडिसेहिज्जतित्ति 13 ॥ अजोगिकेवली नाम सेलमापडिवन्नओ, मो य तीहि मिकाः जोगेहिं विरहितो जाव कम्बगघङ इन्चताई पंचहम्सक्वराई उच्चारिजंति एवतियं कालमजोगिकेवली भवितूण नाह मब्बकम्मविणिमुक्को सिद्धो भवति 14 ॥ एत्थ पडिसिद्धकरणादिणा जो मे जाव दुक्कडंति ॥ पण्णरसहि परमाधम्मिएहि ॥ / ॥ एत्थ दो गाथाओ-अंग्रे0 ॥ 10 ॥ असिपत्ते धणु ॥ 1 ॥ एनेसि एम वाचारातिगो-धाडेनि पहावंती य, हणनि विंधति नह निसुंभेति । मुंचति अंथरतले अंबा खलु तत्य रहए ॥ 1 ॥ ओहतहते यताहियं निसपणे कप्पणीहिं कप्पति । पिहलगचदुलगछिपणे अंबरिमा नत्थ नेरहने ॥ 2 ॥ साडणपाडणतुत्तणविंधण रज्जुत्तलप्पहारहिं । सामा णेरड्याणं परत्तयंती अपुषणाणं ॥ अंतजरफिकिसाणि य हिययं कालेज्जफुप्फमे चुण्णे । मवला गैरैयाणं पवत्तयंती अपुण्णाणं ॥ 4 ॥ असिमत्तिकृतनोमरसूलतिमुलेसु सूइषितडूगासु । पोयंति महकम्मा उ नग्यपाला नहि रोहा ॥5॥ भनि अंगमंगाणि ऊरूबाह सिराणि करचरणे । कप्पंति कप्पणीहिं उबकहा पाब्क्म्म्र्ते॥6॥मीरासु सुंदपसु य कंटपमु पयणगेसु ya pyNti। कुंभीसुं लोहीसु य पयंति काला ॥ ॥ 136 ॥ उणेरहए 117 ॥ कपंनि कागणीमंसगाणि छिदंति सीह्पुच्छान्नि। ग्वानि य रहए महकाला पायकम्मरते ॥ 8 ॥ हत्थे पादे ऊरू बाहु सिरा नह य अण्ग्म्ण्गाई। छिंदंति पगामं तू णेरइयाणं तु अमिपत्ता ॥ 9 ॥ कण्णोढणासकरचरणदसण तह थणपुल्लुम्याहणं । छेदणभवणमाणासिपसघणू तुकार्ति॥10॥ कुंभीसु य पणेमु य, लोहीम SACROSSESS SARKARE
Page #139
--------------------------------------------------------------------------
________________ प्रतिक्रमणा ध्ययने असंयमायाः ॥ 137 ॥ ॥ य कहहिलेहिं कुण्भीसु। कुंमीतु नरगपाला इणंति पाति गरएसु ॥ 11 ॥ तहतहतैस्स भज्जति भज्जणे क्ल्ण्चुवालुगाप्द्धे। वालुगा रहा लोलेंनी अंबरनलंमि ॥ 12 ॥ वसतिरुधिरकेसविवाहिणि कलकलेंतजतुसोतं । घेतरण णिरयपाला रहा ऊ पवाहेति ॥ 13 / / कप्पेति करकएहि छिंदनि परुप्परं परसुएहिं । तरूमारुहंति संवलि खरस्सरा तत्थ नेरहण ॥ 14 ॥ भीते य पलायन्ते समंततो तत्थ ते निम्ण्ति। पसुणो जथा पसुवा मघोसा ने तु हैं नेरइए ॥ 15 / / एत्य जेहि परमाघमियत्तणं भवनि तेसु ठाणेसु जं वट्टितं, एवं पडिसिद्धकरणादिणा जाब दुक्कडति ॥ सोलससु0 सूत्रं । गाहाए सह मोलस अज्झयणा तेमु, सुतगडपढमसुतसंघाज्झयणेसु इत्यर्थः, ताणि पुण सोलम एवं समयो? वेतालीयं 2 उपसग्गपरिण 3 थीपरिष्णा या निरयविभत्ती5 वीरस्थओ6 कुसीलाण परिभासा ॥1॥viriyNtt dhamma समाही 10 मग्ग 11 समोसरण 12 महतघं 13 गयो 14 / जमतीतं 15 तह गाथा 16 सोलसम । होति अज्प्रयणं ॥2॥enth पडिसिद्धकरणादिणा जाव दुक्कडंति ॥ सत्तरसविधे असंजमे ॥ सर्व । / मंजमो-समणधमो पुत्वं भणितो, अहवा जथा ओहनिज्जुत्तीए, तबिचरिते असंजमे, तस्थ पडिसिद्धकरणादिणा जाव दुक्कडंति ॥ ना अट्टारमबिहे अव्यंभे ॥ सूत्रं ॥ बंभ जथा दसविधे ममणधम्मे भणिनं, तविपक्खो अचम, अथवा बभे- समणधम्मो पत्रयणमायाओ अच्चमं तविपक्खो तत्थ जो पडिसिद्ध करणादिणा जाब दुक्कडन्ति । / एगूणवीसाए णाअझयणेहिं सुकाइमाहि दाहिं गाहाहि अणुगंतवाणि-उकिश्वत्तणाग1 संघाडे2, अंडे3 कुंमे ya4 ॥ 137 ॥ %
Page #140
--------------------------------------------------------------------------
________________ प्रतिक्रमणा य ॥ 138 ॥ चंद्र 10 ॥ 16 ॥ 1912 मंडके 17 सुंसुमा 18 पुंडरीए 19 ॥ 17 ॥ एत्थ जो मे पडिसिद्ध मेलए 5 तुं य 6 रोहिणी 1 मल्ली 8, मायंत्री 13 तेतली इ 14 / नंदीफले 14 अवरकंका 10 आइ करणादिणा जाब दुक्कति ॥ वीसा असमाहिहिं ॥ सूत्रं ॥ नत्थ इमाओ तिन्नि गाथाओ - दवदवचारि0 ॥ 18 ॥ संजलण0 ॥ 19 ॥ ससरकन्द0 ॥ 20 ॥ इह खलु धेरेहिं भगवंतेहिं वीमं असमाहिडाणा पण्णत्ता, नंजया दवदवचारी यात्रि भवति 1 अप्पमज्जितचारि यात्रि भवति 2 दुष्पमज्जितचारी यावि भत्रति 3 अतिरितमेज्जासणिए 4 रातिणियपरिमासी 5 थेरोवघातीए 6 भूतोवघाती 7 कोधणे 8 पिडीमंसिए यावि भवति 9 अभिक्खणं ओहारियावि मत्रति 10 नवाई अधिकरणाई अणुप्पण्णाई उप्पादहना भवति 11 पांगणाई अधिकरणाई खामियविश्रमवियाई उदीरेता भवति 12 अकाले सज्झायकारि यावि भवति 13 समरस्वपाणिपादे 14 महक 15 अंझकरे 16 कलकरे 17 असमाधिकरे 18 सूरप्पमाणभोई 10 एसणाए जसमित यात्री मवति 20 एते घेरेहिं भगवंतेहि वीमं अममाहिडाणा पण्णत्ता । तत्थ पडिसिद्धकरणादिणा जो मे जाब दुक्कडंति ॥ रनतर्य् सहि ॥ सूत्रं ॥ 21 ॥ सबले नाम अविसुद्धचरिने, सबलोति वा चित्तलोत्ति वा एग्। एन्थ गाथाओ, संजह उ हत्थकं maM0 ॥ 21 ॥ तत्तो य रायडिं0 ॥ 22 ॥ छम्मासभंतरओ0 ॥ 23 ॥ मासभंतरओ vA0 ॥24॥ गेहं य अदिष्णं0 ॥25॥ एवं समिणिद्वा0 ॥26॥ मंडपाणसबीए0 ॥27॥ आउट्टिमूलकंदे 0॥28॥ इस दगलेवे ॥ 29 ॥ दब्बीय भागणेण ya0 ॥ 30 ॥ इमे खलु थेरेहिं भगवंतेहिं एक्कवीमं मवला पण्णत्ता, तंजथा 140 असंय माद्या: ॥ 138 ॥
Page #141
--------------------------------------------------------------------------
________________ शरलाः प्रतिक्रमणा, हत्यकम करेमाणे सबले 1 मेहुणं पडिसेवते सबले 2 रातिमायणं भुजमाणे सबले 3 आहाकम मुंजमाणे सरले 4 सयापिंड का ध्ययने पामिच्चं अच्छेज्ज आणिसिदै अमिहडं आहटु दिज्जमाणे भुंजमाणे सबले 5 अमिक्खणं अभिक्खणं पच्चक्खिय भंजमाणे सबले 6 अंतो छण्हं मामाण गणानो गणं मंकममाणे सबले, अंतो मासस्म तयो दमलेवे करेमाणे सबले 8 अंता मासस्स तयो ॥ 139 ॥ | माइट्ठाणाई करेमाणे सबले 9 आउट्टियाए पाणानिवातं करेमाणे सबले 10 आउट्टियाए मुसाबादं वदेमाणे सबले 11 आउट्टि. याए अदिण्णादाणं गेहमाणे मचले 12 आउट्टियाए अर्णनरहियाए पुढवीए ठाणं वा सेज्ज वा निसीहितं वा चेदेमाणे सरले 13 एवं ससिणिद्धाए पुढवीए 14 समरक्खाए पुढवाए 15 एवं आउट्टियाए चित्तमन्ताए सिलाए चिचमताए लेलए 16 कोलावाससि वा दारूरुचे जीवपनिटिए मांडे सपणे मबीए महरिने मओमे सौनिंगषणगदगमट्टीमक्कडासनाणए तहप्पगारं ठाणं वा सेज वा हाणिसीयणं वा चेतेमाणे मबले 17 आउट्टियाए मूलभोयणं वा कंदमोयणं वा पवालमोयणं वा तयाभोयणं वा पत्तमोयणं वा "पुप्फभोयणं फलमोवणं चा वीयभायणं मुंजमाणे मबले 18 अंना संवञ्छरस्म दम दगलेवे करेमाणे सरले 19अंतो संवच्छरम्म दस । माइहाणाई करेमाणे सबले 20 आउट्टियाए मीतोदवग्धारितेण हत्येण वा मत्तेण वा दबीए भायणेण वा असणं वा पाणं वा खाइमं वा साइमं वा पडिगाहेना भुंजमाणे सबले 21 ॥ एते खलु थेरेहिं भगवतेहिं एक्कवीस मवला पण्णत्तत्ति, एन्थ पडिसिद्धकरणादिणा जो मे जाच दुक्कडति । / बावीसाए परीमहहिं ॥ मत्रं ॥ परीसहिज्जते इति परीसहा, अहियासितित्ति बुनं भवति । तत्थ दो सिलगा-सुवा 4 पिवासा0 ॥ 34 ॥ अलाभरोग0 ॥ 35 ॥ इह खलु पानी परीसहा ममणेणं मगमता महावीरेण कासवेण पवेदिता जे SEX 139 ॥
Page #142
--------------------------------------------------------------------------
________________ 142 प्रतिक्रमणाकामिक्वू मोच्ना णच्चा जिच्चा अभिभूय मिक्खायरियाए परिवयंतो पुट्ठो नो विहज्जा,तंजहा-दिगिंछापरीसहे 1 पियासापरीसहे2 परीपहार ध्ययन ॥ सीतपरीसहे 3 उमिणपरीमहे 4 एवं दंसमसग05अचल06अगति07इस्थि08चरिया09निसीहिया010 सेज्जा.11 अकोस.125 ॥ 14 ॥ वह013 जायणा014 अलाभ015 रोग016 तणफास017 जल्ल018 सक्कारपुरक्कार019पण्णा020 अण्णाण021 दंसणपरीसहेत्ति 22 / परीसहाण पविभत्ती, कासवेण पवेइना । तं मे उदाहरिस्मामि, आणुपुखि सुणेह मे ॥ 1 ॥ दिर्गि। छापरिगते देहे, तवस्मी भिक्खु थाम । न छिदे नेव छिंदावे, न पए नो पयाषण । / 2 ॥ कालीपञ्चंगसंकासे, किसे ध्म्न्निस्ण्ले। मातणे असणपाणस्स, अदीणमणसो चरे ॥ 3 ॥ ततो पुट्ठी पिवासाए, दोगुञ्छी लग्जसंजते । सीतोवर्ग न सेवेज्जा, विगडस्सेसणं घरे ॥ 4 ॥ छिण्णाचातेसु पंथेस, आतुरेसु पिवासिते । परिसुक्कमुहे दीणे, नं तिनिवे परीसह ॥ 5 ॥ संजतं विरत लूहं, सीनं फुसति एगदा । णातिवलं मुणी गच्छे, सोच्चाणं जिणसासणं ॥ 6 ॥ न मे निवारणं अत्थि, उवित्ताणं न विज्जती । अहं तु अगि सेवामि, इति भिक्खू ण चिंतए ॥ 7 ॥ उमिणपरितावेण, परिवाहेण तज्जिते । प्रिंसु वा परिताषेण, सातं नो परिदेवने ॥ 8 ॥ उपहाभितत्ते मेधावी, सिणाणं नाभिपत्थए । गातं न परिसिंचज्जा, न वेयावज्ज अप्पयं ॥ 9 ॥ पुट्ठो य दंसमसएहिं, समरे व महामुणी । णागो संगामसीसे वा, मृरो अभिहणे परं ॥ 10॥n संतसे ण वारेज्जा, मणपि ॥ 14 ॥ ण पदोसए । ण उपहणे पाणिणो पाणे, मुंजते मंससोणियं ॥ 11 / / परिजुनहि बत्येहि, मोक्खामित्ति अचेलए । अदुवा सचेलए होम्य, इलि भिक्खू न चिंतए ॥ 12 ॥ गगदा अचेलए होति, सचेले याचि पगदा । एतं धम्मं ।
Page #143
--------------------------------------------------------------------------
________________ प्रतिक्रमणा ययने 1128211 PETER 21. हितं नच्चा, NANI णो परिदेवते ॥ 13 ॥ गामानुगामं रीयंसं अणगारं अकिंचनं । अरती अणुष्पविस्से, मं तितिकन्बे परीस ॥ 14 ॥ अरतिं पितो किच्चा, विरते आतरक्स्वए । घम्मारामे निरारंभे, उवसंते मुणी बरे ॥12॥ संगो एस मणूसाणं, जाओ लोगांम इत्थिओ । जस्स एना परिण्णाता, सुकडं मस्स सामण्णं ॥ 16 ॥ एवमादाय मेघावी, पंकभूताओ इत्थीओ। वज्जज्ज सदा कालं, चरेज्जतगत्रेस ॥ 17॥ एग एव चरे लाहो, अभिभूत परीसह । गामे वा नगरे वावि, नियमे वा रायहाथिए ॥ 18 ॥ असमाणे बरे भिक्कू न य कुज्जा परिग्गहं । असंसत्तो गिहत्थेहिं, अणिनो परिव्व ॥ 19 ॥ सुसाणे सुण्णगारे वा, रुक्म्यमुले व एक्कओ । अकुक्कुओ निसीएज्जा, न य वित्तास परं ॥ 20 ॥ तत्थ से अच्छमाणस्स, उवसग्गाहिधारए । संकामीतो न गच्छेज्जा, उत्ता अण्णमासणं ॥ 21 ॥ उच्चाचयाहिं सेज्जाहिं, तबस्सी भिक्खु थामदं । नातिचेलं विहणेज्जा, पावदिट्ठी विहणती ॥ 22 ॥ परिक्कुवस्सयं लधुं, कल्लाणं अदु पावयं । किमेगरार्ति करिस्सामि, एवं तस्थाहियास ॥ 23 ॥ अक्कोसेज्जा परो भिक्खु, न तस्स पडिसजले । सरिसो होति बालस्स, तम्हा भिक्खु न संजले ॥ 24 ॥ सोलवाणं फकसा मासा, वारुणा गामकंटका । तुसिणीओ तु वेदेज्जा (उबेहिज्जा u0) न ताओ मणसीकरे ॥25॥ | हतो न संजले भिक्खु, मपि न पदोए । तितिक्वं परमं नचा, भिक्खु धम्मं विति ॥ 26 ॥ समणं संजतं दंनं, हणेज्जा कोइ कत्थई । नरिय जीवस्स णासोति, एवं पेहेज्ज संजय ॥ 27 | दुक्करं वलु भो निच्च, अणगारस्स भिक्खुणी । सत्यं से जाइयं hor3a, णत्थि किंवि अजाइतं ॥ 28 ॥ गोयरग्गपरिस्म, पाणी जो परीषाहाः । / 141 / / 143
Page #144
--------------------------------------------------------------------------
________________ प्रतिक्रमणा यमने ॥ 142 ॥ सुप्पसारए । सेओ अगारवासोत्ति, इनि भिन् न चितए ॥ 29 परेसु घासमेसेज्जा, भोगणे परिनिष्ठिते । लद्धे पिंडे अलद्वे वा णाणुतप्पति पंडिते । 20 ॥ अज्जेवाहं न लब्भामि, अवि लाभो सुए सिया। जो एव पडिसविले, अलाभो तं न तज्जय ॥ 31 ॥ नच्चा उत्पत्तियं दुक्थं, वेदणाए दुह्हिए। अहीणो यावर पण्णं, पुट्ठो तत्थाहपास ॥32॥ तेइच्छं नाभिणंदेज्जा, sNcintnttgvese| एवं खु तस्स सामण्णं, जं कृज्जा ण कारण 33 ॥ अलगस्स लूहस्स, संजनस्स तवस्त्रिणो । गणेसु सयमाणस्स, होज्जा गानविराहणा ॥ 34 ॥ आतवस्स णिवासेण, अतुला होति वेदणा । एवं नच्चा न सेवनि, तंतुजं तणतज्जिता ॥35॥ किलिण्णगत्ते मेघावी, पंकेण य रएण थ । गिम्हासु परितावेणं, सातं नो परिदेवति । / 36 / / वेदेज्ज निज्जरापेही, आरियं धम्मणुत्तरं । जाव सरीरभेदोत्ति, जल्लं कारण धारण ॥ 37 ॥ अभिवाद्रणमन्मुद्वाणं, सामी कुज्जा निमंत्रणं । जे ताइं पलिसेबंति, न तेर्सि पीए मुणी ॥ 38 ॥ अणुक्कसाथी अपिच्छे अण्णातेसी अलोलुए। रसेसु णाभिगेओज्जा, णाणुतप्पेज्ज पंडिते ॥ 39 ॥ से णूणं मए पुरुषं, कम्मा णाणफला खा। जेणाहं णाभिजाणामि, पुट्ठो केणै कण्डुई ॥ 40 ॥ अह पुट्ठा (पच्छा) उदिज्जति, कंमा नाणफला कडा । एवमालासे अप्पाणं, नच्चा कम्मविवागतं ॥ 41 ॥ निरस्थगमि विरतो, मेहुणाओ सुसंबुडो । जं सकलं नाभिजाणामि, धम्मं कल्लाणपावगं ॥ 42 ॥ तवोषाणमादाय, परिमं पडिवज्जओ । एवंपि मे विहरओ, उमत्तं न नियहती ॥ 43 ॥ नत्यि नूणं परे लोए, हड्डी बावि तदस्सिणो । अदुवा वंचितो मेति, इति भिक्खु न चिनए ॥ 44॥ अभू जिणा अस्थि जिणा, अदुषावि भविस्सति । 144 | परीषद्दा: ॥ 142 ॥
Page #145
--------------------------------------------------------------------------
________________ प्रतिक्रमणा ध्ययने ॥ 143 ॥ मुसं ते एवमाइंस इति भिक्खु न चिनए ॥ 45 ॥ एते परीसहा सवे, कासवेण पवेदिता जे भिक्खू न विहंणेज्जा, पुठ्ठो केणै कण्डु ॥ 46 ॥ ति । एत्थ पडिसिद्ध करणादिणा जाब दुक्कडंति ॥ तेवीसाए सुतगडज्म पणेहिं ॥ सूत्रं ॥ तत्थ इमा गाथा पुंडरीय 1 किरियठाणं 2 आहारपरिष्ण 3 पच्चक्वाणे 4 य अणगारे 5 अदय 6 णाल 7 सोलसाई ca16 लेवीसं ॥ 23-36 ॥ एत्थ जो मे पडिसिद्धकरणादिणा जाव दुक्कडंति ॥ चवीसार देवेर्हि । पंचवीसाए भावणाहिं ॥ सूत्रं ॥ ताओ महन्त्रयाणं थिरीकरणनिमित्तं भर्वति, तत्थ खलु पढमस्स महव्वयस्स इमाओ पंच भाषणाओ भवति रिवासमिए से ये पुरवलाचा पेहमाणे 2 दणं तसे पाणे उद्धट्टु पावं रीएज्जा साइड पायं रीएज्जा संवितिरिच्छं पाये कट्टु रीएज्जा, सवि परक्कमे संजतामेव परिक्कमेज्जा, णो उज्जुतं गच्छेज्जा, ईरियासमिए से निम्गंथेति पढमा भावणा 1-1 / अहावरा दोच्चा भावणा आलोइयपाण भोयण भोगी से निम्गंधे, नो अणालोइयपाणमोयण भोई सिया, आयाणमेयं अणालोहयपाणमोयणभोयी, से निग्गंध आवज्जेज्जा पाणाणि वा नीयाणि वा हरिताणि वा भोचए, आलोइयपाणभो यणभोयी से निग्गंधेत्ति दोच्या भाषणा 1-2 / अहावरा तच्चा माया- आदाणमंडम तनिक्खेपणासपिए सिया, आदाणमेयं आदाणमंडमचीनक्खवणासमिए से निग्र्गथे आवज्जेज्जा पाणाणि वा भीयाणि वा हरियाणि पावरोवित्तए, आदाणमंडमत्तनिरखेवणासमिते से निम्गंधेति तच्चा मात्रणा 1-3 / जहावरा चउत्था भावणा मणसमिए से निग्गंथे, को य मणासमिते सिया, जे व मणो पावर सावज्जे पावे भूतोवघादिए, तहप्पारं मणं णो पुरवो कट्टु विहरेज्जा, जेणं मणो अपात्रए अमावज्जे जाव अभूतोवघातिए सम्यगारं मणं पुरतो कट्टु विहरेज्जा मणसमिए से निषेति उत्था महावत मानवाः ॥ 143 ॥ 145
Page #146
--------------------------------------------------------------------------
________________ : प्रतिक्रमया 181 मावणा 1-4 / अहावरा पंचमा मावणा- वहसमिए में निर्गथे, जह मणे तह वईवि जाव वैसमिते से निग्गति पंपमा भावणा महाव्रतध्ययने 15 इच्चताहिं पंचहिं भावणाहिं par3हमं महवतं अहासुतं अहाकप्पं अहामग्गं अहातच्च समं कारणं फासितं पालितं सोभित मावताः वीरितं किट्टितं आराहितं आणाए अणुपालितं मवति 1 ॥ अहावरे दोच्चे महत्वते मुसाबायाओ बेरमणं, तस्स खलु इमाओ पंच । मावणाओ, तत्व खलु इमा पढमा मावणा-हासं परियाणति से निम्नथे, जो य हाससंपउत्ते सिया, आदाणमेयं हाससंपौने से निम्नथे जावज्जेज्जा मुसं बदित्तए, हासं परियाणति से निग्गंथेचि पढमा मवणा 2-1 / अहावरा दोच्चा भावणा अणुबीइभासए से निग्गंथेत्ति दोच्चा मावणा 2-2 / अहावरा तच्चा मावणा- कोधं परियाणति से निग्गथे, नो य कोवणसीलए सिया है। आदाणमेतं कोधणसीलए से निम्न आवजेज्जा भोसयाई, कोषं रियाणति से निग्गंथेत्ति तच्चा मावणा 2.3 / अहावरा चउत्था मावणा- लोम परियाणति से निग्गंथेत्ति चउत्था मावणा 2-4 / भयं परियाणति से निग्गथे, नो य भेउरजाइए सिया, आदाणमेयं भेउरजाइए से निग्गंथे आवज्जेज्जा मोसवयणाई, मयं परियाणते से निग्नपत्ति पंचमा मावणा 25 / इच्चेताहि । पंचहि भावणाहिं दोच्चं महब्बत अहासुतं तहेब जाव अणुपालियं भवति 2 ॥ अहावरे तच्चे महन्वए अदिण्णादाणाओ वेरमण, 4 ॥ 144 ॥ तस्स खलु इमाओ पंच मावणाओ भवंति, तत्थ खलु इमा पढमा भावणा-से आगतारेसु वा 6 अणुवीई ओग्गई जाएज्जा, * ॥ 144 ॥ म तत्थ इस्सरे जाव तेण परं विहरिस्सामो, से आगवारेसु वा (हू) अणुवीयिजओग्गई जाएज्जा से निग्गंथति पढमा भाव्न्ना3-1| अहावरे दोच्चे मावणा उग्गइणसीलए से निगये, णो व अणोग्गहणमीलए सिया, जत्थेव ओग्गहणसीलए ओग्गहं तु गेण्हेज्जा तत्व जोगाहणसीलए उग्गह अणुण्णवेज्जा, उग्गहणमीलए से निग्गषेत्ति दोच्चा मावणा 3-21 अहावरा तरचा मावणा णो SHRESEARN
Page #147
--------------------------------------------------------------------------
________________ आ माव्ना। मतिक्रमणा * निम्गये एतावताव उवग्गहे एनाव नाव अत्तमणसंकप्पो जाव तस्स य उग्गहे जाव तस्म परिक्खेवे इत्तावता से कप्पति, णो से । महामतध्ययने । कप्पति एचो बहिया, णो निग्गंथे. इसाव ताव अत्तमणसंकप्पेचि तच्चा मावणा 3-3 | अहावरा चउत्था भाव्न्ना-अन्नुन्न्न्न्विय्पा॥145॥ | जमायणमोई से निग्गये, यो अणणुण्णवियपाणभोयणभोई सिया, आदाणमेतं अणणुण्णवियपाणभोयणमोयी, से निग्गये आवज्जज्जा अचियत्नं मोत्तए, अणुण्णवियपाणभायणभायी से निग्गंथेति चउत्था भावणा 3-4 / अहाबरा पंचमा मावणा- से आगन्तारसु । वा (ह) अणुण्णवियोग्गहजाती से निग्गंथे सामिएसु, तेसिं पुच्चामेव उग्गहणं अणणुण्णविय अपडिलेहिय अप्पमन्जिय णो चिट्ठज्जा वा णिसीएज्ज वा तुयडेज्ज वा बत्थं वा पडिग्गई वा कंबलं वा पादपुंछणं वा आतावेज्ज वा पदावेज्ज वा,तेसि पुन्वामेन उम्गडं अणुण्णविय पडिलहिय पमज्जिय ततो संजतामेव चिंदुज्ज वा जाब पयावेज वा, से आगंतारेसु वा(6)अणुवीयिमितोग्गाजाती निग्गथे मामिए, पंचमा मात्रणा 3-5 ॥ इच्चेताहिं पंचहिं भावणाहिं तच्च महष्वत जाव अणुपालियं भवति 3 ॥ अथावरे घउत्थे मंते. महव्यने मेहुणाओ चेरमर्ष,तस्स णं इमामओ पंच भावणाओ मवंति,तत्थ खलुइमा पढमा मावणा-णो पाणमोयणं अतिमायाए आहारत्ता भवनि से निमगंधे,आदाणमेत पणीयपाणमोयणं, अतिमत्ताए आहारेमाणस्स णिग्गंधस्स संति भेदे सति विर्भमे संनि केवलिपण्णसाओ धमाओ भंसणना, णो पणीय पाणभोयणं अतिमायाए आहारता भवति से निगवे, पढमा माषणा 4-1 / / अहावरा दोचा भावणा-अविभूसाणुवाई समणे निग्गंथे,णो विभूसाणुवायी सिया, आदाणमेयं विभसाणुवादिस्स निग्गंधस्स सति ॥ 145 ॥ मद जाव भंसणना, अविभूमाणुवाई में निग्गंथे, दोच्या भावणा 4-2 / अहावरा तच्चा भाषणा-यो' इत्वीण दियाई मोह्राई। मणोरमाई निझाइना भवनि मे निग्गथे, आदाणमेतं, इन्धीण इंदियाई मोहगई मणोरमाईनिज्मापमाणम्म निगंयम संनि । RTHARRESS 8
Page #148
--------------------------------------------------------------------------
________________ ध्ययने प्रतिक्रमणा मेदे जाव मसणता, णो इत्यीण इंदियाई मणोहराई मणीरमाइं निशाइता भवति से निग्मति तच्चा भावणा 4-3, अहावरा । महावाचउत्था मावणा-गो इत्थीपसुपंडगसंमत्ताई सयणासणाई सेवेत्ता भवति से निम्नत्ति चउत्था bhA0, इत्थीपसुपंडगसंसत्ताई सय मावनाः भासणाई सेवमाणस्स निग्मथस्म मंति भेदे जाव असणता, णो इत्थीपमुपंडगसंसत्ताई सयणासणाई सेवित्ता भवति मे भिग्गंधति ॥ 146॥ उत्था मावणा 4-4 / अहावरा पंचमा भावणा-गो इत्याणं कह कहेता मवति से निग्गथे, आदाणमेतं, इत्यीणं कह कहेमाणस्स निग्गयस्स संति भेदे जाव मसणता, जो इन्धीणं कई कहेता भवति से जिग्गयत्ति, पंचमा मावणा 4-5 / इच्नेयाहिं पंचहि 5मावणाहिं चउत्थं महन्वतं अहासुत्तं जाव अणुपालितं भवति ॥ अहावरे पंचमे महत्वते य परिग्गहाओ रमणं, तस्स इमाशे । पंच मावणाओ मति, तत्थ खलु इमा पढमा मावणा-सोईदिएण मणुण्णामणुण्णाई सहाई सुमेचा भवति से निम्नथे, तेसु मणु-15 पणाममुष्णेसु सद्देसु णो सज्जेज्ज वा गिज्वज्ज वा मच्छेज्ज वा अमोववज्जेज्ज वा विणिपातमावज्जेज वाहीलेज्ज वा निदे8ज वा खिसेज्ज वा गरहेज्ज वा तज्जेज्ज वा तालेज्ज वा परिभवेज्ज वा पबहेज्ज वा, सोइंदिएण मणुष्णाममुग्णाई सहाई सुणेत्ता भवति से मिग्नयेति पढमा भावणा 5-1श अहावरा दोच्चा मावणा-वस्खिदिएण मशुण्यामणुण्णाई रूवाई पासिचा मति जया सदाइ एमेत्र्5-2| एवं वाणिदिएणं अग्घाइत्ता 5-3 जिझिदिएणं आसाएशा 5.4 फासिदिएर्ण पडिसंवेदेना जाब पंचमा मावणारा 45.5 इनाई पंचहिं मावणाहि पंचमं महपतं अहासुतं अहाकर्ष अहामार्ग जहातच्च समं कारण फासिय पालि सोमियं तीरियं 4 किहिय आसहितं आणाए अणुपातिय मवति ॥ P ॥ 14 ॥ इरियाममित सया जते, उमेह मुंजेज्ज य पाणभोयणं । आदाणनिक्वेवदुर्गुण्संजते, समाधिते संजमती सर
Page #149
--------------------------------------------------------------------------
________________ महाबतमावनाः पन प्रतिक्रमणामणोक्यी ॥ 16 ॥ 51 ॥ अहस्ससच्चं अणुवीयभासए, जे कोहलीमभयमोहपज्जए । से दोहरायं समुप्पेहि पासिया, ध्ययने मुणी हिमोसं परिवज्जए मया । / 13 / 52 ॥ सयमेव उ पग्गजायणे घडे, मतिमं अणिसं असति भिक्षु ओ ग्गहं । अणुषणविय भुजिय पाणभोयणं, साता मानिआया जा ॥ 16 ॥ 53 ॥ आहारगुत्ते अविभूसि॥147॥ सप्पा, इस्थि न णिजमाए ण संथपेज्जा । बुद्ध मुणी खुदकह न कुज्जा, धम्माणुपेही संघरभिरं ॥ 16 ॥ 54 ॥ जे सारूवरसगंधमागते, फासे य पप्प मणुण्णपावए । गेधि पदोसं न करेंति पंडिते, से होति दन्ते विरते अकिंचणे M ॥ 16 ॥ 55 ॥ अण्णे पुण एताहि गाथाहिं पणुवीस मावणा अणुभासान्ति, तंजथा-पणुवीसभावणाओ पंचण्ड महन्वता. न्न्मेताओ। भाणियाओ जिणगणहरपुन्जेहिं णवर सुत्ण्मि। ॥ इरियासमिती पाम आलोहयापणपाणभोदिईया । आवाणभंडनिकावेवणाय समिती भ्वेत्निया॥2॥ मणसमिती वयसमिती पाणतिवायमि होति प्ण्चेया। हासपरिहार अणुवीलिभासणा कोधलोभपरिण्णा ॥ 3 ॥ एस मुसावापस्सा अदिण्णदाणस्स हओण्तिमा पंचा पहुसंविधु पहुं वा पदमोग्गजाए अणुबीई ॥ 4 ॥ ओग्गहणसील वितिया ततो गेण्हेज्ज उग्गहं जहियं । तणाहगलमल्लगादी अणुण्णवेज्जा तहिं नाहियं ॥ 5 ॥ तच्चमि उग्गहन अणुण्णवे सारिउग्गहे जाव । तावतिए मेर कातुंन कप्पती पाहिए तस्स ॥ 6 ॥ भावण उस्थ साहम्मियाण सामण्णमणपाणं तु । संघाडगमादाणं मुंजेज्ज अणुण्णषिय ने u॥7॥ पंचामयं गंतूण साहमिय उग्गहे अणुण्णाधिप । ठाणावी तेज्जा पंचेताऽविण्णदाणस्स H8 ॥ पंभवयभाषणाओ णो अतिमानाप्न्नीन्माहारो। दोश्न अविमूमणा उविसवती ण तु हवेज्जा ॥ 14 ॥ 185
Page #150
--------------------------------------------------------------------------
________________ क्रमणा ययने 2485 ॥ 9 ॥ तच्चा भाषण इत्थीण इंदिया मणहरा ण न्निज्झाए। सयणासणविविताई इस्थिपसुविवज्जिया सब्वे ॥ 10 ॥ एस चउत्था ण kar3e इत्थीण कहं तु पंचमा एसा । सदा रूवा गंधा रस कासा पंचवी पते ॥ 11 ॥ रागोसविदज्जण अपरिग्गह भावणाओ प्ण्चेना। सब्वाओ पणुवीसं एतासु न तं जं तु ॥ 12 ॥ एत्थ पडिसिद्धकरणादिणा जाब दुक्कडंति ॥ छब्बीसाए दसकपववहाराणं उद्देसणकालेहिं । / सूत्रं । ते य एवं छब्बीसं भवति-दंस उद्देसणकाला दसाण कप्परस होंति छच्चैष । इस वेब य बवहारस्स होंनि सव्वेवि छवीसं ॥ 1 ॥ 43 ॥ तत्थ पडिसिद्धकरणादिणा जाव दुक्कडंति । सत्तावीसाए अणगारगुणेहिं । सूत्रं । ते य इमे वयछक्क0 ॥ 44 ॥ कोधादिरोहणा जाविय, सहाबीसं अणमारगुणा । पष्णचा समणाउसो ! तंजया-सञ्वातो पाणातिवायाओ वेरमर्ण एवं जाव च राईमोयणाओ0, सोइंदियसंवरे जान फासिंदिय 11, स्वमा बिरागता मावसच्चं 14, खमा- दोसनिग्गहो विरागता रागनिग्गहो मानसच्चं सव्वत्थ सुपणिहियभावप्पणं, करणसच्चं जं सब्वमणुष्ठाणं विस्पष्टं करेति, अहवा भावसच्चं अम्मिंतरलिंगसुद्धी, बाहिरलिंगसुद्धी करणसच्चं 15, मणसमंणाहारो - णिरुमति मणन्ति मणियं होति, एवं वहकायसमण्णाहारावि 18, कोहविवेगो एवं जाव लोम022, णामसंपण्णता एवं जाब चरित025, वेदणाहियासणया मारणंतियाहियासणया 27, वेदणाओ सीजोसिणभीमाओ 3 अहवा माणसियसारीरिया धीसियाओ 3, भारणंनिवाहियासणया जं मारणंतियं दुक्खं तस्स अहियासणया । एत्थ पडिसिद्धकरणादिणा जाव दुक्कडंति ॥ दशाधुदेशाः साधुगुणाः आचार युकल्पाः "रा
Page #151
--------------------------------------------------------------------------
________________ अतिक्रमणा अट्ठावीसतिविहे आयारकप्प । / सूत्रं । / 28 / / तत्र आयारम्स पंचवीस अज्मयणाओ, धातिवं अणुग्धातियं आगेवर पापश्रुतानि ध्ययने कणत्ति विविहं निसीहं, ने अट्टाचीमं । एत्थ पडिसिद्धकरणादि जाब दुक्कडन्ति । / मोहनीयएगुणनीसाप पाव्सुन्प्स्ण्गेहिण्॥सूत्रात् पुण पावसुत एवं पगुणतीमतिविहं भवति, संजया-अट्ठ निमित्नंगाणि दिव्यं1उप्पाय स्थानानि 2 अंतलिक्वं च 3 / भीमं 4 अगं 5(च) सरं 6,लक्खणं 7 वंजणं 8 / तत्थ एक्कक्कं तिविधं, तंजथा-मुत्तं वित्ती बत्तिय, तत्थ । ॥ 149॥ अंगवज्जाणं मत्तणी सहम्स सुत्तं सनमहम्सा वित्ती कोडी बत्तियं. अंगस्म सतसहम्म सुतं कोडी वित्ती अपरिमिन बनियं, एते। चउच्चीमं, तथा गणितं 1 जानिम 2 घागरणं 3 सहमत्थं 4 घणुञ्चेदो 5. एसा गुणनीसा, जाणि वा सूयगडे भणिताणि । एत्थ पसंगा- मज्जादानिक्कमण पवनणाणि । एन्थ पाडसिद्धकरणादिणा जाव दुक्कडंनि । / तीसाप मोहणीयट्ठाणेहिं ॥ मूत्र ॥ ताणि पुण हमाणि तीम. अह खलु अज्जो मोहणिज्जट्ठाणाई जाई इमाई-इन्थी वा र पुरिमो वा अभिक्वणं 2 आयरमाण वा समायरमाणे वा मोहणि अनाए। कर्म पक्रोति, जथा-जे केह नसे पाणे, वारिमझ विगाहिया । उदाणाकस्म मारेति, महामोहं पकुवती॥1सपाणिणा संपिहिताणं सोयमावरिय पान्निन्ना। अंतोणदंतं मारेती, महामाई पकुवती ॥ 2 ॥ 2 / जाततेयं ममारम्भ, बहुं ओमंभिया जणं । अंतो घुमेण मारेती, महामोई0 ॥ 3 ॥ 3 / सीमंमि जो पहणती, उनमंगंमि चतसा । विभज्ज मत्थगं, फाले, महामोह ॥ 4 ॥ 4 ॥ 14 // सीसावेतण जे केट, आवदति अभिवणं । तिव्वं अमुहमायारे, महा ॥ 5 ॥ 5 ॥ पुणो पुणो विहिणित, जो णं उचहणे जणं । कालंण अदुवंडेण. म्हा|||।6। गहायारी निगहेज्जा, मायं मायाप छाय्। अमन्य
Page #152
--------------------------------------------------------------------------
________________ %A प्रतिक्रमणावाओ णिहाती, म्हा0॥7॥7॥ जेणं सिया अभूएणं, अकम अत्तकमुणा । तुम एतं अकासिण्णु, महा. | मोहनीयध्यपने ॥ 8 ॥ 8 ॥ जाणमाणो परिम्नाने, सच्चामोसाणि भासती । अमीणझम अरये, म्हा॥9॥9। अणासायस्सी स्थानानि जयवं, दारं तस्सेव घसिया । विपुलं विश्वोभतिताणं, किच्चाण पडिवाहिरं । / 10 / उवकसंतंपि जपेत्ता, पट्टिलोमाहि बग्गुहिं । मागभोगे वियारेति, महामाहं ॥ 15 ॥ 10 / अकुमारभूत जे केती. kumArabhUtatta'haM वदे । इस्थीविसयगेहीए, महामोहं0 ॥ 12 ॥ 11 / अबभचारी जे केई,भचारित्तई वदे । गहभेष गवां मजमे, विस्सरं नदती नदं ॥ 13 ॥ अप्पणो अहिते बाले, मायामोसं बहुं सयं । इत्थीविसयगेहीए, महामोहं0 ॥ 14 ॥ 12 ॥ | निस्सिओ उ बहती,जससाहिगमेण य। तस्स लुभै वित्तसि,महामोहं0 ॥ 14 ॥ 13 / issareNa'du गामेण, अणिस्सरे इस्सरे कते । तस्स संपग्गहीयस्स,सिरी अतुलमागता ॥ 16 ॥ इस्सादोसेण आहे, क्लुसाऽऽतुल्चेत्सा। जे अंतरागं मोती, महामोहं0 ॥ 17 ॥ 14 / सप्पी जथा अंहपुडं, मसारं जो विहिंसती । सेणावर्ति पसस्थारं, महामोहं0 ॥ 18 ॥ 15 ॥ जे णायगं च रहस्स, णेतार णियगरस वा । सेट्टि बहुरधं हता, महामोहं ॥ 19 ॥ 12 ॥ बहुजणस्स नारं, दीवं ताण च पाणिणं । एतारिसं नरं हता, महामोहं0 ॥ 20 ॥ 17 / उवहितं पडिविरतं, ॥ 15 ॥ |संजतं तु समाहितं । विउकंम धंमा भंसेज्जा, महा0 ॥ 21 ॥ 181 सहेव तणाणीणं, जिणाण परहसिणं । तेसिं अवण्णिमे याले, महा ॥ 22 ॥ 19 / नेयाउयस्स मग्गस्स, वुढे अवहरती पहुं । तं तप्पियं नो भासेति, म्हा.॥ 23 ॥ 20 ॥ आयरियउबज्झाहिं, सुते विणयं च गाहिते। ते घेव विसती बालो, महा0 ॥ 24 ॥ 2 ॥ NEXPERICASSASR4- // 15 //
Page #153
--------------------------------------------------------------------------
________________ प्रतिक्रमणा ध्ययने IC आयरियउबल्झायाणं, संमं न पडितप्पति । अपडियए धद्ध, म्हा॥ 25 ॥ 22 / अबहुस्सुतेवि जे केई,सुतेणं माहनीयपविकत्थति । सझायवार्य वयति, महा0 ॥ 26 ॥ 23 ॥ अतवस्सिए य जे केई, सवेणं पविकत्यति । सव्वलो- 1स्थानानि भपरे तेणे, म्हा॥ 24 / साहारांशिव, गितामांमि उवहिते । पभू ण कुव्वती किषि, मज्पेस ण कुच्चनी ॥ 28 / / संद णियपिंणो णु, कलुसाउलचतसे । अप्पणो य अणाधीय म्हा0॥ 29 ॥ 25 / जो कहाधिकरणाई, संपर्युज पुणो पुणो । सब्यतित्थाय मेयाए, म्हा॥30॥26 / जे य आहमिए जोए, संपयुजे पुणो पुणो । सहाहंतुं सही हेतुं, महामो031 / / 27 / / जो य माणुस्सए भोए, अदुवा परलोइए । निप्पयंतो आसयति, महा. ॥ 33 ॥ 28 ॥ इद्दी मुत्ती जसो वपणा, देवाणं यलचीरियं । तेसिं अबंनिम वाले, म्हा॥ 33 ॥ 29 / / अपस्समाणो पस्सामि, देवा जवा य गुज्झ्गा। अण्णाणी जणपूपट्टी, म्हा0॥ 33 ॥ 30 ॥ एते मोहगुणे वुत्ता,कम्मंता चितवद्धणा । जे तु भिक्खू विवजेत्ता, घरे उजत्तगवसग 34पुठिवं ताव विजाणेज्जा, किच्चाकिच्चाई पंडितो तो अकिच्चं विवज्जेज्जा, किच्चाई सेवए विद् ॥ 35 ॥ पते अणुत्तर घमे, तवेण विधिहेण तु । ततो वमे मएम दोसे, विसं आसीविसो झा। 36 ॥ सबसदोसे मुद्धप्पा, कालं किच्चा समाहिणा । तिसरीरविणिमुक्को, असरीरं गच्छती गति । / 37 / / एन्थ पडिसिद्धकरणादिणा जाव दुक्कडंति ॥ एकतीसाए मिद्वादिगुणेहिं ॥सूत्र् सिद्धाणं आदीए गुणा सिद्धादिगुणा,सिद्धदि सहमाचिन इत्यर्थः ते य अपग्जवसिया,ते य इमे,जथा-से ण परिमंडले 1 न बढे 2 न तंसे 3 ण चतुरमे 4 ण आयते 5 ण किण्हे 6 ण णीले 7 न लोहिए.8न हालिद्दे : ॥ 15 ॥ ER
Page #154
--------------------------------------------------------------------------
________________ * ध्ययने प्रतिक्रमणान मुक्किलं 10 न मुभिगंध 11 न भिगंध 12 न तिन 13 न कहुए 14 न कसाए 15 न अंबिल 16 न मधुर 17 र सिद्धादि न कक्खडे 18 न मौए 19 न गरुए 20 न लाए 21 न सीता 22 न उण्हो 23 न निदै 24 न लुक्खे 25 न मंग 26 न गुणाः योग रुढे 27 न काओ 28 न इत्थी 29 न पुरिस 30 न नपुंसक 15 / / अहवा खीणाभिनियोहियनाणावरणिज्जे पंच, खीणाचक्युदं- संग्रहाय ॥ 15 ॥ | सणावरणिज्जे एवं णव,खीणसातवदणिज्ज वीणासावदणिज्ज एवं दुविह,मोहणिज्जे खीणदसणमोहणिज्जखीणचरितमाहणिज्जे, खीणनिरयाउए 4, खाणसुमणाम खीणामुभणामे. खीण उन्चार khANanIyAga.e 2 खीणदागंतराइए 25, एते एक्कतीस मिदादिगुणा । एत्थ पडिमिद्धकरणादिगा जाव दुक्क ईनि । / बत्तीसार jogsNgheddiN॥ te ya ime बनीसं जागसंगहा-धमो सोलसविधं एवं मुक्कंपि,एते बत्तीस जोगाणं संगहईतू, अहवा, | आलोयणादि इमे शनीस संगहजागा,तत्थ आलोयणेणं अतिस्म्य्ग्म्नोवाक्काय्योगा। संगृह्यंत, अहवाणाणादिवाकाराः संगृह्यते, तत्थ है उदाहरण-उज्जेणी नगरी,जितमत्त राया,नस्म अदृशो मल्लो मन्चरज्जेमु अजयो,इतो य समुहतंड सोप्पारगं नगरं. तत्य मीहगिरी राया, सो य मल्लाणं जो जिणनि तस्स बह दम्यं दति. सो अट्टणो तत्थ गंतूण वरिमे बरिस पडाग हरति, राया चिनीन- एम अण्णाओ रज्जाओ आगतृणं par3आगं हरति, एस ममं ओमावणत्ति पडिमाल्लं मग्गति, तण मच्छिको एको दिवो वसं पिर्वतो, बलं च से विण्णामितं, णातूण पोसितो, पुमरवि अदृणा आगता, सो य किर मल्लजुद्धा होहिंतित्ति अणागतं चत्र सकाओ नगराओ अप्पणी पत्थयणम्म अबल्लं मरेतूणं अब्बाबाई पति, संपत्तो मापारकं, जुद्धं पराजितो मच्छियमल्लेणं, गतो सर्य आवासं, चिंतेति-एयस्स ॥ 152 ॥ कवडी तरुणगस्म. मम हाणी, अण्ण मग्गति मल्ल, सुणनि य सुरट्टाए अत्यित्ति हुनेण भरुकच्छाहरणीए गाम दुल्लकृवियाए
Page #155
--------------------------------------------------------------------------
________________ प्रतिक्रमणा । करिसओ दिवो, एक्केण इत्यणं हल चाहंति एकरणं फलीहे उप्पाडेति, तं दणं ठितो. पच्छामि से आहांगत अवन्ला मुक्का. आलोचनाध्ययन मजा य से भत्तं महाय आगता, पत्थिकाकूरस्स उपजिझवघडओ पच्छति, जिमिती सण्णाभूमी गतो. तत्थवि परिवति, सर्व aprtishraa॥15॥ संवचितं, बेकालिकं वसहित नस्स घरे मम्गति, दिग्णा, ठिता, संकहाए पुन्छति का जीविका ?, तेण कहिते मणति अहं अदृणो, वित्वं तुम इस्सरं करेमित्ति, तीसे महिलाए कप्पासमुल्लं दिणं, सो य अनलला सबलेहा उज्जेणि गता, तेणेष वमणविरेयणाणि कताणि, पोसितो, निजुद्धं च सिक्खाधिनो, पुणरवि महिमाकाल तेणेव विहिणा आगतो, पढमदिवसे फलहीमल्लो मच्छियमल्ला य जुक एक्को अजिता एक्को अपराजितो, राया वितिदिवस होहितित्ति अतिगतो, इमेवि सए सए आलए गतो, अण्ण फलही-ल मल्लो भाणतो कहेहि पुन ! ते दुक्खाविनं, तण कहिनं, मक्खत्ता से दिग्णेण संमदणेण पुणण्णवीकतं, मच्छियम्सवि रण्णा संमहका विसज्जिता, मणति- अहं तम्म पिताप न वीहभि. सो को वराओ?, बितियदिवस समजुद्धा, ततियदिवसे अप्पप्पहारो । णीसही वैसाई ठितो मच्छिओ , अट्टण भाणतो-फलहित्ति, तण फलहिग्गहण काढतो सीसेण कुडिकग्गाहण. सक्कारिनो. ग्तो। उज्जेणि, पंचलक्खणाण मोगाणं आमामी जातो, इतरो मतो । एवं जथा पडागा तथा आराहणपडागा, जथा अट्टणा तथा आयरिया, जया मल्ला तथा साधू . पहास अबराहा, जो मो गुरुणो आलाएति सो णीसल्लो गेम्वाणपडागं तेल्लोक्करंगमञ्झे हरति, एवं आलोवणं प्रति योगसंग्रहणं भवति, एत सीसगुणा 1 ॥ दाणि केरिसस्म मले आलोइतव, जो अण्णस्त मुले ण लवति- 153| एरिस एतण पडिसेवितंति. तत्थ उदाहरण- दंतपुरनगरे दंतवक्को राया, सच्चवती देवी, तमि दोहलओ, कर दंतमए पासाए। अभिरमिज्जति', दन्तनिमि घोमावियं रण्णा-जहोचिर्न मुल्ल देमि, जो न देइ नम्म गया विणयं करेनि, नन्धेव गमरे घणमिनो RAKEx4fice
Page #156
--------------------------------------------------------------------------
________________ / अतिक्रमणावाणियओ, तस्स दोणि भारियाओ,घणमिरी महंती,पउमसिरी डहरिया पियतरियत्ति, अण्णदा सक्तीण मंडणं,पणसिरी मणति-15आलोचना ध्ययचे किंतु एवं गविता, कि तुम ममातो अघिय ? जहा सच्चस्तीए तहा ते किं पासादो कोरेज्जा, सा मणति-जदिन कीरति अ तो अहंति उन्बरए पारं बंधेचा ठिआ, वाणियओ आगतो, पुच्छति कहिं पउमसिरी, दासीदि कहितं, तत्थ अतिगतो, पसा विवं ॥ 154 ॥ देति, न पसीयति, जदि नत्थि न जीवामि, तस्स मिचो दढमिचो, सो आगतो, तेण पुग्छित, सर्व परिकहेति, भणति- कीरतु, l मा एताए मरतीए तुम मरेज्जासि, तुमे मरतेण अहंपि, रायाए घोसावितं तो पच्छण्ण कातव्य, साहे सो दवमिची पुलिंदगपायो-3 म्याणि पोत्ताणि मणियाणि अलत्तगकंकणे य गहाय अडविं अतिगतो, दंता लद्धा, पुंजो कतो, तणपिंडिताण मज्झे चंधिचा सगड मरेत्ता आणीता, णगरं पवेसिज्जतेर गयो कडिन वितसिडितो देतो, जमरगचिएहिं दिट्ठो, गहितो य, रायाए उवणीतो, बझो जीणिज्जति, तं धणमित्तो सोऊण आगतो, तो रायाए पादवरिता विष्णवेति, जथा-रते मए आणाविता, सो पुच्छितो लवति-पतं न चैव जाणामि कात्ति, एवं ते अवरोप्परं मणति, रायाए सबहसाविता पुच्छिता, अभयो दियो, परिकहितं, | पूर्वेचा विसज्जिता । एवं निरवलावेण होतवं आयरिएणं ॥ वितियोऽवि-एक्कंणं एक्कस्स हत्थे पणामिन किंचि माणं vA0 अंतरा पडितं, तत्थ माणितवं- मम दोसो, इतरणवि ममति 2 ॥ __आवतीसु दाधम्मत्तणं फातन्वं । एवं जोमा संगहिवा मवंति. तत्थ उदाहरण-उज्जेणी नगरी, सन्ध पणयम् वाणि। पओ, सो चपं जातुकामो उग्घोसणं करति जथा णाते, सं अणुण्णवेति धम्मघोसो, मेसु अडवि दूरं अतिगतेसु पुलिंदेहिं विलुजो 11154 ॥ लितो सत्यो इतो ततो य नट्ठी, मो अणगारी अणंण लोगेण सर अति पविद्रो.ते मलाणि सायंति,पाणियं च पिरतिसो णिर्म-10
Page #157
--------------------------------------------------------------------------
________________ f प्रतिक्रमणा ध्ययने 3155 / / सिज्जइ, मच्छति, अवसरे जाने एकस्थ सिलातले भत्तं पच्चत्रखाति, अदणं अहियासेमाणस्स केवलणाणं उप्पणं, सिद्धां । एवं दडधम्मताएं जगा संहिता, एमा दयावती, वेत्तावनी खेत्ताणं असती. कालावती ओमोदरियादिसु, भावावलीए इमं उदाहरणंमथुरा नगरी, जंणो राया, जनुषार्वकं उज्जाणं, अवरेण तत्थ जउणाए कोप्परो दिष्णो, तत्थ दंडो अनगारो आतावेति, सो रायाए र्णितेण दिट्ठो, तेण रोमेण असिणा सीसं छिष्णं, अण्णं भणेति- आहतो, पच्छा सव्येहिवि मणूसेहिं, कांधोदयं पति तस्स आवति, कालगतो सिद्धों, देवाण महिमकरणं, सक्कागमणं पालएणं, तस्सविष रण्णो आउड्डी जाता, वज्जेण भासितो सक्केण, जदि पव्वयसि तो मुच्चसि पन्त्रैतो थेराणं अंतियं, अभिग्गदं गण्डति-जदि भिक्खागतो वा संभरामिण जमेमि, जदि य जिमितो तो सगंधि विगिचामि एवं किर तेण मगरता एगमाचे दिवस थाहारितं, तस्सवि दव्वावती, दंडस्स भावावती एवं dar3ह घम्मता कातव्या ॥ अणिस्सिताषघाणेत्ति, श्रिव् सेवायां 'न निश्रितमनिश्रितं, द्रव्यप्रधानं उपधानकमेत्र, मावुववाणं तवो, सो किर अस्सितो कातव्या इह व परत्थ य, जथा केण कतो?, उदाहरणं-अज्ज धूलमहस्स दो सीसा - अज्जमहागिरी अज्जसुहत्थी य ते महागिरी सुहत्थिस्स उवज्झाया. महागिरी अज्जसुहत्थिस्म गणं दातूण वोच्छिष्णो जिणकप्पो तहवि अप्यडिबद्धता होतुति गच्छपडिचद्धा जिणकप्पपरिकर्म करेति तेवि विहरता पाडलिपुत्तं गता, वत्थ सेट्ठी वसुभूती तेर्सि अंतिर धम्मं सोना जिसम्म साबओ जातो, सो अष्णदा भणति सुहस्थि-भगवं ! मज्झ दिष्णो संसारनित्धरणोवाओ, मए य सयणस्स परिकहितं तं न तथा लग्मति, तुमवि ताव अआयोगेणं गंतृणं कहेमान, ते गता, धम्मं कर्मेति, तत्थ य महागिरी पत्रि, ते सहसा उ आपत्सु दृढमेवं ॥ 155 ॥ 157
Page #158
--------------------------------------------------------------------------
________________ प्रतिक्रमणा ध्ययने ॥ / 156 / / डिता, वसुभूती भणति तुन्भवि अण्णे आयरिया 1, ताई सुहत्थी तेसि गुणसंथ करेंति, जहा जिनकप्पो अतितो यथावि एते एवंविदं परिकर्म करेंति एवं तेमिं चिरं कहिना अणुव्रताणि य दातूण गता सुहत्थी, तेण वसुभूतिणा जेमित्ता ते भणिता-जदि एरिसओ साधू एज्जा तो मे अग्गतो जथा उज्झितगःषि एवं करेज्जाह एवं दिष्णे महफलं afterti, बिवी - यदिवसे महागिरी भिक्खम्स परिट्ठो तं अपुत्रकरणं दहूगं चिंतति दण्ड 4, पातं जथा जातो जहंति तहियागहिते मचे नियत्तो, मणति अज्जो ! अणेसणा कता, केणं 1, तुमं जं करलं अतिओ । दोषि जणा वैदिसिं गता, तत्थ जितपडिमं बंदिता अज्जमहागिरी एलकच्छं गता गयपदकं बंदका । तस्स कई एलकच्छनामी, तं पुत्रं दमष्णपुरं नगरं तत्थ मात्रिका एक्कसदिया, वेकालिये आवस्मयं करेति पञ्चकखाति य, सो भगति- कि रत्ति उता कोई जिमति 1, एवं उद्धासेति, अण्णदा सो भणति अहंपि पच्चकखामि, सा भणति-मंजिहिसि, मो भणति - किं अष्णदावि अहं रचि उट्ठेता जेमेमि 1, दिष्णं, देवता चितेति-साधिकं उप्पासेति, अज्ज णं उबालभामि, तस्स मगिणी तत्थेव वसति, तीसे रूवेर्ण रचि पढेणगं महाय आगता, पक्खइतो, साविगाए वारितां, भणति तुमच्चहि आलमालेहिं किं ममति 1, देवताए फा। दिष्णो, दोषि अच्छ गोलया भूमीए पडिता, माविया मा मम अयसो होहिनि काउस्सगं ठिता. अद्धरसे देवता आगता मणति कि साहिए 1, सा भणति मम एस अयमोति, ताहे अण्णस्स एलगस्स अच्छीणि सपदेसाणि तक्खणमारितस्स आणत्ता लाइताणि, गोमे जनो मणति तुह अच्छीणि जथा एलगस्पति, तेण सव्वं कहित, सड्डो जातो, जो कोतुहल्लेण एति पुच्छति, सम्वत्थ रज्जे फुटं, 6 अतिश्रितो पधानता ॥ 156 ॥
Page #159
--------------------------------------------------------------------------
________________ - प्रतिक्रमणा ध्ययने *** 41 ॥ 17 ॥ * 4 मणति कतो एसि!, जन्थ सो एलकच्छो, अण्णे मणनि-साच्चैव राया, ताहे दसण्य पुरस्म एलगच्छति नामं जातं, तस्य य गय अतिश्रितोगस्स पदओ, तस्स उप्पनी जथा इट्टांग । / पधानता तस्थ महागिरीहिं अज्जेहिं मन पञ्चक्वातं, देवत्ते गता, सुइरधीवि उज्जेणीए पाडेम बंदमा गता, उज्जाण ठिता, मणितो य-वसहि मग्माहित्ति, तत्व एगो संघाडगो महाए मादुमज्जाए घरं भिक्खंतो अतिगतो, पुच्छियतो- कुतो भगवतो , तेहि मणित-सुहत्यिस्स, वसहिं मग्मामो, जाणसासाओ दरिमिताओ, नत्य ठिता, अण्णया पदोमकाले आयपिया णलिगिगुमं अझयणं । परियङ्केति, तीस पुत्तो अवंतिसुकमालो सत्तले पासाए बत्तीमभज्जाहि समं उचललति, तेण सुत्तविउद्धण सुनं.न एनं नाडगति भूमितो भूमिय सुणतो 2 ओतिण्णो, बाहिं निग्गतो, कन्य एरिमंति, जाति सरिता, तर्मि मूलं गतो.साहति-अहं अतिसुकुमालोसि,नलिणिगुम्मे देवो आसि, तस्स उम्सुको मि, पच्चयामि, असमत्थो दीहं सामण्णपरियागं अणुपालेत्ता, इंगिणि साहेमि अई, सेवि माया से णापुनिछतारी णमछति, सयमेव लायं करोति, मा सयंगहीतत्ति दिग्ण लिंग, मसाणे कथारकुंडग, तत्य मत्त |पच्चक्खाति, सुकुमालएहि य चाहिं लोहितगंधण सिवाए सपेल्लिकाए आगमणं, सिवा एक खाति एकं पेल्लिगाणि,पढम जंणुगाणि वितिए ऊरू वतिए पोई, कालगतो, गंधोदगं पृष्फवाम, आयरियाण आलोयणा, मज्जाण परंपरं पुन्छा, आयरिएहि कहित, सट्टी सुण्हाहि समं तं गता मसाणं, पन्चैतायो य, एगा गुम्विणी णियत्ता, तीसे पुत्तो तत्थ देवकुलं कारेति, तं याणि महाकालं जातं, / लोकेण परिग्गदित, एने उत्तरचूलियाए मणिन पाइलिपुले। सम्म अपिस्सिततवो महागिरीण 4 ॥ इदाणि मिक्वन्ति, मा दुविधा-गहणसिक्खा आमेवणसिक्खा य, आमेवणसिक्खा जथा ओहसामायारीप पयविमा - 4 5 - * 4-14.4
Page #160
--------------------------------------------------------------------------
________________ AKARCAX प्रतिक्रमणा गसामायारीए य वणित, गहसिक्खाइ सुयं जथा भगवता थूलभदसामिणा गहित अणिविणणं होतूण, गहणमिक्षणं प्रनि शिक्षायों ध्ययने र सम जोमा संगृहिना नहा भणति, तत्थ ग्विनिच्न्न्॥17-111381॥ तेण कालणं अतीताद्धाए खितिपनिहितं नगर अभयवृत्त जिनसन राया, तस्स नगरम्म वन्णि ऊमण्णाणि, अणं णगरद्वाणं वत्थुपाढएहि मग्मावति, तेहिं एर्ग चणगग्वेनं अतीव पुप्फेहि |य फलेहि य उबवेतं दिलु नत्थ भणगपुर निवासिनं, कारण तत्थवि वत्णि खीणाणि, पुणोवि मग्गिज्जति, तत्थ एगो बमभो। अण्णेहिं पारद्धो एकमि रणे अच्छति, न नीति अण्णहि वसभेहि पराइणितुं, तत्व उसभपुरं, पुणरवि कालेण उसणं, पुणोनि मग्गतेहिं कुमर्थबो दिवो अतीव पमाणाकितिविमिट्ठो, तत्थ कुसग्गपुरं जातं, नैमि य काले पसणइ गया, तं च नगर अमिक्वं अग्गिणा दज्झति, ताहे लोगम्य भय जगणनिमित्तं घोसावेति-जस्स घरे अम्गी उट्ठति सो नगराओ निच्छुन्मति, नत्य महाणसियाण पमादेणं रणो चेव पराओ अग्गी उहितो,ते मरुचपतिष्णा रायाणो जदि उरप्पकासपक्खन सासामि तो कई अण्णनि निग्गता है। नगरातो, तस्स गाउयमेते ठाति, ताहे दंडमडमोइयगमादी तस्थ रच्चंति, भणति कहिं बच्चहरी, बाह-रायगिह, कतो एह, 4. रायगिहातो, एवं नगरं गपगिहं जातं । जदा य राइणो गिहे अग्गी उद्वितो तदा कुमाराणं जं जस्स पियं आसो हत्थी वा तेण तं । ॥ 158 ॥ 1 नीणित, सेणितेण भिंमा णिता, रायाए पुच्छिता केणं किं णीणित?, अण्णो मणति-मए हत्थी, एत्रमादि,सणि पुच्छितो मणनि-1| | भिमा, ताहे राया भणति सेमिय एस तव सारो भिभिस', भणति-आम. सोय रणो सन्धपिओ, ताहे से चीयं नामकं कतं भिभिसारोति, सो रण्णो पिता लक्खणजुनो य, मा अण्णेहिं कुमारहि मारिज्जिहितित्ति न किंचिति देइ, मेसका कुमारा भडपह। करेण पिन्ति, सेणिको ते दण अद्विति करेति, सो तता निरिफडितो विण्णानडं गतो, जथा नमोकारे-अघियत्त भोग्दान्न्। 97
Page #161
--------------------------------------------------------------------------
________________ प्रतिक्रमणा शिवाय निगम पेपणानडे य कासयए । लाभ घर नयण नेव्यग धूता सुम्मृसिगा दिण्णा ॥ 1 ॥ पेसण आपुच्छणता पंदु अभयपूर्ण ध्ययने रकुडत्तिगमण अभिसेओ। दोहल नाम निमती कहिं पिता मैत्तिराय्गिहे॥2॥आग्म् अमच्च मग्गण बडग छगणे य कास तं तुम्भ । कहणं मातुअनिणणा विभृसणा वारणं मातुं ॥ 3 ॥ तं च मेणिय उज्जणीता पज्जोतो रोहको जाति,सो. - उदिग्णो, सेणिको बीभति, अमया भणत्ति-मा संकह, नासमि, तेण खंघावाभिवमजाणगेण धृमिता दीणारा लोहसंघाडेसु णिस्खला डंडावासहाणेसु, मो आगनो, रोधित, जुझिना कति दिवस, पच्छा अभया ले देति, जथा-तत डंडा सच्चे सणिएणं । भिण्णा, णास मा घप्पिहिति, अहवि अपच्चयो नो अमुकम्म 2 डंडस्म अमुगपदेस खण, तेण खतं, दिट्ठो, नट्ठी, पन्छा नो । सेणिएणं बलं विलालिन, नेवि रायाणो सम्बे कथेति-ण एतस्स अम्हे कारित्ति, अभएण एसा माया कना, तेण पत्तीय । अण्णदा सो अस्थायीए भणति- मो मम नत्थि जो आणज्जा, अण्णदा एगा गणिया भणति-AM आणेमि मम सहायिकाओ दिजंतु, है दिण्णाओ से सत्त चितिज्जकाओं जाओ से रुचंति मज्झिमच्याओ, मणुस्सा धेरा, तेहि समं पत्रणेहिं सुबहुएहिं भत्तपाणपन्थयणण पुलिव संजतीणं मूले विडसविनणं गहाय गताओ, अण्णेसु य गामणगरेमु जत्थ संजता वा सड्डा वा तहिं तहि अनीतीओ सुद्छु4सरं बहुस्सुताओ जाताओ, रायगिई गताओ, बाहिं उज्जाण ठिताओ, चेतियाणि वंदतीओ घरचेतियपरिवाडीए अमयम्स घरं अतिगताओ निर्माहियान, अमयो दट्टण उम्मुक्कभूसणाओ सुरुवाओ उद्वितो, सागतं निमीधियापत्ति, चनियाणि दरिमि- 159 ॥ वाणि, चंदितामि य, अभयं दिना णिविट्ठाओ, जमभूमीओ निकायमणणाणपरिणेवाणभूमीओं य चंदावेति, पुच्छति-कना, चाहे म्हंति- उन्जेणीए उम्मुक्को (अमुको वाणिय पुत्तो, सम्म मज्जाउ, सो कालगटो, अम्हे पबहतुकामाओ, न तागति पबहताहि
Page #162
--------------------------------------------------------------------------
________________ प्रतिक्रमणा ध्ययने ॥ 160 ॥ वंदितुं परिष्वनंति, भणिसाओ पाहूनिकाओ होह, ताओ मणंति-अमलडिकाओ अम्हे, सुचिरं अच्छिता गताओ, बियदिबसे अमओ एक्कओ जासेण पए मतो, एह मम घरे पारेहात, मणति कतं इमं पारणगं, तुम्मेवि पारेह, चितेतिमा मम घरं न जाहितिति, मणति एवं होतु, पजिमिता, संजांतिमं मज्जं पज्जितो, सुत्ता, ताहे आसरहेण पलाइनो, अंतरा य अत्रि रघा पुन्त्रं ठत्रिता, एवं परंपरएण उज्जेणिं पावितो, उवणीतो पज्जोयस्स, भणिनो य-कहिं ते पंडिच्ची, सो भणनि-धम्मच्छलेण वंचितो, निचद्धो, पुव्याणीता य से तरथ मज्जा, सा उवणीता, ताए का उप्पनी ? सेफिस्स विज्जाहरो मितो, तस्स चिरं पीति हतुति सेणिकेण सेणा भगिणी दिण्णा, निबंधे कते सा य विज्जाहरस्स इट्ठा एसा धरणिगोयरी अम्हं वहाएति विज्जाहरीहिं मारिता, तीसे धृता सा तेण मा एसा मारिज्जेज्जा सेणियस्स उवणीता, विज्जितो य, सा जोम्बणत्या अभयस्स दिण्णा सा विज्जाहरी अभयस्स इट्ठा, सेमिकाहि महिलाहिं मातंगीओओ ओलग्गिता, ताहिं विज्जाहिं जथा नमोक्कारे चलिदियौदाहरणे जाव पञ्चते उज्झिता, तावसेहिं दिट्ठा, पुच्छिता-कतोसित्ति 1, कहिनं, तत्थ सेणिकस्स पुब्वा तावसा, तेहिं नत्तुका अम्हन्ति सारविता, सिवाए उज्जेणि गतुं दिष्णा एवं तीए समं अभयो वमति, तस्स पज्जोयस्य चनारि तणाथि लोहजंघो लेहहारिओ 1 अग्गिभीरू रथो 2 पलगिरी इत्थी 3 सिया देविचि4, अण्णदा सो लोहजंषो भरुषच्छं विसज्जितो, ते य चिंतति- एमो एगेण दिवसेणं एति पंचबीसजोयणाणि, पुणो पुणो अग्देहिं महाविज्जामो, एवं मारेमो, जो अण्णो होहिति सो गणिएहिं दिवसेहिं एद्दिति एचिरपि ताब काले सुहिता होमोति तस्य संबलं पदिष्णा रायाणो, सो नेच्छति, वाघे दीधीए से दवावितं, तत्थवि पुव्वसंजोगिता विसमो शिक्षाय जमयवृत्तं । / 160 / /
Page #163
--------------------------------------------------------------------------
________________ // 161 // वर चतुष्कं प्रतिक्रमणा दगा दिग्णा, सेसक संबल हरितं, मो कतिवि जोयणाणि गंता नदीतीरे खामित्ति जाव सकृणो वारेति, उट्टेचा पघाइतो, पुणो से. ध्ययने दरं गतुं पक्खइतो, तत्थरि बारितो, ततियंपि-णिवारितो, नेणं चितितं- भवितवं कारणेणति, पज्जोतस्स मूलं गतो, निवेदितं राय X कज्ज, तं च से परिकहिनं, अभया वियक्खणोनि सहावितो. तं च परिकहितं, अभयो मणति-एत्य अमुके2 च दवं, एस सप्पो संमुच्छिमो जातो, जदि उग्याडितं होतं तो दिट्ठीविमण सप्पेण दट्ठो होतो, तो किंकज्जतु, वणनिगुंजे मुसह, परंमुहं मुक्को, कावणाणि दवाणि, सो मुहुनेण मतो. तुट्ठो राया, भणिनो-बंधणयोक्खप वरं वरहिनि, मणति सुम्म चेत्र हत्थे अच्छतु । अण्णदा णलगिरी पियट्टा, ण तीरति गहित, अभयो पुच्छिता, सो भणति-उदायणो गातौत्ति, सो उदायणो किह प्द्धीति। तस्म पज्जोतस्स धूता अंगारवती, अत्तिया वासवदत्ता, बहुयाओ कलाओ सिविता, गंधच्चे उदायणो पधाणो, सोय कोसंबीए मयाणिय-12 मिगावईए य पुत्तो, सो घेप्पतात, केण उचाएण, सो किर हत्थी पेच्छति तत्थ गायति जान बद्धपि न याणति, एवं कालो से वच्चति, पज्जोतेण जंतमओ हथी कतो, तम्म विसयने चारिज्जति, तम्स वणचरेहि कहितं, गतो, तत्थ खंघारी परंते अच्छति, सो य गायति, हत्थी ठितो, दुक्को गहितो य, आणि य, भणितो मम धुता काणा त पेच्छमु मा, मा सा तुर्म दट्टणं लज्जिहि& वित्ति , तीसेवि कहितं-उबझाओ कोढिओ मा दच्छिसिति, सो य जवाणियंतरितो त सिक्खावेति, सा तस्स सरेण हीरति, कोढिआ ओत्ति ण जोएति, अण्णदा चितति-जदि पेच्छामिनि चिन्तती अण्णहा पढति, तेण रुद्रण मणित-कि काणे विणामसे, सा ॥ 16 ॥ | भणति- कोटिका! ण याणमि अप्पाणं, तेणं चिनिन-जारिसो अहं कोढिओ तारिसा एसा काणति, जाणिया फालिता, दिई अवरोप्परं संजोमा जातो. नवर कंचणमाला जाणति दामी, अम्मघाती य सच्चेक , अत्रया आलाणसंमाओ जलगिरी फि RES
Page #164
--------------------------------------------------------------------------
________________ प्रतिक्रमणाडिओ, रायाए अभओ पुच्छिओ, उदायणो मायाति, ताहे उदायणो भणति-मदवाए हस्थिणिकाए अहं च दारिका य गायामो, वर चतुर्क ध्ययने जहाणियंतरिता गीतं गायति, महितो, इमाणिवि पलाताणि, एस रितीओ उ bro2| अण्णे मणंति-उज्जिणि गाए गतो पज्जो तो, इमा दारिका णिमाता, तरण गरिज्जिआशिमिचि मिति, सम्म उदाययत्स जोगंघरायको अमच्चो, सो उम्मनकवसेण पढसाति-जदि तो चैव सा चैव, तां चैवायतलोचनाम । न हरामि नपस्याथै, नाहं जोग्ण्ध्राय्न्न्ः॥1॥ सो य पज्जोतेण दिट्ठो, ठित&आओ चेन काइयं पवोसिरितो, णादरी कतो पिसाओत्ति, सा कंचणमालावि भिण्णाहस्सा, वसंतओ मेंठो. चत्तारि मुत्तपडियाओ PIvilaizAo, पोसवंती वीणा, कच्छाए बझंतीए सर्वतो नाम मंती अंधलओ भणति कक्षायां बध्यमानायो, यथा रसति हस्तिनी । योजनानां शतं गत्वा, प्राणत्यागं करिष्यति ॥ 1 ॥ ताहे सञ्चजणसमुदयमझ उदायणा भणति-एष प्रयाति सार्थः, कांचनमाला है। बसंतकश्चैव । मद्रवती घोपवती, वासवदत्ता उदयनश्च ॥ 1 ॥ पधाचिता हथिणी, नलगिरी संनज्मति ताव पणुसिं जायजाणि भगता, संनद्रो, पच्छतो लग्मो, अहदागते घडिका भिष्णा, जाब न उवर्सिथति ताव अण्णागि पंचवीस, एवं तिण्णिवि, णगरंच । अतिगतो । मण्णदा उज्जणीए अग्गी उद्वितो,सो धूलीएषि जलति पाहाणधिहि इट्टिकाहिषि, णगरं उमति,अमो पुच्छितो, 1ंंसो मणति-विषस्य विषमाषधं अनः अग्निरेव, ताहे अग्गीतो अण्णो अग्गी कतो, ताहे ठितो, सतिओ वरो, सोवि तहेव अच्छुत्ति3| माअआदा उज्जेणीए असिवं उष्टुइतं, अमयो पुच्छितो मणवि-अमितरियाए अत्याणीए देवीओ विभूसिताओ एज्जंतु, जा तुम्मे ला॥162॥ [राबासकारविभूसिते दिडीए जिणति तं मम कहेज्जाद, तहेव कर्स, राया पलोएति, सब्बाओ हेवाहातिओ, सिवाए राया जिणितो, कहित-सव पुल्लमातुगाए, मणनि-रनि अवसणा मवलीए अच्चणियं करेतु, जं भूतं उल्लेति तस्स रहे कर छुम्मतु, तहेव कतं,
Page #165
--------------------------------------------------------------------------
________________ प्रतिक्रमणा ध्ययने ॥ 163 ॥ एवं चउक्के अड्डालएसु य, जाहे सा देवता सिवारूवेण वासति ताहे से मुखे क्रूरं छुमति, भणति अहं सिवा गोवालगमाताचे, एवं वर चतुष्कं सव्वाणि णिज्जिताणि, तत्थ चउत्थो vro4| अभया चितेति केच्चिरं अच्छामो, जामोति मणति मट्टारमा वरा दिज्जंतु, वरेहि पुला, नलगिरिंमि हथिमि तुम्मे मिठा सिवाए उच्छंगे निवष्णी अग्गिभीरुस्स रहस्म दारुएहिं चितका कीरतु तत्थ पविसामि राया विसण्णो, तुट्ठो, चिमज्जितो सक्कारितां य, ताहे अमओ मणति अहं तु जेहिं घम्मच्छलेष आणिईतो, अहं पुण तुमं दिवसतो आदिच्वं दीवकं कातूण रडतं णगरस्स मज्मेण जदि न हरामि वा अग्गिमि अतीमित्ति तं भज्जं महाय गतो । किंचि कालं रायगिहे अच्छिता दो गणियदारिकाओं अपढिरुवाओं महाय वाणियगवेसेण उज्जेणीए रायमग्गोगाढं आवारिं गेण्डति, अण्णदा दिट्ठाओ पज्जोतेणं, ताहिदि सविलासाहि दिट्ठीहिं निज्झाइतो, अंजली य से कतो, अतिगतो नियकमवणं, दुर्ति ऐसेसि, ताहि परिकुविताहिं घाडिना, मणति-राया न होडिसि, बितिय दिवसे सर्णियकं आरोसिता, ततिए दिवसे भणिता-सत्तमे दिवसे देउले अम्हं देवजण्णओ सत्य विरहो. इहरा भाता रक्खाने, तेण य तारिसओ मणूसो पज्जोतोचि णार्म कानूगं उम्मनओ कओ, मणइ एस मम माता, सारवैमि णं, किं करेमि एरिसा भाविणेहो 1, सो महां नहीं रडंतो पुणो पुणो आणिज्जति, उट्ठेह रे अनुका दारुका! अर्ह पज्जोतो हीरामित्ति, सत्तमे दिवसे दूती पेसिता, एड एगौति मणियो, आगतो, गवक्त्रेणं तंतिताए विलग्गो, मणूसेहिं पडिवो बद्धो केणं समं, हीरति दिवसतो नगरमज्झण, वीचीकरणमूलेणं पुच्छिज्जति, मणति वेज्जघरं निज्जति, अग्गतो आसरहेईइ उक्खित्ता, पावितो रायगिहं, सेनियस्स कहितं, असं अछिया आगतो, अभएण वारितो, किं कज्जतु 1, सकारेचा विसज्जितो, पीनी जाना तो परं, एवं ता अभयम्स उद्वाणपरियाणियं ॥ तम्स मेणियस्स चेल्लमा देवी, नीसे उद्वाणपरि ॥ 163 ॥ 165
Page #166
--------------------------------------------------------------------------
________________ 12मुलसा सुताः प्रतिक्रमणा गाणिय कहिज्जति, तत्थ रायगिह पमेणतिसंतिओ नागो नाम रधिओ, तस्स मुलसा मज्जा, स पुत्तकामो इंदखंदादी नम-11 दबदत्ताध्ययन त सात, साविया णेच्छति, अण्ण परिणहित्ति, सो भणति-जदि तव पुनो तेणं कन्जंति, तेणं विज्जोवदेस तिहिं सतसहस्सेहिट ख्या: |तिण्णि तेलकुलवा पका, मकालए संलाबो-एरिसा सुलसा सावित्ति, देवो आपनो साधु, तज्जातियस्वेणं निसीहिका कता, 18 उद्वेत्ता वंदति, मणति-किमागमणं, तुम्ह सतसहस्सपाकं तेल्लं, तं देहि, वेज्जेण उवादिष्ट, देमित्ति अतिमता, ओतारेतीए मिण द पत्तगं, वितिय गहाय निग्गना, तंपि मिचं, तैयपि भिन, तुट्ठो देवो-साइति जथाविपि, बत्तीस गुलियाओ देति, कमेण खाए-18 ज्जासि, बचीस पुत्ता होहिति, जदा य ते किंचि पयोअणं ताहे संभरेज्जामि तो एहामित्ति, ताए चिंतितं-को एच्चिरं मढिनुत्ताई 18 खाहिति ?, एताहिं सवाहिवि एको पुत्तो होज्जा, पुत्ताओ आधृता बत्तीस, पोट्ट बङ्गति, अद्धितीए काउस्सम्गो, देवो आगतो, पुच्छति, साहति-सथ्याओ सैताओ, सो मणइ-दुइछु ते कतं, एकाउया होहिन्ति, देवेण उवसामित अस्सातं, कालेणे बत्तीस पुत्ता जावा, सेणिकस्स सरिव्यया बड्डिता,तेऽविरहिगा जाता,देवदिण्णसि विक्स्चाता। एतो य चेसालीए नगरीए चेडो राया हेहयकुलसंभूतो, तम्स देवीणं अण्णमण्णार्ण सर घृताओ-पमावती पउमावती मिगावती सिवा जेड्डा सुजेडा चेल्लणति, से चेडओ सावओ, परविवाहकरणम्म पच्चक्यातं, ताओ ण देति कस्सति, ताओ मातिमिस्सगाओ राय आपुच्छिना अण्णसिं इच्छितकाणं सरिसगाणं देति,पमावती वीतिमए उदायणस्स दिग्या 1 पउमावसी पाए दहिचाहणसर मिगावती कोसंपीए सवाणिय- ॥ 14 ॥ स्स 3 सिवा उज्जेणीए पज्जातस्स 4 जेडा कुंडग्मामे बदमाणसामिणो जेस्स नंदिवरणस्स दिण्मा , सुजहा चेल्लणा ये दो कण्णगाओ अच्छनि, ते अमपुरं परिव्याडका अतिगता. मममयं तासि कडेति, सुजेडाए निष्पपमिणवाकरणा कता, मुहमति -- - RAN
Page #167
--------------------------------------------------------------------------
________________ प्रतिक्रमणा ध्ययने । / 165 / / याहि निस्कूढा पदांसा वा, अमारहण सुट्टा फलए रूप कातूण सागयस्स चरमावनता, दिट्ठे सेणिएण, पुच्छिता, कहित, अद्धिति करोति, वरओ तो विसज्जितो, तं भणति चडओ कहहं पाधिकुलए देमिति, परिसिद्धी, घोरतरी अद्धिती जाता, अभयागमो, अधा णाने, पुच्छिते कहितं, अच्छह वामत्था, आणेमित्ति, अतिगतो नियगभवणं, उनायं चिंतेत्ता वाणियगरूवं करेति गरमेववणागती, कृष्णांतेपुरममी आव गण्डति, चित्तपट्टए व सेणियस्त्र रूवं लिहति, ताहे । ताजो कम्पतेपुरदासीओ कज्जगस्स एन्ति ताहे सुबहुं देति, ताओबिय दाणमाणसंगहिनाओ करेति, पुच्छति किं एवं चितपट्टए ? भगइ सेणिओ अम्ह सामिओ, कि एरिस तस्स रूवं ?, को समत्थो तम्म रूवं का?, जं वा तं वा लिहितं दासवेडीहिं कण्णतपुरे कहितं ताओ भणिताओ-आह ताव तं पट्टकं, दासीहिं मग्गितो, ण देटि, मा मज्झ सामिए अब काहिष, बहुवाहि य जायणिकाहिं दिष्णो, पछणं पसविता, दिट्ठा सुजेडाए, दासीओवि भिन्नरहस्साओ कयाओ, सो वाणिप्रओ मणिओ, सो मणतिः जदि एवं तो इहं चैव आणेमि सेणियं, आणितो, पच्छष्णं सुरंगा खता जाव कण्णंतेपुरं, मुजेर्3A चेल्लणं आपुच्छति-जामि सपिण समं, दोषि पधाविताओं, जाव सुजेट्ठा आभरणाणं गता नाव मजुम्सा सुरंगाए उबेडा, चेल्लणं गहाय गता, सुजेडाए आराडी कता, चेडओ संद्धां वीरंगिओ रहिओ मणति- महारगा ! मा तुम्भे बच्चह, अहं आणामित्ति, निश्गतो, पच्छितओ लग्गति, तत्थ दूरीए एक्को रहमग्गो, तत्थ ने बत्ती सुलसापुता ठिता, ते वीरंगतेणं एगेण संरेण मारिता, जाब सो ते रहे ओसारेति अब सेपिओ पलाओ, सोबि नियती, मंजिओ संयति सुजेटुत्ति, सा मगति- अहं चलणा, सेणिओ मणति सुजेतरिया तुमं देव, सेणिकस्स हरिसोवि विसादोवि, हरियो चहणालणं, विसादो रथिकमारणेण, चेलात्रि हरियो तस्स रूवेणं, विसादो मगि चहानानयणं 167 / / 165 ॥
Page #168
--------------------------------------------------------------------------
________________ प्रतिक्रमणा भणी वंचियानि । सुजेहाय धिरत्यु कामभोगाणत्ति पवैता, चेल्लणाए पुत्तो जातो कोणिउत्ति, सस्स का उप्पत्ती । / ध्ययने एणं पच्चतं नमर, तत्व जितसत्तुस्स पुत्तो सुमंगलो, अमच्चपुत्तो सेमिओनि पोट्टिओ, मो ओहसिज्जति, पाणिए उच्चा- स्वात्तापा । लग पन्जिजति, सो दुस्खाविज्जति सुमंगलण, सो तण निव्वएणं चालतबस्सी पवडतो, सुमंगलोवि पितरि मते राया जातो, ॥ 16 ॥ 4 अण्णदा सो तेण ओगामणं वो तो दिगो, पुलति, लोगो भणति- एस एरिसं तवं करेति, रण्णो अणुकंपा जाता पुन्वं दुक्खावि-51 जोत्ति,निमंतिओ, मम घरे पारहित्ति, मासखमणे पुण्णे गतो, राया पडिभग्गो, न दिण्णं, पुणोवि उहितं पविट्ठो, संभारितो, पुणो गतो, निमंतेति, आगतो, पुणोचि पडिमग्गोत्ति, पुणाऽवि उहियं पविट्ठो, पुगोवि निमंतेति तैयं, तैयाएवि अणातो बारबालहि पिट्टितो, जदिहेल्लाओ एति ततिहल्लाओ राया पडिमम्गति,सो निग्गवो, अद्धितीए अहं पब्बातो मितहावि धरसितो एतेणंति निदायं करेति,एतस्स वधाए उववज्जामिनि, कालगतो अप्पिडितो वाणमंतरो जातो, सोवि राया तावसो पच्चैतो, वाणमंतरी जातो, पुम्वं राया मणिओ, कोणिओ कुंडसमको जं चेव चालणाए पोद्वे उबवण्णो संचव चिंतेति- किह रायाणा ला अच्छीहिवि ण पेच्छेज्जत्ति, तीए चिंतितं एयस्स गन्मस्स दोसोत्ति, गम्भपातणेहिवि न पडति, दोहलकाले दोहलो, कह - सेणियस्स उदरवलिमसाणि खाएज्ज, अब्भतरे परिहाति, न य अखाति. निम्बंधे साविताए कहित, अमयस्स कहितं, ससगचंमेणं मंस कप्पेचा वलीए उरि दिण्ण, दीसे ओलोगणगताए पेच्छमाणीए दिज्जति, राया अलिगमुच्छिताई करति, जाहे सेणियंपा । 166 ॥ चितति ताहे अद्धिती उप्पज्जत्ति, जाई गन्म चिंतेति किह सर्वपि खाएज्जामिः, एवं माणितो गवहिं मासेहिं दारो जातो, रणो निषदितो, तट्टो, वितो असोगणिया मेणियम्म कहितं प्रागतो बारिभा की पढमपत्तो उजियतोत्ति' गतो FIRE5 %AS
Page #169
--------------------------------------------------------------------------
________________ नास्पतिः गतिक्रमणा असोमवणित,तेक सा उज्जोविता,सो मगात-असागवनपदाच,असागचंदाचे नाम च स कत,तत्व पाडापच्छण काणंगुली ध्ययन से विद्धा सुङमालिया, सा ण पाउणति,सा कुणिगा जाता, ताहे से दारगरूबेहिं कतं नाम कुणिओलि, जाहे य किरतं अंगुलि पूतं मलित सणिओ मुखे करेति ताहे ठाति, इतरहा रोवति, सो य संबढति । इतो य अण्ण दो पुत्ता बमझा चेल्लणाए जाता-हल्लो विहलो प, बटे किपर गढे पुना अण्णासि देवीण, जाहे य किर उज्जाणिकाए खंधावारं वा जाति ताहे चेल्लणा कूणियस्स गुलमोदए पेसेति, इन्तविहल्लाण खंडकते,तेणं वरेणं कृणिओ चिंतेति एत सणिओ ममं देतिनि पदोसं वहति, अण्णदा कूणियस्स लाअट्ठहिं रायवरकण्णाहि समं विवाहो कतो,अहो दाओ जाव उप्पि पासादगतो विहरति । एमा चेल्लणाए उपपत्ती कहिता । / सेषियस्स रणो किर जावतियं रज्जस्स मोल्लं तावतियं देवदिण्णस्स हारस्स सेनणगस्म य गंघहत्थिरयणस्स मोल्लं,तेसि उहाण परियाणिय कहेतच, हारस्म का उप्पत्ती', कोसंबी नगरी,पिज्जातिगिणि गुन्धिणी पति भणति-पतमाल्लं विढवाहि, के मग्गामा, 5 मणति- रायाणं पुप्फेहि ओलग्माहि, ज य वारिज्जिहिमि, सो य ओलग्गितो पुष्फफलादिएदि एवं कालो बच्चति । अण्णदा पज्जोनो कोसंबी वच्चति, सो य सताणिओ तस्स भयेणं जउणदक्षिणकूल उडवेत्ता उत्तरं कूलं एति, सो य पज्जोतो न परति जउणं उत्तरिउं. कोसंबीए दक्षिणपासे खंधावार निवेसइत्ता तावति, जे य तस्स तणहारिगादी तेसिं वातघोडएहिं मंतूर्ण कणंणासा छेदिज्जंति, सताणिकमणूमा एवं परिक्खीणा, एगाए रत्तीए पलातो, च सेण पुप्फटिकागतेणं दिएं रणो य निवेदित, राया तुह्रो भणति- मण किं पदामि, मणति-जामणी पुच्छामि, पुस्छिता मणति- अम्गासणे कूरं मग्गाहिति, एवं सो जेमति दिवसे दिवसे दीणारं लमति दक्षिण, एवं ते कमारामच्चादि चिंतिंति एम रणो अन्मासिओ दागगहिवो कीरहति devi devi, AAAAA // 17 // 191
Page #170
--------------------------------------------------------------------------
________________ ...मना खदादाणिजो जाता, पुत्तापि में जाता, सो त जेमेतब्वं, ण जीरति ताहे यमेनि, जिमितो जिमितो दीणारं लमति, पच्छाइरादा ध्ययन से कोदं जातं, अमिग्रस्तो तेण, ताहे कुमारामच्चा भणति पुत्ते विसज्जह, तुमे अच्छह ताहे से पुत्ला जमत ताणवि तदेव भणति, ना पितुणा लज्जितुमारदा, पत्थतो से घरं कतं, ताहे ते मुण्डाआन तहा बहितमारद्धाओ, पुताबि गाढायंति, तणं चितित- एताणि 18/ मम दवेष वढिताणि मंत्र विहसंति, तह करेमि जा एताणिषि वसणं पार्वति । अण्णदा पुत्ता सदाविता, मणति- पुत्ता ! मम किं जीवितण ?, अम्ह कुलपरंपरागतो पसुपथो त करेभि, तो अणासयं काहामि, तहिं से कालओं थमो दिण्णा, सो 1 सेण अप्पगं उल्लिहावेति उचलणियाओ पक्खावेति, जाहेणार्य सुगहितो एसो काढणति ताहे लोमाई ओक्षणति, 15 सत्ति एति , ताई मारेता मणनि तुम्मेहिं चंब खाइतब्बो, तहिं खहतो, कोदेणं गहिताणि, सोवि उत्ता गट्ठो, एगत्व अडवीए पयतदरीए णाणाविहाणं रुस्खाणं नयपत्तफलाणि य पन्डियाणि तिफला य पडिता, सो सारदेण उण्हेण कक्को जातो, का निविण्णो पियति, तेण पोट्ट भिषणं, सोहिते सज्जो जातो, आगतो सागह, जणो मणति-किह गहु~', भणवि-देवहि नासित, दिला साणि पेच्छति सडसडेन्ताणि, भणति-किह तात! तुम्मे , खिसणा, ताहे वाण भणति-नुमे पाविताणि अम्हे एयमबत्यों, मणति बाढति, सो जणेण खिईसतुमारद्धा,ताहे नट्ठा मतो रायगिई, दारपालिएण समं दारे वसति,तत्थ वारजक्खीए जो चरुओ तं भुजति, OMA अण्णदा hu~DaragA बहु खाइता, सामिस्स समोसरणं, सो बारपालिओ तं ठवेत्ता भगवतो वंदओ गतो, सो दारं न छडीति, तिसाइ& तो मतो, वावीए मंहक्को जातो, पुल्वभवं सरति, उनियो, पधाइतो सामि वंदओ, साणको णीति, तत्प एक्केण अस्सकिसारिण अस्कतो मतो देवो जाता ॥ सक्को सगिर्य पमंसनि. मो ममोमणे मणिकम्स मने कोशिकागा निलियो. मामि चन्चरिस्का IN|1681
Page #171
--------------------------------------------------------------------------
________________ प्रतिक्रमणा ध्ययने ॥ 169 ॥ 535ARANASI कोढोपचणिमाहि सिंपति, तत्थ साई. ... ली. जो . .. मरीनं मणति-जीव वा मावा, सेणिएण छीतं, मणति-चिरं जीवाहि, कालमोपरिएण छीत, भणति-मा जीच मा मर, सेपिओ रुडो मट्टारए मर हात माणिते, मणुस्सा सण्णिता- हारादा उद्विते समोसरणे मर्म उवर्णज्जाह, मोवि पलाओ, न तीरति गणिहतूर्ण, नातो देवोत्ति, गतो घरं, वितियये दिवसे पए गतोनामुत्पाचा पुच्छति को सोलि ?. ततो से पञ्चवर्ततं महारगो परिकहति जाव देवो जातीति, तो तुम्भेहिं छीतेहि किं एवं मणति , भगवं। आह-ममं मणति कीस संसारे अच्छमि, णेष्वाणं गच्छत्ति, तुम जाव जीवसि ताच सुई, मतो नरगं जाहिसि, अभयो इहवि चेयसा-10 धुपूयाए पुणं ममज्जिणति, मतो य देवलोग जाहिति, कालो जादे जीवति ता दिवसे 2 पंच महिसकसताणि मारेति, मतो व नरमं जाति, सेणिओ सामि भणति- भगवं । आणाहि, अहं कीस नरकं जामि', केण वा उनाएणं नरकं न गच्छेज्जा, सामी । मणति-जदि कालसोयरियं सूर्ण मोएहि जदि य कविलं माइगि मिक्वं दवावेहि तो तुमंपि न गच्छेज्जासि नरकं, सो तेसिं मूलंगतो,18 बीमंसिता य णं सन्चपमारेहि, गच्छति, से किर अमव्वसिद्धीओ, धिज्जातिकीणी य कविला, न पडिवज्जति जिणश्यणं, सेणिएण गंतूण धिज्जानिगिणी मणिता सामेण-साधु बंदाहि, णेच्छति, भणिता-मारेमि, तहवि णेच्छति, कालोवि णेच्छति, भणति-12 | मम गुणेण एनिओ जणो सुहितो नगरं च, को व एत्थ दोसोति, तस्स पुत्तो सुलसो नाम, सो अभएण उवसामितो, सो किर । कालो मरितुमारद्धो, तस्म पंचहि महिससतेहिं ऊणं अहे सत्तमाए पायोग्ग , अण्पदा तेणं पुत्तेण पंच महिससता से पला- & ॥ 16 ॥ विमा, तेण विमंगेण दिवा माराविता, तस्स य मरणकाले सोलस रोगातंका पादुन्भृता, अस्सायबहुलताते य नरकपडिरूवपोग्गलपरिणामी मधुनो, विवरीता इंदियन्या जाता, गीतं सुतिमधुर अक्कोसंति मण्णति, मणोहराणि स्वाणि विकताणि, खीर संड
Page #172
--------------------------------------------------------------------------
________________ मना सक्करोवणीत पूइति मण्णनि, चंदणाणुलेवणं ममुरं वेदेति, हंसतूलमउई सेज्ज केटकिसाहासंचयं पडिसंवेदेति, तस्स य तहा सेचनकविहं मा जाणितूण पुसेण से अभयस्म कहितं, ताहे चंदणिकापाणिकं दिज्जति, मणति-अहो मिई, मीटेण य विलिप्पति, पूति-IX॥ मंसाणि से आहारो, एवं किलिस्मितूण मतो अहे सत्तमं गतो । ताहे सयण पुत्तो ठविज्जति, सो नेच्छति, मा । | नरकं जाइस्सामि , ताणि मणंति- अम्हे ते पावं विरिचिस्सामो, तुम , नवरं एकं मारेहि संसर्ग सर्व परिजणो काहिति, तत्व माहिसगो दिरिए कुहायो यस्तो रागीनियाहि य दोवि मंडिता, तेण कुहाडेण अप्पओ BAho मणार्ग, मुच्छितो पडितो विलवति य, सयणे भणति- एयं दुस्खं अवणेह , न तीरतिति मणितो, तो कई । मणह-अम्हे तं विरिंचिहामोति !, एतं अविकारेण मणितं । तेण देवेण सेणिकम्स तुद्वेणं अद्वारसबको हारो दिष्णो दोणि या अक्खाडिमतया दिण्णा, सो हारो चेल्लणाए दिण्णो, बडा नंदाए, ताए रुद्वाए कि अहं चेडरूवत्ति कानूणं खंभे आवाडिता, तत्व है अरकमि कुंडलजुयलं एकमि देवदूसजुयलं, तुट्ठाए गहिवाई एवं हारो उप्पण्णो । सेयणगस्स उप्पत्ती Kaa एकरच बणे हस्थिजूह, तमि जूहे एगो हत्यी जाते जाते हरिपरालये मारेति, एगा हस्पिणिमा गुठिवणी, सा सणिकं 25 170 ॥ जोसरिता एकल्लिका चरति, अण्णदा कदाई तणपिंडगं सीसे कातूणं ताबसाणे आवासं गता. तेसि तारसाण पाएमु पडिता, तेणं नाणं, सरणागतिका वराईका । अण्णदा तत्य पांती बियाता पुणे, हत्विजः परिक्षा लिदेण गतूर्ण यणक दातूर्ण जाति, एवं ॥ 10 ॥ संपति, तत्य तापसपुत्तमा पुप्फजातीओ सिवि, सौषि सांबार पाणित तण सिंचति, ताहे से नार्म कत सेयणौचि, संबढितो, मयकालो जातो, तो तेणे सो जम गतूर्ण- ".-'म भण्णदाताह सावाइजा माम दाहिनिप्ति ********KAKAKAKHMASCH
Page #173
--------------------------------------------------------------------------
________________ 494 मोदएहि लोमवेचा राजगिई णीता, परमावत्ता यासालाए, अण्णदा कुलवता दुको मणति-किं पुत्ता!* प्रतिक्रमणला ध्ययने 4सेचणका !, हत्थं से पणामेति, तेण हन्थिणा मो लपतुण भारितो । अण्णे मणति-जहपतिणा ठितण मा अण्णावि एल्थ वियादि-13 चंपाधितित्ति ते तापसकुडगा भग्गा, तेहिं तावमेहिं रुडेहिं रणो कहितं मणिकस्स, पच्छा सेणिकेण गहितो, एसा सेयणकस्स उप्यत्ती । वासव पुबमवो तस्स-एको धिज्जानिको अण्ण जयनि, नम्म यक्खरओ तेण जण्णपाडे ठवितो. सो मणति- जदि सेस ममं देहि,इहरहा णवि, एतेण ममिन-हौनि, सो ठितो, जं से तं माहणं दैनि, तेण देवाउकं निबद्धं, देवलोकं गतो, चुतो सेणिकस्स सुतो जानो। दिसेणकुमारो, धिज्जानिओदि संसार हिंडितूण सेचणओ जातो. जाधे किर णदिसणो विलग्गति ताहे ओहयमणसंकप्पो जच्छति णिम्मदो य, जाती ओधिणा जाणति, सामी पुच्छितो, एवं सर्व परिकहेति । एमा मेयणकस्स उत्पत्ती । / अमओ किर सामी पुच्छति-को अपच्छिमा रापरिनिनिई, सामिणा मणि उद्दापणो, अतो परं बद्धमौडो न पन्धयति, ताहे जमयम्स किर सेगिएन रज्जं दिष्णं णेच्छति, पच्छा सेणिको चिंतति-मा कोणिकस्म दिज्जतिनि हल्लस्स हत्यी दिष्णो विहल्लम्म का देवदिण्णो हारो, अमयमि पन्चयंतमि नंदाए देवमजूयलं कुंडलागि य हल्लविहल्लाणं दिण्णाणि, महता इडीए अमओ समातिओ दिपबतिओ । अण्णदा कोणिओ कालादीहिं कुमारेहि समं मनेति सेणियं धिना एकारसमागे रज्जे करमुत्ति, तेहि पडिस्सुतं, ॥ 17 ॥ सेणिओ बद्धो,पुच्चण्हे अवरण्हे य कसमतं दवावेति चेल्लणाए कतोवि डोकं नदेति, मत्तं वारितं पाणियं चेति,ताहे चेलणाए मामे kaalp1.2॥ बंधिता सताओयाए सुराए केस आउट्टिता पविसति,सा किर धुम्वति सतं वारे पाणियं सव्वं सुरा मरति, तीए पभावणं वेयर्ण न तेति । अण्णदा कदाइ परमावतीए पुत्लो उदानी कुमारी,मो जेमंतम्स हत्ये पाले यमुननि,णय चालेति मारुमिज्जिआहनित्ति जतिन भणित-उदिजेतिआन महता निता
Page #174
--------------------------------------------------------------------------
________________ प्रतिक्रमणाचितं तत्तिलकं कर अवणेना मेस जिभितो,मातं भणति-अम्मो अष्णस्सवि कस्सवि एयप्पिओ पुचो होज्जा,सा भणति-दुरात्मा' चेटकेनसह भ्ययन तब अंगुली विकभिए वमंती पिता मुहे काउं अच्छियाइतो, इहरहा तुम रोवसि, ताहे से चित्तं मौकं जान, मणति-किं खाइ मे गुल मोदए पेसेतिर, देवी भणति-मए ते कता, जेण तुम सदा पितिवरिओ उदरा आरनि सच्चं कहेति, तथावि तुम पितान विरजति, 4 तहवि तुमए पिता एरिस वसणं पावितो, तस्स अद्धिती जाता, सुणेतओ चेव उट्ठाय वाया (हा) मितं लोहडंडं गहाय निगलाणि ॥ मंजिस्सामीति पधावितो,रक्ववालेहिं रणो हितेण णिवेदितं-एस मा (पा) वो लोहडंड गहाय एतिचि,सेणिओ चितेति-को बाणति । कवि कुमारेण मारिहितित्ति नालपुडं विसं खइतं जाव एति ताव मतो, दहण मुठ्ठतरं अद्धिती जाता, ताहे दहितूण घरं आगतो, | रज्जधुरमुक्कलती तं चैव चिनेतो अच्छति, मारामच्चेहिं चिंतितं- नट्ठो राया होतित्ति तंथिए सासणे लिहिता जुण्णं कातूणी |उवणीतं, एवं पितुणो कीरति पिंडदाणं नित्यारिज्जतित्ति, तप्पभिर्ति पितिपिंडनिवदणा पवत्ता, एवं कालेणं विसोगो जातो है पुणरवि ते चितुर्मतिकं अत्याणियं आसणसयणपरिमोगेण दण अद्धितित्ति ततो निग्गतो चर्ष रावहाणिं करेति । / तेय हल्लविहल्ला तेण सेयणयहत्थिणा सम मवणेसु उज्जाणेसु पुस्खरिणीय अमिरमति,सोवि हत्यी अंतेपुरियाओ अभिरमावेति, तं pau~mAvatI पेच्छति, णगरमजोण गते इल्लविहल्ला,हारेण य कुंडलेहि य देवदूसज्यलेण विभृसिता इत्यिवरखंघम तापासितूण अद्धिति गता कूणियं विष्णवति, सो नेच्छा पितुणा दिणंति, एवं बहुसो पहुसो भण्णतस्स चिचमुखतं । / अण्णदा हल्लविहल्ले 2 ॥ 172 / / | मणति-रज अद्धेण विरिंचामो सेयणकं मम देह, तेहिं माऽऽसुरुवं, चितित देमोचि भणति, गता य समवणं, एक्काए रत्तीएल संतपुरपरिवाना वेसालि गना अज्जकमले. कोणिकस्म कहितं जचा नवा कुमारा, तेण ---- जाता हत्थीवि , अमरि 6% OMOMOM EASE
Page #175
--------------------------------------------------------------------------
________________ प्रतिक्रमनाः ध्ययने ॥ 173 ॥ म्य वेडगस्स दूतं पेसेनि जदि गता कुमारा गया, मम इत्थी पेसह, चडओ मणवि-जंदा तुमं दोहितो तथा एतेऽवि, कि एवा हरामि न दे, तो अतिगतो कहितं च पुणोऽनि दूतो पडवितो वह न देवि, ताहे मयति- जुद्धसज्जा दो एमिति, मण्णति जथा रुच्चति, ताहे कूणिएण कालादिया दस कुमारा आवाहिता, तत्व एक्केक्कस्स तिष्णि तिष्णि इस्मा तिष्णि निष्णि रहसहस्वाणि तिष्णि तिष्णि अस्समतसहस्त्राणि तिष्णि तिष्णि मणूस्सा कोडिओ, कृणिकस्सदि पत्तिक, सध्वसक्यो तेतीसं सहस्सा इत्यणं रहाणं च हयाणं च सतसहस्सा, कोडीओ मणूसाणं तं सोतूण चेडएमवि गणरायाणो मोलता देसभ्यते ठिता, तेसिपि अड्डारसहं रायीणं समं चेडएणं तओ हन्थिसहस्सा रहसहस्सा मनुस्स कोडीओ तहा खेद, नवरि सइखेवो सतावण्या स्चाव्न्न्न्नो। ताहे जुद्धं संपलग्गं, कूणिकस्स कालो डंडणादओ, दो वृहा कता कोणिकस्स गरुलवूहो पेडगस्स सागरतूदो, कालो उज्झतो ताब गतो जाव चेडओ, चेडएण एकस्स सरम्म आगारो कतो, सो य अमोहो, तेज सो कालो मारितो भग्गं कृणिकस्स वर्क, पडिनियन्ता सर आवासे, एवं दस दिवसेहिं दसवि जणा हता चेउरण कालादीया, एक्कारसमे दिवसे फोणिओ अनुमम गेमहति सक्कचमरा आगता, सक्को भणनि- बेडओ सावओ अहं न पहरामि, नवरं तुम सारक्खामि, एन्य महासिलाकंटको रथमुसले य वमेतब्वा जथा पण्णीय, ते किर चमरेण विकुब्विता, ताहे वेडसरो किर भैपडिरूबने अम्फिडवि, गणरा पायो बड्डा सनगरे गता. बेडओ विसालि गतो, रोधकसज्जो ठितो । एवं बारस वासा जाता रोहिज्र्ज्जतस्म, तत्य व रोध विल्ला सेयणरण निम्मता बलं मारेति दिने दिने, कुणिओवि परिस्थितिअति हरियणा, अण्णदा चितेनिको उवाओ जेन मारेज्वेब्जा, कृमारामच्चा मर्णति-यदि नगरि हत्थी मारिज्जति, अमरिसिओ भणति-मारेज्जौ, ताहे इंगाला कला, वाई-सेपनजो बुर्ज बेटकेनसह ॥ 173 ॥
Page #176
--------------------------------------------------------------------------
________________ F प्रतिक्रमणा ध्ययने 1129811 जोषिणा पेच्छति न बोलेति खई, ताहे कुमारा मर्णति-तुम्भ निमित्तं इमं आवदि पत्ता, तांचि च्छति, ताई ते सेयणएव उतारिया, सोम ताए खट्टाए पडितो स्तणप्पभाए उपवण्णो । तेवि कुमारा सामिस्स सीसात बोसिरन्ति, देवताए हरिता । तहवि नगरी न पडति, कोणिकस्स चिंता नाहे कुलवारकस्त रुट्ठा देवता आगामे भणति समणे जदि कूलवालए, मागहियं गणियं लमेहिनि तद लाय असोगचंदए, बेमालिं नगरिं गहेस्सती ॥ 1 ॥ तं सुनओ चैव पं गतो, कुलवारगं पुच्छति, कहितं मागहिया सदाविता, विडसाविगा जाता, पधाविता । तस्स उप्पसी - जधा नमोक्कारे । सिद्धसिलगमण खुट्टग पडिणिय मिललेओहणा य विभो । सावो मिच्छावादित्ति निग्गतो कुलवालवती ॥ 1 ॥ नाबस पल्ली नदिवारणं च कोधो प कोणिए कहणं । मागहियगमण वंदण मोदग अतिसार आणणना ॥ 2 ॥ परिचरणी भासणता कोणिय गणिकति गमण निग्गमणं । वेमाली जह पेप्पति उदिम्ब जा ता गवेमामि ॥ 3 ॥ वेसालि गमण भग्गण सातिं। कारवण करण मा तुत्त्त्था। धूभ गरिंदणिवारण हग निक्वालण पलातो ॥ 4 ॥ पडिआगमनं रोहण गद्दर्भहलबाइणापतिष्णा य । बेडगनिग्गम वहपरिणता य माता उवाली ॥ 5 ॥ कोमिको मह- चेक ! किं करोमि 1, भणति जाब पुक्खरिणीतो उडेमि ताव नगरीं मा अतीहित्ति, तेण पडिवणं, चिडओ सम्बलोहमिगं पठिमंगले मंघि ओतिण्यो, धरणेणं समवणं णीतो कालगतो देवते गतो । विसालीजणो सब्बो महिस्सरेण मेमालवतिणं साहारियो । को माहिस्सरोति, तस्से स्म धृता सुजेद्वा वेरणं पव्वता सा उवस्मयस्स तो आतादेवि, इतो व पेढालो परिब्वायओ सो विज्जामिद्धो बिज्जाओं दातुकामो पुरिनं मग्गति जदि प्रमचारिणी होज्जा तो मो सुंदरे होज्जा, * अ . महेश्वरोत्पचिः ॥ 174 ॥
Page #177
--------------------------------------------------------------------------
________________ भवने अतिक्रममा पानावेंतिम दर्ण धूमिकचामोह कानूण विजाप विवज्जासो, तत्थ ऊकाले जाने मन्भो, अतिसतगाणीहिं कहितंग एताए । महेश्वरो कामकारो जातो, सपरे वनावितो, समोसरणं गतो साहुणीहि सम, तत्य य कालसंदीदो बंदिना सामि पुच्छति-कतो मे मयं । पत्तिः सामी भणति-सच्चैतो सानेति, ताहे तम्म मूलं गतो, अवण्णाए मणति-अरे तुम में मारेहिसिनि पादेसु बला पाडितो, संवडियो, अण्णदा तेण परिन्यायकेण हितो, विज्जाओ सिक्खावितो, महारोहिणि साहेति, इम सनम भव, पंचसु मवग्गहणेसु मारितो, छहे. छम्मासावसेसाउगेण णेच्छिता, इहमारो साह, अजाहपनिए मिति सातुन रन्जालेना अल्लचम्मं विताहेत्ता वामेणं अंगुहए। चकमति जाव कहाणि जलंति, एत्यंतरे कालमंदीबो आगतो कुवाणि छुमति, सनरचो यतो, देवता से सरूवेण उबहि|ता भणति-मा विग्धं करोहि, अहं एतस्स सिमितुकामा, सिद्धा, केई भणंति-पिट्ठमओ विसो कनो, ममति-एग उत्तम अंग परि. चय जाते पविसामि सरीरं, तेण निडालं दिण्णं, सा निडालण अतिगता, तत्थ बिल जान, देवताए नतिय अच्छि कयं से,तेणं दिपेढालो मारिनो मम माता रायता एतेण परिमितत्ति, पच्छा कालमंदी आभोएति, दिडो, पलातो, पच्छतो बोलग्गति, एवं हेट्ठा य उवरि य, गाउ~ कालसंदीवेण निष्णि पुराणि विकृविताणि, सोवि साणि विकृविता सामिपादमूले अच्छति, वाणि देवताणि पहतो , ताहे ताणि भणंति-अम्हे विज्जाओ सो महारगमूले गतोति, तत्व गतो, एस्कमेकं सामितो, अण्ये मर्णतिबालवणे महापाताले मारितोत्ति, पच्छा सो विज्जाचकवडी निसंझं सम्वसित्वगरे वंदिना नइंच दाएना पच्छा सो अमिरमति, तेण ईदण से महिस्सरो नाम कतं । सो य किर पिज्जातियाणं पदोसमावणो, कण्णार्ण सतं सतं विणासेनि, जलेसु य अनेउबारेमु अभिरमति, तस्स दो मिना-नंदी व नंदीमगे य, एवं प्रकरण विमाणेण अमिग्मनि, एवं कालो बच्चति , अण्णया उन्जे 5+%APERS 177
Page #178
--------------------------------------------------------------------------
________________ अतिक्रमणा जीए पज्जोतस्स अंतेपुरे सिवं मोसणं ससिजो धरिमेनि, पज्जोतो चिंतति-को उवाओ होज्जा जेण एसो विकासेन्चा, नत्य एका महे अपने उमा नाम गणिका अतीव स्वम्मिआ , सा किर धूवपग्गहं गेहति जाहे अनेण पति, बच्चते काले ओतिच्यो, ताए दोणि पुष्पाणि स्पतिः विकसित चमौलितं च पणामितं, महेस्सरेण फुल्लितस्स हत्यो पणामिनो, सा मौलं पणामेह, एतस्स तुम्मे अरिहचि, bar3I, ताहे मगति-रिसकाओं कण्णाओ, ममं ताव पेस्खहत्ति, तीए सह संवसति, तीए इतहियो कतो, एवं कालो वच्चति । सा पुच्छति-काए हवेला दिमाशोबोगरदिदेवा मित-जाद मेरणं सेवामित्ति, तीए रण्णो कहित, मा ममंपि मारेडिहत्ति, पुरिसेहिं अंगस्स. उरि जोगा दरिसिया, एवं रक्खामो, ते य पज्जोतेण भणिता-सह एताएवि मारेज्जाह मा य दुराहयं करेहि, ताई मजुस्सा पच्छण्णा कता, ताहिं संसहो मारितो सह ताए, माहे नंदिस्सरी ताहि विजाहि अधिष्ठितो आमासे सिलं वेठन्धित्ता भणति-हादासा! मनति, वाहे सनगरो राया उल्लपडसाइओ पाएसु पडितो. खमाहि एक्कवराहन्ति, सो भणति-जदि एसस्स सबष्णर्म अम्चेह तो यामिति, एवं च नगरे नगरे ठदेहाति, नेमि पडिवण्णो, आयतणाणि कारिताणि, एमा माहिस्म्रुप्प्त्ती॥ XI ताहे सुण्णमं नगरं कूणिको अतिगनो, गामणंगलेहि वाहेति, एत्तरे सेणिकमज्जाभो कालिमाटिकाउ पुग्छंति-अबंकुचा. संपामातो पहिन्ति गविति, जया निरयावलियाए पन्चैताओ । ताहे कुणिको चपमागतो. तत्थ सामी समोसदो, ताई कणिको पितेति-महमा मम हत्थी अम्मावि. तो जामि सामि पुच्छामि-I चस्कवट्टी होमि न होमिति, निग्यको सवालसादए । 10 ॥ दिचा भणति-केवैया चक्काट्टी एस्सा, सामी साहति sance अतीता, पुणो भणति-कहिं जोकब्जिआसामिरी, छडीए पुढबीए, बपि असतो सम्मणि एमितियाणि लोहमयाणि रयणाणि करेना ताहे सन्चपलेन तिमिसगुई गनो,अहो भने कने मणति कतयालमो-II CICICAERACK
Page #179
--------------------------------------------------------------------------
________________ भतिक्रमणाबतीता पकवाणिओ, जाहित्ति, छति, हन्थि विलग्गो, मणि हरिथमथए कातूण पन्थिनो, कतमालएण आहतो मना, छडीएल पाटलिध्ययने पदवीए प्तो। ताहे ने रायाणा उदायिं ठवेति, उदायिस्मवि चिंता जाना, एत्य नगरे मम पिता आसित्ति अद्वितीए अन्य पृषीया नगर कारेति मग्गह कत्श्रुति बन्धुपाढगा पमिता,नेरि एगन्थ पाडली उरि चामो अववासितणं तुडेणं पामति, कीडगा मे अपणो र पाटली ॥ 177 व पहं अतिआन्त । किट मा पाडालती-- |..दो महुराओ-दक्षिणा उनग य, उत्तरमहुराओ वाणियदारो दक्षिणमहरं बहणजनाए गनो, नन्थ तस्स एक्केण वाणियकंग सह मिनता, तस्स भगिणी अणिका, तेण मनं कन, सा मे जेमेन्तस्म वीयणकं धरति, सोनं पाएमु आरद्धो णिवण्णेति, अझो|पवष्णो, मग्माविया, ताणित भणनि-जदि इई चेव अच्छमि जाव एक दारगरचं जानि तो दमो, पडिवण्णो, दिण्णा, एवं कालो बच्चति, अण्णया तस्स दाम्गस्स अंमापितीहि लेहो पसिनो-'अम्हे अंधलीभृताणि, जदि जीवनाण पेञ्छतो तो एहि, मे लेहो उच-11 णीतो, सो त पापति, अआणि मुयमाणो नीए दिडो, पुरन्छति, न किंचि माहति , नीए लेहो गहिनो, वायिनो, ते मणनि-मा । अद्विति करेहि,आपुच्छामि, सीए. सवं अमापितूर्ण कहिनं,विमज्जिताणि.णिग्गनाणि दक्षिणतो महगा.मा य अपिणका गुआचणी. सा अंतरापहे बियाता , चिनेति-प्रमापिनरो नाम काहितिनिन का , नाहे रमानो जणी भणनि- 'अणिआपुनोणि, कालेज पचमण, तेहिदि से चेव नाम कर्त, अण्णं न पनिवाहिनिनि, ताडे सो अणिकापनों अमक्कबालभावो मोगे अवहाय पम्बहतो, ॥ 177 ॥ का परचये रिहरमाणो गंगाए तडे पुष्फमई नाम नगरं गतो ममीमपरिवारो, तत्थ पूष्फ केतू राया, पृष्फयती देवी, म जुगलाण |दारको दारिका य जाता, पुष्फचूलो पुष्फला य. नाणि अण्णमण्णमणग्नाणि. तेण रायाए चितितं jadi vijoijjati to mari OURNEASE 179
Page #180
--------------------------------------------------------------------------
________________ प्रतिक्रमणा 3 हिंति, एताणि चव मिहणक कमि, नेण णागरा पुच्छिना-एन्थ जं रयणं तन्थ को वसापनि ?, गया, नगरे असेपरे वा, एवं ते पात्त्लि। ध्ययने MAIN लोगो पराबितो. अभिरमंति, सा देवी साविकानेण निव्वेगेण पचहता, देवो जातो, ओहिणा पुत्रीया । |पेच्छति धृतं, तता अम्भाहिकोणेही, मा नरकं गच्छाहातान तामे मा सुविणकेन नरका दरिसेति, सा मीसा राणं अवतासेति, पाटली ॥ 178 ॥ मा ति गति नापा डिणी महाविता लिह-करिता नवा काति, अधारिमका, पच्छा अण्णिकापूना पुच्छिता-फेरिसका नरकाती, ते कहतमारदा-निच्चंधकारतमसा0, सा मणति-किं तुम्मेहिदि सुविणकि दिवा, आयरिका मणशति-तित्थकराणं आदेसोत्ति , एवं गते काले देवलोका दरिमति, एत्थवि तहेब पामंडिका , अण्णिकपुनहिं कहितं, नाहे देवी हामणति-किह परका गंमंति. किड वा देवलोका मति, नाह माधुधम्मो कहिनो, मा राजाणं पुन्छनि, तेण माणिन-तो देमि उदि हुई व मम घरे मिक्ख गण्डामितीय पडिमन, पच्चैता ॥ तस्थ प ते आयरिया pabbaie विमज्जिसा जंघाचले श्रीणे नत्व विहरति, वाहे सा देवी मिका नपुगो आणेति एवं काला बच्चनि, अण्णदा कदायितीमे भगवतीए सोमणेहिं अज्यवमांहिं केवलनाण उप्पणं, कवली किर पुलपवतं विणयं न भजति. अण्णदा मा अज्जा आयरियाणं हिदपैच्छित आणेनि, सेम्ह*काले जेग सिम्हो जिन्वनि, एवं मेसमावि, ताहेत भणति-ज मए चितिनं तं चव ने आणीनं, मा भणनि-जाणापि, किह , अति सरणं केवलेण, खामिता केवली आसादितोनि, अण्ण मणति चासे परत आणीतं, ताहेते मणति-कि अज्जे। चामे पर आणसि', सा मणति-जेणंनेणं अचित्तो निर्णतेण आगता, कह जाणासि , अतिसएप, खामेनि, ते अद्धिति पकता, नाहे sor78॥ केवली भणनि-तुरमेषि carimasa"ga मिमिहिह, मा अद्विनि करेह, किह वा कहि वति, गंगं उतरता, ताहे cetra pausiNNA, ACCESSOM
Page #181
--------------------------------------------------------------------------
________________ मरणं प्रतिक्रमणालीगावाए जेणं जेणं पासणं विलग्गनि त तं निवृहनि, म ठिना मन्वा पाणिए बुद्दति तहिं णाविरहिं पाणिए छुढा. गाणं उप्पण्णं, उदायिध्ययने मदेवेहि कसा महिमा, पयागं मन्ध जातं नित्यं मा सीसकगेडी मच्छकच्छमेहि खजती एकत्थ उच्छलिता पुलिणे, मा इतो यततो य वुजामाणी एगन्ध लग्गा, सन्थ पाडलिवीयं किहवि पडितं, दाहिणाओ हणुकानो कगेडी भिंदनो पोतओ उदिनो, नन्दवंशे ॥ 17 ॥ त्य तं घास पेक्खनि. चिंतेति-एन्ध राजाणकस्म एवं मयं चेव रतणाणि पहिनि, नगर निवेसेंनि, तत्थ सुनाणि पसारिति, नेमिनी मणति-ताच जाहि जाब मिवाय वामिनंति नो नियतीजामित्ति , नाहे पुख्यानो अंतानो अवरामुहो गनो, नत्थ सिवा रडिता, तनो उत्तराट्रनो गनी, नन्थवि. पुणो पुब्बाइनो गनी, पुणो दक्षिण मुहो.नं कि वीयणकमंठिन, नगरनाभीए उदाहणा जिण-11 | पर कारितं, एवं पाइलिपुत्तम्स उप्पमी । / मो उदायी तत्व ठितो गज्ञं भुजनि, मो य राया न दंडे अभिक्खणं 2 ओलग्गायति, न चिनैति- किह न होता तो एताए धाडीए मुस्चिज्जामांचि, इता य-एगस्स रायाणगस्म कहचि अवगई रज हिनं, मो गया नट्ठो. नस्म पुनो मर्मतो उन्जेपीए आगतो, एक रायाणक औलग्गनि, मो य बहमा परिभवति उदाइम्स, नाहे मां रायमुतः पाद पडिओ विष्णनि-अई तस्म । पीति पियामि नवीर मम बितिजा होज्जामि, नण पडिस्मृतं, गतो पाडलिपुन, बाहिरिकामझिमिकाअभंतरिकामु परिमामु ओलम्गितूण लिई अलभमाणी माहणी अनाति, ने अतीयमाण णिज्जायमाणे पेच्छनि,नाहे एकम्म आयरियम्म मृले पञ्चैतो, तेण सध्या परिसा आराहिता नमया जाना गया अट्ठमिचाउमीनु पीस करेति, तस्थ आयरिकाबि अनिनि धम्मकहानिमिर्त, अण्णदा वेकालिक बायग्यिआ भणनि- गेहह उबकरणं गौले अनीमी, नाहे. मा मगनि उद्वितो, गहिन उवगरणं. पुख्यमंगोविना य PRESISROKER
Page #182
--------------------------------------------------------------------------
________________ प्रतिक्रमणा ने ॥ 180 ॥ कंकलोहकलिका सावि गहिना, पच्छष्णं कना, अतिगना रायकुलं चिरं धम्मो कहितो, आयरिया पासुना, रामावि, रोग ur3एला रष्णो सीसे निवेमिया, तन्धेव अधिके लग्गा निग्गतो, ठाणैनावि न वारेति पञ्चतति रुधिरेण आयरिका छिक्का, पेच्छति राया विवावाडितो, मा पत्रयणस्म उड्डाहो हांहितिति आलोइनपडिक्कंता अपना सीसे छिंदति, तेवि कालगता, सोवि एवं ॥ इतो य ण्हावियदासो सालिकाए उवज्झायस्स कहति-सुविषण ममं अंतेण नगरं वेदितं एवं पभाए दिट्ठो, सो सुविणमत्थं जाणति, ताहे से घरं शण मतो घोतो, दिणा दिमितुं च आरो, सीयाए यगरं हिंडाविज्जति, सो य राया अंतेपुरपालेहिं सेज्जावतीए दिट्ठो, सहमा उ कृविनं, णानं, अपुतांत्ति अण्णंण दारेण णीतो, सक्कारितो, अस्सोय अधिवासितो, अग्भितरे हिंडावितो मज्यो, बाहि निग्गतां राउलातो, तस्म पहावियदासस्य पठिं अद्धेति पाति य णं तेयसा जलनं, सो रायाभिगेण अभिसितो, राया जातो, ते दंडभडभोयगा दासोति न तहा विणयं करेंति, सो चिनेति-जदि विषयं न करेति तो कस्स अहं रायति ? अस्थाजीतो उडेला अंतो पविट्ठो, पुणो निग्गतो, न उद्धति, गण्डधति भणिता ते अत्ररोप्परं हसति तेण अमरिसेण अत्थाणीमंडविकाए पडिहारा विलोकिता, ते असिवग्गहत्था उट्टिता, केवि मारिया, केवि बद्धानि पच्छा विणर्य उवहिता, खामितो व राधा । तम्म कुमारामच्यो नरिथ, सो मग्गति । इतो व कविलो नाम बंभणी नगग्स्स बाहिरिगाए वसति, विकालिकं च माहुणो आगता, दुखं बिकाले नगरं अभिगंमनित्ति तस्स अग्निहोतघरे ठिता, सो भणो चिंतेति पृच्छामि वा णे किंचि जागति ण देति पुच्छिता, पकहिता आयरिया, सो सट्टो जावो तं चैव रथर्णि, एवं काले वच्चति अण्णदा अन्य साणो तम्म घरे वामारचं ठिता, तम्मेत्र व पुतो जायमेनओ रेववीहिं कल्याकरव कुमारामान्यता ॥ 180 ॥
Page #183
--------------------------------------------------------------------------
________________ प्रतिक्रमण ध्ययने । / 181 / / गहितो, साधूणं भायणाणि कप्पंताणं भागणाणं हेडा उचितो वाहे नहा वाणमंतरी, तीसे पया थिरा जाया, कप्पकांनि य तस्स गामं कर्त, ताणि दोवि कालगताणि, इमो य चोदमसु विज्जाडाणेसु परिनिद्वितो नाम लमति पाडलिपुते, सो व संतांमेण दाणं च्छति, दारिकाओवि लग्भमाणीओ गच्छति पञ्चस्यामिनि, अणेगखंडिकसतहिं परिवरियो हिंडति । इतो तस्स निगमणातिगमग हे एक्को मरुको, नस्म धृता जलूसकवाहिणा गहिता, लाघवं सरीरस्स नत्थि, अतीव रूविणीविण कोइ वरेति, महंती जाता, रुधिरं च मे आगतं, मानाए से पितुं कहितं, सो चिंतति-भवज्झा एमा, कप्पयो सच्चसंघाओ, तस्स उच्चारण देमि, ठेण घरं वो खतो, तन्ध ठविता, ते अंत कप्पओ नीति इमो य महता महेण कृविता-भो भो कविला । कृबे पडिता धृता, जो णं नित्यारेति तस्सेसा, तं कप्पओ सोतृणं पधातो, किवाए उत्तारिता य, अणं भणितो य- सच्चसंघो होज्जाति पुत्तकात्त 1, ताहे तेण जणवादभीतेण पडिवण्णा, अच्छति तीए सह परिभुंजतो, महेहि य विसदा जाता। रायाए य सुतं कप्पओ पंडितओति, सहावितो विष्णवितो, रायाणं पभणइ- अहं ग्रामाच्छादनं विनिर्मुच्य प्रतिग्रहं न करोमि । कडं किंचि संपरिवज्जामि 1, चितेति न तीरति निखराडी कारेउ. नाहं मे राया छिदाणि मग्गति, अष्णदा राजाए जो एताए साहीए निल्लेवतो सो महाविनो, तुम कप्पकस्म पोचाणि धोत्रमि नवत्ति 1, भणति घोवामि, ताहे राजा पमणितो- जदि एयनाहे आणज्जा तो मे मा देज्जासि अण्णदा इंदमहे मज्जा से भणति मज्झत्रि ता पोनाणि रयावेहित्ति, सो पेच्छति सा अभिक्खणं 2 bar3एति तेण पडिवणं, गीताणि रजकघरं, सो भणति अपि विणा मुल्लेण रजामि, सो छ्णादेवसेहि मगिता, अज्जह डांति कालहरणं, सो छणी बोलीणो, तहवि न देति एवं विनिए वरिमे ण दिष्णाणि natie varime, divase divase maggati Na deni, nasma romo जातः, मणान कप्पओ कल्पाकस्य कुमारामात्यता ॥ 182 ॥ 183
Page #184
--------------------------------------------------------------------------
________________ प्रतिक्रमणा ध्ययने ॥ 182 ॥ जदि ते रुधिरेण स्यामि तो अम्मी अतीमि तेहि दिवसेहिं गतो छुरियं गहाय, सो रजको मज्जं भणइ - आणेहिनि, दिष्णाणि, तस्स पोट्टं फालेता रुधिरेण ग्यावेति, भज्जा य भगति -राया वारिता मोत्ति, किं ते एतेण अचरद्धं ?, कप्पकस्स चिंता जाताएसा रण्यों माता, कुमारामच्छति, जादे पञ्चनो तो ततो किं एवं होते है, बच्चामि मा गोहेहिं निज्जीहामिति, गतो राउलं, राया उडतो, भणति संदिसह किं करेमि ?, तं मम विष्णष्पं चिंतंतु तुम्मेति, सो मणति- जे जाणसि तं कीरतुति रयकसेणी य आगता, तं गयाए समं दट्टणं उल्लाचितुं गड्डा, कुमारामच्चो ढितो, सव्वं रज्जं तदायत्तं जावं, पुत्तावि से जाता तीसे अण्णाणं च ईसरधूयाणं । / अण्णदा कप्पकस्य पुत्तविवाहो, सो चिंतेति संतेपुरस्स रण्णो भत्तं दातव्त्रं, आभरणाणि पिज्जोगो । य सो ताणं सज्जेति, जो य तेण कुमारामच्चो उबट्टितो मो तस्स छिद्राणि मग्गति, तेण कप्पकस्स दासी दाणमाणसंगहिता कता, जो तव सामियघरे दिवमोदन्नो तं परिकहेज्जाहित्ति, तीए पडिवण्णं, साहितं च जहा रण्णो नियोगा वडिज्जति, तेण छिद्द लद्धति रायाए पाएस पडितो विष्णवेति-जदिवि अम्हे तुम्हेहिं अवगीता तहवि तई संतिकाणि सित्याणि घरंति अज्जवि तेणं अवस्सं कहेतच्वं जथा किर कप्पतो तुभं अहितं चिंतेत्ता पुत्तं ठवेति, रायणिज्जोग सज्जिज्जति, पेसविता चारपुरिसा, दिंडं, रुट्ठी राजा, सकुडंचो कूचे छुटो, कोद्दवकरसेतिका पाणियगलंतिका य मिं दिज्जति सव्वाणं, ताहे सो भणति एएण सव्वेहिवि मरिवव्वं, जो सक्को कुलोद्धरणं करेति वेरनिज्जायणं च सो जेमेतु, ताणि भणति अम्हे असमत्थाणि, मत्तापि पञ्चक्लामो, तेहिं पञ्चक्खा, ताणि देवलांगं गताणि, कप्पओ तं जिमति, पच्चंतरावीहि य तं सुतं जहा कप्पओ विणासितो, जामो गिण्हामो गंदति जगतेहिं पाडलिपुत्तं वेदिनं, नंदो चिनेनि-जादि कप्पको होतो तो ण एते एवं अमिदवंता, पुच्छिता चाररक्खपाला- अन्थि 185 किल्याकम्य कुमारामान्यता ॥ 182 ॥
Page #185
--------------------------------------------------------------------------
________________ HINDINESHRE प्रतिक्रमणा कोही भन परिच्छति ! जो तस्म से कोई दासांचि महामती, तेहि भाणित--अस्थि, ताई आसंदएण उस्कोएना मीणितो पडल्लु- महापबनध्ययने इतो, वेज्जेहिं संधुकिवतो, आउक्खमा कारिते पागारे दगिमिनो कम्पओ, ते मीता डंडा ससंकिता जाता, गंदं च परिहीणं णातूणीन्दस्य ॥ 18 ॥ मुठुतरं अभिर्वनि, नाहे लहो विमज्जितो-जो तुम्भ मवेमि अणुमतो सो एतु तो संधी वा भणीहिह तं कजिहिति, तेहि शकटालोऽदिनो विसज्जितो, कप्पओपि निग्गतो, नदीए मज्जे पावाए मिलितो कप्पओ, हत्थसण्णाहिं मणित-उच्छुकलावकस्म हेट्ठा उवरि #मात्यः शाच चिण्णम्म मझे कि होति. दहिकुंडगस्स हेवा उपरि च ठिण्णम्स मञ किं होतु 1, पमित्ति पडितस्स किं होतिति मणित्ता 4 वररुचिन & नं पदाहिण करत ओ पडिनियत्तो, इतरो विलक्खओ नियत्तो, पुच्छितो लज्जति अक्वाइनु, पलवनि-bar3अकोत्ति अक्खानं, नट्ठाला गंदोषि कप्पएण मणितो-मण्णहह पच्छनो, आमहत्थी पगहिता, पुणो ठवितो नंमि ठाण, सोय निग्घाडामच्चो मारिनो । तस्स कप्पकरस सो गंदवंमेण मर्म अणुयत्तनि, नवमओ नंदवंसप्पमूतो महापदुमो, कप्पगवंसे सगडालो कुमाराम्च्चो। तस्स पुसो थूलमदो मिरियओ, नाओ जक्खा जक्खदिण्णा भृया भृयदिण्णा सेणा वेणा रेणा । / इतो य वररुपी धिज्जाइतो अहसतेणं विसाणं गंदं पुणति दिवसे दिवसे अपुश्वहिं, राया तुट्टो सगडालं पलोएति, सो न तूमतिनि न देति, वररुइणा मगडालभज्जा पुफादीहिं ओलग्गिता,मणनि-मगडालों पसंमत सुभामिति,सो तीए भणिओ,पच्छा भणति-किह मिच्छत् पसंसामिचिआ,एवं दिणे दिणे लाभणंतीए महिलाए करणि कारितो, अण्णदा मणति-सुमासितंति, ताहे दिणाराणं अट्ठसयं दिण्णं, पच्छा दिणे दिण पदिण्णो , TR183 ॥ मगहालो चिंतेत्ति-निहितोरायकोसो हातित्ति मणति-भट्टारगा! किंतुम्भे एयस्म देहात्ती, तुम्भेहिं पसंसियत्ति,भणति-अहं पसंसामि । लोककव्वाणि अविणट्ठाणि पढतित्ति, गया भणनि-कि लोककल्यामि ?, मगडालो भणति- एतं मम धृताओवि पटनि, किमंग STEKARE AKAKKAREKAr*
Page #186
--------------------------------------------------------------------------
________________ प्रतिक्रमणापुण अण्णो लोको?, जक्खा एक्काम सोतृणं गिण्हति विनिका वितिके ततिका ततिके वारे गेण्हति,ताओ अण्णदावि परिर्मति अंतपुरं, महापानायने न । जदणिकाअंतरिताओ कताआ, वरची आगतो पुणति, परछा जक्खाए गहितं, नाए kar3इय, वितियाए दोण्हवारं सुनं, ततियाएर न्दम्य 18 निषि वारं मुर्त ताणवि kar3इय, रायाएवि पत्तीतं तं, वररुचिस्स दारं वारितं । पच्छा सो दीणारे रचि गंगाए जैते ठवेनि , ताहेशकटाला । दिवसतो धुणति गंगं, पच्छा पादेण आहणति, गंगा देतित्ति एवं लोगो मणति , कालंतरेण रायाए सुतं, सगडालस्म कहेति तस्स किर गंगा देति, सगडालो भणनि-जदि मए गते देति तो देति, कल्लं वच्चामो,तेण पच्चयितो मणुस्सो चिसज्जितो, विकाले । पच्छष्णो अच्छाहि, जं वररुई ठवेति न आणेहि. सो गतो, आणीता पुलिका, सगडालस्म दिग्णा, गोसे गंदो आगतो पेच्छति धुणंतं, थुणे निचुडो हत्येहिं पादेहि व जनं मग्गति, नथि, विलक्खा जाओ, ताहे सगडालो तं पोलियं दरिमेति, रण्णा ओमामितो गतो, पुणो छिहाणि मग्मति मगडालम्स एतेणं सव्यं खोडितंति ! अण्णदा सिरिकस्म विवाहो, रणो आयोगो सज्जिज्जति, वररुचिणा तम्म दासी ओलम्गिता, तीए कहित-रंणो भसं देहित्ति,नाहे तेण चिंतित एनं छिद्दति चेडस्वाणं मोदए । दातूणं इमं पाढेति-णदो रायाणवि जाणति, सगडालो क्रेहिति|न्ण्दोराया मारेविणु,सिरियं रज्जे ठवहिति|शताणि पदंति, तं रण्णा सुतं, मवेसावित, di8, कुवितो राजा, जतो जतो सगडालो पाएम पडति to to राया पराहुत्तो ठाइ, सगडालो घरं गतो, सिरिओ महापडिहारी नंदस्सत भणति पुना कि अई मारेज्जामि? सव्वाणि मारिज्जंतु, तुपं ममं रणो पादपडित मारेहि, सो कण्णे ठएति, सगडालो भणति-अहं तालपुडं विसं खामि पायपडितो अई, ततो तुमं पुर्च मतं ममं मारोहि, सिरिएण ॥ 18 ॥ | पडिस्मुत, ताहे मारितो, राया उट्टिना, हा हा अहो अकज्ज, सिरिओ भणनि-तो तुम्भ पावो मो अम्दं पए चत्र पाबानि, Crik
Page #187
--------------------------------------------------------------------------
________________ प्रतिक्रमणा ध्ययने । / 185 / / सक्कारितो, सिरिओ भणिनो - कुमारामच्चत्तणं पडिवज्जाहि सो भणति मम भाता जेठो धूलभदो बारसमं वरिसं गणि यघरं पविठ्ठस्स, सो महावितो, भणति-चितेमि, राया भगति अयोगवणिकाए चितेहि, सो तत्थ अतिगतो चिंतेतिकेरर्स मोगकज्जं विनाणं 1, पुणरवि नरकं जाइत होमिति एते वा एलोयं कातूर्ण पाओतं कंवलरतणं रजोहरणं छिंदिना रण्णो मृले गतो. एयं चिंतितं राया भणति सुचिंतितं निग्गतो, राया चिनेति पेच्छामि किं वित्तणेण गणियाघरं पविसति णवति ?, आकासतलगतो पेच्छति, नवरं मतगकलेवरस्स जणो ऊसरति मुहाणि प टवेति, सो मज्झेण गतो, गया भणति निष्विण्णकामभोगो नु मगवंति, सिरिनो ठावितो । सो संभूतविजयस्स मूले पव्वहतो ॥ सिरितो किर मातुणेहेण कोमा गणियाघरे अलियति, मा व अणुरता धुलमद्दे अण्ण मणुस्से णेच्छति, तीसे कोसाए उदरिका भगिणी ओवकोमा, तीए ममं वररुची वसति, सो मिरिओ मातुज्जामूले मणति एनम्स निमित्तं अम्हे पितुमरणं मातुवियोगं च पता तुज्झ य पियवियांगो जानो, एवं सुरं पाएहित्ति, तीए भगिणी भणिता तुमं मत्तिका सो अमत्तो जं व तंव भणिवेइसि, विरागो से होडिति, एवं पियाएहि सा पपाइता, मो नेच्छति सा भणति अलाहि मम तुमे, ताहे सो तीसे अवियोग मांतो चंदष्पमं सुरं पियति, लोगो जाणनि खीरंनि, कोमाए सिरिकस्स कहितं राजा सिरिकं भणति एरिसो तव पिता मम हितिको आति गिरिको मणति मच्चकं भट्टारक ! एतेण मनवारण एवं कर्त, राजा भणति मज्जं पियति ?, पियद्द, कहीं, तो पेच्छह, सो राउलं अतिगतो, तेण उप्पलं मालिकं मणुस्महत्ये दिण्णं, एवं वररुह्वस्त देज्जामि, इमाणि असि, सो अत्याणिकाए पभाइतो, जो यो भावितओ सो वररुम्स दिष्णो, जं चैव अग्घाति तदेव भिंगारेण आगतं, निच्छटो चातुव्वेज्जे पाइच्छि स्थूलमद्रस्य दीक्षा वररुचेमरणं ॥ 185 ॥
Page #188
--------------------------------------------------------------------------
________________ प्रतिक्रमणातसकतौक पज्जितो मतो ॥ धुलभहमामीवि संभृतविजयाणं मूले घोराकारतवं करेति, विहरता पाडलिपुतं आमता, तिष्णि अण- श्रीस्थूलध्ययने लाकारा अमिग्गहं गेहंति, एगो मीहगुहाए, तं पेल्छतो सीहों उसतो, अण्णो सप्पगुहाए, सोवि दिडिविसो उनसतो, अण्णो भद्रस्य ॥ 186 ॥ PSaphalae, धूलमदो कोसाण घरे, सा तुट्ठा परीसहपराजितो आगतोत्ति, भणति- किं करेमि', उज्जाणघरे ठाणं देहि दिण्ण, रति अतिदूकरसन्यालंकारविभूसिना आगता,चाई पकिता, सो मंदरोपमो अकंपो, ताहे सम्भावेणं पडिस्सुणेति धम्म, सात्रिका जाया, मणति कारिता जदि रायबसेणं अण्णेणं समं बसे ज्या, इतरहा गरजारिणीवन गति, ताहे सीहगुहातो आगतो चत्वारिवि मासे उबकासे कातूणं हैं आयरिएहि ईसिति अन् द्वितो, भणितो य-सागतं तव दुक्करकारकनि, एवं सप्पइतोचि कूवफलगइतोवि, धूलभहसामी तत्व ( गणिकापरे मिक्खं गेहति, मोवि चतुम्मासेसु पुण्णेसु आगतो, आयरिया संभमेण उद्विता, मणितो य- अतिदुक्करकारकनि, ते 4 मणति तिष्णिवि-पेच्छह आयरिका राग वहति अमच्चपुमोत्ति । / वितियए वरिसारते तीहगुहासमणो मणति- गणियाघरं वच्चा मिति अमिग्गई गेण्हति, आयरिया उवउत्ता, वारितो, अपडिस्सुणेतो गतो, वसही मग्गिता, दिण्णा, सा सम्भावेण ओरालसरीरा & विभूसिता अविभूसिया वा, सुणेति धर्म, सो तीसे सरीरे अज्झोचवष्णो ओमासति, मणति-जदि नवरि किंचि देसि, किं देमिआ, सतसहस्स, सो मग्गितुमारदो, णेपालविमए सावओ, जो तहिं जाइ तस्स सतसहस्समुल्लं कंबलं देति, तहिं गतो, दिष्णं तेण सारायाणएण, एति, एकत्य चोरेहि पैथो पद्धो, सउणो वासति-सयसहस्सं एति, चोरसेणावती जाणति, नवीर संजतं पेच्छति, ॥ 18 ॥ बोलीणो, पुणो वासति. मतमहस्सं गतं, तेण सेणावंतिणा गंतूण पलोइतो, सम्भावं पुच्छितो भणति अरिप करलो, गणिकाए रोमि, मुक्को, गतो, तीमे विष्णो, नाए चंदणिकाए छढो, सो भणति- मा विणायीह, सा भणति- तुम एतं सोपसि अप्पाणं णनि, .
Page #189
--------------------------------------------------------------------------
________________ प्रातक्रममा तुम एरिसओ चेव होहिसि, उवसामेति लद्धयुद्धी, इच्छामि वेदावच्चंति गतो, पुणोवि आलोवेत्ता विहरति । आयरिएहि मणितो- स्थूलध्ययने एवं दुक्करदुस्करकारओ धूलभहो, पुलं खरिका इच्छति, इदाणिं sar3I जाता अदिडदोसा तुमे परिथतत्ति उवालद्धो, एवं चैव मद्रस्य विहरति ॥ सा गणिका रधिकस्स रण्णा दिगणा,ते अक्वाणं जथा नमोकारे न दुकर तोहितु अप. 5 पूर्वपाठः ॥ 18 ॥ तमि य काले बारमवरिमो दुक्कालो उवद्वितो, संजता इतो इतो य समुद्दतीरे अच्छित्ता पुणरवि पाडालपुत्ते मिलिता, तेसि अण्वस्स उद्देसओ अण्णस्म खई, एवं संघाडिनेहिं एक्कारस अंगाणि संघातिताणि, दिद्विवादो नरिथ, नेपालवत्तणीए य भववाहुस्सामी अच्छति चौदसपुच्ची, नेसिं संघेणं पत्थयितो संघाडओ दिद्विवादं वाएहित्ति, गतो, निवेदितं संघकजं ने, ते भणनिदुकालनिमिर्न महापाणं न पविट्ठो मि, इयाणि पविट्ठो मि, तो न जाति वायणं दातुं. पडिनियत्तेहिं संघस्स अक्खात, तेहि अष्णोषि संपाडओ विसज्जिनो- जो संघस्स आणं अतिक्कमति तस्स को डंडो?, ते गता, कहितं, तो अक्खाइ- उम्पाडेज्जर्3a, ते । मर्णति-मा उग्घाडेह, पेमेह मेहावी मत्त पाडिपुच्छगाणि दमि, भिक्खायरियाए आगतो 1 कालवेलाए 2 सणाए आगतो 3 यालियाए4 आवस्सए पडिपुन्छा निधि, महापाणं किर जदा अतिगतो होति ताहे उप्पण्णे कज्जे अंतोमुहनेण चोहसवि पुन्याणि अणुप्पेहेजति, उक्काओवैयाणि करेति, ताहे थूलभदसामिप्पमुक्खाणि पंच मेहावीणं सताणि गयाणि, ते य] पपडिता, मासेण एकेण दोहि तिहिति सच्चे ओसरिता, न तरंति पाडिपुन्छएणं पढित, धूलमहमामी ठितो, थेवावसेसे महापाणे ॥ 187 ॥ पुग्छितो-नए किलमास , न किलंमामि, खमाहि कंचि कालं, तो दिवस सव्वं वायणा होहिति, पुच्छति-किं पदितं ?, केत्तिय वा अच्छनि?, आयरिया भणंति- अट्ठामीति मुनाणि, सिद्धत्थकेण मंदरेण य उपमाण, मणिनी य-एतो ऊणतरेणं कालेणं पढि-14 631
Page #190
--------------------------------------------------------------------------
________________ प्रतिक्रमणा मयने ॥ 188 ॥ हिसि मा विसादं बच्चेज्जामि, समने महापाणे किर परियाणि णव परिपुष्णाणि, दसमकं च दोहिं वत्पूर्ति ऊणके, एतंमि अंतरे विहरन्ता आगता पाडलिपुनं, मूलभद्दस्य व ताओ भगिणीओ सत्तवि पव्वैतिकाओ मति-आयरिका ! भाउकं बंदका बच्चामो, उज्जाणे किर ठितल्लका, आयरिए वंदित्ता पृच्छति कर्हि जेट्टमाते 1. भणति एताए देवकुलिकाए गुणति, तेण य चिंतितंभगिणीणं हड्डि दरिसेमिनि सीहरूवं विउब्वितं, ताओ सीइं पेच्छति, ताउ चैव भीता नडाओ, भणति सीहेण खहओ, आयरिए मणितं ण मे सीहो, धूलमडो, जाह इदाणिं, ताहे गताओ, वंदिओ य, खेमकुमलं पुच्छति, जथा सिरिओ पवतो, अमत्तद्वेणं कालगतो, महाविदेहे य पुच्छिका गता अज्जा, दोवि अज्झयणाणि भावणा विमोत्ती य आणिताणि, वंदित्ता ग्नाओ। चितियदिवसे उद्देमणकाले उनट्ठितो, न उहिसंति, किं कारणं 1, अजोगो, तेण जाणितं कल्लत्तणकं, भणति-ण काहामि, भणति ण तुमं काहिसि, अण्णे काहिंति, पच्छा महता किलेसेण पडिवण्णा, उचरिल्लाणि चत्तारि पुव्वाणि पढाहि, मा अण्णस्स देज्जासि, ते चत्तारि ततो वोच्छिणा, दसमस्स य दो पच्छिमणि बन्धूणि वोच्छिष्णाणि, दस पुण्याणि अणुसज्जति । एवं सिक्यं प्रति योगा संगहिना थूलभद्दसामिणा 5 ॥ freefskammasarIrataNeNa जोगसंगहो कातव्वो । तत्थ इमं विधम्मेण उदाहरणं-11-12 1382 / / पतिद्वाणे नगरे नागवच सेट्टी, णागसिरी भज्जा, सङ्ग्राणि, नागदत्तो पुतो विविणकाम मोगो पव्वतो, सो पेच्छति जिणकाणं पयासक्कारं, विभासा, परिमापडिवण्णकाणं च विमासा, सोचि भगति अहं जिणकप्पं पडिवज्जामि, आयरिएहिं बारिओ, न द्वाति, सतं चैव पडिवज्जति, णिग्गतो, एगन्थ वाणमंनरे पडिमं ठितो देवताए सम्मदिट्टिकाए मा त्रिणस्मिडितिसि इत्थिकदेणं उवहारं गहाय आगता, बाण निष्प्रतिकर्मशरी रवं ॥ 188 ॥
Page #191
--------------------------------------------------------------------------
________________ प्रतिक्रमणा मंतर अंचेता भणति- गेहह खमणत्ति, पललकूगे भक्खरूवाण य गाहयाणि, खाइत्ता पडिमं ठितो, जिणकाप्पका ण सुवात, 8 माताध्ययने पोवोसरिका जाता, देवताए आयारियाणं कहितं, सो महो अमुकत्यान, नो साधू पेसिता, आणीता, देवताए भणित-बेल्लगिरि धानता । देज्जाह, ठितं, सिक्खितो य, न एवं कातव्वं पडिकम्म 6 ॥ .. ॥ 189 // इदाणि अण्णाततनि, जं उबहाणं कारति तं पच्चण्णं कासच्वं, एवं कतं न नजेज्ज पुणो, न गुणपूजादिनिमित्तं परिष्णात कातन्वं । नन्थ उदाहरणं--- 67,6638मागोमती क्षी, अजितसेणो राया, पारिणी देवी, धम्मवग्गू आयरिया, ताणं दो मीसा- धम्मधोमा य धम्मजमो य, विगतभया महनरिका, विणयवती सीसिणिक्का, तीए मत्तं पच्चक्मातं, संघण महनाडू VbaDDIe निज्जामिता विभासा, ते धम्मवग्गुसीसा दावि परिकम करेति । / इतो य उज्जणीये पज्जोतमुता दोणि पालओ गोपालओ य, गोपालो पब्वैतो, पालगो रज्जे ठितो, तस्स दो पुत्तारज्जवणो अवंतिवद्धणो य,पालको अवनिवर्ण राजाणं रज्जबर्ण जुबरायाणं ठवेत्ता पच्चैतो रज्जवणस्म मज्जाधारिणी,तीसे पुत्तो अवंतिसेणो, अण्णदा अनिवणा राया धारिणीए उजाण बीसत्थाए सव्वंगाई दणं अज्झोववण्णो, दूती विमज्जिता, सा णेच्छति, पुणो पुणो पेसेति, तीए अहाभावेण मणित-भातुकस्सवि न लज्जति?, तण सो मारितो, विमासा, तमि वियाले सगाणि आभरणाणि गहाय कोसी सन्यो वच्चति तत्थ एगस्म सहगस्स वाणियगस्स अल्लीणा गता, कोसंबीए मंजतीण पुच्छिता वसहि ॥ 189 ॥ |रण्णो जाणसालाए ठिनाओ, तन्य गता, वंदित्ता साविकत्ति पञ्चैता पुच्छासुद्धा, तीसे य गम्भो अहुणोववण्णो वट्टति, मा ण |पच्यावेहितित्ति तं ण अक्वातं, पच्छा गाते महरिकाए पुच्छिता, ताए मन्मादो कथितो जह रटुबदणमज्जाहं, संजनिमज्ञे
Page #192
--------------------------------------------------------------------------
________________ % आ मला अप्पसारिकं अच्छाविता,विआविता रति, साघुणीणं मा उहाहो होहितित्ति, साहे सा अंतेउरं अतीती, नाममुद्दा आमरणाणि या अज्ञाताध्ययने उक्षणिसा रण्णो अंगणए ठवेत्ता पच्छण्णे अच्छति, अजितसेषणं आगासतले गतेणे पभा मणीणं दिट्टा, गहिता यणेण, अम्ग तापमानता महिसीए दियो, सो य अपुत्तो । सा संजतीहि प्रच्छिता मणति-उदाणकं जातंति, विकिचित, खड्यं हाहिओतात, ताई सा अत्पुर्ण्। 8 अआति णीती य, अंतेपुरिकाहिं समं मिसया जाया, तस्स मणिप्पमोति नाम कतं, सो गया मतो, मणिप्पमो राया जातो, सो। है|य्सीए सजतीए धारणाएगह वहनि । सो य अवंतिवद्धणो पन्छातावण भावावि मारितो सावि देवी न जायसि भातुणेहेण य अबंनिसेणस्स रज्जंदातूण pncito। ra so ya मणिप्पमं कप्पा मम्गति, सो यण देति, ताहे सब्बरलेणं कोसंबी पधावितो । ते य दोवि अणकारा परिकम समचे |एको चितेति जथा विणयवतीए हडी तथा ममनि होति नगरे मतं परचक्खाति, वितिओ धम्मजसो विभूसं नेच्छंतो कोस्ण्बीए। उज्जणीए अंतरा वत्थकातीरे पवतकंदराए एकरथ मत्तं पच्चस्खाति । ताहे तेण अवतिसेणेणे कोसंबी रोहिता, तस्य जणा य अप्पए अहण्णो न कोति धम्मयोसस्स अल्लियति,सोय पत्थितमत्वमर्लभमाणो कालगतो, पारहिं निप्फेडो न लन्मतित्ति पागा-1 रस्म उवरिएण एडितो, सा पव्वैतिका चितोति- मा जणक्खयो होतुति रहस्स मिंदामि, अंतेपुर अतिगता, मणिप्पमं उस्सारिता 5 मणति- किं मातुएण सर्म कलहेमि,सो भणति-कईति, ताहे सव्वं परिवाडीए कहेति.जदिन पत्तियसि मातरं पुच्छाधि, 4 ॥ 19 ॥ पुच्छति, तीए णातं-अवस्स रहस्सभेदो जाजोति, कहितं जथावसं, रणसंतिगाणि य आमरणाणि य नाममुदाय दाइया, जापचीता ममति-जदि ओसरामिता मम अजसो, मणति-तंपि मोहोडि. वं होतनि निग्गता, अयंतिसेण जितिन-पस्वारका XXXSAXI
Page #193
--------------------------------------------------------------------------
________________ प्रतिक्रमणाला दङ्गमिच्छनि, अतिगवा, पादे दट्टण णाना अंगपडिनारिकाहिं, ताउ पादपडिताओ परुग्णाउ, कहित तव मातात, सामाजलामता ध्ययने पादपडितो परुण्णो, तस्सवि मन्वं कहति एम ते भाता, दावि बाहि मिलिता, अवरोप्परं अवदासेतूणं परुष्णा,कचि कालं कोस्ण्बीए। अच्छित्ता दोवि उज्जेणी पधाषिता, मातापि भह नहीकाहिं जीता जाव वच्छकातीरं पत्ताणि, ताहे जे तंमि जणपदमि माधुणी ते वंदए ओतरंत विलग्गंते य दणं पुच्छति, ताहे ताहिवि वंदितो, नितियदिवसे राया पाविनो, ताओ मणंति-भत्तपञ्चक्खा तओ एत्थ ता अम्हे अच्छामो, ताहे ते दावि रायाणो ठिता दिवे दिवे माहिम करेंति, कालगता, एवं ते गया गाणो, एवं तम्स लाअणिच्छमाणस्सवि जाता, इतरस्स इच्छमाणस्म न जाना पूजा 7 / / है लोभविषेगताए जागा संगहिता मयंति, अलोभता तेण कातव्वा, कही, त्त्योदाह्र्न्न्ण्-1715/17॥138yaa1387 साएतं मानगरं पओण्डीओ राया कंडरीको जुवराया, जुगरण्णो मज्जा जसमदा, ताहे पुंडरीओ तं पत्थेति तहेब सो जुबराया मारितो, सावि &आसावस्थि, अहुणोववण्यगम्भा जाता, अजितसेणो आयरिओ, कित्तिमती महत्चरिका, सा तीए मृले पचैता जथा धारिणी तथा विमासितवा परि दारओन छर्3इतो, खगकुमारोत्ति से नामं कर्त, पबहओ, सो जोवणत्यो जातो चितेति-पष्वज्जन तरामि कातुं, मातरमापुच्छति जामि, मा अणुसासति, तहविन ठाति, ताहे भणति-तो खाइ मम निमिनं बारस बरिसाणि करहिम । / 19 / / | पन्वज्ज, मणति-करेमि, पच्छा आपुच्छति, महतरिक आपूच्छाहिति, तीए वारस परिमाणि, उवज्झायो पारस वरिसाणि, आयरिओ * 191 ॥ वारस वरिसाणि, सवाणिवि अदुचचालीस वरिसाणि, तहवि नठाति, विसज्जितो, ताहे पच्छा माताए भणितो-मा जर्हि वा 4 तहिं वा बच्चाहि, महल्लपिता तुज्ञ पुंडरीको तर्हि बच्चाहि, इमा ते पितुसंतिका नाममुहिका कंबलरतणं च मए जीणित, डिरीओ गया जागा संगहिता माना गम न जाना पूजा *
Page #194
--------------------------------------------------------------------------
________________ प्रतिक्रमणा ध्ययने ॥ 192 ॥ एवाणि गहिय वच्चाहिति गता णगर, रण्णो जाणमालाए आवासितो कल्लं रायाणं पेच्छामित्ति, तहिं च रत्तीए नट्टिका नत्तति, सो प्रतितिक्षाया य खुट्टओ अमितरपरिसाए. पेच्छतित्तिमा य नट्टिका मल्ल रतिं नरिचऊण पभातकालं निहाति, ताहे सा धोरिया चितेति तोसिता ल सुरेन्द्रदत्तः परिसा बहुगं च लद्धं, जदि एल्थ वियैति तो घरिमिता मोत्ति इमं गीतियं पगीता, सुटु गाइतं सुटु वाहतं । एरथंतरे खुसंचलरतगं उन्, जो जुवाया, तेल्प कुंडलं सतसहम्समुल्लं, सिरिकता सत्थवाही, तीएवि हारो, जयसंघो अमच्चो,81 | तेणत्रि कडगो, कग्णवालो मेंठो, तेण अंकुमो, जो य किर तत्थ तुमति रूमति वा देति वा सो सच्चो लिखिज्जति, जदि जाणति सुद्छु, न जाणति तो डंडो तेमिन्ति,एवं सब्वेवि लिहिता, पमाए सद्दावितो पुच्छितो सुहओ-तुमे किं दिणं, सो जथा |पिता मारितो तं सर्व परिकहनि, न समत्थो जं मम अणुपालतुं तो तुम मूल आगतो, रज्जं लमिमित्ति, सो भणति देमि, |सुआओ मणति-अलाहि u, मुविणनओ वट्टति, मारेज्जा, मा व पुचकतोवि संजमो णासिहिति । जुवराया भणति-मारेतु मग्गामि, | थेरो राया रज्ज न देतित्ति, सोवि दिज्जन णेच्छति । सत्यवाहमज्जा मणति- पारस वरिसाणि पउत्थस्स, पंथे बद्वति, तो अणं |पवेसेमित्ति वीमंसा वति । अमञ्चो अण्णेहिं रायाणाहें समं घडामि । हत्यिमेंट पच्चतरायाणो भणति-एतं इत्थिं मारेहि आणेह । बत्ति । ते भणिता रण्णा तहा करहत्ति, णेच्छंति, बुड्गकुमारस्स मम्गतो लग्गा पब्वैता । तेहिं सम्बेहिदि लोमो परिचना 811 | तितिकावा कानन्या । जहा मामाइके चक्कदिने 17-18019 ॥ 1388-1389 // इंदपुर इंदवते मावीम सुता ॥ 19 ॥ सुरिंदवते य । पचाप निव्वतिसुता आगमण स रज्ज देज्जा y॥1॥ (महुराए जियस सयंवरो निव्वुइए u। |1-1811388 अग्गियओ पञ्चनओपहलियतहसाग ग्योद्यो। एक्कादिषसेज जाना महराए सम्टिंढतोय
Page #195
--------------------------------------------------------------------------
________________ प्रतिक्रमणा । 17-19 / / 1389 / / वृत्तं महुराए चैव वीर्य नाम इंदपुरनि ॥ ध्ययने ॥ 193 ॥ अज्जवल नाम अज्जत्तणं तं कायव्वं, तत्थ उदाहरणं 17-20 | 1390 ॥ चंपाए कोसिबज्जो अज्ञानओ, तस्स दो सीसा, अंगओ, से महओ, तेण अंगरिमिति नामं कर्त, रुहओ य विपओ, सो गठिभेदओ. ते दोवि दारूयाणं पत्थविता, अंगरिसी दारुयार्ण भारगं महाय एडिएति, इमोवि दिवस रमिता विकाले संमरितं ताहे पधावितो अडवीं, तं च पेच्छति दारुमारेणं एतं. सो चिंतेति णिच्छूढो होमिनि । इतां य जोगजसा नाम वच्छवाली पुत्तस्म पंथगस्त मतं नेतृर्ण दारुभारएण एति, रुहरणं सा गद्दार मारिता, दारुमारगं गहाय अण्णेण मग्गेण पुरतो अतिगतो, उवज्झायम्स हत्थे विद्दृणमाणो कहेति एतेण तुज्झ सुंदरमीसेण जोतिजसा मारिता वराई, विभामा, सो आगतो, घाडितो, वणमंडे चिंतेति, सुमज्झवसाणं जातीसरणं संजमो केवलनाणं, देवा महिम करेंति, देवेहिं कहितं जथा एतेण अन्मक्खाणं दिष्णं, रुदओ लोकेणं हीलिज्जति, सो चिंतेति सच्चयं मए अभक्खाणं दिष्णति, सो चिंतेत संबुद्धो पत्तेयबुद्धो जातो, मणो गंभणी व पव्वहताणि, चनारिवि सिद्धाणि 10 ॥ सुईनाम सत्यं, सयं च संजयो, सो चैत्र सोयं, सच्चं पति जोगसंग्रहणं । तत्थ उदाहरण- 17- 21 ॥ 1391 / / सोरिर्क नगरं सुरंबरो जक्खो, तत्थ धर्णजओ सेट्ठी सुमद्दा मज्जा, तेहिं सुरंबरो नर्मसितो-जदि पुत्तो जाति तो महिसगतं देमोनि, ताण संपली जाता, ताणि संबुज्झिहिंतित्ति महावीरसामी समोसरितो, सेड्डी निग्गतो, समज्जा संबुद्धी, अणुव्वताणि गहिताणि, मो जस्तो सुविजए मग्गति महिमसए, तेण पिट्ठमता दिण्णा । सामिस्स दो सीमा धम्मघोसो धम्मजसो य, एगस्स असोगपादवस्स हेट्ठा गुर्णेति, ते पुण्डे ठिता, अवरदेवि छाया ण परियमति, एक्को मणति तुज्यं लडी, चितिओ मणनिनुज्यं, एको कार्तिकभूमिं गतो, नव आर्जवम् शौचं ॥ 193 ॥ 195
Page #196
--------------------------------------------------------------------------
________________ प्रतिक्रमणा ध्ययने ॥ 194 ॥ MARATHI अच्छति, विहोवि गतो, तहब अच्छति, तेहिं जातं जथा न एकस्सवि लद्धी,सामी पुच्छितो, इव सोरिए जहा समुद्दविजयोराया सम्यग्दर्शन आसि, जण्णजमो तारसो भज्जा सोमामिला पुत्तो तीसे जण्णदत्तो, मोमजसा मुण्हा, ताण पुत्तो नारदो, नाणि उंछविनीणि,एक-2 खाद्ध । दिवस जेमेति, एकदिवस उपवास करति ताणि तं नारदं पुचण्हे असोगपादवस्स हेड्डा ठवेऊणं उंछंति । इतो य वेदड्डातो वेसमणकाइका देवा जमका तेणं अंतणं विनीवयंति, ते पेच्छति दारग, ओधिणा आमोईति, सो तातो देवनिकायातो चुतो, ते साए अणुकंपाए त छाहि मंनि । एसा असोगपुच्छा नारदुप्पत्ती y। सो उम्मुक्कबालभायो तेहि भएहि विज्जाओ पण्णनिमादीओ पाढितो, कंचणकुडियाए मणिपाउयाहिं आगामेण हिंडति, अण्णदा बारवतिं गतो, वासुदेवेण पुच्छितो. किं सोयतिई, सो न । तरति निन्वेढेतु, चकखेचं काऊण अण्णाए कहाए उदृति, पुच्चविदेहे सीमंघरं तित्थगरं जुगवाहू वासुदेवो पुच्छति-किं सोय, तित्थगरेण मणित- सच्चं सोय, तेण एक्केण पादेण सवं उक्लद्धं, पुणो अवरविंदेहं गतो, जुगंधर तित्थगरं महाबाहू ते चेव पुच्छितो, तस्सवि सवं उबगतं, पच्छा पारवति आगतो वासुदेवं मणति- किं ते तदा पुच्छितति , सोयं, भवति-सर्च, किं सञ्चंति पुच्छितो पुणो खोमाइतो, वासुदेवेण मणितं-जहिं ते तं पुच्छितं तहिं एतपि पुच्छितवं होवति खिसितो, ताहे मणति-4 सच्चं महारो न पुचिकनोति, चितितुमारद्धो, जाति सरिता, संबुद्धो, पढम अजायणं सोचमेव वदति । एवं सोएण जोगा |संगहिता 11 ॥ ॥ 19 ॥ सम्पग्दर्शनविशुद्ध्यापिकिल योगाः संगृमन्ते । तत्य उदाह्र्न्न्ण्-17-24॥1394॥ माकेते महाबलो राया, पुच्छति-किं नात्य मम जं अण्णराई, चिपसमा, कारिता, दो विक्वाता चित्तकारका ठेमि दिण्णाय ,बाइणिकाअंतरिया चित्तति,
Page #197
--------------------------------------------------------------------------
________________ ःजाचारो प्रतिक्रमणाला एक्केण निम्मविता, एक्कण भूभी कना, रायाए तस्स दिई, तुट्ठी य पूइतो, पमाकरो पुच्छितो भणति भूमी कता, न ताव चिसेमि, समाधान ध्ययने सो चिंतेति-फेरिसा भूमी कना ?, गो, जइणिका अवणीता, इतर चिनकम्म तत्थ दासीत, राया कुविओ, पणविओ, पभणति सपमा एत्य संकता, ते छाइय, नवरि कुई पेच्छनि, तुट्टो. एवं चेव अच्छतुति मणिनो, एवं सम्मतं विमुद्धं कातलं एवं जोगा mNg॥195॥ हिता भवंति 12 ॥ समाधाण-चिनसमाधाणं । सत्रोवाइप-मुबंगापपुर नगर, लाग्यो महारती, सुजमा मज्जा, ताणि सट्टाणि, सुन्वतो । पुत्तो, सुहेण गम्भ अन्छितो मुहेण जातो एवं षडिनो एवं जाव जोवणस्थो संबुद्धो, आपुच्छिता पचहतो, एकल्लविहारपडिम पडिवण्यो, सरकपसमा, देहिं परिक्खितो अणुकूलेण-धण्णो कुमारवमयारी एस्केण, विनिएण को एताओ कुलसंताणच्छेदगाओ अधण्णोति, सो भगवं समो, एवं मानापिताणि मे विसयपसत्ताणि दमिताणि, पच्छा मारिज्जनगाणि कलुणं कहेंति, तहावि समो, पच्छा सवे उद् विउब्बिया, दिव्वाए इत्थिगाए मविभम पूलोइयमुक्कदीहनीसासमुक्गूढो तथावि संजमे ममाधिततगे जातो, केवलं उप्पणं जाब मिद्धो 13 ॥ आयारौवगच्छणताए जोगा संगहिता भवन्ति । उदाहरण-पाडलिपुले हुतासणो माहणो जलणसिहा मज्जा, सावकाणि, INU195 / / दो पुत्ता- जलणो य दहणो य, पत्तारि पच्वैताणि, जलणो उज्जुसंपण्णो, दहणो मायाबहुलो, एहित्ति जाति जाहिनि एति, so13 तस्म ठाणस्स अपडिस्कमिना कालगनो, दोवि मोहम्मे उववष्णा अभिनरपरिमाप पंचपील ओवमाईठिनीगा देना जाना, सामी । 147
Page #198
--------------------------------------------------------------------------
________________ विनयोपमत्वं ॥ 196 ॥ आगतो, आमलकप्पाए अंबमालवणे समोसरणं,ते दोषि देवा आमता, तत्थ नविहिं दाएंति, एक्कं उज्जुय विउनिस्सामित्ति व विकुन्वति, बकं विकुब्बिस्सामित्ति उज्जुयं विकुन्वति, एक्को उज्जुयं विकृच्चिस्सामिचि उज्जुयं विकुवति वकं विउविस्सामिति पंक विउव्यति, तं विकुचितं दट्टण गोतमसामी पुच्छति । ताहे सामी ने सब्बं परिकहनि मायादोसोति, जलणणं आयारोवगतेण जोगा संगहिता इति 14 ॥ विणयोपगतत्तणेण जोगा संमहिता मवन्ति, तत्व उदाहरण-उज्जेणी अंबरिसी माहणो मालुका मज्जा, सट्टाणि, मालुका कालगता, सो पुसेण समं पष्वानो, सो दुविणीतो, काइकभूमीए कंटए निक्खणति, सज्झायं पहुंताणं छीयति कालं उचहणति सर्व समायारं विवच्चासेति, ताहे साहुणो आयरिए मणति-जदि वा एमो अच्छतु अहवा अम्हे, सो निच्छूढो, पिताबि से पच्छतो जाति, अण्णस्स आयरियस्स मूलं गतो, तत्थवि निच्छ्ढी, एवं किर उज्जेणीए पंच उवस्सयसताई, मवेहिं निढो, सो खतो गाचा सण्णाभूमीण काति, मो मणति- किं खत! स्यमिआ, ताहे मणति खतो-तुम नाम निंबउनि कतं ण अण्णहा, एएहि अणाभागेहि आयारेहिं तुम्हतणएण अहंपि थाणं न लभामि, ण य वकृति उप्पम्वैतुं, ताहे तस्सवि सुहगस्स अद्धिती जाता, मणति। खंता । एक्कसि कर्हिचि ठाणं लभामोत्ति, मणति-न लम्मति, जदि नवरि पब्वावगाणं तहिं गता, पञ्चैता अक्खुमिता, आय|रिका भति-मा अज्जो 1 एवं होह, पाहुणका अन्ज, कल्लं जाहिति, ठिता, ताहे सो चेल्लो तिणि तिष्णिआ उच्चारपासवणभूमीको पडिलहेति, सब्बा सामायारी बिमासितम्बा,तडा, सो र्णिबजओ यमयखुदीओ जातो, तरतमजोगणं पंचवि सताणि पडिस्सकार्य आराधिताण, निग्गंतुं न देति, एवं पच्छा मो विणओवगो जानो 15 ॥ X4 ॥ 196 //
Page #199
--------------------------------------------------------------------------
________________ प्रतिक्रमणा ध्ययने ॥ 197 ॥ घिती जो मतिं करोति, तम्प जोगा संगहिता भवान्त, तत्थ उदाहरण-पदुमधुरा, तत्थ पंच पंडवा, तेहिं पञ्चतेहिं पुत्तो रज्जे ठवितो, ते अरिनेमिसामिस्स मूलं धाविता, ते हत्थीकप्पे भिक्खं पहिंडिता, तेहिं हिंडतेहिं सुतं अरिङनेमी कालगतोत्ति, तेहिं महितं मत्तपाणगं च विगिचित्ता सेतुजे मतं पच्चक्खातं, सिद्धा । ताणं वंसे अण्णी राजा पंडुसेको नाम, तस्म घृताठ मती य सुमती य, ताओ लक्खण0 वंदियाओ सुरखं वारिसभोवतेण समुद्देण ऐति, उप्पतिएण लोको खंदरुदाणि नर्मसंति, इमाहिं घणिततरकं अप्पा संजमे जोहतो, एमो सो कालोत्ति, भिण्णं वहणं, ताओ संजयचं सिणागसंपि, कालगताओ सिद्धाओ, एवं एकत्थ सरीराणि उच्छलिताणि नाणि, सुडितेण लवणाधिपतिना महिमा कता, देवुज्जोतो कतो, ताहे पभासं नित्यं जातं । दोहिवि ताहि धितीमतिं करेंतीहि जोगा संगहिता 16 ॥ सम्यग् वेगः उद्वेगः संवेगः, तत्थ उदाहरणं । / 1399-1400 / / चपाए मितप्पभी राया, धारिणी देवी, धणमित्तो सत्यवादो, धणसिरी मज्जा, तीसे उवाइकसतेहिं पुचो जातो, लोको भणति जो एत्थ धणसमिद्धे कुले जातो तस्स सुजातं, निव्विचे बारसाहे सुजातोति नामं कर्त, सो किर देवकुमारोपमे रूवेणं, तस्स ललितं भणितं अण्णे पुण सिक्खति, ताणि य सावगाणि । तत्थेव नगरे धम्मघोसो जमच्चो, पिरंग भज्जा, सा सुणेति एरिसो सुजातोचि, अभ्णदा दासीओ मणंति-जदा सुजातो इतो बोलेज्जा तदा मम कहेज्जाए जं तो णं पेच्छामि, अण्णदा सो मिनविंदपरिवारितो तेण अंतेण एति, दासीहिं पिरंगए कहितं सा निग्गता, अण्णाओ य सबनीओ, दिडो, माओ भणति घण्णा सा जीए भागावडिओ, अण्णदा ताओ अवरोप्परं भणति अहो लीला तस्स, ताहे पिसंगृ सुजातस्स वेसे करेन, आभरणवमणेहिं विभासा, सा व रमति, एवं वच्चति, एवं हत्यच्छोमा बिभासा, अमच्चो धृतिमतिः संवेगः ॥ 197 ॥ 199
Page #200
--------------------------------------------------------------------------
________________ L4 संवेगः प्रतिक्रमणा 81 य आगतो, निस्सह अंतेपुरंनि सोवाए निग्गच्छिय बारछिदेण पलोपति, दिवा विकृति, एसो चितेति-विण8 अंनेउरंति, भणतिध्ययने पच्छणे होतु, मा भिण्णे रहस्से महरतराओ होहिंनि, मारेतुं मग्गनि सुजातं, बिभेति, पिता से रणो अरिचतो, मा ततो विणासे ॥ 198 ॥ | हितित्ति उवार्य चिनेति, लो, अण्णदा कूडलेहेहिं पुरिमा कता, जो मित्तप्पमस्स विपक्खो तेण किर सामतेण लेहा विसज्जितामितप्पमं मारेहिति सुजानस्म, तुम वीसंमें गतो, ते अद्ध रज्जस्म देज्जिहिनि, तेण से लेहा आणीना, रणो अग्गनो धारिता, राया कुवितो, तेवि लेहकारका बझा आणता, तेण पच्छष्णा कना, मित्तप्पमो चिंतेति-जदि लोगणातं कज्जिहिति तो पौरक्खोभो मे होहितिति ममप रो देशाजा अपसे, जनाए रेमि । तस्स मित्तप्पमस्स एग पच्चंत नगरं अरखुरी नाम, नस्म चंडज्मयो नाम राया, तस्म देवि, जथा सुजात पेसेमि तं मारेहित्ति, सुजातं सद्दावेत्ता भणनि-वच्च अरस्तुरितं, तत्थ चितिजिओ होऊण रायकज्जाणि पेच्छाहि, गनो तं नगरि अरकावार नाम, दिडो, अच्छतु वीसस्था तो मारिज्जिहिति, दिवे दिवे एगट्ठा अमिरमंति, सो तस्स एवं सीलं समुदायारं पदणं चिंतेति-गुणं अंतपुरिए सम विणट्ठो तेण मारिज्जति, तो किह एरिस रूवं विणासमित्ति उस्सारत्ता सम्बं परिकहति लेह च दरिसेति, तेण मुजातेणे मणति--जे जाणमि ते करेहिति, तेण मणितन तुम मारेमिनि, एक करेहि, परछण्णो अच्छाहित्ति, तेण चंदजसा मगिणी दिग्णा, सा घि तंदसिता, तीए समं अच्छति, परिमोगदोसेण चडित, मुजायस्सवि इंसित्ति संकेतं, सावि तेण सड्डी कता, वितेति-मम तणएणं एसोवि विगहोति संवेगमावना, मतं पञ्चरखाति, तेण चेव निज्जामिता, देवो जावो, ओघी पौंजति, ददणं आगता, वंदिता मणति-कि करोमि , सो मेवेगमावष्णो चिंतेति-जदि अम्मापियरो पेच्छेज्जा तो पन्चयामि, वेण देवेण सिला विकन्चिना नगरस्म उवरिं, नागरा पयता वहत्या पाद ॥198 ॥
Page #201
--------------------------------------------------------------------------
________________ सवेगः S प्रतिक्रमणापडिता विष्णवेति , देवो तासति-हा दासा सुजातो समणोवासओ अमच्यण akajje sito ajja me remi, to navari मुयामि ध्ययने जदि नवरं न आणता पमादेह, कईइ सो, भणति-एस उज्जाणे, सणागरो राजा णिग्गनो खामितो, अंमापितरो रायं च आपुरिछत्ता पबहतो, मातापितंपि पचहतं, ताणि सिद्धाणिनि । सो य धम्मघोमो निम्बिसओ आणतो, जेण तस्स गुणा ॥ 199 / / पतरंति, जया-यथा नेत्रे तथा सील, यथा नाशा तथार्जनम् । यथा रूपं तथा वित्त, यथा सील तथा गुणाः ॥ 1 ॥ अथवा- विषम समैर्विषमसमा, विषमैर्विषमाः समः स्माचाराः। काचरणकर्णनासिकदंतोष्ठनिरीक्षणैः पुरुषाः ॥ 2 ॥ पच्छा सोवि निवेदमावष्णो, | सच्चं मए भोगलोभेण विणासावितोत्ति निग्गतो, हिंडतो रायगिहे थेराणं आतेए पचहतो । विहरतो बहुस्सुतो चारत्तपुरं गतो, तत्य अभग्गमेणो राया, वारनो अमच्चो, सो मिक्खं हिंडतो वारतगस्म घरं गतो, तत्थ य धनमधुसंजुसं पायसस्थालं जीणिनं, | मंडणं जातं, तत्य चिन्दु पडितो, सो पाडितं तं नेच्छति, वारत्तो ओलोकणगतो पेच्छति, जात्र तत्थ मच्छिकाओ लीणा, ताओ घरकोइलिका पत्थेति, ते मज्जारी, मज्जार घरपच्चंतियसुगओ, तं वत्थरओ चिंतेति, ममनि ते दोवि मंडणं लग्मा, सुणसा|मिका उहिता, मंडणं जातं, मारामारी, नाहि निग्गना, पाहुणका बल पिंडेना आगता, महासंगामो जातो, पच्छा वारसओ । पचिंतितो-एतेण कारणेणं न इच्छितंति, सोमणं अज्मवसाणं उवगतो, जाती सरण, संयुद्धो, देवताए मडणकं उवणीत ॥सो वारचक-18 रिसी विहरतो सुसुमारपुर आगतो, तत्थ धुंधुमारो राया, तस्स अंगारवती धूता रूविणी साविका, तत्व परिवाइका अतिगता, वादे पराजिना, पदोममावण्णा, मा चितेति-बहुसावत्सए पाडेमिति चित्तफलहए लिहिता उज्जेणीए पन्जोतस्स अंने अतिगता, दिई फलक, पज्जातेण पुञ्छिता, कहितं च जाए, पज्जोतो तस्स अक्कतीए दन पेमेति, मो धुंधुमारेण निन्टो , मणनि-पिवा XXXSE*. - ॥ 199 //
Page #202
--------------------------------------------------------------------------
________________ प्रतिक्रमणा । साए विपण य दिन, पूर्ण पडिआपले में बहुतरकं पज्जोतस्स कहितं, आसुरत्तो निम्गतो सबवलेणं, सुसुमारपुर रोहति, प्राण ध्ययने धुमारो अंतो अच्छति अप्परलो य । वारत्तकरिसी एकत्थ जक्सघरए चच्चरमूले ठितेल्लो,सोराया भीतो एसो महाबलवकोति, मित्तिक पुच्छति, सो मणति-जाव ताव निमित्र गेल्हामि, चेडकरवाणि रमंति,ताणि मेसविताणि, तस्स वारसकस्स मूलं गठाणि ॥ 20 ॥ रोवंताणि, सेण भणिताणि-मा बीमपत्ति, सो आगंतु मणति- तुज्म जयोति, ताहे मजमष्णे उस्सण्णद्धाण उवरि पडितो, वेदिता नगरं नीजो, वाराणि बद्धाणि, पज्जोतो मणितो-कतोमुहो ते वातो?, मणति-जं जाणास तं करेहि, मणति-कि तुमए महासासणणं विणासितेणं, ताहे से महता विभूतीए अंगारवती दिष्णा, बाराणि मुक्काणि, तत्थ अच्छति, अण्णे भणति-तेण देवताए उप. चासो कतो, तीए चेहरूवाणि विउविताणि, निमित्तं गहितंति, साहे पज्जोतो नगर हिंडति, पेच्छति अप्पसासणं रायाण, I#अंगारवती पुच्छति-किह अहं गहितो, सा साधुवयण कहंति, सो तस्स मूलं गंतु मणति- चंदामि नेमित्तिकखमणत्ति, सो भगवं उबउत्ते पव्वज्जातो जाव चेडकरूपाणि विउविताणि संभरिताणि । चंदबसाए सुजातस्स धम्मयोसस्स वारत्तकस्स सब्वेहिदि संवेगेग जोगा संगहितनि, केइ तु सुरंपरं जाव मितावती पन्चैता परंपरओ, एतपि संभवति । संवेगिनि गतं 17 ॥ PL पणिधी नाम माया,सा दुविधा-दवपणिधी य मावपणिधी य,दवपणिधीए उदाहरण-भरुकच्छे गधवाहणो राया कोसममिदो, तो व पतिवाणे सालवाइणो बलसमिद्धो, सो नहवाहणं रोहति, सो कोससमिद्धो जो हत्थं वा सांसं वा आणेति तस्स सहस्से र ॥ 20 ॥ 18सतसहस्से य कोडादीए हियं देति, ताहे ते नहवाहणमस्सा दिवे दिवे मारेंति, सालवाहणमस्सादि के मारेचा आणति, सो वेसि ॥ न किंचिति देति, सो खीणजणो पडिज्जाति, पुणो वितीयवरिसे एति नत्यविहतो गामेति, एवं कालो बच्चति,जगदा अमञ्चो मणति-
Page #203
--------------------------------------------------------------------------
________________ प्रतिक्रमणा ममं अबराहेत्ता णिव्विसयमाणवहि, मणूसाणि य धाहि, तेण तव कतं, सोवि तसो निग्गंतूण मरुपच्छे गुग्गलमारं महाथ मतो, INTREAT. ध्ययने एकत्य देवकले अच्छति,मामंतरज्जेमु य फुडित जया सालवाहणेण अमच्चो णिच्ढोनि,मरुयच्छे य न गातो केह, केणै कोसिसि । बमो ॥ 20 ॥ पुच्छितो भणति- गुग्गलभगवं नाम कतं अहंति, जहिं वा जातो ताणं कहेति जया जेण विहाणेग निन्छ्ढो बहालहुसंगणति, पच्छायोगनहबाहणेण सुते, मणुस्सा बिज्जिता, नेच्छति कुमारामच्चत्तणस्स गंधपि, सो य आगतो राया, संत नीओ ठवितो य, अमच्चो संग्रहाः 18 वीसमं जातितूण मणति- पुण्णेहिं रज्जं लहति, पुणोचि अण्णस्स जम्मस्स पत्थयण कीरतु, ताहे देवकुलाणि धूमतलागवावीओ नहवाहणखाइका च, एवमादीहिं दव्यं विणासितं, सालबाहको आवाहितो,पुणोषि ता विसज्जितं,अमच्च मणति- तुमंपि घडितो, सो मणति-न घडामि, अंतेपुरिगाण आमरणा पहिनि, पुणो गतो पतिष्ठाण, पच्छा अंतेपुरियाणं णिय्वाहेति, संमि निद्विते । 4सालबाहणो आवाहितो, नन्थि दातवं, सोवि पलातो नगरपि गहितं । एसा दबप्पणिधी ॥ भावप्पणिहाणिए उदाहरण मरुपच्छे जिणदेवो आयरिओ, भयंतमित्तो कुणालो य तच्चंनिका दो भातरो वादी, तेहिं पडहओ निक्खालितो, जिपदेवो। काचेतियबंदओ गतो सुणेति, तेण वारितो, रायकूले वादो जातो. पराजिता रसपडा, दोवि य ते पच्छा विणा एतेसि सिद्धतेणं ण । तीरति उत्तरं दातुति पच्छा मातिवाणणं ताणं मूले पन्चैता, विमामा गोविंदयात् , पच्छा पदंसाणं उपमतं,ते मावतो पडिवण्णा, साधुणो जाता । एसा भावप्पणिधी 18 ॥ ॥ 201 ॥ सुविधीप जोगा संगहिता भवंति, विधिरनुमा जा जस्स इट्ठा सा भवति सुविधी, तत्थ उदाहरणं जहा सामाइयनिज्जुसीए अणुकंपाए-पारवनी घेतरणी धनंतरि भवियाभाविक वेज्जे । करणा य पुच्छिमी गनि निदेसे पसंबोधी aHABAR *** -
Page #204
--------------------------------------------------------------------------
________________ प्रतिक्रमणा ॥1॥सो पानरजूहवनी चिंता य सोमणा जाता, साधुणा य कहित तेहिं गतिदिएहि,सहस्सारे उववण्णो,सो य साहरितो 19 ॥ 18 प्रणिध्याध्ययने &आ संवरेण जोगा संगहिता भवंति, तत्थ पडिवक्खण उदाहरणं-रायगिहे सेणिएणं बद्धमाणसामी पुच्छितो, एक्का देवी न- दमा ॥ 20 ॥ विधि उवदंसेचा गता, का एसत्ति?, सामी भणति-वाणारसीए महमेणो जुष्णसट्ठी, तस्म भज्जा नंदा इति, तीस धूता सिरी, सा 4 वकुमारी वरकपरिवज्जिता, तस्स कोट्ठए चितिए पासस्मामी समोसढो, सिरी पन्चैता, गोवालीए सीसिणिका दिया, सा , संग्रहाः 19-21 पुर्व उग्गेण विहरिना पच्छा ओसण्णा जाता, हत्थेण पादे धोवति जथा दोषती विमासा, वारिजंती उड्ढेतूण अण्णत्य गता है विभत्ताए बसहीए ठिता, तस्स ठाणस्स अणालोइयपडिक्कंता चुल्लाहिमवंते पउमे दहे सिरी जाता देवगणिका, एताए ण संवरो कतो, पडिवक्खा कातव्यो, अण्ण भणति- हत्थिणिकारूण वाउक्काएति, साहे सेणिएणं पुच्छितं 20 ॥ अत्तदोसोवसंहारो कातवो,जदि किईच काहामि तो दुगुणो घो होहितित्ति,तत्य उदाहरण-पारमतीए जरहमित्तो सेट्टी, अणुवरी मज्जा, सावकाणि, जिणदेवो पुत्तो, तस्स रोगो उप्पज्यो, ग तीरति चिगिच्छितुं, वेज्जा भणति-मांस खाहि, सो मेच्छति, सयणपरियणो अम्मापियरो य पुतणेहेणं अणुजाणंति, सो णेच्छति, किह चिररक्षितं वतं मंजामिचिओं, उक्तंचचरं प्रविष्टं ज्वलित हुताशनं, न चापि मग्न चिरसंचितं व्रतम् । वर हि मृत्युः परिशुद्धकर्मणान शीलाचस्खलितस बीवितम् ॥ 1 ॥ असदोसोपसंहारो कतो, मरामिति सम्वं सावज पञ्चक्ला, कहवि पौणो तहावि पचरुखातं घेव, पम्बन्जा कता, इतो सुहावसाणस्स णाणमुप्पणं जाव सिद्धोचि 21 ॥ IM202 ॥ सम्वकामेसु विरज्जिसम्वंतत्थ उदाहरणं-उज्जणीए देविलासत्तो राया,तस्स मज्जा अपरत्ता लायणाणाम,अण्णदास SHERERSE%
Page #205
--------------------------------------------------------------------------
________________ प्रतिक्रमणराया सज्जाए अच्छति, देवी वाले जोएति, ताए पलित दिद, म्न्नात्-म्त्त्त्तार्गा। दता आगतो, सो व ससंभम भयहरिसाइयो प्राणम्या : ध्ययने उहितो, पच्छा देवी भणति-धम्मदतोत्ति सणितं अंगुलीए देढत्ता उक्खतं, सोवणे थाले क्षोमजुयले उएत्ता नगरं हिंडाक्ति, दमो पच्छा अद्धिती करत, अम्मदा अजाते पाल अम्हं पुवजा पन्वयंति, अहंपि पब्वयामिति पउमरहं पुत्रं ठवेचा पन्वैतो सदेवीजी टि.योग । 12.3 ॥ | तावसो, संगतओ दासो अणुमतिका दासी, नाणिवि अणुरागेण पन्चैताणि, असितमिरिमि अस्समो तावसार्ण, तत्थ गताणि, I संग्रहाः22 संगतओ य अणुमातिका य कणति कालंतरेण उप्पन्चैताणि, ताणि दोण्णवि अच्छंति, देवीए गम्मो नक्खातो, संवद्धितुमारदो, राया अद्धिति पकतो अयसो जानोत्ति, अवसंबसो पच्छण्या सारवेति, सुकुमाला देवी वियायन्ता कालगता, तत्थ दारिका जाता, | सा अण्णाणं तावसीण थण पिवंती संबडिता,ताहे से अद्धसंकासात नाम कत, सा जोवणत्था जाता, सा पितर अडबीतो आगतं बीसामेति । सो तीसे जोवण अज्योववण्णो अज्जा हिज्जो लएमित्ति मुमति, अण्णदा पावितो गेण्हामिति, उडगकडे आवडितो पडितो चिंतेतुमारद्धो-धिद्धिईन, इहलोग फलितं एतं, परलोए ण णज्जति किंपित्ति संनुद्धो, जाती सरिता, मणति-18 भवितव्वं म्बलु भो सव्वकामविरतणंति अझयण मासति । धृता विरज्जे, संजतीणं दिण्णा, सिद्धाणि । एवं सव्वकामविरज्जितेण जोगा संगहिता 22 ॥ पथक्वाणं दुमिह-मूलगुणपच्चरवाणं च उत्तरगुणपच्चक्खाणं च, मलगुणपच्चक्खाणे उदाहरणं-साएते ससुजयो ॥203 / / | राजा, जिणदेवो सावओ, मा दिसाजाताए गतो कोडिबारसे, ते मेच्छा, तत्य चिलातो राया, तस्स तेण पणाकारो रतणाणि मणीया पोचाणि य दिणाण, तत्य ताणि णन्थि, सो चिलातो पुच्छति, अहो रतणाणि रविवाणि, कहिं एनाणिई, सो माहेति ट्र RATORRESER2F
Page #206
--------------------------------------------------------------------------
________________ प्रणिध्या योग संग्रहाः 23-24 प्रतिक्रमणा: अण्णरज्जं, चितेति-जदि नाम संबुज्झेज्ज, सो राया मणति-अहं जामि, रतणाणि पेच्छामि, तुम्भ तणकस्स रण्णो बीहेमि, जिणदेवो ध्ययने ल भणति-मा चीभेहि, ताहे तेण तम्स रण्णो पेसितं, तेण भणित-एउत्ति , आणीतो साकेत, महावीरस्स समोसरणं, मत्तुंजतो निष्फिडो । सपरिवारो,महता इष्टोए जणसमूहो निष्फिडितो,तं पासित्ता चिलातो जिणदेवं पुच्छति-कहिं जणो जाति,सो मणति-एस सो र्त्न्न्॥204॥ चाणिओ, मणति-जामो पेच्छामोनि, दोवि जणा निग्गता, पेच्छति मट्टारगस्स छत्तातिच्छत्तं सीहासणाणि विमासा, पुच्छवि-कह लम्मावि, ताहे सामी दवरतणाणि भावरतणापि य वण्णोति, भणति चिलातो-मम भावरतणाणि देहिति,मणति-रतहरणगोच्छपहि साहिज्जति, पचहतो । एते मूलगुणा 23 / / उचरगुणपच्चक्खाणे-चाणारसी णगरी, तत्थ दो अणगारा वासावासं ठिता-धम्मपोसो धम्मजसो य, ते मासेगं मासखमगणं अच्छति, चतुत्थे पारणगे मा णितियवासो होहितित्ति पढमाए पोरिसीए सज्झाय वितियार अस्थपोरिसी ततियाए uggAOM हेता पघाइता, ते सारइएणं उण्हेण अभाहता तिसाइता गंगं उत्तरमाणा मणसोचि पाणियं णेच्छंति, ते उत्तिण्णा, गंगादेवताए मौलाणि विउन्विताणि, आउट्टा समाणी विमासा, ताहे सहावेति-एह साधू ! मिक्खं गेण्हह, ते उवौचा दट्टण तस्स रूवगंधा P साहहिं पडिसिद्धा, पधाइता, पच्छा नाए अणुकंपाए वासवद्दलं विकुम्चितं, भूमी उल्ला सीतलेणं वातेणं अप्पाइता, माम पत्ता, तत्थ मिस्खं गहाय पारित, एवं उत्तरगुणा 24 ॥ वियोसग्गो माणितब्बो दध्ववियोसग्गे य भाववियोसग्गे य उदाहरणं जथा-पार नगरीए दहिवाहणो राया, चेडगधृता पउमावती देवी, तीसे दोहलो किह अहं रायनेवस्थोवस्थिता उजाणकाणणाणि विहरेज्जा, सा उत्लुग्गमीरा जाता, REINU |204 ॥
Page #207
--------------------------------------------------------------------------
________________ 2051- गा अतिक्रमणाराया पुच्छति , ताहे राया व सा य जयहत्थिआन, संघिरात, ता .....05, मीटएण मडिगागंण पार व्युत्सर्गः ध्ययने म । इत्थी अम्माहते वणं संभरै, वियडी वणामिमुहो पयायो, जणो ण सरति ओलमिगतुं दोवि जडवि पवेसित्ता, राया बडरुक्वं पेच्छति, देवि भषति-पतम्स वडस्स हेवण जाहिनि तो तुम साखं गेण्डज्जासि, वाए पडिसुतं. न तरति, राया दक्खो, तेण । साला गहिता, मो उत्तिष्णो, निगणंदा मतो चपं, साविय इन्थिका जीता निम्माणुस अडवि, जाव विसागतो पेच्छति दहं महतिमहालयं, तत्य उमिणो अमिरमति इत्थी, इमावि सणियं ओइण्णा, ओकिण्णा तलाकाओ, दिसाओ न जाणति, एकाए । दिसाए साकारमर्स पच्चक्खाइना पधाविता, जान दुरं गना ना तावमो दिवो, तम्स मूलं गता, अभिवादितो, पुच्छति-कतोसि । अंमो! इह आगता ?, नाहे कहेति-अहं चेडगस्स धृता जाय इई हन्धिणा आणीता, सो य तावसो चेडगनियल्लओ, तेण आसामिता-मा बीभेहिति, नाई से वणफलाणि दातूणं एकाए दिमाए अडवीतो गीणिता, एतोहितो हलच्छिचा भूमी, तंण अस्कमामो, एसो दंतपुरस्स विसयो दंतचक्को राया, ना तुम अडचीओ निग्मता, दंतपुरे अज्जाणं मूले पम्बहता, पुग्छिताए गम्मो 3 नक्खातो. पच्छा णाने महत्तरिकाणं आलोएति, सा वियाया समाणी सह नाममुद्दाए कंबलरसणेण य मुसाणे उजाति, तस्थ मसाणपालो पाणो तेण गहिता, मज्जाए अप्पितो, अवकिष्णपुत्तत्ति नाम कर्त, सा अज्जा वीए पाणीए सर्म मेनि करेइति, सा अज्जा ताहि संजतीहि पुन्हिता-कहि गम्भो!, मणति-मतगो जातो, मे उजिमतो, सो तत्व संवद्धति, ताहे दारगरूवेहि समं ॥205 ॥ रमति, सो ताणि डिस्कारकाणि मणति-अहं तुजम राया मम कर देह, सो सुक्खकच्छूए गहितो, ताणि मणति-मम कंडुपह, साहे से करकंइत्ति णाम कतं, मो य ताय संजतीय अशुरतो, मा य से मोदए देति, जंवा मिस्सं लई लमति, संबहिनो मो में CItKRES cccccckSks. GAN
Page #208
--------------------------------------------------------------------------
________________ प्रतिक्रमणा ध्ययने ॥ 206 ॥ 1-%*cx सार्ण रक्खति, तत्थ दो संजता तं मसाणं केणति कारणेण अतिगता जाब एगस्थ बंसकुलंगे उंडगं पेच्छति, तत्य एगो डेडंगलक्खणं जाणति, सो भणति जो एतं डंडगं गण्डति सो य राया होहितिति, किंतु पडिच्छितष्वओ जाव अण्णाणि चचारि जंगुलापि पतिता जोगोति, तं तेण मातंगचेडएणं एक्केण य विज्जातिएणं सुर्य, ताहे सो विज्जाइको अप्पसारिकं तस्स चौरंगुलं खणिऊण छिंदसि, तेण य चेहेण दिडो, उद्दालिओ, सो तेण विज्जाहरणं करणं जीतो--देहि डंडगं, सो मणति-मम मसाणे, न देमि, विज्जातिगो भणति-अणं गेण्ड, सो च्छति, मणति एतेण ममं कज्जे, सो दारजो न देति, ताहे दारो पुच्छितो- किं न देसि ?, भणति अहं एतस्स डंडगस्स पभावेण राया डोहामिचि; ताहे से काराणिका हसितूणं मणति- जदा तुमं राया होज्जासि तदा तुमं एतस्स गामं देज्जासि, पडिवष्णो, तेण विज्जातिगेण अण्णे विज्जातिमा गहिता जयां एवं मारेता हरामो. तं वस्त्र मातपिताए सुतं. ताणि तिष्णिषि नडाणि नात्र कंचनपुरं गताणि, तत्व राया मरति, आसो अधिवासितो, तस्स बाहिं पुरास्स मूलं आगतो, पदाहिणीकातून ठितो, जाव नागरा पेच्छति लक्खणजुचं, असंही कंतो नंदीतूरं आहतं, हमोवि जयंतो उट्टितो, वीसत्थो आमं बिलग्गो, पवेसिज्जति, मातंगोति विज्जातिगा न देन्ति पर्चेस, ताहे तेणं डंडगरतणं गहित, जलितुमारद्धं, ते भीता ठिता, ताहे तेण वाडहाणगा हरिएसा पिज्जातिगा कता उक्तं च-दादवाहनपुत्रेण राज्ञा तु करकडनी । वाटानक वास्तव्याचांडाला ब्राह्मणीकृताः ॥ 1 ॥ तस्स व परनामें अवकिष्णकोचि पच्छा से संचरूवकर्त किरकंड कति, ताहे सो विज्जातिको आगतो. देहि मम गामं, मणति-जो ते रूपति, सो मणति-मम चैव तदेहि, ताहे दहिवाहणस्त्र लेहं देनि देहि ममं एवं गामं अहं तु वि अध्याणं न वाणति, व्युत्सर्गः 5 ॥ 206 ॥
Page #209
--------------------------------------------------------------------------
________________ इ प्रतिक्रमणा ध्ययने ॥ 207 ॥ तो मम लेहं देतिति दूतेन आगतेण कहिनं, करकेंड कुवितो, गतो, चंपा राधिता, जुज् बात, वाह सजताए सुत्त-मा जणक्खजा । होहितित्ति करकंडे उस्मारेता रहस्मं दिति एस नव पितलि, ताणि अंमापितरो पुच्छिवाणि तेहिं सन्मानो कहितो, माण ओसरति, ताहे सा चंपं अतिगता, रण्यो घरं एति, गाता, पादपडिताओ दासीओ परुण्णाओ, रायाएव सुतं, सोविं आगतो, वंदिता आसणं दानूणं तं गन्मं पुच्छति, भणति एसो जो एम नगरं रोहिता अच्छति, तुडो, निग्गतो, मिलितो, दोषि रज्जाणि तस्म दातू दधिवाहणो पव्वडतो, करकंद्र महासामणी जातो । सो किर गौलपिओ, अणेगाणितस्स गौलाणि जाताणि, जाव सरदकाले एवं गोवच्यं घोरगचं सेननं पेच्छति, मणति एतस्म मातरं मा दुहेज्जह, जदा वढितो होज्जा तदा अण्णाणं गावीर्ण दुर्द्ध पाएंज्जाह, ते गोवा पडिस्पुणंति. सोवि उ वतविमाणो संघत्रसमो जातो, राया पेच्छति, सो जुद्धिकतो जातो, पुणो कालेण राया जगतो, पेच्छति महाकायं जुष्णवसमं पट्टएहिं परिषट्टिज्जत, गोवे पुच्छति कहिं सो वसोति 1, तेहिं सों दांतो पेस्तओ बिसण्णी, चिंतेति 'सेयं सुजायं0 गोगणस्स पोराणयं0 एवं संबुद्धों, जाइसरणं पव्वतो विहरति ॥ इतोय पंचाला जणवदेसु कंपिल्लं नगरं तत्थ दुम्नुहो रामा, सो इंदकेतुं पासति लोगेण महिन्जवं अमेगकुडमीसहस्तपरिमंडिताभिरामं पुणो व विलुतं पडितं च मुतपुरीसाण मज्झे, सोवि संयुद्धो, जो इंदकेतुं सुपलंकियं tu0 / सोवि विहरति । इतोय चिदे जणव मिहिला गगरी, तत्थ नमी राया, तस्स दाहो जातो, देवी चंद घसति, वलयाणि खलखलेंति, सो भगति कण्णाघातो होति. देवीए एक्केण एक्कं अवतीय सष्पाणिवि अवणीताणि, एककेवकं ठिर्म, राया सं पुच्छति, ताणि * ब्युरसण ॥ 207 ॥ 206
Page #210
--------------------------------------------------------------------------
________________ ध्यपने 4 . प्रतिक्रमणालयाति न खलखलति, सा भणति-अयणीताणि, सो तेष दुक्खेण अम्माहतो परलोकाभिमुद्दो चिंतति-बहकाणं सो, एक्कस्म ण, एवं बहुयाणं. जाब विहरनि । ॥ 208 ॥ IPL इतो य गंधारक्सिएसु पुरिमपुर नगर, तत्य नगई राया, सो अण्णदा अणुजन णिग्गतो, पेच्छति चूतं कुसुमितं, तेणं एमा । मंजरी गहिता, एवं खधावारेण लएन्तेणं कट्ठावसेसो कतो, पडिएतो पुच्छति-कहिं सो चूतरुक्खे, अमरुचेण अक्खातो, पस्सति, | तो किह कहाणि कतो?, भणति-तुम्मेहिं एगा मंजरी गहिता, पच्छा अण्णेण जण गहिता, सो चिंतेति-एवं रज्जसिरिति जाब रिद्धी ताच सो भणति-अलाहि, जो चूतरुवं । 1746 | 216 mA0 | सोवि विहरति । चत्तारिवि विहरमाणा खितिप18 विढे जगरे घाउम्बारं देवकुलं, पुव्वेण करकंडू पविट्ठो, दुम्मुखो दक्षिणण, किह साधुस्स अण्णतोमहो अच्छामित्ति तेण वाणमं-18 तरेण दक्षिणपासेवि मुई कतं, नमी अत्ररेणं, ततोपि मुई कतं, गंधारो उत्सरेण, तमोवि मुह कयं । तस्स किर करकंहुकस्स आपालचणाउ सा कर अत्यि क्षेत्र, तेण कंकणं गहाय मसिणमसिणं कण्णो कंगतो, तं तेण एगरथ संगोवित हो पेस्छति । | सो मणति-जदा र्ज्ज्। 17-4-7 u0 276 / / जाव करकंडू पडिवयर्ण न देति ताव नमी वयणसमकं इम मणति-जदा पितिय रजे0 / / u0 277॥ किं तुम एतस्स औचगोचि भणति, ताहे गधारो मणति-सब्वं परिचज । u0 278 ॥ वाहे करकंदू मणति-मोक्षमग्गपषणाणं0 (गं पवनेसु ) / 170 / u0279 // कस्सका परो मा vaa0|17-5॥ जथा जलताणि । 17-52 / 1409 / सुचिर्ण्पि0|17-53।1510| ताण सव्वाणपि दवविउस्सम्गो ज रज्जाणि उनिवाणि, भावविउमग्यो कोहादीण 25 / SHEKAISEXXX lir.ch
Page #211
--------------------------------------------------------------------------
________________ अतिक्रमणा * न मावो अप्पमादो, तत्थ उदाहरण-रायगिह जरासंधी राया,तस्स सबप्पहाणा शेआलिकामो-मगडबुंदरी मगहसिरीजमादो . य, मगहसिरी चिनेति-जदि एमा न होज्जा मए एकलियाए राया हत्यगतो होज्जा जसो यषि, सीसे छिहाणि मग्गति, वाहे मांग ॥ 20 ॥ मगइसुंदरीए नदिवसंमि कण्णिकार सोवणिकाओ विसधृविताओ सूचीओ केसरसरिकाओ परिखनाओ, ताहे तीए ममहसु-18| संग्रह दरीए महतरिका पच्छति-ममरा कणिकाराणि न अल्लियंति, तेसु णिणेन्ति, ताहे ऊहितं गूर्ण सदोसाणि पुप्फाणित्ति, जदिय मणिहिन्ति-एतेहिं पुष्फहिं अच्चणिका अचोक्खा विसमाविताणि वा तो गामेलकत्तणं होहितिनि, तो उवाएण पारेमि, सायरंग उत्तिष्णा, अण्णदा मंगलं गाइज्जति, तं दिवस इमं गीतियं पगीता-pattae vsNtmaase|| sA चिंतेति-अन्वगीतिका, गावं सदोसाणि कण्विकाराणि, ते परिहतीए गीतं नन्चितं च सविलासं, प य छलिता, परिहरिय अप्पमचा नई गीतं किर न चुस्का । एवं साधुणावि पंचविहे अप्पमादे रस्तेण जोगा संगहिवा भवंति 26 ॥ सोय अप्पमादो लवे अद्धलब वा पमादं न जाइतम्बं । भरूअच्छे एको आपरिओ, तेण विजयो सीसो उज्जेणि प्त्य्विओ। PIkajjeNaM, सो जाति, तस्स गिलाणकज्जेण केणै वक्खेवो, सो य अंतरा वासावासेण रूद्धो, अणुगतणं उद्वितंति- गडपिए यामे पासापास ठितो नागधरे, सो चिंतेति-गुरुकुलपासो न जातो, इहवि करेमि, तहेव जो उपदेसो सेण उवणायरितु अवितो, सो 18 काले गहाय आवस्सए काउस्सग्गं कात्रणं वंदित्ता आलोएति, मावि बंदिचा पच्चस्खाणं सरमेन गेहति, पच्छा काले निवेदेति, का सय व मणति-तहत्ति, एवं चक्कवालसमायारी विमासितचा.एवं किर सो सम्बयाणचुक्को, खणे खणे मल्सडिज्जति-कि में डाकतं किंच मे किच्च सेसमिनि । एवं किर अपमादेणे जोगा संगहिता भनि 27 ॥ RAMAR
Page #212
--------------------------------------------------------------------------
________________ भयने प्रतिक्रममा माणेणं संपरो जोगार्ण जत्थ सो माणसंवरजोगो, जोगसंगहो । तत्थोदाहरण-संबवणे गरे मंडिवो राया, तत्य का ध्यान। वसुभूती आयरिया बहुसुता, तेहिं सो राया उवसामितो सड्डो जातो, ताणं सीसो पूसमितो बहुस्सुतो अण्णस्य जोसण्णो अच्छति, सिप ॥ 210 ॥ | अण्णदा तेसिं आवरियाणं चिंता जाता-सुहममाणं पबिसामि, ते महापाणसरिसयं, त किर आहे पविसति ताहे एवं जोगसंनि रोषं करोति जया किंचिविण चेतेति, ताण य जे मृले ते अगीतस्था, तेण पूसमित्तो सहावितो, आगतो, कहित से, तेण पडिवणं, लताहे ते एकत्य उब्वरए निच्चाघातेण मायति, सो तेण अंतेण ताणं पर्वसं न देति, मणति-रत्तो ठिता वंदह, आयरिया बाउला, ते एवं करेंति । अन्नदा ते अवरोप्परं मंतेति-किं मणे होज्जा, गवेसामु ता, एगो उभ्यरगबारे ठितो निव्वष्णेइ, चिरं अच्छितो, आयरिजो न चलति न फंदति, ऊसासनीसासोवि नत्यि, सुहुमो किर एवं, सेण गंतूण अण्णेसि कहितं, तेहिवि जोहतं, ते लालडा, अज्जो! तुम आयरिए कालगएविन कहेह, सो मणति-ण कालगतत्ति, सायंति, मा वाघासं करेह, अण्णे मणंति-पम्बह वमा एसो लिंगी मण्णे देताल वा साहेतुकामो लक्खणजुत्ता आयरिका तेण न कहेति, अज्ज राति पेच्छिहिष. ते आरद्धा तेण समं । विवदित, तेण वारिता, ताहे तेहिं मो राया उत्सारेतूणं आणीतो, आयरिया कालगता सो लिंगी न देति निष्फेरितुं, एसोवि राया पेच्छति, तेणषि पत्तिनितं जहा कालगतति, पूसमित्तस्स न पत्तीयति, सीया सज्जिता, जाहे णिछो गातो ताहे विणासितं सेहेदिति, पुष्वं मणितो सो आयरिएहि-जाहे अगणी अण्णो वा अच्चयो होज्जा ताहे वार्मगुए छिवेज्जासिचि, छिचो, | तो परिशुद्धो, मणा- किं अजो! वाघातो कतो', भणति-पेच्छह एतेहि सेहेहिं तुज्म कतं, अबाडिता एरिसिका किरिका) पचिर्3o । एरिमिक किरमाणं पविमिनरुवं तो जोगा मंगीता प्रदि 28 ॥ ...... ....... 4 // 21 // कर
Page #213
--------------------------------------------------------------------------
________________ 'प्रतिक्रमणा ध्ययने ॥ 211 ॥ उदओ जदिवि किर मारणंतिया वेदणा तोबि अहियासेयन्ना, एत्योदाहरणं रोहिडगं नगरे, ल हिणी जुनकणिका, सा अण्णं जीवणोवार्य अलमंती ती गोडीए मत्रं परंक्षिता, एवं कालो बच्चति, अण्णदा तीए कटुकं दोद्धिकं बहुसंभारसमित उदक्खडितं विष्णासति जान मुद्दे ण तीरति कातुं, तीए चितितं खिसिया होमि गोडिएहिंति सिग्धं अण्णं उनक्सडेमि, एवं भिक्खावराणं दिज्जिहिति, मा दव्त्रसंजोगो नासतु, जाब धम्मरुची नाम साधू मासखमणपारणगट्ठाए पबिट्टो, तस्स दिष्णं, आगतो आलोएति गुरूणं, तेहि भाजणं गहितं, खारगंधो य णातो, विष्णासितं तेहिं चिंतितं जो एवं आहारेति सो मरति, मणितो विणेहि वाहिन्ति, सां गहाय अडविं गतो, एकत्थ दडरोक्खरे विर्किचामिति पत्ताबद्धं मुयंतस्स इत्यो लिसो, सो तेण एकट्ठ पुट्ठो, तेण गंधेण कीडियाओ आगताओ, जा जा खाति सा सा मरति, तेण चिंतितं मए एकेण वा समप्यतुति मा जीवघातो मघतुति एकंते इंडिल्ले आलोचितपडिक्कंदो मुहणंतकं पडिलेहेता अणिदंतेण आहारितं वेदणा य तिब्बा जाता अहितामिता, सिद्धो । एवं अहियासेतवं 29 / / संगो नाम 'संज संगे' येनास्य मयमुत्पद्यते तं जाणणापरिण्णाए णातूणं पञ्चक्खाणपरिण्णाए पचस्वायम्बं, तत्योदाहरणंपाए जिणदेवो सत्यवाही सावको जाव उग्षोसेता अछितं वच्चति, अंतरा अडविं पवण्णो, सत्यो पुलिंदेहिं विलुलितो, बच्चंतो सो साओ नातो डर्वि पविट्टो, जाव पुरतो अग्गी मग्गतो बग्घा दुहतो पवार्त, सो भीतो असरण जातूणं सतमेव मावलिंग परिवज्जेचा कतमामायिको पडिमं ठितो, सावरहि खहतो सिद्धो एवं संगपरिणाए जोगा संगहिता भवंति 30 ॥ पाय करें स्म जयाविधीए देतस्म व उववज्जिन्ता जोगा किर संगहिज्जेति । तत्थोदाहरणं- एगत्य नगरे घणगुसा वेदना संगप्रायमिताराघनाः रां 213
Page #214
--------------------------------------------------------------------------
________________ 33 // 21 // लग्गाजी जारिसी तानमाह- तुम पिता मालाए मरहो, उसम प्रतिक्रमपा आयरिका, ते किर पायच्छित आणति दात छमस्यनेवि, जहा एत्तिएण सुमति वा नवत्ति इंगितेण, जो य ताणं मूसे वहति । आशातनाः ध्ययने लासोय सुहेण नित्थरति, तं च अतीचारं सोहेति, अग्गहिकं च निज्जरं पावति, एवं दाणे य करणे य जोगा संगहिता मति 31 ॥ राहणाए मरणकाले जोगा संगहिता मयंति, नत्योदाहरणं-विणीताए मरहो, उसमभगवतो समोसरणं, सम्बं वणेतचं 4 जहा कप्पे, सा मरुदेवा भरहविभूतिं पासिचा मणति मरह- तुम पिता एरिस विभूति जहिला एकल्लओ अवसणो हिंडति, मरहो मणति-मम कतो विभूती तारिसी जारिसी तातस्मा, जदिन पत्तियह एस जामो पासामो, मरहो निष्फिडति सम्पबलेप, महदेवावि, एक्कहिं हथिमि विलग्या जाव पेच्छति छत्तातिष्ठन सुरमई फाइदंड, पररावत्यामरवाणि ओमिलायंताणि, मरहो मणति-दिहा ते पुनविभूती, कतो मम एरिमा सा, वो सरण चिंतेतुमारद्धा, अपुम्बकरणं अणुपविट्ठा, जातीसरणं नास्थि, जेष्य वपस्सतिकातिएहितो उन्धट्टिका, तत्व इत्यिखंघषरगताए केवलनाणं, सिद्धा, इमाए ओसप्पिणीए पदमसिद्धो मरुदेवा । एवं आराहणं प्रति योगसंग्रहो कायष्यो 32 ॥ एते पत्तीस जोगसंगहा, एत्य परिसिकरणादिणा जो मे अतियारो कसो तस्स मिष्यामिदुक्कतति । तेत्तीसाए आसातणाहि0 ॥ सूत्रं ॥ आसातमा नामं नाणादिजायस्स सातणा, यकारलोपं कृत्वा ग्रासातना मवति, ताजो य तेतीस एवं मर्वति, तंजहा-- सेहे रातिणियस्स पुरतो गंता भवति आसाता। सेहस्स । सेहे राविवियरस सपलं गंवा 212 ॥ मवतिजासातणा सेहस्स 2 | सेठे रातिणियस्स आसन्नं गता मपति बासातणा एवं तेण अमिसावेणं सेहे रातिणियस्स परतोवि चिहिना मवति आमातणा 4 / सेहेराविणियस्म सपाखं चिहितात - विणियस्म मासणं । RAANARIES - -
Page #215
--------------------------------------------------------------------------
________________ प्रतिक्रमणा ध्ययने ॥ 113 ॥ विहिता मंबई आसातला द सेहे रातिणिमस्स पुरतो बिमारचा मदेति आसातणां सेहे रातिशयस्स सपक निसीहता भवति आसावणा 8 सेहे रातिणियस्स आमण निसीयित्ता भवति आसातणा 9 सेहे रातिषिरण सद्धिं बहिया विहारभूमिं निक्खते समाणे तत्य पुब्बामेव सेहनगए आम्मति पच्छा रातिणिए आसायणा सेहस्स 10 सेहे रातिणिएण सद्धि बहिया वियारभूमिं वा विहारभूमिं वा निक्खते तत्थ पुब्वामेव मेहतराए आलोएति पच्छा रातिणिए आसावणा सेहस्स 11 केयी रातिणियस्य पुत्रसंलत्तए सिया, तं पुत्र्वामेव सेहतलाए आलवति पच्छा राहणिए आसातणा सहस्स 12 सेहे रातिणियस्स रातो वा दिया था वाहरमाणस्स अज्जो ! के सुत्तो के जागर ?, तत्थ सहे जागरमाणे रातिणियस्स अपडिसुणेत्ता भवति आसातणा 13 सेहे असणं वा 4 परिमाता तं पुव्वामेव मेहतरागस्स आलोएति पच्छा रातिणियस्स आसातणा सेहस्स 14 तहेब असणं वा 4 पडिगाहेत्ता तं पुब्बामेव सेहतरागस्स पडिमेति आमातणा 15 सेहे असणं 4 पडिगाता पुण्यामेत्र सेहत रागं उवणिमंतेति पच्छा रातिणियं आसातणा सेहस्स 16 सेहे रातिणिएण सद्धि असणं 4 पडिगाहेसा तं रातिणियं जणापुच्छित्ता जस्स इच्छति तस्स तस्स खं खद्धं दकबति आसावणा सेहस्स 17 सहे रातिणिएण सद्धि असणं वा 4 आहारेमाणे तत्थ सेहे खदं खदं डायं डायं रसिय रसिगं उस ऊस मणुष्णं2 मणामं2 निर लुक लुक्ख आहारेता भवति आसावणा सेइस्स 18 सेहे रातिनियस्स बाहरमाणस्स अपरिसुता भवति आसातणा सेहस्स 19 सेहे रातिणियस्स बाहरमाणस्स तत्य गते चैव पडिसुणेसा भवति आसातणा सेहस्स 20 सेहे रातिणिय किंति बता भवति आसातणा सेहस्स 21 सेहे रातिणियं तुमति वचा भवति आसावणा सेहस्म 22 सेहे रातिजिये खर्द्ध खर्द्ध वदति आसायना सेहस्स23 सेहे रातिणीयं तज्जापूर्ण तज्जातं पडिहणेसा भवति आमातणा मेहस्स 24 कीस अज्जो! गुरोः 33 आशाखनाः ॥ 213 ॥ राई
Page #216
--------------------------------------------------------------------------
________________ अहंदादीनामाशातनाः 33 प्रतिक्रारगिलायसन कोगाइ- तुर्म कीस तु न करेसि ?, आयरिओ भणति- तुम आलसिओ, सो मणति- तुम चेव आलसिओ ध्ययने इत्यादि 25 सेहे रातिणियम्स कहं कहेमाणस्स इति एतंति वत्ता भवनि आमातणा 26 सेहे रातिणियस्स कई कमाणस्स णो ॥ 214 ॥ IPIsumaNase भवति आमातणा 27 मेहे रातिणियस्स कहं कहेमाणस्य परिस मेचा भवति आसातणा मेहस्स 28 सेहे रातिणियस्स कह कहेमाणस्स कहं अच्छिदिता मरति आमातणा 29 मेहे रातिणियम्स कहं कहेमाणस्स तीसे परिसाए अणुहिताए अमिण्णाए अवोच्छिष्णाए अब्दोगडाए दोच्चंपि तच्चपि तमेव कई कहेला भवति आसातणा 30 सेहे रातिणियस्स सेज्जासंधारगं पादेन । संघड्डेचा हत्थेण अणणुण्णवेसा गच्छनि आसातणा सेहस्स 31सेहे रातिणियस्स सेज्जासंथारगंसि चिढिना वा णिसीतित्ता वा तुयहित्ता का भवनि आमातणा 32 मेहे गतिणियस्य उच्चासणे चा समासणे वा चिद्वित्ता वा निमीतिता वा तुयट्टित्ता वा भवति । आसातणा सेहस्स 33 ॥ अहवा सूत्रोक्तानां आमातणाए, नेत्तीस पडुच्च इत्यर्थः, ताओ य इमाओ मुत्तणेव भणति,तंजथा-अरहताणं आसातणाए 1 सिद्धाणं आसातणा, आयरियाणं आसातणाग 3 उवझायाणं आसातणाए 4 साहणं आसातणाए 5 साहणीणं आसातणाए 6 एवं सावयाणं 7 सावियाण 8 देवाणं देवीणं 10 इहलोगस्स 11 परलोगस्स 12 केवलिपण्णत्तस्स धम्मस्स 13 मदेवमणुयासुरस्स लोगस्स 14 सयपाणभूतजीवसत्ताणं 15 कालस्स 16 | सुतस्स 17 सुतदेवताए 18 वायणायरियस्स0 10 वाइद्धं20 विच्चामलियं 21 हीणक्वरियं 22 अञ्चकम्बरियं 23 पपीमा 25 सहीणं 25 जोगहीणं 26 विणयहीणां 27 दुख दिपक 28 बुद्ध परिच्छित 20, अकाले कतो 214]
Page #217
--------------------------------------------------------------------------
________________ प्रतिक्रमणा । सझाओ 30 काले पण कओ सज्झाओ 31 असझाइए सज्झाइये 32 सज्झाइए ण सज्झादयन्ति 33 तस्स ध्ययने मिच्छामि दुक्कडं ! ॥ 215॥ तत्य अरहंताणं आसानणा भण्णति णत्थि अरहंता, तिर्हि णाणेहिं जाणंता वा कीह घरवासे भोगे मुंजति ?, तत्रोत्तरंकलादिति । भणति वा तित्थकरो केवलणाणे उप्पण्णे देवम एहिं वागरति गंघ व पुप्फोगारबलि। मादीयं उवणीतं पाहुडिये किं उवजीवति दोसे जातो ?, तत्रोत्तर- ज्ञानदर्शनचारित्रानुपरोधक्कारकम्य अघातिकशुभप्रकृतेः तीर्थकृन्नामकर्मोदयाददोषः वीतरागत्वाच्चादोष इति ॥ सिद्धाणं आसानणा- सिद्धा नत्थि निच्चेडा वा उपयोगे या सति रागदोसेहिं भवितन्वं, उत्तरं सिद्धशब्दादेवास्ति निच्चेद्वाणं वीर्यान्तरायक्षवाददोषः, उपयोगवि वा सति रागद्दोसो न भवति, कपायार्णा निरवशेषक्षयाद, अण्णो मणति केवलणाणदंसणाणं किं एगसमए उपयोगो नत्थि एगगाले 1, तत्रोत्तरं - एतेसिं दोन्हंपि जीवसारुल्या एगकाले उपयोगो न भवतीति । / आयरियाणं आसानणा- सेहे रातिणियस्स पुरतो गंता जथा दमाहिंतो पुत्रभणितं, मणदोसेण वा डहरो अकुलीणोत्ति व दुम्मेहो दमग मंदबुद्धित्ति । अवि अप्पलाभली सीसो परिभवनि आयरियं ॥ 1 ॥ परस्स वा उवदिसति दसविहं वेयावच्च अध्पणो किंण करेति एवमादी, उत्तरं - डहरोऽवि णाणवुट्टो अकुलीणोत्तिय गुणाहियो किह णु । दुम्मेहादीणिवि ते भर्णन संताई दुमेह 1 ॥ जति नवि य एवं निम्मा मोम्वकारणं नाणं । निश्च पगासना श्रेयाच्चादि कुवंनि ॥ 2 ॥ एवं उवज्झायाणंपि ॥ समणणं असहणा तुरियगती विरूवणेत्यत्ति एवंमादि, एवं अण्णंवि आयातणा पगारा मंति-अरहंताणं आसातणा जथा निरण कंपनाए अतिउग्गो उबदेसो कातव्यो च्यादि, सिद्धा अहेदादी नामाशा तनाः 33 ॥ 215 ॥ 217
Page #218
--------------------------------------------------------------------------
________________ प्रतिक्रमणा ध्ययने ॥ 216 ॥ असरीराणं नरिथ अणावमं सुहं इच्चादि, आयरिया-भिक्ख न हिंडंति सुहसीला सीसपाडिन्छिए उवजीवंति इच्चादि, एवं उबज्या सा, साधू अण्णोष्णपडिचोदणकोहादीहिं कंमबंधणेत्ति इच्चेवमादि ॥ साहुणीणं कलहणा बहुवगरणा, अहवा सममादि ॥ सावगाण जधा आरंभताण कतो सोग्गती ? एवमादि ॥ एवं सावियाणवि । / देवाणं अविउम्लिएप तरति किंचि का, कामगहमा अणिनिसा 4, अणुवतर् from अ सति किमिति तच्च पत्रयणमुष्णतिं न करेंति, एवमादि ॥ एवं देवीणां । / इहलोगस्स इलोगो मणुस्सस्स मणुस्सलोगो, परलोगो सेसाओ तिष्णि गतीयो, आसारण विभासेज्जा । / केवलिपण्णत्तो धम्मो सुतधम्मो चरित्तधम्मो य, आसातणाओ-पाययभासनिषद्धं को वा आणति पणीत फेणेदं । किं वा चरणेणं तू? दाणेण विणेह भवति ?त्ति, ॥ 1 ॥ एवमादि ॥ सदेवमणुयासुरस्स लोगस्स आसातणाए, देवादीयं लोग अण्णा भणति, सत्त द्वीपसमुद्राः, प्रजापतिकृतं वा ब्रुजते, प्रकृतिपुरुषसंयोगाद्वा ॥ सव्वपाणभूतजीवसत्ताणं आसाता पाणा-वहंदियादयो जत्तो वत्तं आणमंति वा पाणमंति वा तम्हा पाणत्ति बचव्या, भूता- पुढविमादि एगेंदिया जम्हा ध्रुवं भवति भविस्सति य तम्हा भृतत्ति बत्तव्वा, जीवा-जेसि आउअसहव्वता, ते य सच्चे संसारिणो जम्हा जीवींसु जीवति जीविस्संति य तम्हा जीवात्त वनव्या, मत्ता संमारिणो संसारातीता य जम्हा संतीति तम्हा सतत्ति बतन्डा, एगट्टिता वा एते, एतेसिं आसादणा जथा सुमतसेहिं थावरेहि य अध्वत्तवेदणसणेणं उद्यवितेहिं तुच्छो कंमबंधो एवं विभासेज्जा । / कालस्स आसातणा, किं कालगहू ?किंवा पडणादिकाला आराहिज्जेति ? एव्मादि। सुतस्म आसातणा को आतुरस्य कालोः, महलंबरधोत्र्वणे व को कालो ? नदि मोम्यहेतु गाणं को कालो तसो वा 1 ॥ 1 ॥ एव्मादि। सुनदेवताए सुतदेवता जीए सुनमधितिं अईदादी नामाशा तनाः 33 t ॥ 216 ॥
Page #219
--------------------------------------------------------------------------
________________ प्रतिक्रमणा प्रा... ध्ययने ॥ 217 ॥ आसतना, गरिमा, विक्री यादि ॥ वायणायरियस्स A0 नायणामरिओ नाम जो उवज्झायसंदिको उद्दे सादि करेति तस्स आसातणा निदुक्खसुहो बहुवारा दर्ण वा दवावेति एवमादि । जं वाइद्धं व्याविद्धं विप्र्य्स्त्र्त्न्मालाव्त्। अण्णण पगारेण जा आसाणा तीए, एवं जोएज्जा, विच्चामेलित कोलिकपायसंवत्, हीणक्स्वरं अक्खरहीणं अच्चकत्वरं अहिगक्खरं पदहीणं घोमहीणं एवं जहा सामाइए जोगहीणं उपहाणं जोगो एवं विमासेज्जा जाव असज्झाइए सज्झाइसझाइएण सज्झाइनंनि, तत्थ असज्झाइयं नाम जंभि कारणे सज्झाओ नवि कीरति तं सन् असज्वाइयं, तंच बहुविहं, तस्स इमे मेया- असमानं तु दुविहं0 / / 1419 / / आयसमुत्थं चिट्ठतु ताव, उवरि मणिहिति, जं पुण परसमुत्य तं इमं पंचविह-संजमघादो0 ॥ 1420 ॥ एतंमि पंचविहे असज्झाइए जो मुज्झायं करेति तस्स आयसंजमविराहणा । तत्थ दितोघोसणयमेच्छरण्णोत्ति, अस्य व्याख्या मिच्छभय0 / / 1421 / / खितिपतिट्ठितं नगरं जितसत्तू राया, तेण सविसए घोसावितं जहा- मेच्छो राया आगच्छति, तं मामकुनगराणि मोतुं समासण्णे दुग्गेमु ठायह, मा विणस्सिहिह, जे द्विता रणो वययेण दुम्मादिसु ते ण विणड्डा, जे पुण ण ठिता ते मेच्छादीहिं विलुत्ता, ते पुणो रण्णा आणाभंगो मम कतोति जंपि किंचि हितसे तंपि डंडिता एवं अमझाइए सज्झान करेंतस्स दुहतो डंडो, इह भवे सुरत्ति देवताय छलिज्जंति परमवे पच्च णाणादिविराहगा पच्छिलंच, इमो दिट्ठदोवणतो -राया i0 / / 1422 / / जहा राया तहा तित्थगरो जथा जण दजणा तथा साधू जथा आघो सणं तथा सुर्त्त असलाइ सज्झाइतपडिसेहमति, जारिसा मेच्छा तारिमा अमसाइगा जहा रतणघणावहारो तथा णाणदंगणचरणविणासो, स उपहारेतव्यं ॥ को इत्थ लित्तो पमादेणंति, अस्य विभासा धोवायसेस0 ॥ 1423 ॥ मज्झा करेंतस्स परसमुरथमस्वाध्या पिंक ॥ 217 ॥ 2219
Page #220
--------------------------------------------------------------------------
________________ प्रतिक्रमणा * थोवोऽवसेसो उसको अज्झयणं वा वा पोरुसी अतिबच्चिसु ता अहवा सज्झायं कालवेला व सव्वादि, जो आउडियाए सज्ज्ञायं ध्ययने करेति सो णाणादिहीणो भवति, अणायारत्यो य देवताए य छलिज्जति संसारे य दीहकालं अणुपरियकृति, पमादेवि करें तो छलिज्जति चेन, दुक्खं संमारे य अणुमवति । / तत्थ जं तं संजमोत्रघातियं तं इमं तिविह- ॥ 218 ॥ महिया ya0 ॥ 1424 ॥ पंचविहस्स य असज्याइयस्स कं कई परिहरितव्यमिति तप्पसाहगी इमो दितो- दुग्गाति0 एगस्स रणो पंच पुरिसा, ते बहुसमरलद्धविजया, अण्णदा तेहिं अच्चतविसमं दुग्गं गहितं तेसिं तुड्डो राया इच्छितं नगरे पयारं देति, जं ते किंचि असणादिकं वत्यादिगं वा जणस्स गण्डंति तस्स वेतणयं सव्वं राया पयच्छति । एक्केण0 ॥ 1426 ॥ तेसिं पंच पुरिसाणं एकेण राया तोसिततरो तस्स गिहावणरत्यासु सव्वत्थ इच्छियपयारं पयच्छति, चउन्हं रत्थासु चैव इच्छितपयारं पयच्छति, जां एते दिष्णपयारे वा आसादेज्ज तस्स राया दंडं करेति, एस दिडंनो, इमो उवसंहारो- जथा पंच पुरिसा तथा पंचविहं असज्ज्ञातियं, जथा यो यो अक्रो गुरिलो एवं पढमं संजयोवघातियं सव्र्व्वं वा ण सादिज्जति, तंमि वहमाणे न सज्झातो व पडिलेहणातिका काड्या चेट्ठा कीरवि, इतरेसु चतुसु असज्झाइएसु जथा ते चतुरो पुरिसा रत्थासु चैव अणासायपिज्जा तथा तेसु सज्झाओ चैव ण कीरति सेसा सव्वा चेट्ठा कीरति आवस्सगादि उक्कालियं पडिज्जति । महियादितिविहस्स संजमोवघातियस्स इमं कखाणं सहमत महिया0 ॥ 220 bhA0 ॥ महियत्ति धूमिका सा य कतियमग्गसिरादिमु गन्धमासेसु भवति सा य पढणसमकालं च आउककाव्यमावितं करेति, तत्य तक्कालसमं चेत्र सम्बावि चट्ठा विरुम्मति । ववहारसचितो पुढविक्कायी संयमोपपा विक्रमस्वान्यायिक ॥ 218 ॥
Page #221
--------------------------------------------------------------------------
________________ शा PAtikamasthA . . .. प्रतिनमना अरण्णा वा गन्ना आगतो रतो मण्णति, तस्स सचित्तलक्खणं धृणतो इसिं आतंना दिगंतरेसु दीसीत, सोवि निरंतरपाग तिण्डं दिसममाषाध्ययने 12 दिणाणं परतो सम्वं पुढविस्काइयभावितं करेति, तत्र उत्पात संकासमवः । अभिग्णयासं तिविहं बुम्बुदाति, जत्थ वासे पडमाणे । उदगबुम्बुदा भवंति तं घुम्बुदबरिस,तेहि वज्जितं तवज्ज, सुहमफुसारेहिं पडमाणेहि फुसितवरिस, एतेसु जहसंखं तिणि पंच सत्त ॥ 21 ॥ न्यायिक दिणा, परतो सन्चं आउक्कायभावितं भवति । संजमपातम्स सबमेदाणं इमो चउन्विहो परिहारो-ब्वे खेले0पच्छदं अस्य व्याख्या-14 बन्ये तं पिय0 ॥ 221 ॥ भा। दवतो तं चेव दम्वति महिया सचित्तरयो मिण्णवास वा परिहरिज्जति, जहितं चे. ति जहिं खते महिया पडति तहिं चेव परिहरिज्जति, तच्चिरन्ति पडणकालाओ आरम्म जच्चिरकालं पडति तच्चिरं परिहारी, #सब्बंति भावतो ठाणभासादित्ति ठाणंति काउस्सग्गं न करेंति ण य मासंति, आदिसहाओ गमणागमणपडिलेहणसमायादिन 4 करेंति मोतुं उस्सासौम्मेसन्नि मोतुं, ते णो पडिसिझंति उस्मासादिया, अशक्यत्वात् जीवितव्याघातकृत्वाच्च, शेषा तक्रिया सवो णिषिध्यते, एम उस्म्ग्म्प्रिहारो। आइणं पुष्ण सचिसरये तिणि मिष्णवासे तिणि पंच सन, ततो परं मझायादि सवं न करेति, अण्णे भणति-बुन्नुयवरिसे अहोरत्त, तबज्जे दो अहोरता फुसियवरिसे सत्त,अतो परं आउक्कायमाविते स्व्व्च्त्त्त्था। पूणिरुजाति । kh?-वास्त्ता0॥ 1427 / / निक्कारणे वासकप्पकंबलीए पाउना णिहुता सन्वम्भतरे चिट्ठति, अवस्सकातन्वे *वा कज्जे इमा जतणा-हन्थ्ण भूमादिअच्छिविकारेण वा अंगलीए वा सण्णेति-मं करेहि मा वा करहित्ति, अह एवं नावगच्छति का सहपोसियर्जतरिया जतणाग मासंति, मिलाणादिकज्जे वा वासकप्पपाउया गच्छति । संजमधातेशि दारं गर्ने । / इदाणिं उपाति दारं, अभ्रादिविकारवन वियसापरिणामतो उप्पातो, उत्पातो पांशुमादी भवति । पंशू y011428॥ XxxHERIKA 221
Page #222
--------------------------------------------------------------------------
________________ प्रतिक्रमणा ध्ययने ॥ 220 ॥ परिसंघयदि कविर आदिकरणा सिलावरिसं उग्यातपडणं च एतेर्सि इमो परिहारो-मंसरुधिरे अहोरचं सज्झाओ न कीरति, अवसेसा पसुपादीया जच्चिरं कालं पडंति नेतियं कालं सुतं नंदिमादीयं न पढंति, पंमुरओग्धाताण इमं वक्खाणं- पं aci0 गाडा । / 1429 ॥ धूमागारो आपांडरो रओ, अचितो य पं भष्णति, महास्कंधावारगमनसमुद्भुत इव विवसापरिणामतो ममता रेणुपतना रौरघाती भण्णति, ar3अवा एस रओ, रजवग्याओ पुण पंसुरिया भणति, एतसु वातसहितेसु निध्यातेसु वा सुरूपोरिर्मि न करेंति । किं चान्यत् मा भाषि0 / / 1430 / / एतेसु पंसुरौग्धाता साभाविगा हवेज्ज असामाविगा वा, तत्थ असामाविगा जे निग्या भूमिकंपचंदोवरागादिदिव्वसहिता, एरिसेसु असाभाविकेसु कते उस्सग्गे ण करेंति सज्झायं, सुगिम्हारी जदि पुण चेनमुद्धिपक्खदसमीए अवरण्हे जोगं निक्खिति, दसमीओ परेण जाव पुण्णिमा एत्यंतरे तिष्णि दिणा उवराउवरि अचित्तरौग्वातावणं काउस्सग्गं करेंति तेरसिमादिसु वा तिसु दिणेसु तो सम्भाविके पडतेवि संबच्छरं सज्ज्ञायं करेंति, अह तुस्सग्गं न करेंति तो मामाविकेवि पडते सज्झायं न करेंति । उप्पातंनि गतं । इवाणि सादिग्वित्ति, सह देवेण सादेवं, दिव्वकृतमित्यर्थः । गंध ya0 / / 16 / 31 / / गंधव्यनगरविडवणं दिसाडाह। कारणं विज्जुभवणं उक्कापडणं गज्जितकरणं जुबगो वक्खमाणो जवालितं जक्खुद्दितं आगासे भवति, एत्थ गंधब्वनगरं जक्खुदितं च एते नियमा दिव्वकता. सेमा मयणिज्जा, जतो फुर्ड न नज्जति तेण तेर्सि परिहारो, एते गंधव्वादिया मन्वे एक्कं पोरिसिं उवहणंति, गज्जिनं दो पोरिसीओ उवहह्णति । दिसिदा0 / / 1432 ॥ अन्यतमादसि महानगरं प्रदीप्तमिवोद्योतः किंतु कादंघकारः ईम् निलो दिग्दाहः, उक्कालकखणं मदेहवणारेहं करेति जा पडति सा का औत्पा स्वाध्याकिं ॥ 220 ॥
Page #223
--------------------------------------------------------------------------
________________ विर्क हविरहिता वा उज्जोत करेति जा पठी सावि रक्को, जूवगोनि संज्ञप्पमा चंदप्पमा य जेण जुगवं भवति तेण ज्वगो, सादिव्याध्ययन IPIsA य संझपमा चंदप्पमाचरिता फिडंति न नज्जति, सुक्कपक्षपाडिवगाआदसु तिम दिणेस मंशच्छेदेय अणज्जमाणे कालवेले । स्वाध्या न पूर्णति असो तिण्णि दिणे पादोमियं कालं न गेहंति, तेसु तिसु दिणेसु पादासियं सुत्तपोरिसिं न करेंति । केसिं 10 ॥ 14 ॥ ॥ 22 // जगस्स मुमासुममत्यनिमितुप्पाम्रो अवितको आदिच्चकिरणविकारजणिओ आदिच्चेसु वत्यमिय आर्यचो.. किनमामो वा सगडद्धिसठितो डंडो अमोहत्ति, एस जुवगो, सेमं कंठयं । किं चान्यत्- चंदि0 ॥ 1434 / / चंदसूरुवरामों महणं भणति । एवं वक्षमाणं, साधे निरभ्र वा व्यंतरकता महागर्जितध्वनिर्निधानः,तस्यैव विकारो गुंजमानो महानिर्गुजितं,सामग्णतो तेसु चतु मुवि अहोरत्वं सज्झाओ न कीरति, निग्धातगुंजिनमु विसमा-बितियदिणे जाव सा वेलनि णो अहारत्तच्छेदेण जिज्ञति, जथा 13 अण्णेसु असज्झातिएमु, संझाचतुत्ति-अणुदिते सुरिए मज्झण्हे अन्थमणे अद्धरते य, एतासु चतुसु समायं न करेंति पुष्वृत्तं, पाडिवात्ति चौहं महामहाणं चतुमु पाडिवएमु सज्झायं न करेंति, एवं अण्णाप जंति महं जाणज्जा जहिन्ति गामनगरादिभु तपि सत्थ वज्जेज्जा,सो गिम्हगो पुण सम्वत्थ नियमा मवति, entha'NAgADhajogA नियता निक्खिनति, आगाद न निक्खिवंति, par3हति, के म पुणो वेते महामहा', उच्चंति-आसाही ॥ 1435 ॥ आसाढी-आसाढपुष्णिमा इह, लाडाण पुण सावणपुणिमाए भवति, इंदमही आसोयपुणिमाए भवति, कत्तिपति कनियपुष्णिमा व सुगम्हओ चचघुणिमा, एते अंतदिवसा गहिता ॥ 22 ॥ आदितो पुण्णिमा, जत्थ जन्थ विसए जतो दिवसातो महामहा पवनति ततो दिवसातो आरम्म जाय अंतदिवसो ताव समाओ नकातच्चो, एतसिं चेत्र पुणिमाणं अणंतर जे बहुलपाडिवगाते चतुरोचि बजेतवति । तत्थ को दोमो' अण्णतरय0 ॥ 1438 ॥ HiRESENar
Page #224
--------------------------------------------------------------------------
________________ प्रतिक्रमणा ध्ययने ॥ 222 ॥ सरागसंजतो संजयत्तणओ इंद्रियविसायादि अण्णतरपमादजुतो हवेज्जा, विसेसतो महामहेसु तं पमादजुतं परिणीया देवता छज्जा, अपिडिया खित्तादिच्छलणं करेज्जा, जतणाजुचं पुण माहुं जो अविडिओ देवो अद्धोदधीऊणहिती सोन सक्केति । छलेतुं, अद्धसागरोत्रमद्वितीओ पुण जतणाजुस छलेज्जा. अस्थि से सामन्थं, तंपि व्यवरसरणादिणा कोइ छलेज्जति । चंदिमसूरुवरागति अन्य व्याख्या-उको मेण 0 / / 1439 ॥ चंदो उदयकाले चैव गहितो मंदूसंते रातीए चतुरो अण्णं च अहोरनं एवं दुबालस, ऐवा उप्पादग्गहणे सव्वरातिय गहणं सगो वेव निबुडो संवृतिरातीए चतुरो अष्णं च अहोरतं एवं बारस, अहवा अजाणतो अम्मच्छष्णे संकाए ण णज्जति कं वेलं महणी, परिहरिता राती पभाने दिट्ठे सग्गहो बुझे, अण्णं अहोरनं, एवं दुत्रालस, एवं वरस्सवि उदयत्थमणग्गहेण स्म्मी। निबुद्धे उनहतरातीए चतुरो अण्णं अहोरतं परिहरति, एवं बारस, अह उदैतो गहितो तो संसितमहोरतं जनरं च अओरतं परिहरति, एवं सोलस, अहवा उदयवेलाए मद्दितो उत्पादितग्गहणे सम्बदिणे होतं गहणं मग्गहो चैव निबुझे सितमहोरसस्स अट्ठ अष्णं च अहोरसं, एवं सोलस, अडवा अम्मच्छष्णे ण णज्जति, केवलं होहिति गहणं, दिवसओ संकार ण पढितं, अत्थमणबेलाए दिवं गहणं, सग्गदो नित्रुडो, मंसितस्स अट्ठ अण्णं च, एवं सोलस । सग्गह0 ॥ 1440 ॥ सम्महनिबुडे एवमहोरलं उबहतं, कई, उच्यते, सूरादी जन होरता. मूरुदयकालाणु जेण अहोरत्तस्स आदी मत्रति तं परिहरिता संदूसितं अभ्यपि अहोरसं परिहरित इमं पुण आदिष्णं चंदो रातीए गहितो रातीए चैव सुक्को तीमे चैव रातीए सेसे वज्जमिज्जे, जम्दा आगामिसूरु दये अहोरतमादी, सुरम्यवि दिया चैत्र गहिओ दिया मुक् तस्सेव दिवस से राती व बज्जमिज्जा, अहवा सग्गहबुडे एवं त्रिही मणित । ततो मीमो पृच्छति कह चंदे दुबालम मूरे सोलस जामा 1, आचार्य आह- सूरादी जेण होतहोरता, ब्त् सादिष्या स्वाध्यायिकं ॥ 222 ॥
Page #225
--------------------------------------------------------------------------
________________ प्रतिक्रमणा च्यवने ॥ 223 ॥ दस्स नियमा अहोर गते गहणसमये अण्णं च अहोरतं. एवं दुबालस, सूरस्स पुण अहोरवादी अती संदसित अहोर परिहरितुं अपि अहोरतं परिहरितन्वं एवं सोलस । मादिग्वन्ति गतं । इदाणिं बुग्गहेति दारं, बुग्गह इंडियमादिति, अस्य व्याख्या- सेआहि0 ॥ 1442 ॥ डंडियस्स घुम्गहो, आदिसद्दाओ सेणाहितस्स च, एवं दोहं मोहयाणं दोन्हं महत्तराणं दोन्हं पुरिसाणं दोष्णं इत्थीणं मन्लाण वा जुद्धं विद्वातगलोट्टभंडणो वा आदिसहाओ विभयपसिद्धा सुमंकुरलसुविग्रहाः प्रायोऽभ्यन्तरवला, तथा पमत्तं देवता छलेज्ज उद्दाहोवि, निदुम्बति जणो मणेज्ज- अम्ह आवतिपत्ताणं इमे सज्ज्ञायं करेंतित्ति अचिततं हवेज्ज विम्रयसंम्बोर्3o परचक्कागमे दंडिए वा कालगते भवति अण्णराइपत्ति रणे कालगते परमद्वेवि जावष्णो राया णो ठबिज्जति समपत्ति जीवंतम्स रण्णो बोहिहिं समंततो अहिदयं जच्चिरं समयं तत्तियं कालं सझायं ण कीरति । जद्दिवसं सुतं निदोच्चं तस्स परतो अहोरतं परिहरनि, एम डंडिए कालगते, सेसेसु इमो विही-नविम0 | 1443 ॥ गामभोइए कालगते तद्दिवसंति तं दिवसं परिहरति । आदिसतो मतहर0॥ 1444॥ गामरट्ठमतहरे अधिकारनिउत्तो बहुसंमतो व पगतो बहुपम्बितोत्ति बडुसयणो वागडसाहिअधिवे सेज्जातेरे य अष्यंमि वा अनंतरघरगाओ आरंभ जाव सतघरंतरं एतेसु मत्तेसु अहोरतं सज्झातो न कीरति, अह करेति निदुक्खतिकाउं जणो गरहति अक्कोसेज्ज वा निच्छुन्मेज्ज वा अप्पसद्देण वा सणितं करेंति अणुच्पेर्हति वा, जो पुण अणाहो मरति तं जदि ओभिण्णं हन्थसतं वज्जेव्वं अणुमिणणं अमज्झाइयं न भवति, तहवि कस्सिंतति का आवरणात य दिठ्ठे हत्थसनं वज्जिज्जति जदि एम्स नत्वि को परिवेतओ ताहे- सागारिक0 ॥ 1445 | गाथा, ताहे मागारिकस्म विग्रहा स्वाध्याविकं ॥ 223 ॥ 225
Page #226
--------------------------------------------------------------------------
________________ शारीरा ध्यनने स्वाध्या यिक M प्रतिक्रमणा मा । आदिसहातो पुराणसङ्कसम्म भहस्स वा कहिग्जनि इमं छह, अमी समातो न सुजाति, जदि तेहि छर्3इतं तो सुद्ध,अह नेच्छति । वाहे अणं वसहि मगति, अह अण्णा वसही न लम्मति नाहे इसमा अप्पसागारितं परिहाति, एस अमिण्णे विधी। अह भिणं ॥22क्स्सा काकसाणादिएहिं समंता विकिष्णं न दिदै विविनंमि सुद्धा, असढभावं गवसंतेहिं जं दिटुं तं सव्वं विगिचितंति छडितं, हमरंति अदिटुं तमि तत्वत्थेवि सुद्धा, सज्झाय करताणवि ण पच्छिनं । एत्य एतं पसंगतो मणितं । बुग्गहेति गतं । इदाणि सारीहै रन्ति दारं, तन्थ सारीरंपि0 / / 1446 ॥ एन्य माणुसं चिद्वतु, तेरिच्छं ताव भणामि तं तिविहं मच्छादियाण जलजं गवादिजाण यल मयूरादियाण सहचर, एतेमि एक्कक्कं ददादियं चतुम्विहं, एक्केवारस वा दन्वादिलो इमो चौहा परिहारो- पंदिय0 H ॥ 1446॥ दबतो पंचदियाणं रुहिरादि दन्त्र असमाइयं, खेत्ततो सहिए हत्थम्भंतरे,परतो न भवति,अहवा खेचतो पोग्गलाइष्णं, पोग्गलं मंस, तेन मन्त्र आकिण्ण-व्यास, तस्सिमो परिहारो-तीहिं कुरत्याहिं अंतरियं सुज्ञति, आरतो न मुजाति, महन्तरत्याए दय एक्काएवि अंतरितं मुमति, अणंतरित दूरहितं ण सुमति, महंतस्त्था रायमग्गो जेण राया बलसमग्गो गच्छति देवजाणरहो चा विविहा व संवहणा गच्छति, मेसा कुररथा, एसा णगरे विही, गामस्स नियमा बाहिं, एत्य गामो अविसुद्धणेगमदरिसणेण IR सीमापज्जतो,परग्गामसीमाए मुज्झतीत्यर्थः । कालत्ति तिरिय असमाइयं संभवकालाओ जाव सतियाए पोरिसीए ताव अस-3 माइये, परतो मुमति, अहवा अट्ठ जामा असमाइयं, ते जत्थाघतणं तय भवंति, भावतो पुण परिहरंति सुतं, तं च णदिमयोगदारं तंदुलवेनालिग चंदगवेज्मगं पोरसीमहलमादी, अनामनुद्धा तुति असन्माइयं चतुविध इम-मोणिय रुहिरं RC RECREAKS R24 // ASEX R
Page #227
--------------------------------------------------------------------------
________________ अतिक्रमणा ध्ययने ॥ 225 ॥ व सामिण उक्खिनसे इमो विही अटो बर्डि0 ॥ 149 ॥ साहुवसहीतो सठ्ठीए हत्याणं अंतो नाहिं च घोतन्ति मर्गदर्शनमेतत् अंत घोयं अंतो पक्कं, अंतोग्गहणाओ पदमचितियगंगा, बहिग्गहणा ततिओ मंगो, एतेसु तिसु असज्झाइयं, जमि देसे धोतं आणेतुं वा रद्धं सो पदेसो सडीए हत्थेहिं परिहरितन्वो, कालतो तिणि पोरिसीओ । बहिघोषः ॥ 1450 ॥ एवं चटत्थमंगो, एरिस जदि मट्ठीए हत्थाणं अमितरे आणीतं तथावि तं असज्झाइयं न भवति, पदमवितियमंगेसु अंतो घोइ णीते रद्धे वा तंमि घोताने अवयवा पति तेणं असज्झायं खदिरगेवाभितपणी समेव अवज्झायंति, तं च उकि अमंसं आहष्णपोस्गलं ण भवति, जं काकसाणादीहिं अणिवारितपयारेहिं विप्यकिष्णं नज्जति तं आइण्णं पोग्गलं मणितव्वं, मह काओ पंचदियओ जत्थ हतो तं आघातणं वज्जेतन्त्र्यं खेतओ सट्ठि इत्था कालतो अहोरतं, ettha'horatacchedo सूरुदए, रद्धपक्कं वा मंसं असहाइयं न भवति, अमज्झायं जत्य य पडितं तेन पदेसेण उदगवाही वृडो तं विपोरूसिकाले अपुणेवि सुद्धं, आषातणं न सुज्झति । महाकापत्ति अस्य व्याख्या महाकाय पच्छ, सगादी महाकाओ, सो बिरालादिणा इतो जदि तं अभिण्णे चैव गिलित्तुं घेत्तुं वा सट्टीए दत्थाण वाहि मच्छति तो कई आयरिया असज्झाइयं नेच्छंति, ठितपक्खे पुण असज्झाइयं चैन, अस्पा र्षस्य व्याख्या - मूसगादि ॥ 222 ॥ bhA0 // गतार्था । तिरियमसज्झाइकाधिकार एवं इमं मंगति--अंतो बर्हि ca0 ॥ 1451 / / अतो वहिं च भिन्ने अंडयंति अस्य व्याख्या अजय साधुवमहतो सीए इत्थाणं अंतो मिन्ने अंडर असाहयं, नोहिं भिष्णे णं भवति, अवा साहुवसहीए अंतो नाहि वा अंडयं भिति वा उशिवंति वा एगई, ते च कप्पे वा उज्झितं भूमीए वा, जदि कप्पे तो तं कप्पे सडीए हत्थाणं नाहि 1 शारीरास्वाध्या यिकं ॥ 225 ॥ 20 2
Page #228
--------------------------------------------------------------------------
________________ 228 प्रतिक्रमणा । नेतुं धावति ततो सुद्धं, अह भूमीए भिष्णं तो भूमी खणितु ण छहिज्जति, न सुजातीत्यर्थः, इतरहात तत्यन्य सढि हत्या शारीराध्ययने तिणि पोरिसीओ परिहरिज्जति । इदाणि बिंदुनि, अमझाइयस्स किंपमाणी, बिंदुमाणमेसेण होणेण अधिकतरेण वा असनमाओ स्वाघ्यामपतित्ति पुच्छा, उच्यते, मच्छियापादो जहि बुद्दति तं असज्झाइयप्पमाणं । इदाणि वियायत्ति- अज्रायु0॥ 224 भा0॥ यिक ॥ 226 ॥ 18 जरु जार्सि न भवनि तासि परयाणं वागुलितामाइयाणं तासि पसैकालाउ आरम्म तिण्णि पोस्सीओ असमाओ मोत्तुं अहोरत छेद, आसण्णषयताएवि अहोरत्तच्छेदण सुज्मति, गोमादिजरायुजाणं पुण जाव जलं लंगति ताच असमाओ, जरे सुतेति जाहे जरं पडितं ताई ततो पडणकालाओ आरब्भ निष्णि पहरा परिहारज्जेति, रायपहबूद Kaisa अस्य व्याख्या-रायपह-12 किंतु पच्छदं, साहुवसहिआसण्णेण गच्छमाणस्म तिरियंचस्स जदि रुधिरविंद गलिता ते जदि रायपतरिया तो मुद्धा, ते रायपहे चेव बिंदू गलिता तथावि कप्पनि समाओ कातु, अह अणमि पहे अण्णस्य वा पडितं तं जदि उदगडी वाहेण वा हरित तो सुदं, पुणत्ति विशेषार्थप्रदर्शने, पलीवणगेण वा दडे मुज्झाति, परवयणे माणमादीणित्ति परांति-घोषगो तस्स इमं वयणदिदि साणा पोग्गलं समुद्दिसित्ता जाव माधुवमतिसमीवे चिट्ठति ताव असमाइयं, आदिसहाओ मज्जारादी, आचार्याह-जदि फुस्ति0॥ 225 / / भा0॥सान्नी भोत्तुं मंस लेन्थारितेणं सुंडेणं वसहिआसष्णण गच्छतो सस्स गच्छतस्स जदि तुरं रुहिरलि । खोडादिसितं तो असमझाइयं, अहवा लत्यारियर्तुडो वसहिआमण्णे चिट्ठति तहवि असमाइयारहत्ति आहारिएण चोप्गा। असज्जाइयं न भवति, जम्हा तं आहारियं वंतं अर्व वा आहारपरिणामेण परिणय, तं च अमनाइयं न भवति, अण्णपरिणामतो है। न परिमादिकारिच्छं गतं, इदाणि माणुम-माणुम्सयं । / 1492 / / तं माणुस असझाइयं चउनिह* चमं ममं रुहिर %ESESEXSHRSS
Page #229
--------------------------------------------------------------------------
________________ प्रतिक्रमणा ध्ययने ॥ 227 ॥ अहिं च अहिं मोतुं समस्त तिविहस्स इमो परिहारो- खेनओ इत्थमतं कालतो अहोरनं, जं पुण सरीराओ चैव रणादिसु आगच्छति परियावणं विवणं वा तं असज्झाध्यं न भवति, परियावणं धयां रुहिरं चैव पूतपरियाएण ठितं, विवरणं खदिरकल्कसमाणं रसिगादिकं च मे असज्झाइयं भवति, अहवा से आगारिरितुसंभवं तिष्णि दिणा, वियायाए वा जो सावो से सत्त वा अह बा । दिणे अमज्झाइयं भवति । वियायाए कहं सत्त अड्ड वा !, उच्यते रतुक्का ॥ 1413 / / णिसेगकाले रतुक्कडताए इन्थि पसवति तेण तस्स अड्ड दिणा परिहरितच्चा, सुक्काहियत्तणतो पुरिसं पसवति तेण तस्स सत दिवसा, जं पुण इत्थिए तिन्हं दिणाणं परंण भवति तं रिडं न भवर, तं सरोगजोणित्थीएमहोरतं भवति, तस्स उस्सग्गं कातुं सज्झायं करेति । एम रुहिरे बिही । जं वृत्तं ' अहिं मोनूणं' ति तस्स इदार्णि विधी हमो भण्णति विहे daM0 / / 1454 / / जति देतां पडितो मो पयनओ गवेसितब्बों, जदि दिट्ठो तो इत्यताओं परं विभिचितव्य, अह न दिहो तो उघाडयातुस्सगं कातूण मज्झायं करेनि, सेसट्ठिएसु जीवविमुक्कदिणारंभातो इत्थसतन्यंतरे ठितेसु बारस वरिसे असझाइयं । 'शामिय खुद मीनाणे' ति अस्स व्याख्या- सीताणे0 ॥ 226 ॥ bhA0 // पुब्बई, सीताणेति मुमाणे जाणि चियगरोविनदङ्काणि न तं तु अह्नितं असज्झाइतं करेति, जाणि पुण तत्थ अण्णत्य वा अणाहकलेवराणि परिद्वविताणि अणाद्दान वा इंणादिभावेण निति क्खिता ते असझायं करेति, पाणनि मातंगा तेमिं अडंगे जक्खो, हिरिमिक्त्रोवि भण्णति, तत्थ मानुष्या स्वाध्यायिकं ॥ 227 ॥
Page #230
--------------------------------------------------------------------------
________________ प्रतिक्रमणा ध्यरने ॥ 22 ॥ यिक EXAKRRASSAXXX वा सज्जोमयाडीणि उविज्जति, एवं रुधरे य, कालतो चारस वरिसा खेत्तओ इत्यसतं परिहरणिज्जा । आस्सासित्ण्॥1455॥ मानुप्या एतीए पुष्वद्धस्स इमा विभासा स्वाध्या___ असिवोमा0॥ 1456 / / जत्य सीतानहाण जत्थ वा असिओ मताणि बहणि छहिताणि आघातणंति जत्थ वा महासंगाममवा बहू एतेसु ठाणेसु अविमोहितेसु कालतो पारसबरिसे खेत्ततो हत्थसत परिहरति, सज्झायं न करेतीत्यर्थः, अह एते ठाणा दवम्गिमादिणा दड्डा उदगवाहो वा तेणतेण वृढो गामणमरे वा आवासतेण अप्पणो परिहावणाय सोधितो, सेसंति जं गिहीहिं न सोधितं, पच्छा तत्थ साधू ठिता, अप्पणो वसही समतेण मग्गिता, जं दिहं तं विगिचित्ता अदितु वा तिणि दिणे । उग्पाडणउस्सग्मं करता असढभावा सज्झायं करेंति, सारीरगाम0 पच्छद्ध, इमा विमासा-सारीरंति मतगसरीरं च जदि डहरग्गामे ण निफेडितं ताव सज्झार्य न करेंति, अह नगरे महंते मामे वा तत्य वाडगसाहीती वा जाव न निफेडियं नाव समायला परिहरति मा लोगो निदुक्खत्ति उदाह करेजा । चोयग आह-साहुवसहिसमीवेण मतगसरीरस्स णिज्जमाणस्स जदि पुष्फरत्यादि किंचि पडितं तं असमाइय, वाचार्य आह-निज्जन्त ॥ 1457 ॥ मतगसरीरं उमयों वसहीए हत्यसतम्भंत जाव निज्जति ताव ते अमझाइयं, सेसा परवयणमणिता पुष्फादी पडिसेहेतन्या, ते असज्माइयं न भवति, जम्हा सारीर्म्स्न्मा-IMUR28॥ इस चठविहं-सोणिय मंस चम्म अहिं च, अतो तेसु समाओ ण वज्जणिज्जो । एसो tu0 ॥ 1458 ॥ एसो संजमघातादिओ पंचविहो असज्झातो मणितो, तेहिं चेव वज्जितो पंचहि समाओ पवति । तत्पत्ति तमि सजायकाले इमा वक्ष्यमाणा मेरति सामायारी ॥ पडिक्कमित्तुं जाय वेला न भवति ताव कालपडिलेहणाए कताए गहणकाले पत्ते गंडगदिद्रुतो मविस्मति, गहिते च, अतो ते माह समारो पातनाए महणकाले
Page #231
--------------------------------------------------------------------------
________________ प्रतिक्रमणा ध्ययने ॥ 229 ॥ | सुबे काले बडवणवेलाए गंडगदितो भविस्यति । स्याद् बुद्धिः किमर्थ कालग्रहण, अत्रोच्यते- पंचविहा0 ॥ 1459 ॥ पंचविहं संजमोवधातादिर्ग, जदि कालं अनुं सझायं करेति तो चतुलहुगा, तुम्हा कालपडिलेहणार इमा सामापारी दिवसचरि मपोरुसीए । चउमागावंसेसाए कालगणभूमीओ को पडिलेनव्वा अहवा ततो उच्चारपामरणभूमी प- अधियासिया0 गाथा ॥ 1460 ॥ अंतोति निवेसणस्स तिमि उच्चार अहिया सियार्थीडले आसण मज्या दूरे पडिलेहेति, अणाधियासिज्जधीडले अंतो एवं चैत्र । तिनि पडिलति, ततो थंडिला बाहि निवेमणस्स एवं चैव भवति एत्थ अहियासिया दूरयरे अणहियासिया आसण्णतरे कातव्या, पासवणेवि एतेणेव कमेण बाग्म, एते सच्चे चतुब्बीसे, अरियमस्संभितं उपउत्तो पडिलेहेता पच्छा तिमि कालग्गहणथंडिले पडिलेहेज्ज, जहणेण तत्थ इन्यमेनंतरिते, अहत्ति अणनं थंडिलपडिलेहजो गाणंतरमेव सूरो अत्थमेति, ततो आवस्सगं करेति, तस्सिमो विधी अह पुण0 / / 1462 / / अह इत्यनंतरे गुरुत्थमणाणंतरमेव आवस्सगं करेति, पुनर्विशेषणे, दुविहमावस्सगकरणं विसेसेति निव्वाघातं वाघातिमं च, जदि निव्वाघातं तो मध्ये गुरुमहिता आवस्वयं करेंति, अह गुरू समु धम्मं कति तो आवस्सगस्स साहर्दि सह कर णिज्जस्म बाघातो भवति, जीम काले ते करणिज्जं तं भासेतस्स वाघातो भण्णति, ततो ते गुरू निसिज्जधरो य पच्छाचरितायाजाणता उवसग्गं ठाईति सेसा तु ॥ 1463 ॥ सेसा उ गुरु आपुच्छिता गुरुङाणस्स मग्गतो आसने दूरे अधारानिशियाए जं जस्स ठाणितं तं तस्म सहाणं तत्थ, पडिक्कर्मताण इमा ठवणा । । 0 । 18 ||| गुरू पच्छा ठायंतो मज्झेण गओ सहाणे ठायति, जे वामतो ते अनंतरतन्त्रेण गंतुं सङ्काणे ठायंति, जे दाहिणयो अणंतरमचसब्वेणं चैत्र अणागतं ठानंति सुतन्यज्झरणहेतुं तत्थ य पुन्त्रामेव ठायंता 'करेमि मंते ! सामाइय' मिति सुतं करेति, जाहे पच्छा कालभूमिप्रत्युपेक्षणा ॥ 229 ॥ 18) ल्ह्
Page #232
--------------------------------------------------------------------------
________________ प्रतिक्रमणा ध्ययने ॥ 230 ॥ गुरु सामाइये करेता योनिरामिति भणित्ता ठिता उत्सग्गं ताहे पुरुषडिता देवसियातियारं चितेंति, अण्णे मणंति- ताहे गुरु सामाइयं करेति ताहे पुण्यडियावि तं सामाइयं करेंति, मेमं कंटं । जो होज्ज0 ॥ / 1464 ॥ परिसंतो श्राघूर्णकादि, सोपि सज्झायत्राणपरो अच्छति, जाहे गुरु दंति ताहे तेऽवि वालादिया ठंति । एतेण विधिणा- आवासं0 ॥ 1465 / / जिणेहिं गणधराणं उत्रदिहं ततो परंपरएण जाव अम्हं गुरुवदेसेण आगतं तं का आवस्सगं अष्ण निष्णि युतीओ करेंति, अहवा एगा एगसिलोड्या चितिया विसिलोइया तझ्या तिसिलोइया, तेर्सि समतीय कालवेलपडिलहणविधी इमा कातन्त्रा, अच्छतु ताव विही, इमौ कालमेदो ताव कचति दुविधो0 ॥ 1469 ॥ पुत्रद्धं कंठं जा अतिरित्तवसही बहुकप्पडिगसेविया य मा घेघमाला, ताए णितातिताणं घट्टणपडणादि वाघातदोमो सडकहणेण य वेलातिक्कमदोसो एवमादि । वाघाते0 / / 1470 ॥ तम्मि वाघातिमे दोणि जे कालप डियरगा ते णिग्गच्छति, तेर्सि नतिओ उवज्झायादि दिज्जति, ते कालग्गाहियो आपुच्छणं दिसावणं कालपत्रेदणं च सव्वं तस्मैत्र करेंति, एत्थ गंडगदितो न संभवति, इतरे उवउत्ता निति, मुद्धं काले तस्सेव उवज्झायस्स प्रवेदिति, ताहे डंडधरगो वाहि कालपडियरगो चिठ्ठति, इतर दुयगादिवि अंतो पविसंति, नाहे उवज्झायस्स समीवे सब्वे जुगवं पट्टवेंति, पच्छा एगो नीति, दंडधरो अतीति तेण पडुविने सज्झायं करेति, 'निव्वाघाते' पच्छद्धं, अस्पार्थ:- आपुच्छण0 ॥ 1468 / / निव्वाघाते दोणि जणा गुरुं पुच्छंति कालं घेच्छामो?, गुरुणा अम्मणुष्णाता किलिकंमंति वंदनं कातुं डंडगं धेनुं उवउत्ता आवस्तिमासज्ज करेता पमज्जेता व गच्छेति, अंनो जदि पक्स्तुति पर्डीत वा बन्यादि वा विलग्गति किनिकम्मादि किंचि विवहं करेति तो कालवाघातो, आवश्यकविधिः कालग्रहणं ॥ 230 ॥
Page #233
--------------------------------------------------------------------------
________________ Aware अतिक्रमणा । इमा कालभूमीए पडियरणविधी-इंदिगहि उवउत्ता पडियरंति, दिसत्ति जत्य चौरोवि दिसाओ दिसंति, उर्दुमि जदि तिण्यिआ लाकालग्रहणं । तारा दिसति,जदि पुण अणुवउत्ता अणिटो वा इंदियविसओ विसत्ति दिसामोहो दिसाओ तारगाओ वा ण दीमति वासं वा ॥ 23 ॥ पडति असमाइयं वा जान तो कालबहो । किंच-जदि पुण0 / / 1469 ॥ तेर्सि चेव गुरुसमीवानो कालभूमि गच्छंताण अंतरे I# जदि छीतं जोती वा फुसनि ना नियति, एवमादिकारणेहिं अव्याहता ते निव्वापातेण दोवि कालभूमिं गता संडासगादि । | विधीए पमज्जिमा निमण्णा उद्घाहिता वा एक्केको दो दिसाओ निरिक्संतो अच्छति । किंच-तत्थ कालभूमीए ठिता सज्झाय. ॥ 1470 / / तत्थ समायं अकरता अच्छंति कालवेलं च पडियरन्ता, जदि गिम्हे तिणि सिसिरे पंच वासासू सत्त कणगा (पेक्खेज्जा तथावि नियनंति,अहवा निवाघानेण पत्ता कालम्गहणवेला तो ताहे जो डंडधारी सो अंतो पविमित्ता साधुसमीपे मणतिबहुपडिपुण्णा कालबेला मा बोले करेह, रत्थ मंडगोचमा पुवमणिता कजति, आघोसि ॥ 1471 / / जहा लोगे गामादिगंडगेण आघोसिते बहूहिं सुने थोयेसु असुतेसु गामादिवितं अतेसु डंडो भवति, बर्हि अमुते गडगस्स डंडो पडति, नहा । इहंपि उवसंहारेतब्वं, ततो डंडघरे निम्गते कालग्गाही उत्थेति । सो कालम्गाही इमेरिसो पियघमो0 ॥ 1472 / / पियधमो दढधम्मो य, एत्य चतुमंगो, नन्थिमे पढममंगेनिच्चं संमारभयुबिग्गचिसो संविग्गो, बज्ज-पावं तस्स मीरू वज्जमीरू, जया हैं तं न भवति तथा जयति, पन्थ कालविधिजाणको खेतण्णो, ससमतो- अभीरू, परिसो साधू कालं पडिलहेति, जग्गनि गृहाति ॥ 23 ॥ | चेत्यर्थः, तेय ने बेलं पडियरंता एमेरियं कालं तुलेंनि-काल स्ण्झां0॥ 1473 ॥ संझाए धरतीए कालग्गहणमाढतं, कालग्गहणं संग्राए व जं सेमं एनो दोषि जथा मम ममप्पति तथा कालवेलं तुलेंति, अहया निमु उतरादियासु समझं गेहंति, चरिमत्ति SESASTER
Page #234
--------------------------------------------------------------------------
________________ // 23 // प्रतिक्रमणा अवरा तीए अवगनसंझाएचि गण्डति, ण दोसो, मो कालग्गाही वेलं तुलेता कालभूमीओ संदिसावणणिमि गुरुपायमूलं गच्छतिकालबाहर्ण ध्ययने तत्थेसा विधी-आउत्त्011474॥ जथा निग्गच्छमाणो आउलो निग्गतो तहा पविसंतांवि आउनो पविसति, पुज्यनिग्गतो व जदि अणापुच्छाए कालं गेण्हति पविसंतोवि जदिखलते पति वा एत्थवि कालुत्रपातो, आहवा वाघातात्ति अभिषातो लेटुइट्टालादिणा, भासत मूद पच्छ मान्यासिकं उपरि वक्ष्यमाणं, अहवा एत्यदि इमो अत्यो माणितब्बो- बंदणं देतो अण्णं मासंतो देति वंदणदुर्य न ददाति,किरियासु वा मूढो आवत्तादिमु वा संका-कता ण कतत्ति,वंदणं देतस्स इंदियविसो वा अम्न्नुन्न्न्न्माग्तो। |णिसीहिय0 ॥ पविसंतो तिथि निसीहिताओ करेति, नमो खमासमणाणंति णमोकार च करेति, इरियारहियाए पंचउस्सासकालिय उस्सम्म करेति, उस्मारिते णमो अरहताणंति पंचमंगलं चेत्र कति, ताहे कितिकमंति वारसावतं बंदणं देति, मणतिसंदिसह पादोसियं कालं गिहामो, गुरुषयण-गेहहसि, एवं जाब कालग्गाही संदिसावेत्ता आगच्छति ताव पितिओत्ति डंडपरो सो कालं परियति । पुणो पुच्चुनेण विहिणा जिग्गतो कालग्गाही. थोषावः ॥ 1473 / / उत्तराहुत्तोत्ति उत्तरामुखः रघारीवि वामपासे रिजुतिरियदंडधारी पुश्वामिमूहो ठायति, कालग्गहणनिमितं च अठुस्सासकालियं काउस्सर्ग करेति, अण्ण पंचुस्सासियं करेंति, उस्सारिते चउवीसत्ययं दुमपुफिया स.मण्णपुवयं च एते तिष्णि अखलिते पढिचा पच्छा पुन्चाए एते वेव तिण्णि अणुप्पेहेति, एवं दक्षिणाए अबराए प.गेहतस्स इमे उवधाता जाणितष्वा-विंदू य छीए ya0 ॥ 18-66 ॥ 1477 // लागणंतस्स जदि उदगबिंद पडेज्जा, अहवा अंगे पासो वा रुधिरपिंकू, अप्पणा परेण वा जदि छीत, अजायण वा कटुतस्स अदि अण्णतो मावो परिणतो, अनुपयुक्त इत्यर्थः, सगणेति सगन्छे तिहं साहणं गजिते संका, एवं विज्बुच्छीतादिसुवि। मासंत. EMIER पादोसियं कालं गिहामा, महताणंति पंचमंगलं चेत्रात मोक्कारं च करेति, दरियाव वा अम्न्नुन्न्न्न्माग्तो। बामपासे रिजुतिरियदंडधाराय दुमपुफिया स.मणपुरमाणितवा-विंदू पाणीप pr। 23 ॥
Page #235
--------------------------------------------------------------------------
________________ कालमा 45 अतिक्रमणा है पारस पूर्वन्यस्तस्य इमस्य च विमासा- मृतौ पः ॥ 12.67 ॥ 1478 // दिसामोहो संजातो, अहवा मूढो दिसं पहुब्ध ध्ययने अजवर्ण , कई 1, उच्यते, पढम उत्तराहुत्तेण ठातव्वं, मो पुण पुन्नाहुत्तो पढम ठायति, अजायणेसुवि पढम चउच्चीसत्यो , सो पुण मूढचणतो दुमपुष्फिर्य मामण्णापुब्वयं वा कति, फूडमेत्र वंजणामिलावेण भासतो कट्ठति, फुडफडेचा वा गेहति, एवं न सुज्मति, संकनोत्ति पुच्वं उत्तराहुसेण ठातुं तना पुच्चाहुत्तेण ठानत्वं, सो पुण उत्तराओ अबराहुत्तो ठायति, अज्मपणेसुवि । घडवीसत्थानो अण्णं चेव mur3इयायारगादि अज्झयणं संकमेति, कि अमतीए दिसाए ठितो ण वत्ति, अजायणेचि कि कवित ण ति, इंदियविसए य अमणुण्णप्ति अणिटो पत्तो जया सौतिदिए रुदितं वतरेण वा अट्टहास कतं रूवे पिमीसिगादि विक। वरूर्व वा गंधे कलेक्गदिगंधो रसस्तत्रैव स्पर्श अग्निज्वालादि, अहवा इंसु रागं गच्छति अणिडेसु इंदियविसएसु दोस, एवमादि। उघषातवज्जितं कालं घेत्तुं कालनिवेदणाए गुरुसमी गच्छंतस्स इमं मणति- जो वच्च0 ॥ 12-18 ॥ 1479 // एसा महबाहुकता गाथा, सीए adideme katevi सिद्धमेणग्वमासमणो पुष्पमणितं अविदेसं वाखाणेति-आवासि ॥ 1 ॥ | (सिद्ध0) जदि णितो आवस्मितं न करगति पसिनो वा णिस्सीहितं, अहदा अकरणमिति आसज्ज न करेति, कालभूमीओ गुरु-| समीवं पद्वितस्स अदि अंतरेण माणमज्जारादी छिदंति, मेसा पदा पुष्वमणिता । एतेसु सम्वेसु कालवधो भवति । गोणादि. | ॥ 2 ॥ (सिद्ध0) पढम ता गुरुं आपुच्छित्ता कालभूमि गतो, जदि कालभूमीए गोणं णिसणं संसप्पगा वा उडिसा पेक्सति तो |णिवत्तने, जदि कालं पडिले हितग्स मेण्हंतस्स या णिवेदणाए वा गच्छतस्स कविहसितादीएहिं कालबहो मवनि, कविहमिन नाम । आमासे विकतरूपं मह वानरमरिस हास करेज्ज, सेमा पदा मयत्था । कालग्गाही निवाघानेण गुरुसमीवमागतो- हरिपा0 : 39. ॥ 233 ॥ 23
Page #236
--------------------------------------------------------------------------
________________ प्रतिक्रमणा ध्ययने ॥ 234 ॥ ॥ 1480 // जदिवि गुरुरून हत्यतरमेते काली गहितो तथात्रि कालपवेदणाए इरियात्रादेया पडिक्कमितव्या, पंचूसासमेतं कालं काउस्सग्गं करेति, उस्सारितेवि पंचमंगलं वयणेण कंडुति, ताहे बंदणं दातुं कालं निवेदेति-सुद्धो पादोसिओ कालोने, ताहे डंडघरं मोतुं लेसा सव्वे जुगवं पटुर्वेति किं कारणं 1, उच्यते- पुत्रवत्तं जं मरुगदितोत्ति सणिहित0 ॥ 1481 ॥ बडो गो विभागो एगई, आरितो आगारितो सावितो वा एगई, वडेण आग्तिओ वडारो, जहा सो वडारो संणिहिताण मरुयाण लम्मति, न परोक्सस्स, तथा देसकथा दिवमादिस्य पच्छा कालं ण देति, दत्ति अस्य व्याख्या वाहिद्विते पच्द्धं कंठं । सव्वैहिवि0 पचुद्धं अस्प व्याख्या- पट्टचित0 ॥ 1482 / / डंडघरेण पडविते वंदिते एवं सच्चेहि पट्टबिते पच्छा भणति अज्जो ! केण किं सुतं दिवा, दंडधरो पुच्छति अण्णो वा तेवि सन्धं कर्हेति, जदि सव्वेहिवि कहितं ण किंचि दिहं surta vA to suddhe करेंति सज्मायं, अह एगेणवि फुडं किंचि विज्जुमादिगं दिहं गज्जितादि वा सुनं ततो असुदे न करेंति, अह संकितो- एगस्स जदि एगेण संदिद्धं दिडुं सुतं वा तो कीरति सज्झायो, दोहवि संदिद्धे कीरति तिपदं विज्जुमादि एगसंग ण कीरति सज्झायो, सिण्डं अष्णाण्ण संदेहे कीरति, सगणंमि संकितेत्ति परगण वयणातोऽसज्ज्ञातो न कातथ्यो, खेत्तविभागेण वेसिं चेत्र असज्झाइयसंभवो । 'जं एत्थं णाणतं तमहं वोच्छं समामेणं' ति अस्यार्थः कालचतु 0 | 1484 ॥ तं सब्वं पादोसिते काले मणितं इदाणि चतुसु कालेसु किंचि सामण्णं किंचि बहसेसियं भणामि, पादोसिते दंडघरं मोतुं एक्कं सेसा सम्बे जुगवं पट्टवेति, सेसेसु तिसु अङ्कुरले विरचिय पामातिते य समं वा विसमं वा पट्टवेति ॥ किंचान्यत्-ईदिय0 / / 1485 / / सुद्ध इंदिओवओगे उनौचेहि सम्बकाला पडिजागरितन्त्रा, | कणगेसु कालसंखाकतो विमेमो मण्णति तिष्णि मिग्धसुबहणंवित्ति पेण उक्कोसं भण्णति, चिरेण उवघातोचि तेण सरा जहण्णे, 936 कालग्रहणं ॥ 234 ॥
Page #237
--------------------------------------------------------------------------
________________ "काला प्रतिक्रमणा MI सेस मजिआम, अस्य व्याख्या-क्न्न्गा॥1486 / कणगा गिम्हे शिणि सिसिरे पंच वासासु सन उवहणति, उक्का एक्का ध्ययने व उपहणति कालं, कणगो साहरेतो पगासविरहितो य, उक्का महन्तरेहा पगासकारिणी य, अहवा रेहविरहितोवि फुलिंगो पहासकरो उक्का चेव । 'वासामु य तिषिण दिमा' अस्य व्याख्या-वासासु gh0॥ 1487 ॥ जत्य ठितो वासकाले तिण्णिवि 1.235 ॥ दिसा पेक्वति तत्थ ठितो पाभानिय कालं गेण्हनि, ममेसु तिसुवि कालेसु वासासु उडुबद्धे चउमुचेव जत्थ ठितो चतुरोवि दिसाविमागे पेक्वति नत्य ठितो गेहति । / 'उबर्3हे तारगा तिमिति अस्य व्याख्या- निसु निषिणः ॥ 1488 / / निस लिकालेमु पादोसिए अरनिए रत्तिए य जहण्णेणं जदि तिष्णि तारिगाओ पेकावंति तो गेण्ड ति, उदुबद्धे चेव अन्मादिमथडे जदिवि एकपि तारं ण देकरवति तहावि पामातियकालं गेहंति, वासाकाले पुण चतुरेवि काला अम्म संथडे तारामु अदीसंतीमुधि गण्डंति । छपणे णिविहीनि अस्य व्याख्या- ठागासति । / 1489 / / जदि वसहीए &आवाहि कालगादिस्स ठागो त्यि नाहे अंतो छण्ण उद्धद्वितो गेण्हति, अह उद्धद्वितस्सवि अंतो ठातो णस्थि ताहेत छण्णे चेष निविट्ठा गेण्डति, बाहिं ठितो य एको पडियरति, वासबिन्दसु पडतीमु नियमा अंततो ठितो गेण्हति, तत्थति उडिनो निमुण्णो वा, नवरं पडियरगोवि अंनो ठितो चेव पडियरति, एम पामातिए गच्छुबग्गहट्ठा अपवायविही, सेमा काला ठागासती भण घेत्तवा, आइण्णओ वा जाणितन्वं । कस्स कालम्स के दिसं अभिमुहेहिं पुब्बं ठायपामिति मण्ण ति-पादोसिय0 ॥ 1490 ॥ पादोसिए अद्धरनिए नियमा उनराभिमुहो ठाति, वेरत्तिए भयणत्ति इच्छा उत्तरमुहो पुब्धमुहो वा, पामातिए णियमा पुम्ब्नुहो॥ इदाणि कालग्गहणपरिमाण मण्णनि-कालचनु0 ॥ 1491 / / उम्सग्गे उक्कोमेण चतुरो काला षेपंति, उस्सग्गे चेव जहण्षण निविहान पामातिया नारिंगाओल्या निस जित्य ठितो तिथिरि *KAALCREA 4 ॥ 235 / /
Page #238
--------------------------------------------------------------------------
________________ प्रतिक्रमणा तिग मवति, पिनियपदति अपादपरं कालदुर्ग मनात अमायाविनः,कारणे अगृहाणस्येन्यर्थः, अहवा उकोमेण चतुष्कं भवति,15, बालमहर्ष ध्ययन तू जहणे हाणिपदे तिगं भवति, एकमि अगहित इत्यर्थः, चितित हाणिपदे कते दुगं भवति, योरग्रहणमित्यर्थः, एवं अमायाविणो ॥ 23 ॥ तिणि वा अंगण्डतस्स एको भवति, अहवा मायाविमुक्तस्य कारणे एकमपि कालं अगृहतो न दोषो-प्रायश्चित्तं मवति । / कई वा । पुण कालचौक0 1, उच्यने-फिडियं । / 1492 ॥ पादोसियं काल घेत्तुं सम्बे पोरुमि कातुं पुण्णपोरुसीए सुत्तपाढी सुवन्ति, | अत्यधितगा उकालपाढियो य जागरंति जाब अङ्करसो, नतो फिडिते अद्धरने काल घेत्तु ते जागरयिया सुर्वति, वाहे गुरू उत्ता गुणेति जाव परिमो जामो पत्तो, चरमजामे सव्वे उद्वेत्ता वेरत्तिय घेत्तुं सज्झायं करोति, ताहे गुरू सुवंति, पत्ते पामातिए काले जो पामातिय काले घेच्छिति सो कालम्स पडिक्कमितुं पामातियं कालं गेहति, सेमा कालवेलाए पामाइयकालस्स पडिकमंति, ततो आवसयं करेति । एवं चतुरो काला भवंति । तिण्णि कही, उच्यते, पामातित अगहिते सेसा तिष्णि, अह्वा-घित्मि0॥1493shvaacie अगहिरो सेसेसु तिसु गहितेमु तिष्णि, अरत्तिए वा अपहिते तिष्णि, पादोसिए वा अगहिते तिण्णि, दोणि कह, उच्यते, पादोसिजट्टरक्षिण्मु गहितेसु सेसेसु अगहितेसु दोण्णि मवे, अहवा पादोमिते वेरलिए गहिते दोणि, अहवापामातियपादोसियसल गहिरोसु सेसेसु अगहितेस दोण्णि, एत्य विकप्पे पादोसिएण चेव अणुवाहतेण उवयोगतो सुपडिजुग्गितेण सम्बकाले पढतिचिन दोसा, आवा अनुरत्तियवेरतिय गहिए दोष्णि, बहना अहरचियपामाइएसु गहिरएस दोष्णि, बदा ऐका तदा अण्णता गेहति । R16 ॥ कालचौककारणा इमे', कालचौकग्गहणं उस्सग्गतो विधी च, अहवापादोसिये गहिते उवहते अडरचं पे समायं करेंति, दमि-18 विउपहते बेरशिय घेतुं सज्झार्य कौति, पामातितो दिवसहा घेतखो चेव, एवं कालपौ दिई, अघुबहते पुष पादोसिते सुपहि
Page #239
--------------------------------------------------------------------------
________________ प्रतिक्रमणा कालग्रह ॥ 237 ॥ यग्गिते सम्व राई पनि, वेरत्तिएणवि अणुवहतंण सुपडियग्गितेण पाभानियममुद्धे उदि दिवसतोऽपि पति, कालचउर्फ अग्गह- णकारणा इमे-पादोसियं न गण्दति असिवादिकारणतो ण सुमहवा, अडरतियं न गेइंति कारणतो न सुज्झति वा, पादासिएण बा सुपडियरिंगतेण पद्धतित्ति न गेण्हंति. वरत्तिय कारणता ण गिम्हति ण सुमतिं वा, पादोसियाङ्करत्तिएण वा पतिति ण N गेहति, पाभातियं ण गण्हनि कारणो न सुज्झति वा । दाणि पाभातियकालग्गबणविहि पत्तेयं म्न्नामि-पाभाइय्0॥149॥ पामाइयंमि काले गहणविघी par3हवणविही य । तत्थ गहणविधी इमा-वका0 ॥ मा. 224 ॥ दिवसतो सझायविरहिताण देसादिकहासंभववजणटुं मेधावितराण य विमंगवज्जणट्ठाण, एवं सम्वेसिमणुग्गहणट्ठा णत्र कालग्गहणकाला पामातिए अणुपणाता, अतो गवकालग्गहणवलाहिं मेमाहि पाभातियकालग्गाही कालस्स पडिकमौ, सेसावि तंवलं उवउत्ता चिट्ठति, कालस्स तं वेलं पडिक्कमति वा ण वा, एगो णियमा ण पडिकमति, जदि छीतरुनादीहिण सुज्झिहिति तो सोवेव वेरसिओ पडिजग्गितो होहितिसि, सोवि पडिकंतसु गुरुम्म कालं निवेदना अणुदिते सुरिए कालस्स पडिकमते, जदि पप्पमाणेण पत्र वारा उवहतो कालो तो गज्जति जहा धुवममझाइयमस्थिईन ण कति समायं, णववारगहणविधी इमो 'संचिकिव तिण्णि छीतरूणाई' ति, अस्य व्याख्या-पोस । / 225 मा. ॥ एगस्स गिण्हती छीतरुतादीहिं हते संनिकम्बतिसि ग्रहणा विरमतीत्यर्थः, पुणो गिपहंति, एवं तिण्णि वारा, ननो पर अण्णो मण्णमि डिले तिष्णि वारा, तस्सवि उवहते अण्णो अण्णमि डिले, तिण्डं असतीए दोणि जणा नववाराओ पूर्णनि, दोण्हवि अमतीए एको चेव नवाराओ पूरोति, डिलेसुवि अववादो. दोसु वा एकमि वा मेहंति । 'परवषणे ग्घरमादि' त्ति, अस्य व्याख्या-चोदेति. चोयग आह-जदि रुदितमणिढे कालवहो ततो खरेण रहिते ॥ 237 ॥ 239
Page #240
--------------------------------------------------------------------------
________________ 250 प्रतिक्रमणा 3 बारस वरिम उवहंमतु, अण्णेमुवि अणिहुईदियविमएमु एवं चेव कालवहो मवतु । आचार्य आह-चोपग0 ॥ 226 मा. ॥ कालग्रहणं ध्ययने माणुससरे अणिद्वे कालवधा, समगति शिव्या नेसि अदि आणला पहारसहो सुणिज्जात तो कालवधी, पाचासिगा' अस्य न्याख्या-पावासिय्0| जदि पाभातियकालग्गहणवेलाए पमितभज्जा पतिणो गुणा संभरंती दिवे दिवे रुवेज्जा to tIe roynnve238|| लाए पुन्चतरो कालो धनब्बो, अह मावि पच्चूसे रुवेज्ज ताहे गंतुं पण्णविज्जति, पण्णवणमणिच्छाए उग्घाडणकाउस्सग्गो कीरति । एषमादीणिनि अन्य व्याख्या-वीसरसा ॥ 227 मा.॥ अञ्चायासण रुदंते वीसरमर भणति तं उनहणते, जं पुण महुरसई । घोलमाणं च तण्योवहणति, जाबमजंपिरंताव अब्धत्तं, ते अप्पेणवि विस्मरसरेण उवहणति, महन्तं उस्मुंभरोवणणाच उवहणति, पाभानियकालग्गहणविधी गना । इदाणि पाभातियपट्टषणविधी-गोसे दर0 ॥ पच्छद्धं, गोसत्ति उदिते आदिच्चेर दिसावाला दिसालोयं करना पट्ठति, अद्धपट्टविने जदि छीताहणा मग्ग पट्ठवणं पुणो दिसावलोग करेत्ता तत्येव पट्ठति, एवं ले ततियवाराएवि । दिसाबलोयकरणे इम कारण---आतिण्णः ॥ 1496 ॥ आइण्णपिसितंति आइण्णं पोग्गलं तं काकमादीहिं । आणियं होज्जा, महिया वा पडितुमारद्धा एवमादि,एगट्ठाणे तयो वारा उवहने हत्यसतवाहि अण्णट्ठाणं गंतुं पेहिन्ति पडिलेहिन्ति र य, पट्टतित्ति वुत्तं भवति, तत्थवि पुव्युत्तविहाणेण तिष्णि वारा पति, एवं रितियड्डाणेवि असुद्ध ततोवि हत्थसतं अण्णं ठाणं गंतु तिणि पारा पुण्युमविहाणेण पडुति, जदि सुद्ध तो करेंनि समाय, णव वारा सुतादिणा हते नियमा हतो कालो (तो) ल पढमाए पोरुसीए समायं न करेंति । प्त्त्त्त्विन्ण्0|ज्दा पटवणाए तिमि अझयणा सम्मत्ता तदा उरि एगो सिलोगो kdd'e-त्त्॥238॥ | तमो, तंमि समने पदवणं समप्पेति सुज्यति य, नितियपादो गतत्थो । सोणितति अस्प व्याख्या-आलोग्वि0॥ 1498 ॥
Page #241
--------------------------------------------------------------------------
________________ प्रतिक्रमणातत्य समायं करतेहिं सोणितवमिका दीमति तत्थ न करेंति सज्जार्य, कडगचिलिमिलि वा अंतरे दात करति, जत्थ सज्माचं न । कालबहर्ष ध्ययने व करताण पतपुरिमकलेवगदियाग गंध अण्णमि वा असुभगधि आगच्छति तस्य सज्माय न करेंति, अण्णत्थ गंतु करेति, ट्र अण्णपि बंधणसेहणादिवालोयं परिहरेज्जा, एवं सन्चं निदाघाते काले भणितं, बाघातिमकालेवि एवं चत्र, णवरं gaMDagamarugadihu~na // 239 // *ण मवति । एनेसा ॥ 1399 / बितिय्ः|||| (न वृत्तौ ) दोचि कंठाओ, एवं परसमुत्यं गत । इदाणिं आयसमुत्थं भण्णति- आयसमुत्थमसज्यायस्य हमे भेदा- आयसः ॥ 1500 / / एगविघं समणाण, तं च वणे भवति, समणीण दुबिह-वणे उडुसंभव च, इमं वणे विहाणं- धोयंमि y0॥ 1501 / / पढम चिय वो हत्यसतस्स गहिरतो । घोवितुं णिप्पगलो कवो, ननो परिगलने तिणि बंधा जाब उक्कोसेण करेंतो वारति, दुविहं- व्रणसम उहुय छ, दुबिहेवि एवं पट्टगजतणा कातन्वा । समणो0 ॥ 1502 ॥ वणे धोवण प्पगले इत्यसतपाहिरतो पट्टग दातुं वाएति, परिगलमाणेण मिण्णे तमि पट्टगे तस्सेव उपरि छारं दातुं पुणो पट्ट देति पुणो वाएति य, एवं ततियपि पट्सगं बंधेजा वायणं च देज्जा, ततो परं । पलमाणे हत्थसतबाहिरं गंतुं वर्ण पट्टग य धोवितु पुणो एनेणेव अण्णत्व गंतुं अणणेव कमेण वाएइ, अहवा अण्णस्य गंतु पढति । एमेष ya0 ॥ 1503 ॥ इतरंति उहय, तत्यवि एवं चेव, णवरं सच बंधा उक्कोसेम कातव्वा, तहवि अट्ठते हत्यसतबाहिरतो K" पोतुं पुणो वाएंति, अहया अण्णत्य पद्धन्ति । आणादोया दोसा भवति । इमे य-सुनणाणं0 ॥ 1505 / / सुतणाणाणुवयारतो ॥ 23 ॥ अमत्ती मवति, अहबा सुतणाणमतिरागेण असमाइए समाइयं मा कुणसु, उरएसो एस, 5 लोगधमविरुद्धं च तं न कानब्वं, अविधीते पमचो लम्भति, हं देवता छलेज्ज, नहा विज्जासाहणवैगुण्णनाए विज्जा न सिमति वहा इहंपि कंमखयो ण मति, OMOMOMOMOM 24/
Page #242
--------------------------------------------------------------------------
________________ लग्रहण प्रतिक्रमणा ध्ययवे 1 ॥ 240 / / %आषिकोइचेसित्तिचो वैगुण्यं वैषमता, विपरीतभाषा इत्यर्थः, वेधम्मताए य-सुतधम्मस्स एम थम्मो जं असज्जाइए सज्झायवळणं, करेंति य सुतणानायारं विराति, तम्हा मा कुणम् । चोयण आह-जदि दनद्विमममाणितादी अस झायो गणु देहो एतधम्मओ बेव, कहं तेण । समाय करेह , आचार्य आह-कारो! 1506 काम नोगमाधिपाययसच्चं तम्मयो देहो तथावि जे सरीरा ते अवजुत्तत्ति पृथग्भृता ते वज्जणिज्जा, जे पुण अणवजुत्ता तत्वत्था ते णो बजाणिज्जा, इनि उपप्रदर्शने, एवं लोक दृष्ट, लोकोत्तरेऽप्येवमित्यर्थः ॥ किं चान्यत् - अर्द्दिभ्त्र्ः॥ 15.7 ॥ अभ्यतरा मूत्रपुरीषादी तहिं चैव पाहिरे उवलितो व कुणति, | अगुवलित्तो पुण अम्मितरगनंसुवि तेम अह अच्चणं करति । किं चान्यत- आउस्स्त्त्रिगा0॥ 1508 ॥ जा पडिमा संनिहितित्ति देवताहिडिता सा जदि कोई अणाडितण आउटियंति जाणतो बाहिरलितो तं पाडि छिवति अच्चणं च से कुणति तो व खमते, खिसचिनादि करन रोगे या जणेति मारति वा, इयत्ति एवं जो असल्झाइए सज्झायं करेति तस्स णाणाय विराहणार कंमबंधो, एस से परलोइलो दंडो । इहलाए पम देवता छलज्ज । स्यात्-ANA व विराहणा वा धुवा घेत्र ॥ कोई इमहि अप्प। सत्थकारणेहिं असझाइए मज्झायं करज्ज-रागेण ॥ 1509 ॥ रागण दोसओ वा करेज्ज,अहवा दरिमणमोहमोहिजो भणज्जाका अमृतस्स नाणस्स आसातणा?, का वा तम्स अणायारो !, नास्तीत्यर्थः । एतसिं इमा विभासा- गणिसह ॥ 1510 / / माहितोति पूज्य तुद्वाणदिओ परेण गणिवायगो बाहरिज्जन्तो भाति, सदमिलासी असन्माइएवि समायं करेति, एवं रागेदोसे, किंवा गणि बाहरिज्जति वायगो वा, अहंपि अहिज्जामि जेण एतस्स पडिसवनीभूतो मवामि, जम्हा जीवसरीरावयवो जसजमाइयं वा सच असमाइयमर्य, न shrddhaatiityrthH| इमे दोसा-उम्मायं । / 1511 ॥ खिचाइगो उम्मायो, चिरकालिओ ENESAKASIEV65OMOM // 24 //
Page #243
--------------------------------------------------------------------------
________________ प्रतिक्रमणा गो. आरामाती सातको. एने ना पायेजा, धम्माओ भमज्जा मिच्छादिही वा मरति, चरित्ताओ वा प्रिव्द्द्ति|ihloeRIshessaatidhyyne IP // 1512 / / सुयणाणायारविबरीयकारी जो सो णाणावरणिज्ज कम यंधति, तददयाओ य विज्जाओकतोश्याराओवि फलं न देंति, चारा न सिध्यन्तीत्यर्थः, विधीए अकरण परिमवी, एवं सुतासातणा, अविधीए य वट्टतो नियमा अट्ठ कमपयडीओ बंधति हम्सद्वितीओ ॥ 24 ॥ यदीहहितीओ करेति मंदाणुमावा य तिब्वाणुभावाओ करेति अप्पपदेसाओ बहुप्पदेसाओ करेति, एत्रकारीय नियमा दी । संसार निव्वत्तेति, अहवा जाणायारविराहणाएदसणायारविराहणा, णाणदसणविराहणादि नियमा चरणविराहणा, एवं तिण्डं विरा|हणाए अमोकखो अमोक्खा नियमा संसारो, घितिय0 ॥ पूर्ववत् । सर्वत्र अणुप्पेहा अप्रसिद्धा इत्यर्थः । असमाइयणिज्जुत्ती PI सम्मत्ता । एत्थ पडिसिद्धकरणादिणा वा अतियारो तस्म मिच्छामिदुक्कडेति । / स एवं ता सुत्तनिबंध, अन्धतो पुण तेत्तीसाओ चोलीसा मवंतीति चोत्तीमाए बुद्धवयणातिसेसेहिं, पणतीसाए सच्चवयणादि& ससेहिं छत्तीसाए उत्तरायणेहिं एवं जहा समवाए जान सतमिसयाणखत्ते सतगतारे पण्णते, एवं संखेज्जेहिं असंखेज्जेहिं अर्णतेहि य असंजमट्ठाणेहि य संजमट्ठाणहि य ज पडिसिद्धकरणादिणा अतियरित तस्स मिच्छामिदुक्कडंति । सम्बोविय एसो दुगादीओ अतियारगणो एगविहस्स असंजमम्म पज्जायसमूहो इति, एवं संवेगापर्थ अणेगषा दुक्कडगरिहा क्ता। इदाणि परिणामविसुद्धिथिरीकरणत्यं गुणवहुमाणतो यदिदं निगथं पावयणं आराहितमारतं जेहिं उवदिई आराहितं च है। तेसि णमोक्कारपुवर्ग एतस्स चेत्र गुणमाहप्प भावेंतो एतम्मि अपणो ठिर्ति आराधणं च दरिसेन्तो इदमाह-णमो गाउधीसाए नित्थगराणं उसभादिमहावीरपज्जवसाणाणंणमेव निग्गंध पावपणं सच्चं अणुत्तरं जाव किरिवं उषसंपज्जामित्तिआ SASISNEHEARSA BASCHARMANTYCH 243
Page #244
--------------------------------------------------------------------------
________________ 255 प्रतिक्रमणा णमो चउन्नीसाग जाप पज्जचमाणार्ण ' एवं सुगम, एतेण तसि णमोकारो कतो । इणमेवेति इदं प्रत्यक्षीकरणे, निर्ग्रन्थध्यवनतमेव पागतेण हणमोति भणति, इदमेव निग्रंथ्यं प्रवचनं वक्ष्यमाणगुणमाहात्म्यं, नान्यत् शाक्यादि, निग्गंधाणमिदं नैन्ध्यं, प्रवचन निम्गंथा जपा पण्णत्तीए, पावयणं सामाइयादि बिंदुसारपज्जवसाणं, जत्थ गाणदसणचारित्तमाहणवापारा अणेगधा वणि स्थितिः 18 जंति, पतं-एतद्गुणमाहप्पुववेत पत्रत्तने, जथा सच्चं मनायो हितं सच्च, सद्भुतं वा सच्च, अणुत्तरं-सबुन्तिम केवलियं केवल । अद्वितीयं एतदेवैकं हितं नान्यत् द्वितीयं प्रवचनमस्ति, केवलिणा वा पण्णचं केवलियं, पडिपुण्णं णाणादिसाधमपयोगपडिहिडित, PNeyAugaMti नैयायिकं न्यायन चरात नैयायिक, न्यायाबाधितमित्यर्थः, संसुद्धं समस्तं सुद्धं संसुद्धं बहुविधचालणादीहि पेयालिजतं सल्लकत्तमं सल्लाणि-मायानिदाणमिच्छत्तसल्लाणि तसिं कत्तणं-छेदणं, सिद्धिमग्गं सिद्धसणं सिद्धी तीए मग्गो-प्राप्त्युपायः, एवं मुत्तिमग्गं मृत्ती-निर्युक्तता निःसंगता इत्यर्थः निज्जाणमग्गं निर्याण-संसारात्पलायर्ण निव्वाणमागं निवाणं-निश्वनी आत्म-10 स्वास्थ्यमित्यर्थः, एयं चेव मग्गं बिसेसेति-अपितहमविसंधि सम्वदुक्क्यापहीणमग्गंति सिद्धिमगं मृत्तिमग्गं णिज्जाण-12 मग णिवाणमर्ग अदितथं-तध्यं एवं अषिमंधि-अव्यवचित सध्यदुक्खप्पहीणमर्ग-सर्वसंक्लेशविहीन, यतो एवंगुणं अतो एत्माह्प्प्य्मित्यादि। एत्यनि निग्गंथे पावयणे स्थिता इति वृत्ताःजीवाः, किं?- सिमंति सिद्धा मर्वति, परिनिष्ठितार्या 18 सतीत्यर्थः, ते य बुज्झति अत आह-सुज्झनि-बुद्धा मयंति, केवलीमवतीत्यर्थः, एवं मुच्चंति मुच्चंति नाम सथ्वकम्मादिसंगेण ॥ 242 ॥ मुक्ता भवंति, परिनिव्वायंति परिनिन्व्या भवति, परमसुहिणो भवतीत्यर्थः, सव्वदुक्म्वाण अंतं करेंति सम्वमि सारीरमाणसाणं दुक्खाणं अंतकरा भवति, योनिटण्णमवदुक्या मवंतीत्यर्थः । 'अणे मणंति-सिमंति मोहनीयक्षपण निष्ठिनार्थाः मति ESRCISEMES
Page #245
--------------------------------------------------------------------------
________________ निबन्धप्रवचनस्थितिः बट्टितव्वमिति अप्पणो ठिति नामति पत्तियामि अप्पणो प्रतीति भनिनि । फासमि प्रतिक्रमणा बुझंति केवलीमति मुच्चंति सुधकम्मुणा परिणिव्यातति निब्याणं गच्छति, एवं च सवयुक्वाणं असं करेंतित्ति । ध्ययने अण्णे पूण भणति-मिजझनि अणिमहिमादि)मिद्धीमपना भवति बुझंति अतिसतबोधजुता मबंति, विष्णाणयुता इत्यः ॥ 243 ॥ मुंषति मुक्ता भवंति सब्बसंगहिं परिणिवायंति उवसंतपसता भवंति सम्बदुक्वाणमंत करेंति सव्वदुरवरहिता भवति, | जतो य एवं एवं अतो एत्य बद्वितन्वमिति अप्पणो ठिति एतमि दरिसेति, तं धम्मं सहामि इत्यादि, जो एस वणितनिग्ग। थपवयणामिहितो घम्मो तं धम्मं मरहामि मामण्णेण एवमेतमिति पत्तियामि अप्पणो प्रतीति करोमि, एवं एव एवमेतति रोशमि रुचिं करेमि, एतमि अभिलाषातिरेकेण आसे वनाभिमुखतया इति, अण्णे पुण एताणि एगट्ठाणि भणंतिनि । फासमि । आसेवणादारेणति अणुपालोमि आसेवनाम्यासेन अहवा पुवपूरिसेहिं पालितं ऐंपि अणुपालेमित्ति, एवं च तं धर्म सहतो 4 पत्तियंतो रोएंतो फासेंनो अणुपालतो तस्स धम्मस्स अन्मुहितोमि आराहणाए विरतोमि विराहणार असो a-| संजम पडियाणामि संजमं उवर्मपजामि परियाणामित्ति परिणया जाणामि पचक्खाणपरिष्णता पपक्खामि, उपसंपज्यामिति अविराध्न्नाप्र्य्न्मित्य्र्थ्ः। सोय असंजमो विसेसतो दुविहो-मूलगुणासंजमो उत्तरगुपजसंजमो य, अतो 6 सामण्णेण माणिऊण संवेगाधर्ष विमसनो चेव भणति-अमं परियाणामि बभं उपसंपजामि । अचंभग्गहणेण मूलगुणा मणतिति, एवं अकप्पं कप्पंच, अकप्पग्गहणेण उत्सरगुणात्त । इदाणि द्वितीयसंसारमोक्षकारणमधिकृत्याह-अण्णाणं परियाकाणामिणाणं उच्म्प्ज्जामि। तीयमधिकृत्याद-मिच्छत्तं परियाणामि सम्मत्तं उपसंपजामि, दाणि सम्बं बज्छ किरिया कलावमधिकन्याद--अफिरियं परियाणामि किरियं उपसंपज्जामि अप्पसन्था किरिया अकिरिया, इतरा किरिया इति । उपसंपळामि उत्त ॥ 243 ॥ मिछत्त पनि दाणि द्वितीय km ym
Page #246
--------------------------------------------------------------------------
________________ प्रतिक्रमणा । इदाणि असेसदोसर्विसुद्धिआणमित्तमाह-संघयणादिदौर्बल्यादिना जं पडिक्कमामि परिहरामि करणिज्जं जंचन पहिक्क- नित्र ध्ययने मामि अकरणिज्ज, तथा छाशस्थिगोपओगाच्च ज मंभराम जंचन संमरामि कंव्यं, तस्यैवंविधस्य तस्स सवस्स अणा-ट्र प्रवचन स्थितिः IR44 ॥ यरितं पति पडिकमामि, अणायरित पानिकर्मोदयतः खलिनमासेवितं पडिकमामि मिच्छादुकडादिणा । स एवं पडिकमितूण पुणो है। अकुसलपवित्तिपरिहाराय आत्मानमालोचयाह-समणोऽहं संजतविरतपहिहतपच्चक्खातपावकंमो आणिदाणी दिदिसंपण्णो मायामोसविवज्जितीति । समणोऽहं-पध्वइतोऽई, तत्थ य संजतो-संमं जतो, करणीयेसु जोगसु सम्यक्प्रयन्नपर मोइत्यर्थः, तथा विरतो-सव्वातो सावज्जजोगातो, एतं च एवं इतः यतो पडिहतपश्चरखातपावकंमो अणिदाणो जात्र वाजिनोति पडिहतं अतीतं जिंदणगरहणादीहिं पच्चक्खातं सेम अकरणतया पायकम-पावाचार येण स तया, विसमो एस दोमोत्ति । एतत् ॥ हितमात्मनो भेदेन भावयन्नाह-अणिहागो-निदानपरिहारी, अहणमूलभूगगुगयुक्तत्वं दर्शयत्राह-दिद्विसंपणोत्ति-दिड्डी संमदं। सणणाआणाणि, मायामोसविवज्जितोत्ति-मायागर्भमुसाबादपरिहारी इत्यर्थः, एरिसोय होतो कई पुण अकृसलमायरिस्सी, इतरहा मायामोसमासप्पसंग हति । एवं अप्पाणं समुकित्तेतुं ततो जे मगवंतो एतमि प्रक्रमे स्थिता तेसि बहुमाणतो सुकडाणुमो* दपत्थं वंदणंकातुकामो ते समुकिनेति अढातिजेसु दीवसमुदसु पण्णरससु कम्मभूमीसु जावंत के साधू श्यहरणगोपरिग्गहरा पंचमहल्या यधरा अट्ठारससीलंगमहस्सघरा अआवुयायारचरिता ते सव्वे सिरसा मणसा मत्थएणवंदामित्ति । / केइ पुण समुपदं गोच्छपडिम्गहपदं च न पहंति, अण्णे पुण- अहाहज्जेम दोमु दीवसमुदसु पदंति, एत्य विमासा कातव्वा । से इति PYYH
Page #247
--------------------------------------------------------------------------
________________ कायोत्सगाई साधवः सवेत्ति गच्छनिग्गतगच्छवासीपत्यबुद्धादयो सिरसा इति कायजोगेण मत्थएणबदामिति एस एव पडजोगो 2 / एवं है। भयन वंदितु सुप्पणिहाणत्यमिदमाह विकारथ ॥ 245 ॥ चामेमि सरबजीवा,सम्वे जीवा चमतु मे। क्ण्प्। मेती मे सम्बजीवेसू, बेर मजम न केणड ॥ 1 ॥ मेती गाम 4aa सिवं उपशम इत्यर्थः,पर्व आलोहपणिदिप गरहित गुंपियंसम्मं तिविरण परिक्कतो चंदामि जिणे चुव्वीसाराति। एवमिति अनेन प्रकारेण आलोइयं पयासितूर्ण गुरुणं कहितं किंदियमणेण पच्छातायो गरहितं बहजोगणं, एवं आलोइमणिदियगरहियमेव दुगुंछित, एवं तित्रिहेण जोगेण पडिकतो वंदामि जिणे चउम्मीसति । एवं दिवसतो मणितं । रातिमादिसुवि एवं चेवर मणितम्ब, पवरं रातियादिअतियागे माणितम्यो । भणितो अणुगमोवाणि नया राय पूर्ववद ॥ इति पविकमणनि-IN जुत्तीपुण्णी स्म्म्त्ता॥ -UAGExit इवाणिं काउस्सग्गज्मयणं, तस्य चायममिमबंधा-आवस्सगं पत्युतं, सस्स पढमारंमे मंगलं विग्धोवसमादिनिमित्त कर, मंगलादिपरपणेण यणंदी अणुयोगदाराणि य विन्थरेण वणिमाणि,तस्स य छविपस्स अजायणागि सामाइयादीणि, तत्य वनारि अणुगनाणि-मामाइयं पौवीसत्ययो पंदणयं परिकमावि,तत्य व सावज्जजोगविरती उपिच गुणवतो व परिवची । खलितस्म निंदणा एते अन्याधियारा पचकालमवम्म कातव्यक्ति वणिता, एत्थवि पनकाल काउस्सग्गेच सिगिच्छा अपस्स BIRY
Page #248
--------------------------------------------------------------------------
________________ संबन्यो C कायोत्सगोठाकातपति एतं वणिज्जति, पडिक्कमित्त य परिक्कमणमुत्तकाणेण तनो पच्छा चरितादीण उत्तरीकरणादिणा पावकम्मणिग्या-11 ध्ययन तत्व काउम्सम्यो कातब्योति काउम्सग्गजायणं भष्णति, तम्स चत्वारि णियोगदाराणि उवरकमादीमि परूवेचा अत्याधिगारो धिकारण वणतिगिच्छाए, सो य वणो दुविधो- दन्वे मावे य, दबवणो अओसहादीहिं तिगिच्छिम्वति, याववणो संजमातियारो तस्स ॥ 24 ॥ 4 पायच्छितेण तिगिच्छणा, एनेणावमरेण पादच्छिस परूविज्जति । षणतिगिच्छा अणुगमो य, ते पायच्छित दसविई-आलोय 14 पडिक्कमणं 2सदुभयं 3 विवेगो 4 बियोसग्गो 5 / तबो 6 छेदो 7 मूलं 8 अणवठ्ठप्प 9 पारचितं चेति 10 ॥ 19-1 ॥ 1513 / / जथावराई, जहा मल्ले उद्धरिए वणतिगिच्छा कीरति, जया कटकगमादि जदि अप्पं निहोस च सलं तो उदरणमेण पाउणति. अहणज्जति वई खतं अमलितं दुक्खेज्ज ताहे मलिन्जति, जदि तहवि संमिजति तो उद्धरेचा नम। लादीण परिज्जति, तहवि मदोर्स होज्जा तो विभंगिज्जति, अह माढविदारु फरुसं से दोस गोषसखवितादि जहा तो मूलाटो छिन्नति, अह तहाविहं तो मूलच्छेदोवि कालंतरेण पयचसो कीरसि, कमिह पुण वणे खेचादीण णिक्कालितूण तया मूलच्छेदो । कीरतित्ति, एवं चेव इहवि भावषणे तिगिच्छा दसविहं पायच्छितं, तस्य जो आलोयणाए सुजाति सो ताए सोहेतव्यो, ऐवं जाव जो पारंचितेणं मुमति सो तेणति, सत्य परोप्परस्स वायणपरिपडणवत्थदाणादिए अणालोतिए गुरूनं अविणोति आलोयणारिह, पडिस्कमणं पुण पवयणमादिमु आवस्सगर्कमे ना सहसा अतिक्कमणे पडिचोतितो सब मा सरितूण मिच्छादुक्कर्3a करेति 246 ॥ एवं तस्स सुदी, मूलुत्तरगुणातिकमसंदेहे आउनेण वा कए आलोयणपडिकमणमय, आहारातीर्ण उम्गमादिजसुद्धाण गहिताणं पच्छा विष्णाताण संपलाण वा विवेगो परिच्चागो, विओमग्गो कात्म्मम्गो गमणागमणसुविणणईमतरणादिसु, नको मलनरगुणा AOM XEXSREXXSE
Page #249
--------------------------------------------------------------------------
________________ निषेपाः कायोत्सर्गा नियारे पंचरातिदियाति छम्मामावसाणमणेकधा, छेदी अवराधो पंचएण सासणविरुद्धादिसमायारेण वा तबरिहमतिकंठस्स ध्ययन |पंचराईदियादिपध्वजाविच्छेदणं, मूलं पगाहतरावराहस्म मूलतो परियातो छिज्जति, अणवठ्ठो मूलच्छेदाणंतर केणति कालविहिमा । पुणो दिक्खिजति, पारंचितो खेत्तातो देसातो वा णिच्छुम्मति, छेदमूलवणवठ्ठपारंचिताणि देसकालपुरिमसामत्वादीणि पाच ॥ 27 ॥ दीतित्ति, एवं एसा अदरा वणस्स सोपी कीरति । एन्थं काउससम्मारिलोग अहिगारो, सेमाणि गाणे मणिहिन्ति, णामणिष्फग्यो पुण मिक्खेथे काउम्सग्मोभि, तन्थ दारगाथा निकग्वेवेगह ॥ 1523 / / काउम्सग्गरम निकलवो विमासितव्यो,एवं योज, तत्थ काउस्सग्गो कायस्स उस्सग्गे य दो पदाणि, वत्व कायस्स निकासवे इमा गाथा-णामंठवणसरीरे । / 19-24 ॥ 1537 // कायम्स निक्खयो दुवालसविहो, जाम हवणाओ गताओ, सीर्यत इति सरीरं सरीरं चेव कायो सरीरकाओ सो ओरालियादि पंचविहो, गतिकायो निरयमातिमादिसु पने लि पत्तेयं जो कायो, अहवा मनिममायण्णस्स जो काओ मो गतिकाओ, गतीए कायो गतिकायोनि, तथा चापांतरालगतावपि तेया कंमगाणि अत्यि चेव, निकायकायो छज्जीदनिकायो, अधिकायो घमत्यिकाबादि, दवियकायो कायपाजोग्गदव्या, जबा परमानुमादी दुपदेसियादीण, पत्तेयं पनेय जस्म जस्स जे अणुरूबा मातुगादयो दिद्विरादे छारालीसं मातुमापदाणि मिलिवीए का अखराणि अण्णस्थवि जत्य एगपदे वह अन्या समोयरंति सो मातुगाकायो, संगहकायो जबा परमानुमादि सुवणादिपरिणामा । पिंडिता बहषे, भारकायो काबोडी, उन प-वुद्धकायो, तत्य कारक-एको कायो बुहाजातो0॥ 1541 ॥ एन्य अक्खाणकं । जया पहिक्कमणे परिहरणाए. मावकायो उदयियादीपा वा भावा दगमादी जाय विज्जति जीवे मजीचे वा सो भावकायो, | 251
Page #250
--------------------------------------------------------------------------
________________ कायोत्सर्गा ध्ययन ॥ 248 ॥ s0॥164|| इदाणि उस्सग्गो, सो छव्विधो एत्थ जथासंभव सरीरकायादिणा अहिगारी । तस्स रगडिया जामट्टवणाओ गताओ, वतिरित्ता दसग्गो आंकचिकरं सव्वं छति, तत्थ अर्किचिकरं जया भिष्णमक्खे मायणं सदसं, जथा विसकतुमभियोगकतं वा एवमादि, अहवा जेण दुव्वेण जस्थ वा दबे दव्वभूतो छत एस दण् सग्गो लुम्ग्गो जथा भरहादीहिं चकवड्डीहिं मार वास छ जो था खत्तयं वयति OMmi या खेचे चमति किंचि जैमि वा खेले उस्सग्गो वणिज्जति एवमादि, जो कालं उज्यति, जहा उजितो वसंतो मदेण, ण वाहत छर्3इतो वा सिसिरो, एवमादि, अह चारितकालं पप्प विज्जति नासार या ण विपरिज्जति जच्चिरं च काले उस्सग्गो जम्मि । वा काले उस्सम्गो वणिज्जति एवमादि, गोजागमतो उसग्गो सत्य अपत्यो, पत्यो अन्णाणादीनं जातिमदादीण म, अपसंस्थो णाणादीण उज्झणा, जेण वा मात्रेण वा वयति एवमादि । तस्स एट्टिता-उस्सग्ग विओसरणज्झनणा pa0 / / / 1548 // एत्थ जवासंभव अप्पसत्यओस्सग्गादिणा अधिना विषाणमग्गति, सो पुण काउस्सग्गो दुविधो पे डाका अभिनास्सग्गो व अभिभवो नाम अभिभूतो वा परेनं परं वा अभिभूय कुणति, परेणाभिभूतो, तथा प्रणादी अभिभूतो सवं सरीरादि वोसिरामिति काउस्सगं करेति, परं वा अभिभूय काउस्सग्गं करेति, जया तित्थगरो देवमादिणो अश्लोमडिलोमकारिणो मयादी पंच जमिभूय काउस्सगं कार्य प्रतिज्ञां पूरेति, चेडाउस्सग्गो चेहातो निष्कष्णो जया गमनागमणादिसु काउ सग्गो कीरति, अहवा जदि उबस्सग्गो अनो मजति छिदिति वा तो चलति जो एसो चेट्टाका उस्मग्गो, एम अणेगविध पुरतो रेष्णिहिज्जति । इदाणि कालपरिमाणारं मदौ कालमार्न च 11248 ॥ 2
Page #251
--------------------------------------------------------------------------
________________ कायोत्स ध्ययन ॥ 24 ॥ AAKAKKAU कालपवाण पुण अभिमषकाउस्सग्गस्स इम कालपमाण-जहोणं अंतोमुहुरा उक्कोसेण संवत्सर, था माहुबलिस, सेसा । | मजिआमा काउसिग्मा। चेद्वाकाउस्सगे पमेदा अणेगेसु ठाणेसु गमणागमणादिसु मर्वति,तेसिं कालपमाण उपरि मेण्णिहिति । इवार्णि का मेदाः मेदपरिमाणं, तत्थ मष्णति- सो पुण काउस्सग्गो दव्यतो मावओ य भवति,दबतो कायचेवानिरोहो, मावतो काउस्सम्गो शाण, ते दुविध-पसत्यं अपसत्यं च, पमत्थं धम्मसुक्काणि, अपसन्धं अरोर्3आणि, एत्व दधमावसंजोगेणं काउम्मनगरस व मेदा उप्पज्जति, इमे उसिउस्सितो तु पहमो 1 उसितो 2 उसितणिसपणओ बेच 3 / णिसणुस्तिलो 4 जिसपणो 5 णिसण्णगणिसांगतो चेव 6 ॥ 1556 / / निवणुस्सितो7णिवपणो 8 णिवण्णगणिवण्णओ pa9 णातवी । एतसि तु पदाणं पत्रीपपरूवर्ण घोच्छ । 1557 / / संवरितासवदारो0 ॥ 1562 ॥ चेतणमचेतणं0 ॥ 1563 ॥ धम्म सुक्क दुमायति ॥ 1579 ॥ धम्म सुक्कं च दुवे णघि मायति ॥ 1577 ॥ अरोरं च दुवे मायति । / 1586 ॥ धम्म सुक्कं च दुवे ॥ 1587 ॥ धम्म सुक्कच दुवे नवि शायति ॥ 1588 ॥ अई रोचदुवे shaayh0॥1580 | बम्म सुक्कं च दुवे । / 1590 ॥ अ रोई दुवे धम्म सुक्कं च दुवे नविः ॥ 1591 / / शायद ॥ 1592 / / / अतरतो तु निसण्णो करेज्ज0 ॥ 1593 ॥ गाथाद्वादशकं तु मावेतचं । तत्व सरीरमुत्थितं मावोपि धर्मभुक्तभ्यायिस्था दुषित एव, एस उसिउस्सितो पढमो गमो 1 द्वितीयस्तु केवलमस्य शरीरद्रन्यमुचितं भावस्तु ज्यानचतुष्टयवियुतः अयोदापन्न दूध तत्त्रायोग्यलेण्यायुक्तः 2 सतीयस्तु केवलमस्य कायोत्सर्गकवात शरीरसुमितं मावस्तु निष: आर्तरौद्रं च मायतीति 3 अण्णे AGAR । ॥ 24 ॥
Page #252
--------------------------------------------------------------------------
________________ स कायोत्सर्गा तिष्णि गिलाणथेरादीणं अगणी वा वास वा महिया वा महाबाती पा सागारित वा मसगा या अघियासतो वा असमस्थो कायोत्सर्गध्पयन होन्जा ताहे उवविट्ठोवि करेति, तं पुण णिवण्णो कति, तं किल नियमा असमत्यत्तणेणं जावतिओ उद्वितको मस्केति कातुं स्त्र । तावतिए तथा करेति, सेसे उवविट्ठो करेति, जत्तिए सस्केति उवेष्ठो कातुं तेत्तिकं करति, सेसे असमरयो सविडो करेति, एवं विमा PI व्याख्या ॥ 25 ॥ | सज्जा । तत्य पढमो सरीरेण निसण्णो भाषस्तु धर्मशुक्लघ्यायीति, द्वितीयस्तु यथाठितो, एवं तृतीया, जदि पिसण्णो ण तरिति ताहे असह णिवण्णोवि करेज काउस्सग्ग, विष्णस्सवि जहा उत्यियस्स तिणि गमा इति । एवं णामणिफण्णो किस गतो । |इदाणि मुत्चालावगनिष्फण्णस्स अपसरा इत्यादिचर्चः पूर्ववत् । एत्य पुण इमं सुत्त-करेमि मंते सामाइयं बोसिरामिति, एतस्स वस्खाणं जथा सामाइए ॥ आह-चेलं बेलं करेमि मते! सामाइयंति एत्य पुणरुत्सदोसोन?, उच्यते, पथा वैधः विषघाता दिनिमिचं बेल वेलं ओमंजणादि करेति मतपरिगदादिक, वह पापोर को ममोहिमय सत्य पुणरुत्तदोसो, एवं एसोऽपि करागादिविसपातणत्पं संवेगत्यं सामाझ्यपन्थितो अहंति परिमावणस्य एवमादिणिमित्र पुणो पुणो भणतित्तिण दोसो, मागुण इति । अथ करेमि मंते! इत्यापुक्ता कायोत्सर्गाध्ययनप्रथमस्त्रमिदमारम्यते-नच्छामि ठाइतुं काउस्सग्गं,इच्छामीत्यात्मानं निर्दिशति, स्थातुं आसितुं, कायोत्सर्गो मणितः, अनेन इच्छापूर्वकं करण दर्शवति, न तु बलामियोगादिना इत्यादि मान्यं । / अथ किमर्थ कायोत्सर्गकरणमित्याह- जो मे देवसिलो अतियारो जाप मिणमि दुक्करति एतस्स अरपो जा द परिक्कमणे, पुणो मणणं अनुसरणापर्थ । तस्स उत्तरीकरणेणं0 सुतं । तस्स आलायणिदिवपडितस्स अतियारस्स. PucarIkaraNAdiNA पावाण कम्माणं निविपातणहाए ठामि काउस्सम्ग, उत्तरकरणं णाम तस्स पुन आलोयणादि कत, इमै पुण
Page #253
--------------------------------------------------------------------------
________________ गोरुगा उसगावरकर जमा, एवंकरणेण पावकम्मनिग्पातणा मवतिति एवं माव्यं, एत्य गापा- वहितबिराहिताण- कायोत्सर्गध्ययन P ॥ 19-98 / / 16.4 // मावितार्था, अवरोह पायच्छित्तं कातव्यामित्याह. पायच्छित्तकरणेण, काउम्सम्गो प पंचम पायपिछत्तंति, पायच्छित्तम्म पुण निरुतगाथा- पावं दिति ॥ 1605 ॥ अवराहेण मलिणत भवतीति तद्विशुद्धिः ॥ 25 ॥ ट कार्येत्याह-विसोधीकरणेणं, दवभावविसोधी विमासेज्जा, अबराहो सालं भवति तत उद्धरेतन्वमित्याह-विसल्लीकरणेणं, दष्वमावसलं ( 1606 ) पुर्व मणितं, एवं पावाणं कम्माणं निग्घायणवाए, मिष्णं कायोस्सग्गपयोपणमिदमिति केचित् । / | अड्डविहंपि कम्मं पाषं जेण थोवेऽनि सते णव्वाणगमणं णस्थि तेण तं अट्ठविहंपि पावं कम्मं णिग्यातेतव्वं अतस्तदर्थ ठामि काउस्सग्गति, एमड्डिताणि वा उत्तरकरणपायच्छित्तकरणविसोहीकरणविसल्लीकरणपदाथि, अण्णे पुण मणति-सस्सालोइतणिदितस्स |ज किंचि अपडिक्कतं अपरिसोधितं तम्स इदं उत्तरकरणं, अनेनातिचारविशुद्धिर्मवाति, हवा एवं सो आलोइयणिदिपतोचि । उस्सग्गेण चउत्येण पायच्छित्तविहाणेणं अप्पाणं सोहेति, ब्रहवा सामाइपचउब्बीसत्ययवंदणपडिक्कमणाणि विसोहीए कातवाए मूल, इमे से उत्तरकरर्ण, किं पुनस्तद्, उच्यते, पायच्छित्तकरणं, प्राय इति बाहुल्यास्याल्पा, चित्त इति जीवितस्याख्या, |प्रायविसं सोघयतीति प्रायश्चित, प्रशस्त वा चित्तस्य विशुद्धिकारणमिति वा प्रायविन, वा अपवा 'चिती संज्ञाने' प्रायशः वितवमाचरितमधेमनुस्सरतीति वा प्रायश्चित, तस्स पायच्छित्तस्स करणं. किंनिमित्ती-विशोधिनिमि, चिसोही निसल्लतं तणि-18 ॥ 25 ॥ | मिर्च, उद्धरितसवमल्लो अहवा विसल्लो पावाणं कम्माण निग्यातणाए पकीरति, अढविहस्स कम्मरस, एतं चव पार्व, 'हन हिसागन्योः' निः आधिक्य, आधिक्येन पातः निर्णतः अस्यार्थाय, अयंत इत्यर्थः, पावाण कम्माण निग्धावपट्टाए ठामि काउ 643
Page #254
--------------------------------------------------------------------------
________________ कायोत्सर्गास्सग्ग, गविनिवृत्ती' निष्ठामि-उपगच्छामि कायोत्सर्ग पुवं मणितमिति ॥ कथमिति चेद भणति-अण्णत्यूससितणं कायोत्सर्ग ध्ययनीससितणमित्यादि, अन्यत्र इमाणि कारणाणि व्युदस्य, जाणि कज्जाणि भणति ताणि मोत्तु कार्य ठायेणं मोणेणं झाणे प्ररकम चोसिरामीस्पर्थः । तत्य ऊर्ध्व स्वासः उच्छ्वासः अधः स्वासः निःस्वासः, स्वासितेणं छाएणं जमाइतेणं उएणंति कंठ वातनिसर्गितेणं चातनिसग्मतो बाउकाइयं ममलीए पित्तमुच्छाए ममसी-आकस्मिकी शरीरश्रमिः मुच्छणा प्रतीदेव pisamucchAJE पित्तसंखोमेण जा मुच्छा । सुदुमेहिं अंगसंचालेहि सुहुमो अंगसंचालो रोमुग्गममादी पीरियसयोगिसहब्बताए चलणं वाई होज्जा, रश्यादृश्यं सुहमं वाय, सुहुमहिं खेलसंचालहि अम्मतरेहि सुमेहिं दिहिसंचालहिं सुहुमो दिहिसंचालो ण तीरति एगमि दवे दिविनित्रेमो कातुं, उम्मेमादि य होजलि । किमित्येवमिति चेत्, उच्यते-उस्सासं ज मिति ॥ 19-101 ॥ 1607 / / कासबुतः ॥ 19.102 / / 1608 / / वायणिसरगुडोए. ॥ 19-103 ॥ 1609 // बीरिया । 19-104 ॥ 1610 // आलोयण ॥ 19.105 ॥ 1611 // न कुणा निः॥19-106 ॥ 1912 // एताजो माणितवाओ,जतो एवमेते उस्सासादी अनिरोधक्समा अत एवमाह,जादि पुण अण्णत्यूससितादि अमाणिता काउस्सग्गं ठिवो उस्मासादीणि फरेति तो मा मंगविराहणाओ होज्जत्ति अतो एवमादिपहिं आगारेहिं अमग्गो अविराहिलो शोज मे काउस्सग्गोत्ति, एवमादिराहि-एवंप्रकारेहि अण्णेहिनि, जथा अगणी बोहिमयं वा तिरिया वा मज्जारादी ओहिंदेज्जा पवडेज्जा अण्णो वा सावत- ॥ 22 ॥ मादी पंवडेज्जा दीहजातिहपको वा सतं अण्णे वेति,एवमादिग्गहणं सम्बवाषातजायणत्वं,बागारा-कारणाणि, तेहिं अमग्गो अविराहितो होज्जा मे काउम्सग्गोनि । कालावचारणा जाव अरिहंताणं भगवंताणं णमोक्कारेणंण पारोमिताव । जापति R5RROR
Page #255
--------------------------------------------------------------------------
________________ स्वरूपं % कापोत्सर्गात जथा सामाइए अरहंता जथा नमोकारे भगवंतो जथा पेढियाए पूजावचनमैतत् नमोक्कारो पुश्ववण्णितो, पाराणितं वा पाकायोत्सर्गध्ययन लणंति वा पारणमावि मा एगवा करू परिवाने गरमग अगि उस्मारेति ण पालित मवति, तम्हा पुण्णे वत्तवं णमो अरिहंताण, द एवं पालितं भवनि । एन्थ य जावैयं जस्स परिमाणं अणेगविहं भणित तावैयं कालं ठातूण गमोक्कारणं पारेतबंति न्मोक्कार्॥25॥ गहणं, तावच्छन्दः प्रनिनिर्देश, जाव नमोक्कार न करमि तावैयं कालं कार्य ठाणेण मोणेणं माणेणं अप्पाणं वोसिरामि, कायो पुखमणितो तं ठाणेणीन- उद्धवाणादिगं ठाणमभिगिज्म, कायप्पसरनिरांघेणेत्यर्थः, एवं मोणेणंति पतिपसरणिरुमणेण झाणेति सद्विषयचिन्तनादिममिगृह्येन्यर्थः बोमिगमित्ति संस्कारादिव्यापाराकरणेन परित्यजामित्ति । इयमत्र मावनाकार्य स्थानमौनध्यानामिग्रहणण उक्तक्रियाव्यतिरेकेण क्रियान्तराभ्यासद्वारेण व्युत्सृजामि,नमस्कारेण पारगमनं यावर्षस्थानादि स्थितः निरुद्धबाकप्रमरः प्रशस्तध्यानानुगतम्तिष्ठामीतियावत्, वोसर्3e काकमि य दिविनिसं कातुं अच्छति तण निच्चलत्तं भवति, है। काउस्सम्गस्म ठाणविधी जथा ओहनिमुत्तीए निव्वाधान ठार्यना चेव पुलं मामायिक करिना मुन अणुपति जात्रायरिएण बोसिरामिनि मणित ताहे हमवि अतियारमहपोनियापडिलहणादीय चिंतेंति, अण्णे मणंति- जाहे आयरिया सामाइयं pgdd'itaa। साहे ते तहाठिता चच अणुप्पेहेंति, पढमं सुनं नितति । अवाहनात्य किनिमित्तं काउस्सग्गो कीरतिई, जेण णिरेजस्म णिरवज्जता । होति मुहं च एक्कगो चिंतेहिनि,उक्त च-काउस्सगग्गमि सिसोनेरजकायो निम्द्व्ह्प्स्रो। आणतिसूहमेगमणो देवामि-15॥253॥ य्यादिअतियार्ण्॥32प्र्.॥प्रिजान्नेनु य मतो संमं गुरुजणपयासणेणं तु । सोहेति अप्पर्ग सो जम्हा य जिणेहिं so bhssito॥33pr.||mo kAummaggo entha-kAusamamagaM moknnvphdesinN0||1591|| काउस्सम्ग मोकन्वपहं इति देमितं जिणेहिं । TEAssicsksiste%2 E
Page #256
--------------------------------------------------------------------------
________________ कायोत्स ध्ययनं ॥ 254 ॥ जेण बिरत्रज्जता होति, अहवा मोकखपही जैनसासनं तंमि देसितं विधेयत्वेन मक्ख पहिगंहिं वा जिणेहिं दर्शितं मोक्ष जिगमिषूणां कर्तव्यतया, अत्रा मोक्खवहो णाणादीणि तस्य देमियं देमयतीति देखियं तं देशयतीत्यर्थः । एवं जाणितूणं ततो धीरा घीःबुद्धिस्तया राजन्त इति धीराः, देवांसयांतियारस्य य परिजाणण काउस्सग्गं ठेतिति । एवं काउस्सग्गे दितेण मुहणन्तियमादि ॥ 1596 ॥ का जाय एत्थ काउस्सग्गे ठितो ताव अणुप्पेहेतव्यं सव्वं देवसितं चिंतेचा जावैया देवसियातियारा वे सब्बे समाणइत्ता te done AloyaNANulAMme paDisebaNANulAMme ya ठवेज्जा, तेसु समतेसु ॥ 1597॥ धम्मसुकाणि झाएज्जा जाव आयरिएहिं उस्सारिति । / 1615 ॥ आयरिया पुण अप्पणीच्चर्य देसियं च दो बारे चितेंति ताव इमेहिं एक्कसि चिंतितो होति, किं कारणं 1, तस्स अहंडिनम्स अप्पा यतियारा मिस्सादीणं हिंडनाणं बहुतरा, दिवसग्गहणं किं निमित्तं 1, दिवसादीयं तिथं पसत्यो वेति, एवं एताओ तिणि गाथाओ दिवसे एवं पक्खिरवि दिवसो चाउम्मा सिएच दिवसो वच्छरीएवि दिवमो, तेण दैवसा तिष्णि, एवं ता पदोंसे, पच्चू मे रातिया आतियारा, पक्खिया चाउम्मानिया संवत्सरिया णन्थि, एतेण कारणे ग दिवसग्गहण पुव्वं, त्र केवलं दुगुणाणुप्पहा पव्वद्दताणं वा पयोगतं णातूण अपरिमितेणं कालेण उस्सारेतव्वं, तं च णमो अरिहंताणंति मणित्ता पारेति, पच्छा युनिं भवति सा य युती जेहिं इमं तित्यं इमाए ओसप्पिणीए दसियं णाणदंसणचरिचस्स य उपदेसो तेसिं महतीए मसीए बहुमाणतो संथवो कातव्त्रो, एतेण कारणेणं काउस्सग्गाणंतरं चडवीसत्थओ मो य उबउतेहिं पढिता गुणवतो पडिवचिनिमित्तं सत्रहुमाणं संवेगमारं अवराधालोयणा कातव्त्रा, विजयमूलो धम्मोचिकातुं वंदितुकामो गुरुं संडासयं पडिलेहेता उवबेडो मुहणतयं पडिलेहिति, ससी कार्य पमज्जित्ता परेण दिएण तिकरणविशुद्धं कितिक्रमं कातव्वं, तत्य सुत्तगाथा 188, कायोत्मगस्वरूपं ॥ 254 ॥
Page #257
--------------------------------------------------------------------------
________________ कायोत्सगोल आलोयण वागरणा पुच्छणा पूयणा य स्ज्झाये। अवराहे य गुरुणं विणओ मूलं च वंदणयं ॥ 1 ॥ पयुंजिना विनयः ध्ययनं अम्मुत्थाय जथारातिणियाए दोहि हन्थेहिं रयहरणं गहाय अवलियं आलोएति बथा गुरू सुर्णेति, ओणतकाओ संजतभासाओ राकृतिकर्म ॥ 25 ॥ पुव्वरयिये दोसे पागडेति गुरुम्म । तत्थ मुत्तगाथाओ- विणएण विणयमूलं गंतृणं साधु पादमूलंमि । जाणावेज्ज सुविहितो jar3a अप्पाणं नह परपि ॥ 1 ॥ कतपायोचि मणुस्सो आलोइय णिदिउं गुरुसगासे । होनि आरंगलहुओ ओहरियभरोव्व मारवधी ॥2॥ उप्पण्णा उप्पणा माया अणमग्गतो न्निह्ण्त्वा। बालोयणा गिंदणगरहणाहिंण पुणो य विनियंति ॥ 3 ॥ जदि नन्थि अतियारो ताहे मंदिसहति भणिते पांडेकमहति भाजियवं, अह अतियारोत्थि तो पायच्छिसं पुरिमवादीयं दिति, तं च तहेच अणुचरितव्वं, मा अणवत्यादीया दोसा भविस्मनि । एत्य मुत्तगाथा-- नस्स य । पायच्छितं जं मग्गविद गुरू उव्दिम्ण्ति|tNth अणुनरितवं अणवत्यपसंगभीमेशाप्रणवत्याए उदाहरणं तेलहारएण घडेणं,कद्दमलित्तएणं तेणएणं पसंगविणिवारणढाए आता उबालमितव्यो जथा ण पुणो अतियरति, एतेण कारणेणं बंदणाणतरं आलोयणा, आलोइय पुणरवि मामाइयं, बवगतरागदोसमोहा होतृणं पंचेंदियासंवडी तचिनो संमणो जाव तम्भावणामावितो सुत्ते सुत्ते उवउत्तो अणुसरेजा । तेण अभिमंबंधेण आलोयणाणतरं सामाइय, ततो गाणदमणचरिताणं विसुद्धिणिमित्र पडिसिद्धार्ण KAkaraNAtiyArassa किच्चाणं अकरणातियारम्स जघोषदेसस्स असदहणाअतियारस्स वितहपरूवणातियारस्सय विसोहिनिमित्तं ॥ 255 ॥ उवेदुपडिकमणणं पदं पदण अणुसज्जितन्वं उपउत्तण, तीतं निंदामि अणागत पच्चपखामित्तिकालविमागेण पसत्येमु ठाणेमु जथा अप्पगो ठानि नहा कातन्वं । तन्थ सुत्तमाथागते व अभिगता भाषा विवरीततो अभिन्निवित्त्त्थो। भिकछाद XRE
Page #258
--------------------------------------------------------------------------
________________ धामणा कायोत्सर्गा सणमिणमो बहुप्पगारं बियाणाहि ॥ 1 ॥ एवं णातूणं अन्चिवरीतं पदंपदेणं घेतव्वं, पुणरावनी खलिते,नतो वेज्जतिगयपु- ध्यपर्वत व्युत्तदिद्रुतेण विणयमूलो धम्मोमि पृन्चत्तलिदिमा वंदनावणापुर्व गिवेदणं च, पडिकतोति आपरियाणं वंदणं कातूर्ण IPIsesamAvi खमावतव्वा । तत्थ मुत्सगाथा8) आयरिय उपज्झाए सीसे साहम्मिए कुल गण था। जे मे केह कसाया सब्वे तिविहेण वामेमि ॥ 1 ॥ सव्यस्स समणसंघस्स भगवतो अंजलिं करे सीसे । सव्वं खमावैत्ता स्वमामि सधस्स य तुमपि । / 2 / / एएणा. | मिसंमंधेण बंदणाणतरं खमावणा,ततो सेसगावि जीवा समावैतब्वा, एवं ववगतरागदोसमोह इति पुणरवि सामाइकपुनगं चरित। विसोधणहेतुं काउस्सग्गे हविज्जत्ति । गयदिट्ठते च चेव जा काइ चरित्तविराधणा कया पडिक्कमणालोयणाहिं ण सुद्धा तीसे विसोहिणिमित्तं काउस्सग्गाति वा जोगनिग्गहोत्ति वा, एतण कारणेणं चरिचातियारविसोधिनिमित्तं सामाइयं कट्टितूण काउस्स51 ग्गदंडगं च जाव तस्स उनरीकरणेणं आव पोसिरामिति । एवं णिरवज्जेणं घिरेजेणं तस्स मत्तीए काउस्सम्यो कातव्यो । केच्चिर कालं पमाणेणं ऊसासाणं , सिलोगे पचारि पादा, पादे पादि ऊसासो । तत्य गाथा- पादसमा उस्सासा कालपमाणेण होति न्नात्वा। एतं कालपमाणं उस्सग्गे होति णातव्वं ॥ 191-361336 ॥ तत्थेमा परिमाणगाथा- साय सतं 4 गोसद्धं सायं वेगालियसंझा तन्थ, अत्थेदुपडिक्कमणे पढिते पच्छा तिमुवि काउस्सग्गेसु उस्साससतं भवति, तेसिं पढमो त चारित्तकाउस्सग्गो, तत्य पण्णास उस्सग्गो, उस्सारेत्ता विमुद्धचरित्नदेसयाणं महामुणीण महाजसाणं महाणाणीणं जेहिं णिवाण मग्योषदेसो कतो तेसिं तिन्थगराणं अवीतमम्गोवदेसमा दंसणसुद्धिनिमितं जामुस्कित्तणा कीरति । किंनिमित्तं ?, चरित ॥ 25 ॥
Page #259
--------------------------------------------------------------------------
________________ कायोत्सगाविसोषितं, इदाणिं दसणाविसोधी कातव्यत्ति, एतेगाभिसंबंधेण चउवीसत्यमो, सो पुष्धि मणितो, तस्स विसोइणनिमि काउध्ययन IP स्सग्गं करेंतो पराए भत्तीए भणनि सवलोए अरिहंतचेइयाणं बंदणदत्तियाए ' इत्यादि, अस्य व्याख्यान केवलं चउवीसाए, जेवि सवलोए सिद्धादी ॥ 27 ॥ में अरिहंता चेतियाणि य नाम चेव प्रतिकृतिलक्षणानि 'चिती संत्राने ' संज्ञानमुत्पद्यते काष्ठकर्मादिषु प्रतिकृतिं दृष्ट्वा, यथा अरहंत पडिमा पसा इनि, अण्णे भणनि-अरहता तित्यगरा नेसि चउतयाणि-अरिहंततिताणि, अईत्पतिमा इत्यर्थः, नर्सि बंदनाप्रत्पर्य ठामि काउस्सयमिति योगः, तत्र चंद्यत्वात्तेषां वंदनार्थ कायोत्सर्ग करेमि, श्रद्धादिमिर्वर्द्धमानः सद्गुणसमुत्कीर्तनपूर्वकं कायोसर्गस्थानेन वंदन करोमीतियावत् एवं पूज्यत्वानेपा पूजनार्थ कायोत्सर्ग करोमि, श्रद्धादिभिर्वर्धमानः सद्गुणसमुत्कीर्तनपूर्वक कायोत्सर्गस्थाननैव पूजनं करोमीत्यर्थः, जथा कोइ गंधचुण्णवासमल्लादाहिं समभ्यर्चनं करोतीनि । एवं सबकारवत्तियार सम्माणवत्तियाएऽवि भावेतब्वं, णवरं मक्कारो जथा बत्थामरणादहि, सक्कारेणं संमं मणणं, केई मणति-बंदणादयो एम। द्विता आदरार्थ उच्चारिजाताति, बंदणादीणि किमर्थमित्याह- बोधिलाभवत्तियार बोधिलामो- संमईसणादीहिं अविप्पयोगो, सद्धर्मादाप्तिरन्यन्ये, प्रेत्य मद्धर्मावामिळधिलाभ इत्यन्ये तदर्थ, बोधिलामो किमर्थमित्याह-निरुवसागवत्तियाए, | निरुवसम्गो- मामला नदन्थ, एन्थ मिद्धार मेहार धितीए घारणाए अणुप्पहाए बमाणए ठामिकरोमि काउस्सग्ग। मिति, तत्थ सद्भा- भक्त्यनिशयः, साभिलाषना इत्यन्ये, संमत्ने तीवाभिनिवेश इत्यन्ये, तीए बमाणीए । एवं मेहाए, मेहा पडत्वं न पुनः चला, इनो नद्गुणपरिज्ञानमित्यन्ये,अन्ये पुनः मेधापत्ति आसानणाविरहिनो तच्चे य नग्गे ठिनो इति, ठिती मपोमुष्प ***** SIRSACRECIES. // 257|| ****
Page #260
--------------------------------------------------------------------------
________________ कायोत्सगो णिहागारागाही आलो. गारणा यथोपदेशाविस्सरणं, अन्ये तु धारणाएति अईगुणाविस्मरणरूपया, नतु तच्छ्न्यनया भुतस्तका ध्ययन । इति, अनुप्रेक्षा तद्गुणानामनुचिंतनं, बट्टामाणी बर्द्धमाना, केइ पुण अणुप्पहाए बड्डमाणीए षु पढेति, अबे पुण वणीत श्रद्धार्थ ॥ 25 ॥ | अनिमित्तं च ठामि काउस्सग्ग, एवं मेहादिसुवि मावेतवं । ठामि काउस्सग्गं इत्यादि पूर्ववत् । पशुषीसउस्सासकाउस्सग्गो, ममोक्कारेण परिति,ततो णाणातियारविसुद्धिनिमितं मुतणाणणं मोक्खसाहणाणि साहितिचिकातुं तस्स मगवतो पराए मसीए तपस्वमणमोक्कारपुत्रगं चुतिकित्तणं करेति, तंजचा पुक्स्वरवरदीषद्ध घातयिसंडे य जंबूदीचे या भरहरवयविदेहे धम्मादिकरे णमंसामि ॥ 1 ॥ इत्यादि, पुष्करवरद्वीपस्य अर्थ पुकरवरदीव तमि धातकीखंड य दीवे जंयुता व अट्टाइज्जा दीया समयखेतं, तं च माणुसुत्तरेणं जगरमिव सन्चतो पागारपरिक्खिर, तत्थ पंच महाणि पंच एरवयाणि पंच महाविदेहाणि तेसु सत्तरं पक्वडिविजयशतं तेसु धमा दिकर णमंसामि, तीर्थमेव धर्मस्तस्यादिकर्तारस्तीर्थकराः, तपाहि-प्रत्येकं स्वस्वतीर्थाना आदिकर्तारस्तीर्थकराः, तत्थ उक्कोसपदेणं र सत्तरं तीर्थकरसतं, जहण्णपदेणं वीस तीर्थकरा, एते ताप एगकाले भवति, अतीताणामता अणता तित्थकरे णमंसामिति ॥ 1 ॥ एवं वापरूषगणमोक्कारो कतो, इदाणि सुतधम्मस्स मगवतो पुर भणति-- आ तमतिमिरपहलविद्धसणस्स सुरगणनदिमाहियस्स । सीमापरस्स वंदे पप्फोडियमोहजालस्स ॥ 2 ॥ / ॥250 समो-विण्णाणमंदता जहा पुढविकायादीणं तिमिर- विज्ञानारपता जपा सेसगाणं, तमतिमिराणं णिमित्तभूतं पडलं तमतिमिर-131 पडलं जाणावरणादिकमधमेव अहवा तमो-अणवरोधो सो पेव तिमिरं तमतिमिरं तस्स कारणं पडलं तमनिमिरपरलं चेक, अहवा OMRASAIOM %9 .
Page #261
--------------------------------------------------------------------------
________________ श्रुतस्तवः SEXXII कायोत्साल तमो- अपरिज्ञानहेतुः स एवं तिमिरपडल, अहवा तमो- अपरिधानहेतुः स एव बहलो तिमिरं तस्स पडलं वर्गः समूहः- ध्ययन । पडलाणि वा, अण्णे पुण भणान- तमो पद्धं पुढे निघतं णाणावरणीय विकारित तिमिरं तस्स पटलं बृदं पटलानि वा-स्मान्जाती॥259॥ | यवृंदानि तमतिमिरपटलानि वा, अण्णे पुण मणनि-तमा अपरिज्ञानं तं चेव बहुतरं तिमिरं तं व बहुतरतमं पटलं एवमादि भंग दसज्जा, ते तमतिमिरपटलं ताणि वा जण विद्धसिज्जति त तमतिमिरपटलविद्धसणं, तथाहि-ज्ञानावरणीय झानावसायेन विद्ध सिज्जतित्ति अतो तस्म । तथा सुरगणनरिंदमाहितस्स सुराणं गणा सुरगणा मुरगणाण परगणाण य इंदा सुरगणनरिंदा अहवा ॥ सुरगणा गरिंदा य सुरगणणरिंदा,एवं भावेज्जा नहि महिनस्स-पूजितस्य,नमस्कृतस्येत्य,तथा सीमा मेरा मयोंदा इत्यनयान्तर, आणाणादीणं अविराघर्ण, सीम धारयनीति सीमंधरं तस्म, एनेसि विशष्यपदं उरि मण्णिहिति, केयी पुण मणंति-दमं चेव विशेष्यपद सीमाधरस्येति सुनणाणस्स,मुतणाणग्गहणं पुण जता-सुनणाणमिणेपुण्णे, केवले तर्णतरं । अप्पणो सेसकाणं च, जम्हा |तं पषिमावगशान्ति, वंदे बंदणं करोमि । / मोहणिज्ज कम्मं मभेद मोहजालमित्युच्यते तं जम्हा सुतणाणेण पप्फोडिज्जति बसे रेन्नुक्त्। | तस्मादुपचारतः श्रुतक्षानमेव प्रस्फोटितमोहजाल मण्णनि, मोहणिज्जे य विहते ततो एतस्स लाम इति एवं निर्देश इति, अहवा । मोहजालं-मूढषिकप्पजालमित्यन्ये कृविकल्पजालमिति वा, नास्ति श्रुतज्ञाने अज्ञानमित्यर्थः, पप्फोडितमोहजाल भुतणाणमित्यन्ये । / एवंविहस सुतणाणस्स बंदणं काउं इदाणिं तस्स चेव गुणोपदर्शनद्वारेणाप्रमादगोचरतां दर्शयत्राह जातीजरामरणसागपणामणस्म, कल्याणपुरावलविसालसुहावहस्म । को देषदाणषणरिंदगणचितस्स, पम्मस्म मारमुवलम्भ करे पमादं ॥ 3 ॥ / / 259 // XIT
Page #262
--------------------------------------------------------------------------
________________ श्रतस्तवः कायोत्सना जातीजरामरणसोगपणासणस्सेति माव्यं, अणेण मञ्चदक्खप्रतिपातित्वमाह,कल्याणं श्रुतज्ञानविदो या ऋद्यः ऐहिकाः ध्ययन पारलौकिक्काश्च तैः पुष्कलं-समधिकं विशालसुसं निर्वाणं आवहति-औकयति तदुपदंशकर्तुः कल्लाणपुष्कलविशालसुहादह, अण्णे ॥ 260॥ मणति-कल्ला म मणिनं, एतस्करमा धुमालानाप-शीमनं. सतीप्वाप ऋद्धिषु तासु यन्त्र मूछेति तत्फलं पुष्कलं भवति, तं विशाल-सुबहुलं बहुविधं मुहं आवहति तदुवदेशकः कल्लाणपुष्कलविमालसुहावह तस्सेवंगुणसुहावहस्स, अण्णे भणंति- कल्लाणं प्रधानं पुष्कलं संपूर्ण, न च तदल्पं, किंतु विशालं-विपुलं, किंती,मुहंत आवहति-प्रापयति, एवं अणेगे भंगे दरिसेनि, अनेन सर्व सुखावहत्वमाह, को मकनविण्णाणो पाणी देवदाणवणरिंदगणच्चिनस्स गतार्थ, अस्य च गतार्थस्यापि पुनर्भणनं पूर्वोकतम6 तिमिरविदसणादिविमेसणथं, संगहणमूयणस्थ, तम्स मृतधम्मस्स एवंविहं सार--सामध्ये द्रव्यादिजयपरिज्ञानमिन्यन्ये वरण मित्यन्ये उपलभितण करे पमा, को सकाविनाणो नरो कुर्यात्प्रमाद, तदधिगमे तद्भक्तौ तदुपदेशे च एन्थ पमादकरणमखममित्याकृतमिति ॥ यतश्चैवमत एतदाह सिद्धे भो! पपयो णमो जिणमते णदी सदा संजमे, देवनागसुषन्नकिन्नरगणसम्भूअभावस्थिते । लोगो जत्थ पनिहितो जगामणं तेलोडमच्चासुरं, घम्मो पतु सास विजयतो धम्मोत्तरं बहतु ॥क्स्सा एवंविधाय एस इति मिद्धोपन्यास, का सिद्धा, जिणमते बद्धमाणसामिणो तित्थे मेसाणं व तित्यगराण, अहवा एवंविछो लास इति सिद्धो नाम साधनं, यः कुतः 1, जिनमत इतिकृत्वा, सर्वर्जरर्यस्य भाषितस्वात् सर्वलम्पिसपनवगणधरैः इन्धसात्सिई। निर्वचनीयमविचाल्यं, श्रुनज्ञानमेवेत्यर्थः, अण्णे पुण भणति-सिद्ध-प्रतिष्ठितं प्ररूदं सर्वकालिकं निस्पमित्यर्थः -जिगमन, सबाहि ॥ 26 ॥
Page #263
--------------------------------------------------------------------------
________________ * कायोत्सगा । एतं दुवालसंग गणिपिडग न कयाइ नासी न कयाइ णन्थि न कयाइ न भविस्मै भुवि च मबह य मविस्सइ य एवमादि । सिद्धेट श्रुतस्तवः ध्ययनं जिणमते मो इत्यानंत्र्यम्यामंत्रणि, पयतो प्रयवपरः, पुणोवि भलिबहुमाणतो पामो इत्याह, अहवा प्रयनो भूत्वा नमस्करोमि, 2 एताओ य गंदीओ मंजमे भवंतु, नंदी-नभिती, किंभू संजमे - देवमानसुवप्रकिआरगणेहिं सद्भूतभावेनाचिंते, तथा लोको ॥ 26 ॥ छजीवनिकायो लोको लोकयतीति लोक जत्थ संजम प्रतिष्टितो विषयतया संस्थितः नथा जगमिणं चराचरं जन्थ पनिद्रित सर्वचन , तथा तेलोकमणुयामुरं वा जत्य पतिट्टितं, मनुष्यावामुराश्च मनुष्यामुरं, तथाहि--पहममि मधजीवा0 ॥ तमि संजमे नंदी सदा भवतु, पनदपभावे नित्याशीचीदः, एवं संजमे नंदि आमसितूणं सुतघम्मस्स सव्वकालिकं विजयतो वाडं आसमिनो एवमाह 'धम्मो बङ्गतु' इत्यादि, स एम एवंभूतो मुनधम्मो वतु वृद्धिं उपगच्छतु शाश्वतं यथा भवति, विजयमामृत्य विविधेहि अणातापरदावदाणि उणे इत्यर्भः, तथा धर्मोत्तरं सम्मदसणं तं वतु, सम्यग्दर्शनस्प च समृद्धिं करोत्विन्यर्थः, अहवा गदि सदा संजमे मणितगुणो घमा वसतु मामओ मामयं वा, धमो- सुतर्धनो भणितगुणो, वऋतु, बतु सुद्धिं णेतु, सासो। जम्हा पंचसुवि महाविदेहेमण कदाइ वोच्छिज्जति तम्हा सामो, सासर्त वा जथा भवति । एवं स्वयं च विजयतो धर्मोत्तरं वातु॥ विजयेनान्योचरं यथा भवति एवं च पद्धता, घर्मवी गुणः उत्तरं धर्मोत्तरमिनि, अष्णो अण्णभावे वण्णेति तपि अनया दिशा माव्यं, संपुण्णं पुण चोडमपुधिमादी वणेति, नस्मेवं वणितस्स सुनस्स भगवतो वंदणवत्तियाए जाव चोसिरामित्ति। ॥ 26 ॥ काउससम्मो पणुचीमउम्मामा णमोकारेण पारणं । / एवं चरिसदमणसुतधम्म अतियारविसोहिकारगा काउम्सग्गा कना । इदार्णि चरित्नदंमणमुनधम्माण गंपृषाफलं हि पन नेमि बहुमाणनो पराग मनाए मंगलनिमितं च भुज्जो पनि मण्णति **
Page #264
--------------------------------------------------------------------------
________________ 16 ऊ ॥ 26 ॥ कायोत्सर्गा सिद्धाणं बुदाणं पारगताणं परंपरगताणं । लोयग्गमुषगताणं णमो सया सम्वसिद्धाणं ॥ 2 ॥ सूत्रं ॥ ध्ययनं आ सिद्धाः-परिनिष्टितार्थाः बुद्धा-विण्णाणमता पारगना पाणसुहादीणं पर्यतं प्राप्ताः परंपरंगताः अप्रमत्तस्थानाघनुक्रम प्राप्तेः लोपग्गं उडलोयम्स अग्गं ने लोयम्गं उवगताणं णमो सदा सब्बकाल सम्वसिद्धाणं सम्बेसिपि सिद्धाणं । तत्थ । सिद्धादीणति अहवा णमो मन्चसिद्धाणनि अतीतद्धाए जनिया सिद्धा संपतं च जे सिझति तेसिं णमो, अहवा सदाग्रहणं सिद्धनबुद्धत्तादीणं माद्यपर्यवमिनवग्यापनार्थमिति, अण्णे भणनि- सिद्धाणं-सिद्धत्व प्राप्तानां, ते य सामन्त्रण विज्जासिद्धादीयात्रि मवंति अतो भण्णति- बुद्धाणं, अवगतमयाऽविपरीतनवानां, एवमवि मा प्रयोजनांतरतः पुणोवि संसारं एहतित्ति मण्णनि पारगताणंसंसारस्य प्रयोजनमातम्य वा पर्यनं गताणं, एतेवि पारंपर्येण गता, एगे गया पुणो अणागता पुणो अण्णे, एवं पुण सव्वेवि एगदा अणादिसिद्धा वा, अथश एगे पहन अणे गना अण्ण पहुच्च अण्ण, पर्व परंपरगता, तेऽवि लोयग्गमुवगता, ण पुण इह जत्थ वा तत्थ या ठिता, एवं णमो सदा सम्वसिद्धाणं, सबसि सिद्धाणं सन्वसिद्धाणं , अहबा स] साध्यं सिद्धं येपी से । सर्वसिद्धा इनि । अण्णे पुण सिद्धाणं युद्धाणं पारगताण परंपरगताणं एताणि एगहिताणि भणंति, सिद्धत्ति य बुद्धत्ति य पारगननि य परंपरगतत्ति वयणाओं न्यायलं विस्तरणति ॥ इदाणि भत्तिबहुमाणतो जम्स भगवतो तित्थे वयं ठिता नस्सवि युती भणति - जो देवाणवि देयो0 ॥ 2 ॥ सूत्रं ॥ य इत्युपदेशवचनं, देवाणवि देयो, देवाधिदेव इत्यर्थः, ये देवा प्रकृतजलयः प्रांजलयः णमंसंतित्ति नमस्कृर्वनि, तमिनि निर्देशे,देवदेवमहितं च, महिनं-पूजितं, अहवा देवदेवं अधिक ऐवा देवदेवा इंदा तेमिपि अधिक में तेहिपि वा महिन देवदेवमहिनं. मिग्मा वढे महावीरं मिरमागहणेण नज्जातीयन्यान मणमा बाधाए य वंदे महावीर- मडति 2 -k%
Page #265
--------------------------------------------------------------------------
________________ प्राभानि 1264 कायोस्सा है। महावीरवैमाणसामि ॥ वर्धमानस्वामिन एत्र नमस्कारसामध्यदर्शनद्वारेण धुति भणति-- ध्ययन एक्कोऽपि णमोकारो0 ॥ 3 ॥ सूत्र । ओषतः किर कंठति, मगवतो पुण अणेगनयभंगआगमगहण गुरू भणंवित्ति एते तिणि सिलोगा मण्णनि, सेसा झिच्छाए। ततो पुण संसारांणत्यारगाणं आयरियाण बंदणं । जथा रण्णो मणूसो आणतियाए लक्रमनानि ॥263 ॥ ले पेसितो पणाम कातूर्ण गनी ने कर्ज समाणेत्ता पुणरवि पणाम कातूणं तं आणनिय णिवेदति, एवं इत्यावि गुरूणं चंदित्ता चरित्ते । विसोहि कातूण दसणे जाणे य मंगलं च कातूणं जे पूजारिहा पुणरवि गुरु बदति, भगवं! कत पेसणं आयविसोहिकारगन्ति, एतेण कारणेण मंगलाणतरं मनिबहमाणविणयप्पसमापुच्छणाणिमित्तं बंदणं च करेति, बंदणं कातूणं उक्कडओ आयरियाभिमुहो विण यरैयमत्थगंजलिपुडो जाहे पुधि आयरिया धुति भणिता पच्छा सो मणति, अण्ण हा अविणयो भवति , आयरिया वा किंचि है। 15 अत्पपदं, पच्छितंतरालो य कनो, मा ताव आयरिया कम्सह अतियार मेरढवणं च विस्सरिनं सारेंति, ताओ य धुतीओ एगसि-1 लोगादिवतियाओ पदाक्खरादीहि वा सरेण वा यईतेण तिणि मणितणं ततो पादोमियं करेंति । एवं तासायं । इदाणि पभाते काविधी-पढम मामाइयं कातूर्ण चरितविमोधिनिपिन काउस्मग्गो चितिओ चउवीसस्थय कवितूण दंसणविसोहिकारको । ततिओ सुतणाणविमोहिनिमिन, तत्थ गैयानियारे चिनति, तथा युतीणं अत्रमाणाया आरद जाच इमो ततिओ काउस्सग्गोलि, पमाणं किं एथ', मुख गोसद्ध सतम्म, पढमे पणुवीमा चितिएवि पणुवीसा, ततिए णस्थि पमाणं । तत्थ आयरिओ अप्पणो ॥ 263 ॥ अतियारे चिनेतूण उम्मारेनि जेण पुणद्विता सवि, ततो वंदणगं, ततो आलोयणा ततो पडिकमणं ततो पुणरवि वंदणगं खामण ततो पामाइयाणगर काउम्पग्गी, नतो पञ्चायाण गुणधारणाणिमिम, नन्थ चिनेति- कम्हि नियोगे पिउना गुरुहि नो नारिमं ।
Page #266
--------------------------------------------------------------------------
________________ कायोत्सर्गा ध्ययनं ॥264 ॥ तथं संपडिव्यज्जिम्सामि, साहुणाय फिर चिंतेत लम्मासखमणं जान करेमि ?, ण करेज्जा, एगदिवमेण ऊणगं करेतु जाव पंचमास पंच 3-2-1 अजमासों चौरथं आयंबिलं, एवं एगडाणं एगासणं पुरिमङ्गुणिन्त्रीय पोरुसी णमोकारोति अज्जसणगाओ य किर कलं जोगवडी कालवा गर्न जीरियासाग विराभिये महति अप्पा य मिद्धाडितो भवति, जं समत्यो कातुं तं हिदए करेति, अण्णे भणति एवं चितन्त्रं किं मए पच्चक्खातव्त्रं ?, जदि आवस्यमा दियाणं जोगाणं सकेति संघरणं कर्तु ता अम ववसति, असतो पुरिमङ्गायंबिलेगट्टाणं, असकेंतो निव्वीय असतो पोरूसमादिविमासा, अह चउत्यभत्तिओ बस छमतिओ अट्ठमीमच्यादि विभामा उम्मारेता संघ का पच्छा वंदित्ता पडिवज्जति सध्वेहिवि णमोका रहते है समगं उतव्यं, एवं सेसएसुवि पच्चक्खाणिसु, पन्छा तिष्णि धुनीओ अप्पसदेहिं तदेव मण्णंति जया घरकोइलियादी सत्ता ण उहेंति, कालं वंदिता निवेदिति । जदि वेतियाणि अन्थि तो वंदन्ति धुतिअवसाणे चैत्र, पडिलेहणा मुहणंतगादि संदिग्रह पडिलेहेम बहुवेला य । एवं च कालं तुलेतूणं पडिकमंति जथा नतिया धुती मणिता पडिलेहणवेला य होति । आह-- कि निमिनं विवरीनं पाठक्कमिज्जति जथा सायं गतं तथा पदेवि पडिकमिज्जतु 1, उच्यते, कोइ साहू णिदाइमो होज्जा तो विधाभिभूतो न तरति विनेतुं, अविय अंधकारे वंदेताणं आवडणादयो दोसा, असंखर्ड व तुमं ममं उवरिं पडसि, मंदघम्मा य कितिकम लोवेंति, एवमादि, जाव पुण तिष्णि काउस्सग्गा कीरति ताव पभायं होति, एमेण कारणेण विवरीतं कीरति । एवं ता देवसिए भणितं । परिस्व इमा विधीदेवसिय जाहे पडिकंता णिवेदुगपडिकमणेणं ताहे गुरू निविसंति, ताहे बंदिता मर्णति-इच्छामि समासमणो ! पक्खियं सोमण, एवं जनं निष्णि उमेणं सध्ये, पच्छा गुरू उसणं अहारायणियाण खामिति, इनरेवि जथाराहणियाए खामति, मदेवि 216 प्राभातिकादिप्रति क्रमणानि ॥ 264 ॥
Page #267
--------------------------------------------------------------------------
________________ बामणाविधिः कायोत्समो भणसि इम-देवसिय परिकं पक्खियं पडिकमावह,ताह पविख्यं पडिक्कमणसि कडिज्जति, कविता मूलगुणउत्तरगुणेहि खडित ध्ययन विराति तस्स पच्छित्तनिमित्तं तिथि उस्साससताणि काउस्मग्यो कीरति, पारिते उज्जोयकरन्ति, आवविठ्ठा मुहर्णतगं पडिलहत्ता बंदंति, पच्छा पक्खियं विणयाइयारं खामेति बितिए, जथा राया जाणमवि पूलमाणएणं एवं इमेवि सीसा कालगुणसंघवं करोते । पियं च मे हवाण सच्चं सोमणो कालो गतो अण्णोवि एवं चेव उवाढतो, गुरुवि भणति-साधूर्हि सम, ततिए खमारितारबोषिताण चेहयवंदणं च साहवंदणं च निवेदति, इच्छामि ममासमणो! पुषि चेतियाति वंदित्ता इत्यादि कठ, गवरं समाणा-पुङवासी वसमाणा- जवविगप्पविहारी, आयरिओ मणति-अहेपि वदामि । चउत्थे अप्पगं गुरुसु णिवेदेति, तत्थ जो अविणओ कप्तो त खमाति-इच्छामि स्वमासमणो! तुज्यं संतियं अहा कप्पं0, आयरिओ मणति-आयरियसंनियं, अहवा गच्छसंनियंति, पंचमे मणति--ज विणएह तं इच्छामि मन्वं, इच्छामिम्बमासमणो! कताई च मे कितिकमाई जाव तुन्भणी हैनबतेपसिरीए इमाओ चाउरंतसंसारकताराओ साहत्य णित्वरिस्सामोतिकटु सिरसा मणमा मत्यगणवंदामो |चिकटु, गुरू आह-आपरिया णित्यारगा, एवं सेसाणवि सव्वेसि साहणं खामणवंदणगं पढमगं, जाहे अतिवियालो वाषांतो वा । ताहे सतहं पंचण्हं निण्हं वा । पच्छा देवसिय पडिकमति । पडिकताणं गुरुसु वंदिएम बहुमाणिमाओ तिणि धुतीओ आयरियां । मणति, इम य अंजलिमौलियैत्यया एककाए समनाए णमोकार करेंति, परुछा सेसगावि भणन्ति । तादिवसं ण मुत्तपोरुसी पनि 5य अस्थपारुसी, धुतीओ भण्यंति जीस जत्तियाओ । एवं चेव पातुम्मासिएवि, णवरं इमो विससो-चाउम्मासियकाउस्सग्गो पंच सनानि उस्मामार्ण, मंघन्मरिण च अदुमहम्मं उम्मामाणं, एम विममो, चाउम्मासियमवच्छरिएसु सवेहि मूलउत्तरगुणाप ॥ 265 ॥
Page #268
--------------------------------------------------------------------------
________________ कायोत्सर्गा ध्ययनं ॥ 266 ॥ आलोएव्वं, ताहे पडिक मिज्जति, चाउम्मासिए एगो उवसग्गदेवताए काउस्मम्मो कीरति, अन्भाइजो पमाते आवास कते चातुम्मासयसंवत्सरिए पंचकल्लाणगं गण्डति, पुम्यगहिता अभिग्गहा णिवेदेतच्चा, जदि ण सं अणुपालिता तो ऋजितककराइतस्स काउस्सग्गो कीरनि, पुणरचि अध्ये गहितव्या, णिरभिग्गणं किरण वहति अच्छितुं संवच्छारिए य आवासए कते पज्जोसवणाकप्पो कडिज्ञ्जनि पिं चेच अणागतं पंचरत्तं सव्वमा धूणं सुणिताणं कड्डिज्जति कहिज्जति यति । एते ताव वेलाणियमेण भणिता काउमरगा, इमे अणियता, तत्थ दारगाया-भत्ते pA0 ॥ 234 ॥ गगणं सामादि आगमणं ततो चैत्र, मत्तस्स जत्य चच्चति जदि ण ताव देसकालो ताहे पडिकमित्ता अच्छति, ततो पडियागतो पुणाचि पडिकमति, एवं पाणस्तवि, सगणं संचारओ बसही वा, आसणगं पीढगादि एतेसिं मग्गतो गतो एवं पडिक्वेज्ज, अरहंतघरं गतो साधूणं च वसहिं गतो, अट्ठमिचउसी अरहंता साधुणी य वंदेतव्या उच्चारविप्रसम्गे पासवणवियोसम्मे दोसुवि जदिवि हत्थमेतं गंतूणं बोसिरति तोत्रि पद्धिकमति, अह मत्त साहे जो विगिचनि सो परिक्रमति, सेसएस जदि इत्यसतं नियाणस्स नाहि वा सो परिक्रमति, अह अंतो ण पडिक्कमति, एतेसु पणुवीस उसासा, गमणागमणेति गतं । विहारेति असज्झार अष्णत्थ सज्ज्ञायणिमितं गतस्स पणवीस उमासा ॥ इदाणिं सुत्तत्ति, उद्देमस मुद्दे से सत्तावीसं अणुष्णवनियाए, सुत्ते उद्दिहं जो काउस्सग्गो सङ्घद्दि अणुण्णवणियार, तेसु सत्तावसिं उमासा अच्छिणं सयं चैव उस्मारति जदि असो, सहस्स आयरिश्र उस्सारंति, जाब जायरिओ न उस्सारेति ताव सुच शायति, आयंबिल चिसज्जण विगयविसज्जणे व सत्तावीसं उवस्तयदेवयाए य सत्तावीस, फालग्गहने पडवणे य असणाए पडिकमणे अड उसासा आदिग्गहणा कज्जणिमिनं गच्छंतो अवक्खलितो अड्ड उस्सामे काउस्सग्गो कातल्वो, ताहे गंमति, जदि त्सगा. st ॥ 266 ॥
Page #269
--------------------------------------------------------------------------
________________ 4% कायोत्सर्गा, वित्तियपि तो सोलस उस्मासा, ततियं जदि अवसउणो तो अच्छनि अण्णं सोमणं सौर्ण पडिच्छंतो, सुतक्खधपरियरणे पणुसिकायोध्ययन उस्सासा, अण्णे मणति-कालगण्डण पढवण य पंच उम्सासा, अणेसणाए कालपडिक्कमणे मुतखंधपरियहणे य एतेसु अट्ठ, सुत्तति गतं । / सुमिणे पाणवहे सुमावाद अदत्ते परिग्गडे संत उम्सामाणं, मेहुणे दिट्ठीविपरियासियार सतं, इत्थीए सह अट्ठसयं, / / 267 ॥ रात्रिग्रहणं दिवासोतव्वणिवारणथं, णावत्ति पावउत्तिष्णो जदिवि ण संपरेति तथापिरियावहियाए पणुवीमं उस्मामा, नई उत्तिण्णा तत्यवि पणुवीस, चला वा मंडेचो वा तत्थवि पणुवीमंति, दारं । / इदाणिं असढत्ति, एते सव्वेधि नियया आणियता य काउस्सग्गा निकूडं कातवा । विसेसनो आवासगवलाए पडिमाटाणेसु य, तत्थ गाथा-जो वस्तु तीसतिचरिसो0 ॥235maa0| तीसतिगम्स उदको बालम्म, मत्चरिकम्स परिहाणी, जो तीसतिओ सत्तरिएण सम ठाती समं च उस्सारेति सो जथा कूडबाही । बहल्ले मरालो, जति मराला विसमे अदाणसीमके समिल पच्छतो विलंघति पच्छा हमति तस्म दो दोसा-हम्मति बहाविज्जति य, दावि मरा उवरि होति, एवं इमोवि अप्पणां दो मरे उरि कति, मायानिफणं नं च कायकिलेस, नम्हा वीरियं गणिगृहंतव्वं, | निकूट कातव्बो सविमेमो मरियगातो, ऊगगे का पुच्छा', एवं तबोकममादीवि वयाशुरूवं तरुण पराओ सविसेसं बलाणुरूवंति, कोई तरुणो अममत्यो घेरो समस्या तेणवि विरीय ण निगृहेतब्ब, थाणुरिव अचलसणं, उटुंति कायो यमाणं च गहितं, अव्याबाइंमि जत्यण छिज्जति अप्पणो परस्स वा जहि वा चाहा ण भवति तत्थ ठाइतब्वं, सह पुण एवं भ्व्ति-प्य्लाय्ति॥ 1640 / / IRI काउम्सग्गकरणवेलाए मायाए पयलायति, बालावमादिं वा पुच्छति, कंटकमादि वा उदरति, उच्चारपासवणवासिरआवा गच्छति, धम्मकहं वा करेति. मायाण गेलण्णं वा दरिमेनि, एवमादीहिं कुर हवति एयति । इदाणि विहिसि, काए विहीए काउस्सग्गे ॥ 267 ॥ . ASIKARS
Page #270
--------------------------------------------------------------------------
________________ भ कायोत्सर्ग दोषाः कायोत्सगो 43 ठावितव्यं, तत्थध्ययन चुर्ण्गुल्मुः0॥ 1642 ॥ चौरंगुलं पदांतरं कातध्वं, उज्जुगहत्थे मुहपोली उपए रजोहरणं, दोहिवि पासे हिं दोवि । इत्या लंपिजंति, धणं चोलपर अवलंबिता दिड्डी जुगतरे, अण्णे भणति जथा पदे पच्छति, सध्वगत्तेहिं मुक्केहि जहा काउस्सग ॥ 268 ॥ ठाति, वोसह जं फरवणादिपडिकमण तंग करेति, वियनो सुई वा दुहे वा सो चियत्तदेहो क्रेजा। दोसत्ति काउस्सग्गं च करेंतो इमे दोसे परिहरेज्जा घोसग लता y0॥ 1643 ॥ सीसोकंपिय0 ॥ 1644 ॥ घोडशे जहा विसमेण पादेण ठाति आउंटावेत्ता 1 लता बहा कंपति 2 खमे वा कडे वा अवत्वं मेला माले वा सीसं अवत्वमेना ठाति 32.परी जहा सागारीयमग्गं अच्छाएति 4 / *वह जहा जोमत्था ठानि, हेटानं मुई करोतीत्यर्थः 5 णियलियओ जया पादे मेलेता ठाति, अतिविसाले वा करेति 6 लातरं । अण्णुगाणि पवेति घोलपगं, उपरि वा जामि चोलं दिति 7यणति घणए अच्छाएति चोपवेषं जहा इत्थी सीतादी। द अच्छति 8 असंतुत इति वा उडित बाहिरओद्धी पण्हिताओ मेलेता अम्गपादे वाहिराहुते करेति अम्मितरउड्डी अग्गपादे मेलेचा । पहिताओ वित्यारेति 9 मंजती पाउएक ठाति 10 रयहरणं जचा खलितं तथा घरेति 10 वायसो जया दिहिं ममाडेति 11 छप्पतियाहिं खज्जामिति चोलपत्यं जहा कविट्ठ सहा सागारियठाणे करेउ ठाति, अण्णे मणवि-कपि जया गेण्हिता ठाति 12 | सास ओकपेनि 13 मूओ जहा हुएति अच्चतं एसो एवं गुणगुणतो अणुप्पेहिति 14 छिज्जते बलि चालेइ 15 आलावर या गणेइ संठावेद वा 15 भन्महा वा चालेड काउम्साग ठिओ छिज्जते वा ममहाओ चालेर 17 वाणरी जहा मोई sa~dhAvA एवं ॥ 28 ॥
Page #271
--------------------------------------------------------------------------
________________ कायोत्सना , उ लंबावर काउस्सग्गे ठिओ, वारणा हन्थी, अण्णे मणति-वाणरो मक्कडो, सा तहा उढे चालेना अणुप्पेइति 18 अहवा वारुणी I ध्ययने सुरा जहा बुडबुडेति अणुप्पेहितो 19 एबमादी दोमे परिहरेजा । णाभी करतल कोपर उस्सगे पारियमि युती॥न्नाभिति: फलं सुम्॥269॥ गामीभो हेवा चोलपट्टा कातव्यो, करतलन्ति ट्ठिआ लयनकरतलाई उतितव्वो कोप्परहि धारेतब्यो, उस्सग्गे पारिते जमा । मादीन्य. | अरहंताणन्ति पूर्ती कातन्वान । दाहरणानि कीसत्ति कम्स पुण काउस्मग्गो विराधितो न भवति !, वामीचंदणकप्पो जो मरणे जीविए य समदरसी । देहे अपहिबद्धो काउस्सग्गोहमति सुद्धो । / 9 / / तन्थ पुण इमाओ आलंरणगाथाओ-णस्थि भयं मरणसमं जम्मेण समं न विज्जती वुवं । जमणमरणायाह जिंद ममत्तिं सरीरंमि । / 1 ॥ अण्णं इमं सरीरं अण्णो जीवोत्ति एक्क्त्बुद्धी। दुक्खपरिकेसरि दि ममत्तिं मरीरातो ॥ 1640 / / जावड्या किर तुक्या संसारे जे मए समणुभूता । एतो द ब्धिसहतरा गरगसु अगांवमा दुवा । / 1650 ॥ तम्हा तु णिम्ममेण मुणिणा उप्स्देह्सारेन्न्ण्। काउस्सग्गो कम्मक्खयवाए उ कासची ॥ 15 ॥ दाणि फलं, एवंगुणसंपण्णं काउस्सग्गं करेमाणस्स एहियं फलं पारतिय च, एहिते । उदाहरणं सुभद्दा, कह?, पाए जिणदत्तस्स धूता, सा सुभद्दा रूविणी तच्चनियगसड्डेण दिवा, अझोववष्णो मग्गति, अभिग्गहित-18 मिच्छादिविति ण लभति, माहुममी गनो, धम्म पुच्छति, कहिते कपडसावगधम्मं पगहितो, उवगना से सम्भायो, आलोएतिमए दारियानिमिचं कबडं आरद्धं, अण्णाणि अणुव्वताणि देह, दिग्णाणि, लोगप्पगासो सावगो जातो, कालंतरेणं वरगा पठ्ठविता, सम्मदिद्विति दिण्णा, कतविवाहा विमज्जिता, जुनकं मे घरं कतं, तच्चणिएमु मनी ण करेतित्ति मासुपणंदाओ पहाओ, मत्ता 27 ॥ 269
Page #272
--------------------------------------------------------------------------
________________ कायोत्सगो/4 रस्स से कहति-एसा खमणेहि समं, सो न सहति, खमगरूम मिक्खडामतिगतस्स कणुवं लग्य सुमहाए जीहाए फेडितं. तिलगो से कायोत्सर्गध्ययनं खिमगनिलाई पासिष्णं संकंनो, उवासियाहिं सायगो सित्ति भत्तारस्स से सासूर्य दरिसियं, पति पण, तहावि मन्दमणुयत्तति, समहालाल सुमचिंतेति-किं चित्तं जदि अहं गिहरथा छोमग लहामिई, जे सासणगाहो एतं कहू~, काउस्सर पठिता, देवो आगतो, मंदिसाहिद्रादीन्यु जयस संपमज्जाहित्ति, दो भणति एवं, अहं चनारिवि णगरदाराणि ठएहामि, मणीहा म य-जा पतिवता सा उग्घाडेहित्ति, तुम चेव उग्घाडिसि, सयणपचयनिमित्तं चालाणगतमदगं दरिसज्जाहि अणिग्गलंत, आयर आसमेऊण गओ, ठतियाणि, अद्दण्णो जा सती सयगेण चालणीगतमुदगमगलत प ति ( सा उग्घाडेति) कुल्भुव्ग्गो। परति. अविमज्जेताणं चालणागतण उद्गणारे दारसिते विसज्जिता, ओबासि किलिस्संतो ण सकेति, सुमदा सवणमापुच्छति, अविमज्जेताणं चालणीगतेण उदगेण पारि वाओ पषिति-एसा किल उम्घाडेहिति, सालगित से उदगंज गलतित्ति विमण्णाओ ततो महाजणेण समुम्सुतेण दीसंती गता, अरहंताणं णमोकार काऊणं चालणीओ उदगेण अच्छोडिता दारा. मारता कायम करेमाणा तिमि दारा उग्धाडिना, उत्तरं न उग्याडितं, मणित-जा भए सरिसा माएतं उग्घाडेज्जा, तं अज्यपि अच्छति, "जर्णण साधुक्कारो कतो, सक्कारिता या एवं इहलोइयं काउरसंगफलं, अण्णे भणति-वाणारसीए सुमदाए काउस्सग्गो को|" रलकच्छुप्पत्ती माणितव्या । गया दिओदएति, उदितोदयम्स रणो मज्जालोमा पज्जोयणिवरोहितस्स उपस्सग्गुवसमा जातं, कहाणगं जथा णमोकारे 270 / सेष्टिमज्जा यत्ति पाए मुदंसणो मेट्ठियुत्तो, सो सापमो अट्ठमिचाउद्दसीसु चरचरेम IPI देवीए परिवज्जमाणो णेपछति, अण्णदावोसहकापो देवपरिमति तत्व बेडिओ, परीहि बोसकायो देवपडिमात्ति तत्व बेहिजो, चीहि मगपटियं पडिबज्जति, सो महा-3 नामो देवीए पिवये कसे याति . लग
Page #273
--------------------------------------------------------------------------
________________ प्रस्थाख्यान चूर्णिः ॥ 271 ॥ पटुट्ठाए कोलाहलो कतो, रण्णा वज्यो आणतो, णिज्जमाणो मज्जाए से मिचवतीए साचियाए सुतं सुव्वाणजवखस्सा राहणाकाउ 'स्सग्गं ठिता, सणस्तथि अखंडाधि ने बसी वाहिओ, सव्वापजक्खेण पुष्पदामं कतो, सुको रण्णा पूजितो, ताहे मितवतीय पारितं । तथा सोदामनि मोदासो राया जथा णमोक्कारे खग्गत्यं, भण्णति कोइ विराधितसामण्णो खग्गो मनुष्यष्णो बढाए मारेति, साधू पधाविता, तेण दिट्ठा, आगतो, इतरेवि काउस्सग्गेण ठिता, ण पहवति, पच्छा दण utrsNto। एतदैहिकं फलं, णिज्जरा देवलोगो सुमाणुमन त्र्वाणयमणं, कहं 1, तत्थ गाथाओ- जह करकयो णिर्किनति दारुं पत्तो पुणोषि बच्चो0 ॥ 237 ॥ bhA0 // काउस्सग्गे जह सुनिस्स0 ॥ 164 ॥ इमा काउस्सग्गे परंपरमुदवेली जथा संवरेण भवे गुत्तो, गुत्तीए संजमुत्तरो । संजमेण नयो होति, तवातो होति णिज्जरा ॥ 1 ॥ णिज्जराऽहं कंम, खीयते कमसी सदा । आवासगेसु जुत्तस्स काउस्सग्गे विसेसओ ॥ 2 ॥ गया इच्छितवा, तत्थ गाथाओ 2 पूर्ववद् ॥ काउस्सग्गणिज्जत्तीचुणी सम्मत्ता ॥ अथ प्रत्याख्यानाध्ययनं मणितं पंचमज्झयणं, इदाणिं अहं पञ्चकखाणज्जायनं मन्नति, अस्य चायममिसंबंध: जावइस पत्युत, तत्थ य जथा सावज्जजोगा त्रिरतिमादीणि पचकालमवस्सं कामव्वाणि, एवं पञ्चक्लाणमवि पत्तकालमवस्सं काव्यमिति एवं वमिज्जति । पामातिय आवम्स ये य अंतिम काउन्सगं कातुं पञ्चखाउब्वं हिदए ठनेचा उस्सारेतुं भौबीसत्यय प्रत्याख्यानस्य भेदाः ॥ 271 ॥
Page #274
--------------------------------------------------------------------------
________________ प्रत्या-मा बंदणगाणि विधीए कातुं पच्चखाणम्म उपहाइज्जति, नं कतिविहं कोरस का पच्चक्खाणाती, मष्णति, अण्णे भणनि--जा पुनि पत्याख्याख्यान वणदिट्ठतो कतो सो इहंपि कातव्यो, जो परिभदणादाहि ण मुज्झनि सो उबवामादीहि अपत्थपरिवज्जणादीहि सोधिज्जति, एवं ननस्य भ्दा। चूर्णिः । इहपि जो अतियारो आलोयणपडिकमणकाउस्सग्गेहि पा सुज्झत्ति सो तत्रेण पच्चस्खाणण य विसाधिज्जति, एतेन्नामिस्ण्ब्ण्ध्न्नाग्॥272॥ तम्स चत्तारि उणियोगद्दाराणि उत्रकमादी जहा हेवा वण्णतयाणि, तत्याधिगारो गुणधारणाए, गुणा णाम मूलगुणे, उत्तरगुणा । उरि भणिहिं तिनि । णामणिप्फण्णे पन्चक्खाणंति, तत्थ इमाणि दाराणि पच्चरवाणं परचकवाओ0 ॥ 1652 ॥ पचक्खाणं पञ्चक्खाओ पच्चरखेयं परिसा कहणविधी फलति एते छम्मेदा, अहवा पच्चक्खाणंति आदिपदम्स इमे छम्भेदा-णामपच्चक्खाणं ठवणापच्च0 दनप अदिच्छप पडिसेहप0भावपरुचक्वाणन्ति, णामठवणाओ गताओ, दयपश्वरवाणं दबणिमित्तं दधे वा, दब्बेण वा जथा स्यहरणेणे, दम्बेहि वा दब्बस्स वा दवाण वा दन्वरूवो वा जं पच्चक्खाति एवमादि दयपच्चक्खाणं । तत्थ रायसुता उदाहरणं एगस्स रण्णा धूता अण्णम्य गणो दिण्णा, सो य मनो, ताई पितुणा आणीता, धम्म करहित्ति मणिना पासंडीणं दाणं दनि, अण्णदा कत्तिको धम्ममासोनि ममं ण खामित्ति पञ्चम्खातं, पारणए दंडिएहि अणेगाणि सत्तसहस्साणि मंसत्थाए उवणीताणि, | ताहे मचं दिज्जति, सा अंजनि, णाणाविहाणि मंसाणि दिज्जति, तत्थ साधू अरेण बोलेन्ता णिमंतिता, मतं गाहितं, मैस इच्छंति, सा मणति-किं तुम्म कतिओ ण पूरितो, तेण मण्णंति-बावज्जीवं अम्हं कत्तिओ, किंवा कई वा, ताई तेहि पम्माला' |कहिओ मंसदोसा य, पच्छा मंसुद्धा पव्वया । एवं तए पुच्च दबाच्चक्खाणं, पच्छा भावपच्चखाणं जातति । CA-MASA%AGAR
Page #275
--------------------------------------------------------------------------
________________ प्रत्याख्यान ॥ 27 ॥ SHESARIBAGRA अतिस्थापनक्याणं जहा अतिस्थ बमणाण एवमादि । पदिसेहपथक्वाणं गरिष में जं तुमं मम्गसि । मावपच्चासाणं त्याव्या. | दुबिह-सुतपच्चक्खाणं णोसुतपच्चक्खाणं च, ज त सुतपच्चक्खाणं तं दुविह-पुम्बसुतणोपुल्वसुतपच्चरखाणं, पुन्यसुतपणाम । पुच्च पवमं जसं, गोपुज्वमुतपच्चस्खाणं तं अगंगविहं, 20 अआतुरपच्चक्दाणं महापच्चक्खाण, इर्म पच्चक्खापज्झयणं ट्र मेदाः । जोसुतपच्चक्खाणं,तं दुविहं-मूलगुणपच्चक्खाणं उत्तरगुणपन्चक्खाणं च, जंतं मूलगुणपञ्चक्खाणं तं दुविहं-सव्वमूलगुणपञ्चक्खाणं । देसमूलगुणपच्मक्खाणं च,सच्चमूल पंच महत्वता,देसगुणमूलपञ्चक्खाणं च पंच अणुष्वता,उत्तरगुणपञ्चक्खाणं दुविहं सव्वुसरगुणपच्चस्खाणं देसुत्सरगुणपच्चकखाणं च, सबुत्तरगुणप0दसावहं अन्नाग्त्म्तिक्त्ण्0॥1661॥एत्ण् दसविह,देसुत्तरगुणपच्चक्खाणं सत्तविहं विधि गुणव्वताणि चत्तारि सिक्खावताणि, एवं सत्तविह, अहवा उत्तरगुणपञ्चरखाणं दुविहं-इतिरिय आवकाहयं, जथा। 4आणियंटित, तं दुरिखमादिसुवि ज पडिसवति, सारगाणं च तिमि गुणन्वतानि आवकहिताणि, साधूर्ण केति अभिग्गइविसेसा साब-131 लि गाणं च तिमि गुणबतानि आवकहिताणि,साधुणं कति अभिग्गाविसेसा सावगाणं चत्तारि सिक्खावताणि इत्तिरियाणिति,तत्प जसं सब्वमूलगुणपच्चक्खाणं तस्थिमा गाथा पाणवह मुसाबाए॥24आमालास्म्न्नान्न्ण् जे मूलगुणा ने सम्बमूलगुणपच्चस्खा 4गति मण्णति, तंजथा सवाओ पाणातिवाताओ वेरमणं, तिविहं तिविहेणंति जोमत्तिय करणत्तियं च गहितं, पय विविवि न करेमि न कारवमि करसपि अण्णं ण ममशुजाणामि, तिविहंति मणसा पयसा कायसा । एवं पंचसु महब्बतेसु मणितव्वं । / 27 ॥ इदाणि देसमूलगुणा एते चेव देसओ पच्चक्खाति, सावयाण पंचविई इर्म-धूलाडो पाणातिवायायो घेरमणं जाव इच्छापरिमाण । तत्थ ताव मावगधम्मस्स विधि वोच्छामि से पुण सावगा दुषिहा-साभिग्गहा य गिरमिग्गहा ya0 ॥ 1654 ॥ XXNXSAKXOMOM
Page #276
--------------------------------------------------------------------------
________________ भेदाः 2- प्रत्या ंएरित्णति समासती । तय मामिग्महा मुलगुणेसु वा उत्तरगुणेसु वा एगम्मि वा अणेगेसु वा उभयामिग्गहा दा भवंति, णिरमि-11 श्रावकख्यान ग्गहा णाम केवलदसणमेण मावगा जथा क्न्न्ह्स्च्च्तिमेन्नियादी। एते पेव दोवि विमज्जमाणा अट्ठविधा भवति । कहीं--- वृणिः दुविहं तत्य जे ते एग वा अणेगा वा अभिग्गहे अभिगेइंति ते दुविहं तिविहेणं दुविहं वा एक्कविहेणं एक्कविहं वा ॥ 27 ॥ तिविदेणं एकविहं दुविहेण एकविहं वा एक्कविहेण, एते छप्पगारा, उत्तरगुणसावगो सत्तमो, अविरयसम्मदिडो जदूमो । एते. सापेव जविहा विमज्जमाणा बत्तीसतिविहा भति, कहीजे ते आदिल्ला छप्पगारा ते ताव तीसविहा, कई, पणगचतुक्का ॥ 1650 ॥ पंचाणुवतिए अभिग्गहे 6 मेदा चतुअणुञ्चतिए अमिग्गहि 6 जाव एगीम , एते तीस मूलगुणेसु, खिप्पण 15 एकतीसमो उत्तरगुणसावओ अविरतसम्मद्दिष्टी बत्तीसतिमो । मणिता व्नीस्तिविधा। | णिस्संकित ॥ 1658 ॥ जे ते सामिग्गहा में निरमिग्गहा य ओहेण विभागेण मणिता, एतेसि णिस्संकितणिक्कंखितणिश्चितिगिच्छताअमूढदिछीहिं होतव्यं, एतेमि तिण्णि आदिल्ला सम्मत्तैयारेसु बिज्जिहिति, अमृढदिडी सामाइए सुलसा पुष्यवभिन्मदाहरणं एतेनि जे भणिता एते चेष रत्तीसतिविहा विगप्पिज्जमाणा करणतिगजोगतिगकालतिएण विसेमिज्जमाणा अणेगविगप्पसहा मतीति वण्णेति । एतेसिं पुण मूलगुणाणं उचरगुणाण य आधारपत्थु सम्म, जया चित्रस्य मूलाधारा हुख्यादिः, इब्याचमावे चित्रकर्मामावः, एवं सम्यक्वाभावे मलगुण उत्तरगुणानामभाव इविकरदसच्यते-समणोधासओ 274) मुख्वामेव मिकरात्तातो पहिशमनि, संमत्त उपसंपज्जति । / सूत्र इत्यादि। नत्य पाहुडिया-जारिमओ जनिभेदो जह जापनिजह व पथ दोसगुणा । जयणा जह अनिपारा मंगो DISCIEKERA 22212* ****
Page #277
--------------------------------------------------------------------------
________________ प्रत्यास्थान चूर्णिः ॥ 275 / / SEARESE तह भावणाणेया ॥ भंगा वा अनियागेवाएतेमु मवति । rAgahA~sakasAyA परीसहायणा पमाणा या एते अवराहपदादबारशाचा मेदाः जत्थ विसीवंति दुम्मेहेशातत्व समणांवामओपुचामेव मिच्छत्तातोपडिक्कमतीति से य मिच्छ दवओ मावजो,तत्व दन्दओ । आगमबोआगमादी अणेगविह,भावतो पुण मिच्छत्तमोहणीयकम्मोदयसमुत्थे तरचमावासदहणासग्गहादिलिंगे असुम आयपरिणाम पण्णसं तिविहं-संसहय अभिग्गहित अणमिम्गहितं चणिमित्तं पण एतम्स अधोधो असदमिनिवसो संसओ वा, परिक्कमणं पुण, मिच्छत्तातो संमनगमणं, अत एवाह-गमन उवर्मपज्जतित्ति,मेय सम्मले पमस्थसम्मतमोहणीयकम्माणुवेषणोवसमन्वयसमुत्थे पसमर्मवेगाद्रिलिंगे सुभे आयपरिणामे पण्णसे.तम्सोवसंपत्ती सहसंमुइयाए परवागरणणं अण्णसि वा साच्ची, | उत्थ सहसंमृतियाए जातीसरणादिणा, तत्वापरो तिन्थगरो तस्म वागरणणं, अण्णणेणं अण्णे तिस्थगरवतिरित्ता साधुमादी 4आसि मत्तिबमाणविणयपज्जुवासणा, सुम्सचम्मरागादिणा सोऊण सबबीए सत्यवेवणेण, परस्स दंसणमोहविसुद्धीए एवं भवति । मिच्छत्तातो अपडिक्कतस्स दोसा-मिच्छत्तपरिणनो जीवो कम्मषणमहाजालं अणुसमयं घति, तबिवागेण जानिजरा-14 मरणादिवसणसतममारं परिपड, पडिकंतस्म पुण गुणा सुदेवासुमाणुसत्तादि मोस्खपज्जवसाणत्ति । तत्पुनः सम्यवं या ब्यादिभूमौ मुष्ठ परिकर्मिनायां यदि चित्रं क्रियते तदा शोमन राजते, एवं यदि सम्पत्यं सुष्टु मिध्यावा सुपरिमुर कन्या तान्यारोप्यन्ते ततस्तानि वनानि विशुद्धिकलानि मर्दनि अतः सम्यत्वं सपरिसुद्ध कर्नव्यं ityupdeshH। 205|| तस मिच्छत्तातो पडिकनस्म सम्मचरमायणं जीगाढस्स इमा जतणा, जपणा नाम ससत्तीए जगप्पपरिहारो, गो से कप्पति बजप्पमिति अन्यत्रोत्थिए वा अण्णोन्धिदेवतामि वा जोत्वितपरिग्महिताणिवा वाणिदिसए वा णमंसिचए
Page #278
--------------------------------------------------------------------------
________________ प्रत्या ॥276॥ कावा पुचि जणालितएण बालवित्तए वा सलवित्तए वा कलाणं ममलं देवयं चेतियन्ति पनुवासितए वा तेसिं असणं वा पार्ष वा राजामियोनवा वा अणुप्पदातुं वा, गणन्थ रायाभियोगेणं गणाभियोगेण बलामियोगेणे देवपामियोगेणं गुरुणिम्गहेणं वित्तीकंवारा गायाः वा इति । आह-रागद्वेषमाकन्वी, उच्यते, सद्भतार्थतया यो नैव प्राचारी नाप्यहिंसका लुग्घः मिध्याष्टिः अणार्जवः तस्य प्रणामः कतोऽफलः कम्मरंधो य, असम्मावुन्मावणाए अप्पपरणासणं चतं दर्छ अण्णतिस्थियाणं इमं सोहणति मती मवति बला अंमलतलगमणं, आहुणोगाढाणं च बला मल भवसि, अण्णउत्थिते व बंदमाणस्स बहू दोसा भवति, सदसणाओ पेम्म वहति, पच्छा अभियोगादीहि मिच्छत्तं ज्जा, मिच्छहिट्ठीणं सिर्स सावगोवि अम्हचए वंदति, पुष्वावलणेपि एते दोसा, तेसिं च जदि अस-15 गादि देति तो लोग बुग्गाहेति- अम्हे दायव्वं चेव, जेण सावमावि देंति, एवमादी बहू दोसा, अयगोलसमत्ति य कानूण तेण ट्रा वायणएण सावगस्स सयणपरियणो संबंधं गच्छेज्जा, सतो सेसिं विणासो होजा, तंचा दट्टणं अण्णे संमि अण्णाउदिए बहुमाण करेजा, सो वा ते जण बुग्गाहेजा, आलावो एस्कर्सि, बहुसो संलाबो, असणादीणि पसिद्धाणि, दाणेवि पक्कांतसो से पार्व कर्म बजाति तेण न देति, कोलुणियाए पुण देतिवि, जतणाए, न वा धम्मोति, अण्णस्थ रापाभियोगणत्ति रायाभियोगे मोत्रण जो कप्पति, रायामिओगेण पुण दवाविज्जतिवि, जया सो कत्तियसेवी सत्य हरियणापुर णयर जियसन् रारा कनिजो पगरसेडी गेगमसहस्सपढमासणिजो, एवं पच्चति कालो, तत्थ परियाओ मासमासेण खमति, सो सम्बो आढाति, सो से पदोसमावण्णो, हिराणि मग्गति, अण्णदा णिमंतेति राया पारणर, सो ॥ 276 ॥ मेच्छति, रायाआउडो भणति,jati Nabari kanio pariveseti to jimemi, राम मणति-वं करेमि, समणूसो राया कत्तिरवरं गतो, AGAR ARCHIPUAN SASAKUK***
Page #279
--------------------------------------------------------------------------
________________ प्रत्यारुवान चूर्णि ॥ 277॥ भगति कतिओ - संदिसह, रायः मणति-परिवेसेहि, कतिओ मणति-ण वट्टति अम्हं तुज्झविमयवासी कि काहामि है, जदि पन्नजो होतो तो ण एवं होतं. पच्छा परिएसिओ, सो परिन्याओ अंगुलिं चालेति की ते 1, पच्छा सो तेण शिबेगेण पत्रतिओ janamaha'sahassaparivAro मुणिमुष्वयसामिसगा से, बारस अंगाणि अतो वारस वासाणि परियाज मासिएणं मत्तेनं सो सोघम्मकप्पे सक्को जातो। सो परिव्वायतों नेणाभियोगेण जमिउग्गो एरावणो जातो, पासति सक्कं, पलायितो, गहितो, सबको विलग्गो, दो सीमाणि काणि, सक्क दी जाती एवं जाति उति बसियाणि सक्को विउन्नति, ताहे णामितुमारो, सक्केणाहतो पच्छा डिओ, एवं रायाभियोगेणं देतोवि णातिक्कमति, केतिया एरिसया होहिं तित्ति जे उ पव्वैस्संति वा, सम्हा ण दातवं । गणाभियोगेणं जथा वरुणसारथी, गणथेरातीहि अन्मत्येऊण मुसले संगामे णिउतो, एवं कोवि सावओ गणामियोगेणं मतं दवावेज्जति, गणो णाम समुदयो । एवं बलाभियोगेण विवसीयतओ दवाचिज्जते म्त्तादि। देवताभियोगेणं जया एगो गिहत्थो सावओ जातो, तेण वाणमंतराणि उज्झिताणि, एगा वाणमंतरी पदोसमावण्णा, तीए तस्स गाविरक्खओ जुतो गावीहिं अवहितो, जाहे विलाणि जाताणि ताई आधिड्डा महिला, साहति, तज्जेति कि ममं उज्जयति पावेत्ति, सो सामओ चितेति णवरं ममं धम्मातो विराघणा मा भवतु, वाहे सा मणति-ममं अच्चदि, सो भणति परिमाणं अवसाने ठाहि, आमं, ठविता, ताई गावीओ दारओ य आणतो, एरिसा केसिया होर्हिति ? तम्हा ण देआ। एवं दम्बाविअंतोऽवि नातिचरति । गुरुनिग्गणं गुरुणिग्गहो भरतचेतियपत्रयणसरीरमादणि तेण, सत्य उदाहरणं उवासगपुत्लो सावगाधूनं मग्गति, सावजो ण देति, यो सचर्ण साधू सेवेति तस्म भावतो उत्रगतं, पच्छा साधनि, एतेण कारणेणं पुष्वं द्वको मि इदाणि सम्भावतो, सावओ पुच्छति, राजामियोगायाः 919 ॥ 277॥
Page #280
--------------------------------------------------------------------------
________________ प्रत्या समान चूर्णिः ॥ 278 ॥ साधुतेहिं मणितं पच्छा तेण दिण्णा धूता, सो सावओ जुतयं घरं करेति, अण्णदा तस्स अम्मापितरो मतं करेति भिच्छुगाणं, ताई मणति अज्ज एकस्सि बच्चाहिति, सो गओ, मिच्छुएहिं विज्जाए अभिमंतूण फलं दिष्णं, तेण वाणमंतरीय अधिडियो हिं गतो, तो सावगधीतं मणति-मिच्छुगाणं मतं देमित्ति, सा च्छति दासरूवाणि सयणा य आढना सज्जेतुं, साविया आयरियाण गंतु कडेति, तेहिं जोगो पडिदिष्णो, सा वाणमंतरी गड्डा, सो साबओ जाओ, पुच्छति किह व किं वति 1, कहिते पडिसेदेति । जण्णे भणति तीए चलम्मि जेमावितो, पच्छा सुत्यो सामाविओओ जाओ मणति अम्मा पिउच्छलेन I मजा वंचितोति तं किर फासू साधणं दिसणं, गरिसिया आयरिया कहिं मग्गितब्बा 1, तम्दा परिहरेज्जा । वित्तीकंतारेणं देज्जा जथा-सोरहजो सो उज्जेर्णि बच्चति, दुक्कालो, रचपडेहिं समं बच्चेतस्स पत्थयणं खीणं तच्चणिएहिं मज्जति अम्द एवं बहादि तो तुज्झवि दिज्जिहिति, तस्स पोसरणिया जाता, सो तेहिं अणुकंपाए चीवरेहिं वेडिओ, सो णमोक्कारं करेंतो कालगतो, देवो पेमाणिओ जाओ, जा ओहिणा तच्चणियरूवं पेच्छति, ताहे सभूसणेणं इत्थेणं परिवेसेति, सड्डाणं ओभावणा, आयरियाणं करणं च, तेहिं गणितं बाद अग्गहस्थं वेचून मगह- बुज्झ गुज्झगति, तेहिं जाइतु अग्गहत्यं पेण भणियं णमोज रिहंताणं तु बुज्झ गुज्जाया!, सबुद्धो, बंदिया लोगस्स प कहेति जथा ण एत्थ धम्मो, तम्हा परिहरेज्जा ॥ पुण संमतं मूलं गुणसवाणं, तं पंचजश्यारविसुद्ध अणुपालेत, जया संका0 5, तत्थ संका ण कासव्वा किं एवं एवं चि, गुरुसगासे पुच्छितन्वं सा संका दुविहा- देसे सब्वे य, देसे कि जीवो अस्थि गत्थि एवमादि, जन्तरे देसे, सच्चे किं जिणसासणं अस्थि पत्थिनि एवं तित्वगरा, देमे सब्वे वा मंका व कायव्वा, किं कारणं 1, बीतरागा हि सर्वज्ञाः 0तमेव सच्च राजामियोगायाः ॥ 278 ॥
Page #281
--------------------------------------------------------------------------
________________ आ प्रत्याख्यान चूर्णिः शंकाचा अतिचाराः ॥ 279 ॥ SSESSSSSS गीसकर, 5 देसे जथा थोदेणं पाणियमग्गेण सलार्य मिज्जति एवं जो संकं करेति सो विमस्सति, जथा वा सो चेन्जापायो, | वेज्जाए मासा, तेहिं परिमज्जिना, अंधकारे लेहमालीगता दो पुत्ला पियन्ति, एगो चिंतेति-एनाओ मच्छिगाजो, तस्स संकाए बग्गुली दाधी जातो, मतो य, वितीओ चितेति-ग मे माया मच्छिया देहसि, सो जीवितो, एते दोसा, अहबा बंडगणात बदाहिरणं मान्नित्ज्'| | स्वाण कातव्या, जथा इमोबि सरक्खधम्मो तरुचन्नियधम्मो अस्थि एवं साधुधम्मो, तोवि सो चुकति, जपा सो मंडि सुणजो । आहवा राजा आसेणं कुमारामच्चो य अवहितो, अहवि पविष्टो. छुहापविद्धा वणफलाणि खायंति, पडिणियताणं राया चितेति-कोंडगावगमादीणि सव्वाणिवि खामि, आगता दोचि जणा, रायाए सूता मणिता-जं लोके पसरति तं रघेहत्ति, तेहिं रखें, उवट्ठवियं च रनो, सो राया पच्छणयदिवतं करेति, कप्पडिया पलिएहि धाडिज्जति, एवं मिस्सभोगासो होहितिसि कणकंउमरगादीगि खाताणि, तेहिं मूलेण मतो । अमच्चेण बमणविरेपणाणि कताणि, सो जामामी भोगाणं जातो, इतरो विणको ॥ वितिगिन्छाए सावजओ गंदीसरदीवगमणं मित्तापुखणं, विज्जाए दाणं, साहणं, मसाणे तिपायसि कयंसि कज्ज, हेड्डा गाला, खाइरो य सूलो, अदुसतं वारे परिजवेता पादो छिज्जति, एवं विवियो, ततिये पच्छिष्णे आगासे बच्चति । केहि मणति-कास सिककपादार्ण कातूणं एकेक पादं एकस्सि बारा परिजवेउं छिज्जति, एवं अहसतेणं वाराहिं असतं पादाणं छिदितव्यं, तेण सा । विज्मा गहिवा, कालचाउद्दमि रनिं मसाणे सायेति, छोरो य गगरारक्सिएहि परजातो मसाणमतिगो, वेढतूण ठिता पमावे । अपिहितिति, सो य ममंनो तं विज्ञासाधर्म पेच्छति, पुच्छति सो चोरो, सो भणनि-विज्ज साहेमि, केग से दिल्या 1, सा । ॥ 279 ॥ OMOMOMOM
Page #282
--------------------------------------------------------------------------
________________ प्रत्याख्यान चूर्णिः ॥280॥ वरणं, चोरेण मण्णति---एवं द गेहाहि एवं विज्जं देहि, सो सो वितिगिच्छिति सिज्ञेज्जा जरासे तेण दिग्णा, सो चोरो चिन्तेति समणोवासओ कीडियाएव पार्व च्छति, सच्चमेतति, सो साहेतुमारो, सिद्धा, इतरो सगेवेज्जो गहिजो, तेण लोगो मेसिया, वाहे झुको, सावओओ जानो, एवं णिव्त्रितिकिच्क्रेग होतव्वं । विदुगुच्छत्तिवि भण्णांते, ण किर पत्रयणे दुर्गुछा कातल्या, तत्थ उदाहरणं सड्डो पंथे पचते वसति तस्स धृताविचाहे किवि साधुणा आगता, सा पितुणा मणिता-तुमं पुत्ता ! पडिलामेहिसि सा मंडिया पसाधिता पडिलानेति साहू अलगपो सीए आम्बापो, साहिदए चिन्वेति अहो अणवज्जो भङ्गारएहि~ धम्मो मणितो, जदि पुण फासुएणं महाएज्जा तो को दोस्रो होतो ?, सा तस्स ठाणस्म अणालोतियपडिता कालं किच्चा मगधाए राहगिहे गणियाए पोट्टे आयाता, अण्णे मणंति-वाणिगिणीए गम्मगता, तेणं चेत्र अरतिं जणेति, गन्मपाडणेहिं पाडेतुं मग्गति, जाया समाणी उज्झिता, सा गंधेण तं दे वासेति, सेणिते य तेणंतेण गच्छति भडारगं बंदतो, सो खंघावारो तं गं ण सहति रमा पुच्छितं किं एतं 1, तेहिं कहितं दारियाए गंधो, तेण गंषेण दिट्ठा. भणति एसेव ममं पुच्छति, गतो, चंदित्ता पुच्छति, मट्टारतो पुख्वमवं कद्देति, मणनि कहिं एसा पच्चणुमविहिति सुहं वा दुक्खं घा 1. भङ्गारतो मणति एतेर्ण कालेणं वैदितं इदाणिं तवच्चेव मज्जा मत्रिस्सति, अग्गमहिसी य वारस संवच्छराणि, अच्णे भणति अड्डुमे, जा य तुज्यं रममाणस्स पट्टी हिंसोलीणं काहिति तं जाणेज्जामि, गतो चंदिता । सा य अवगतगंधा एगाए आहीरीए गहिया, जोष्वणत्था जाता, कोलदिवासरे माताए समं आगता, अमओ सैणिओ य पच्छण कोमुदिचार पेच्छति, तीसे दारियाए गायसंकासो जातो, सेणिरण अज्मोवचणेर्ण जाममुद्दा दसिताए ती बद्धा अभयस्स कहेति णाममुद्दा गट्टा, मग्गादि, तेण मणूसा बारीए बजाए एकेक पीणिज्जंति, सा सम्पत्वाविचाराः 252 ॥ 280 ॥
Page #283
--------------------------------------------------------------------------
________________ OM *4XXX दारिया दिवा, चोरिचि यहिता परिणीता य । अण्णदा वाहिंगैयाहि रमति, रायणियाए पो बाइति, इतरी पोचं दिती ये सम्पत्तासमान-1 विलग्गा, रण्णा सारियं, मका पम्वतिया । एवंविहं दुगुंछाफलं ॥ तिचारा पूर्णि क परपासस्पससाए-पाइलिपुत्ने चाणको, चंदओत्तेण मिच्छुयाण वित्ती इरिता, ते तस्स धम्म कहेंति, राया तूसाति, ॥ 28 ॥ चाणकं पलोएति, ण पससनिधि ण देति, तेहि चाणकमज्जा ओलग्गति, तीए सो करण कारितो, तेहि कहिते मणति-सुमा सितंति, रण्णा संच अण्णं च दिणं, चितियदिवस चाणको रायाण मणति-कीम दिण्णं !, भणति-तुमहिं पसंसित, सो। मगति-मए पसइसित अहो सवारंमपवमा किह लोगवत्तियशवणगाणि करेंतिचि, पच्छा ठितो, कतो एरिसगाई, तम्हा ण कात्व्वा॥ संघवे सो चैव सोरट्ठजो स्द्दो। एवं पंचातियारविसुद्धं संमत्तं मूलं गुणसताण, मज्जादातिकम पुण पकरतो अतिसंकिलिहपरिणामेण सम्बत्व परिचयति ध्म्म्मिति। वारं मूलं परिहाणं, आहारो भायण णिही । दुवस्सस्स धम्मस्स, सम्मतं । परिकत्तियं ॥ 1 / / एवमिदाणिं सुद्धे संमचे वतावि गेहेतब्वा, तत्थ विसपमुहपिवासाए अहवा घवजणाणुराएण अवतो पावीस परिसहे दुस्सहे साहिउ~ जदि न करेति विसुद्ध सम्म अतिदुकरं तवचरण सोज्जा मिहिषम, Namajho hoti dhmmss| tastha pahama प्लगपाणातिवातं समणोवासो पच्चक्वाति (20) इत्यादि, चूलगपाला दियादी, सेसि मज्जा- ॥ 28 ॥ यातिककमेण पातो धूलगपाणाविबातो, से म पाणतिवाते दुबिहे-संकप्पयो य आरंमओ य, संकप्पो पचखाति, जो आर-15 दामतो , अभिसंचिन्त णिवगही ण मारेतीत्यर्थः, सवरा हिंपि जहसचिसारंमतोशिकावं, सारमे वारची णियमा तेण न पञ्चस्खा EXXX 4AA
Page #284
--------------------------------------------------------------------------
________________ प्रत्या- मिति, सुहुमा- एगिदिया नेसि वही अडाए य अणहाए य, अहाए नाम जेण विणा पम्मक्यहारे लोगवत्रहारं वाण णित्यरति, स्कूल सेसगमणहाए, एत्यवि सव्वत्थ जयति । वयपडिवत्तीए पुण वियप एवमाह-पुरिय ताव अहं भंते ! ईसणविसोहिं पहि- प्राणाति बज्जामि, णो खलु मे कप्पति अज्जप्पमिति जावज्जीवाए अण्णउत्थितं वा सेसं जथा पुब्बिं जाब विचीकतारेणं विरमण ॥ 28 ॥ वा इति, सदणंतरं च णं थूलगं पाणातिषातं संकप्पओ पाचवामि जायज्जीवाए दुविह तिविहेणं मणेणं पायाए कारणं ण करेमिण कारवमि. तस्स भते ! पछिकमामि जिंदामि गरिहामि अप्पाणं बोसिरामि । अत्यधिपरणा सामाझ्याणुसारेण णेया, केई पईति-धुलगप्पाणातिवाय पच्चस्खामि जावज्जीवाए दुविहं तिविहेणं ण करेमि ण कारवमि मणसा वयसा कायसा, सेसं तह चेव, एवमादि विमासेज्जा, एवं अलगमुसाबानादिमुवि सेसवतेसु भावेववं, जे पुण तिविह तिविहेण मणितं एवं परिमापडिवण्णस्सत्ति कम्मि विसे। एत्थ पाणातिवाते के दोसा ? वेरमणे च के गुणा 1, दोसे णातुं णिविती काहिति, गुणा णातुं वेरमणणिन्चलो मविनिस्सति, एतेणालंबणेण तं वयं सुहं घरेहिति । तत्य दोसे उदाहरणं-एको कोकणओ , तस्स मज्जा मता, पुत्तो से खाओ, वष्णं दारिकं मग्गति, दारिकं दायिकभएणं कोवि जलमति, कोंकणगेणं जातं-दारका दायिकभएर्ण ण कोईवि देति, ताहे मारेतुं D2821 | परसितो, ऐलस्खेणं रमितुमारदो, केडं वाहेतूर्ण पुतं पेसेवि-जाहि कंडं आणेहिति, अण्णं कई वाहेतृणं पप्पो चप्पोत्ति बाहरेतो मारितो॥ वितियं उदाहरणं-कोंकणो अवरहे छेत्ताणं पच्चुवेक्षणठाए पडिओ, पुचो से खुइलओ पिट्टभो पचाविमो, मज्जा RAHASNA RECEkk
Page #285
--------------------------------------------------------------------------
________________ स्कूल प्रत्याख्यान चूर्णिः ॥ 283 ॥ मणिया-णियचेहि दारक, ताए पमादेणं ण णियचितो, कोंकणओ छेत्तादि गओ, पितरं जमणेमाणो बप्यो बप्पोत्ति बाहरति, | कोंकणओ पिसाओचिकाउं कंडं वाइराति, तेण सो विडो मदो, सो सायगिहे आगतो, कहि', मणति-पत्थि, सोगेण मतो, प्राणातिपरगगमणं । एवमादि । इहलाए परलोए0 एवमादि, जथा कालसोबरियादीणे, एवमादि पाणातिवाते अपच्चकखाते दोसा । पातैदाणिं गुणे सत्तपदितो उदाहरण पुव्वं वणितं । वितिय उज्जेणीदारा मालवेहि हरिता, सावगदारो मतेण कीतो, सो तेण । चिरमण मणिओ लावए ऊसासेहित्ति, तेण मुका, पुणो भगिनी-मारेहित्ति, सौ णेच्छति, पच्छा पिट्टेतुमारो, सो कूवति, रण्णा सुतं, 31 सूतो सद्दावेऊण पुच्छिआ किं एतन्तिई, सो साहति, रायाएवि मणिओ णेच्छति, पच्छा इत्पिणा मेमावितो, नहवि णेच्छति, पच्छा रमा सीसारस्खो ठविओ, ते दारमा मोयिता, थेरा समोसढा, तेसिं अतिकं पबतितो । ततियं पाडलिपुत्तं गगरं, जित- 11 सत्तू राया, खेमो से अमच्चो, चउबिहाए बुद्धीए संपनो सावो षण्णो , सो पुण रणो हितगोत्ति अण्णसि दंडमडमोइया अप्पिती, ते तस्म सतिए पुरिसा दाणमाणसंगहिता कातुं रणो य अमिमरप्पयोगे गिर्युति, गहिता य मणति ह्म्म्मान्ना-अम्हे। खेमसंतमा तेण चेव णिउत्ता, खमो गहिओ, मणति-हे सव्वसत्ताणं सेमंकरो, किर्मम पुण रभो सरीरगस्ससि', तहवि वझो । आणचो, रण्यो य असोगवणियाए अगाघा पुक्खरिणी संछण्णपत्चमिसमणाला, सा र ममरगाह दोगाहा, ण य तागि उप्प-TU लादीणि कोर ओश्चिणिउं ममत्यो, जो य वज्झो आदिस्सदि सो मण्णति-पत्तो पउमाण जाणेहित्ति, उत्तिष्णमचो य मगरादीहि ॥ 28 ॥ खजति, आदिवो य खेमो तत्थ, ताहे उद्वेतुं णमोत्धुणं अरहताणति भणितुं jadi'haM णिस्वराधी तो मे देवता साणे देज्जा, सागारं पञ्चकखाणं कातुं ओगाढो, देवनासाणिजोणं मगरपहिडिओ पहाण पउमाति गणौं उनिलो, रणा हरिमिनेण मामिओ CARE
Page #286
--------------------------------------------------------------------------
________________ प्रत्यारूमान वृर्णिः ॥ 984 ॥ उपगूढो य, पडिवक्ख निग्ग का मणिप्रो-किं ते वरं देखि 1, तेण णिरुज्झमाणेनावि पब्वज्जा चरिता, पव्वतों, एवमादि इहलोगे, परलोगे सुदवत्तसुमाजुसतदीहाउपादिणो उदाहरणं वीरं मणिहिति । जयगाए य वट्टितष्वं परिसुद्धजलग्गहणं दास (गोम) गघण्णादियाण य तहेब । गहिलाणवि परिभोगो विधीए तसरक्खणद्वार ॥ 1 ॥ एवं सो सावगो धूलगपाणाविषातातो नियतिं कातुं पंचतियारसुद्ध मजुवालेति, गुणवेयालो नाम परिमाणं, पच्छा ण समायरियन्वा ॥ के अतियारा 1, पंच-बंधो वहो छविच्छेदो अतिभारो मतपाणवच्छेदो । बंधी दुविहो-दुपदाणं चतुष्पदाणं च अड्डाए अबहाए य, अणट्टाए ण वति, अट्टाए सावेक्खो गिरवेकले य, णिरवेकखो णिच्चलं घणितं वज्झति, साविक्खो जं संचरपासएण आलीबणगादिसु य जं सकेति चितुं वा दामगंठिगा एवं चतुष्पदाणं, दुपदाणं दासी वा चोरो वा पुसो वा ण पतओ तेष सविकमाणि तं तव्वाणि रक्खितन्त्राणि य जथा अग्गिमयादिसु ण विणस्संति, वारिसयाणि किर दुप्पयचउप्पयाणि सावरण मण्डितत्राणि जाणि अबद्वाणि चैव अच्छंतीति । bar3ओऽवि तद्देव, अणट्ठाए जिरवेक्खो गिद्दयचेणं, साविक्खो पुत्रं मीतपरिसेज होतव्त्रं, जदि म करेज्जा ताहे मंमं मोतूण गलिताए (लताए) दोरेण वा, एवं दो तिथि बारे वालेज्जा एवमादि विभासणं । छविच्छेदो अण्डाए तहेब णिरवेक्खो इत्थपायकण्णणक्खाणं विद्यचार, सादिक्खो गंड वा जरति वा छिंदेज्जा दहेज्ज वा, चतुष्पदो कृष्णे लंखिज्जवि एवमादि विभासा । अतिभारो ण आरोवेतब्बो, पुत्रं ताब एवं जा वहणाए जीविता सा मोचब्बा, अह ण होज्जा अष्णा जीविता दुपए जथा सर्व उक्खिवेति ओयारेति एवं वाहिज्जति, बङ्गलादीणं जथा सामाविवाजवि मराओ ऊणओ कीरवि, इलसगडेसुदि वेलाए यति, जासहत्थी सुवि एस विधी । भत्तपाणयोच्छेदो ग कातन्वो, विक्खछुहाए वा मरेज्जा, वाहे जण ***** स्थूलप्राणाति पात विरमर्ण 586 ॥ 284 ॥
Page #287
--------------------------------------------------------------------------
________________ द्वितीयणात प्रत्या द्वाए दोसे परिहरेज्जा, सावकन्यो वा रोगणिमित, वायाए वा मज्जा--अज्ज हे ण देमि, सतिणिमित वा उपवासे कारावेज्जा, स्थान । सबस्थषि जयणा, जथा धूलगस्स पाणातिवातघरमणम्म अतियारो ण मवति तथा पयतितच, एवं करतेण मांगतरियादि कर्तप माति । नवि अतिदारुगोरवेज्ज अणुकंपको सदा य भवे |ता होज्ज अप्पमत्तो जवा तु णातिक्कमे पाणे ॥1॥एव्ण् तु मायेज्जा-सध्यसि सापूर्ण णमामि जेसि तु णस्थि कज्ज । जस्थ भो परपीहा एवं प मणेण ॥ 285 ॥ पिज्जा ॥ 2 ॥ / गतं पढम, दामि वितियं थूलातो मुसाबायानो रमणं । तत्थ धूलगमुमावायरस समणोशसओ पच्चक्खाति, धूलवस्पुलिसओ धूलो, जेण भासिएण अप्पणो परम्स वा अनीचोवघातो अतिसंकिलेसे वा जायते ते ण वएज्जा, अट्ठाए अणवाए वा, मुहुमो उवहासखेहादी, एत्यति जतितव्वं, मेदा पूण पंच, संजथा-कण्णालिए. इत्यादि, तत्य कण्णालियं जथा अकणं कृष्णं मणति विवरीयं वा इत्यादि, एवं मणेतेण भोगतराइयं कनं भवति, पट्ठो वा घानं करेज्जा कारवेज्जा मारेज्ज या 11 भोमालिये अणूसरं ऊसरं भणेज्जा वा, ऊमर वा अणुसरं एवं अप्पमासंबहुसास बहुसास अप्पसासं, अणामवंतपि रागद्दीसेण आमवंतं भज्जा , एस्थवि ते पेव अंतराश्यपदोमा विभासितष्या 2) एवं गवालिए अप्पक्खीरं पसंमेजा बहुखीरं वा शिंदेज्जा गुणदोसविवज्जजो वा, एत्यवि ते चेव दोमा 3 / कृडं मक्खेज्ज करज्ज, रागेण दोसेण वा लंचेण वा करेज्जा, एथवि ते व दोमा 4 / निस्खे अवहरति मुसाबादणं, थोर वा ठवित भणति, एवमादि, एत्थवि ते चेष दोसाया तत्व मुसावादे पुरोहितो उदाहरणं जचा णमोद्वकारे, ण मणेज्जा, परलोए दुग्गंधमुद्दादी विभामेजा । गुणे उदाहरणं जथा कोंकणओ सावओ, मसणं मणितं घउए गासन्ते z ACAREENA ॥ 285 //
Page #288
--------------------------------------------------------------------------
________________ प्रत्मा रुमान चूर्णिः ॥ 286 ॥ आहण. हिसि, तेष आइओ, मओ, गहितो, धाराणं णीओ, पुच्छिओ को ते सक्खी 1, घोडगसामिएन भणितं तस्स चैव पुत्तो सक्सी, तेण दारयण भणितं सच्चमेतति तुट्ठा दंडा य से मुक्तो । परलोए सच्चवणेण जथा सच्चभासा सुरा, तथा जयणं करेज्जा, जदिवि गिट्टी पित्त, विश्वं नवकलह । णातिपमतो तेसुषि ण होज्ज जंकिंचिमणिओ य ॥ 1 ॥ किं तु बुद्धीए णिउणं भासेज्जा उभयलोगसुविसुद्धं । सपरोभयाण जं स्वस्तु ण सम्वहा पीडजणगं तु ॥ 2 ॥ तं च सच्चं पंचतियारविशुद्धं अणुपालेतव्यं तं सहसा अन्भवाणं इत्यादि, सहसा मणति तुमं चोरो पारदारिओ रायात्रगारिधि, से च अण्णेण सुतं खलपुरिमेणं, सो वा इतरो वा मारेज्ज वा दंडेज्ज वा एवंगुणोसित्ति, मएणं अध्याणं वा तं वा सयणं वा विद्वावेज्जति, तम्हा पुत्रं बुद्धीए पेहेता ततो वक्रमुदाहरे1॥ रहस्मन्भक्स्वाणं, रहस्से मन्ताणं भणति एते इमं वा 2 रायाबगारिसणं वा मततीति इत्येवमादि, तनिमित्तं जा बिराहणा 2 मोसोबदेसो नाम मो उवदिसंति, जहा पवंचमोसमासणे पगारं दंसेतित्ति, मोसोवदेसे उदाहरणं - एगेण चोरेण खतं खणियं नंदियावतेहिं वितियदिवसे तत्थ लोगो मिलितो, चोरकम्मं पर्ससति, सोवि तत्थेव अच्छछ, तत्थ एगो परिव्वायमो मणति किं घोरम्स मुक्खत्तणं पसंसह, ताहे चोरेण विरहे सो परिव्वाओ पुच्छिओ-कई सुक्खो, ताहे मणति एवं करेंतो वज्झेज्ज मारेज्ज वा, उनाएणं तं कज्जति जेण जीविज्जहनि, को उबाउदि 1, अहं कडेमि, केरार्ड दाणमग्गणवाउलं अच्छि मज्जादि, ताहे सो वाउलसणेणं परिवयणं तव ण देहिति ताहे कालुदे से दागग्गहणवाउल लेव प्रतिदिवस मज्जासि देहि तं ममं देहि तं ममंति बहुजणेणं बहुसुर्य, जाहे मणति-ण किंचि घरेमि ताहे मए सर्विख उददिसिज्जाहि एवं करणे ओसारिओ दावतो y। सारमंत मेजो जो अप्पणो मज्जाए सहजाणि रहस्सिपबोलियाणि ताणि द्वितीयमजुवतं ॥ 286 ॥
Page #289
--------------------------------------------------------------------------
________________ प्रस्थारूपान ॥ 287 ॥ EXPENSEXXX अण्णेसि पगासेति, ताई सालज्जिता अप्पर्ग वा पर या मारज्जा, तत्थ मधुरावाणिया उदाहरणं, दिसाजचं गतो. मज्जा से तृतीयौन्मामएण सम संमत्ता, अण्णदा मो वाणिय पडियागतो, कप्पडियवसणं अपणो घरं आमतो, मज्जाए म्न्न्न्न्ति-क्प्प्द्दिया। H मणुवतं मम बयणं करहि भोयणं ने सुंदरं दाहामि, जं आणसि तं करेमि, सा ओमाहिमगाणि वियर्ड च पिडियाए काऊण कप्पडियस्स संघ दातुं उम्मामगपरं गंतु मणति- कप्पडिया ! तहिं चत्र घरे जाहि रखज्जाहि य, उन्मामएण समं मिलनीए जं किंचेइ बोलिय है। | तपि गेण उम्माहिय, सा उन्भामएण समं सातुं पडियागया, कप्पडिओ णिग्गंतुं वितियदिवसे घरमागतो, तदिवस रतिं पतिणा सम सुवंती तं पुन्छति- कई घुलिओसि एच्चिर ?, सो भणति-अत्यनिमित्त, इमं च मे दिवं, ताहे स परक्वंदसेणं कहेति, सा । वितेति-अहं चंब पडिमिना, तीए अप्पओ मारिओ । कृडलेहकरणे अनृतदोमेण वझज्ज मारेज्ज वा मैरवीसु जातो, अण्णेय, | एवमादि उदाहरणा । एतं च भावए--कुंदुज्जलभाषाणं णमामि णिच् च सब्बसंधाणं । सम्वेसिं साणं सिंतेयध्वं पहिवएणं ॥ 1 ॥ गर्ने वितियं ॥ | इवार्णि मतियं धूलगादत्तादाणातो रमणं, साथ पूलगादत्तादाणं सत्यादि, धूलगादत्तादाणं नाम जेण चोरसदो हो ते परिहरितवं, पोरबुद्धीण अप्पपि जणवयसामर्ष परुयक्खाति खत्त वा खले वा पंथे वा ग गाण्हयन्वं, जे पुण लाहुगादि अणण-13 &भवेत्ता गेइंति नं सुट्ठमं, तं पूण अदनादाणं दुविह-सच्चित्तेत्यादि, एत्पवि अड्डाणवा जहसमवं योज्ज, दोसगुणे एकमेव । उदाहरण-एगा गोष्डा, तन्थ एगो सारओ. ते गोडिया एवं ववसिया-एकस्स पाणियगस्त रनिं घरं मोसामोत्ति, सावओ णेच्छति, इयरे वसित एस्कं थेरि पेच्छति, आयुध ओग्गिरिउं मणनि-मा बल्ली, मारेस्सामोति, वीसे घेरीए आहामावणं मोरपिच्छं मूले,
Page #290
--------------------------------------------------------------------------
________________ दतीय मणवतं प्रत्या- साध्वेक्कमेक्कस्स पाए पनि, मा मट्टारया ! मारेह, तण विहाणेणं सध्त्र पाएसु मोरपिच्छेण अंकिता, मुसिला गता, पमाते रमों का कहिये, थेरी मणति-संजाणामि जदि पेच्छामि, किह , मणति-प्रक्रियनि, तम्मि गगरे जे मणूसा ते सहाविता, थेरीए गाया, ताहे गदिता, जमुगाए गोड्डीए मुस(सियोति, सो सावओ गहिओ, थेरी मणति ण पविट्ठो एस, अण्णो य लोगो मणति-एस एरिसकं Rels न करेतिति, अण्णे भणति-ते चचीसं गोडिगा, तेहिं कहिअ- एस चोरो, मुक्को पूजितो य, इयरे सासिया, सावगस्स गुषो लाइबरेसिं दोसो इत्यादि । अविय-सावगंण गोट्ठीए चेत्र बबसियई जदि परिमविज्जति हरिति वा एकमातीहि कारणेहि साहे जा । कुलपुचा तन्य परिवमति नन्थवि ओहारगे हिंसादिएसु न देति पवि वा ताणं आयोडासु ठातित्ति, सम्वत्य जयति,उचितं मोतुण कलं ववादिकमागतंच उक्कांग्स । णिवाडयमवि जाणतो परस्स संत ण गेहिज्जा ॥1॥त्ण् च पंचाविचारवि सुई वेरमणं, तेच नाहड इत्यादि, तत्थ तनाहडं जं चोरा आणेना पच्छष्णं चौराहत विक्कियति त न गहियवं, तत्व चोरपडिग्छमादयो दोसा शसकरपयांगो तदेव तस्य कर्म तस्करः तेसि मत्तं देति पत्थयणं वा अप्पेति वा एवमाइसु पयोगसुन 1 वहिपव्वं । विरुई ण विदिषणं गमनागमणं गामाईहिं तं जो अतिकमति अदिग्जादाणातियारे वहति 3 / कूडतुलाए माहीए पेट्र हैपलियाए पडिदेति, माणेवि पत्रागादिणा सुलएणं देति महल्लएण मेणति, पडिमावि विमासा । सप्पडिसर्व कूडरूवे करेइ सुवनधूवितए दीणारे करति,तल्लस्स रुमखतेल्लादि घते वसादिसुबमम्स जुसिसुवनादि एवमाति विभासा । एते परिहरंतण अदिणादाणवेरमणमनुपालियं भवति । इणमवि चिंतयठवं अदिष्णदाणेदिणिव (दाणाउ गिन्च) बिरपाणं । समतिणमतिमुत्ताणं णमो णमो सयमाणं ॥ 1 ॥ mani grg|
Page #291
--------------------------------------------------------------------------
________________ प्रत्या ख्यान चूर्णिः ॥ 289 ॥ दार्णि उत्थं तत्थ ममणोवासओ परदारगमणं पञ्चक्खाति सदारर्सनोसं वा उवसंपज्जति, स्वदार-स्वकलत्रं परदारं-परकल च. से य परदारे बुबिहे ओरालिए देउत्रिए य, ओरालिए दुविडे-तेरिको माणुसे य, विउब्विए देवाण वा माणुसाण वा, एतप्पसंगो पुज-संवंसणेण पीती पीसीओ रई रईओ वास भी । संभा पेम्मं पंचविहं बनए पेम्मं ॥ 1 ॥ ति । सदारथिरतेण य होयध्वं । अविरयस्स दोसा-मातरं वा श्रुतं वा मगणिं वा गच्छेज्जा, तत्थ उदाहरणं-गिरिणगरे तिष्णि पावासियातो तातो उज्जैतगतियातो वाणिमिणीओ चोरेहिं णीताओ, पारसले विक्कीताओ, तासि पुसा डहरका उज्झितका घरे, तब मिला जाता, वाणिज्जाव गया पारसकूलं, तातो य गणिताओ कयातो, समकाओत्ति तानि माडि देति, देत्रि संपत्तीए समाहि सिज्जाहिं गता, एक्को य सावओ, तेहिं ताओ अणिच्छितो गच्छंति, महिला अणिच्छिणातुं तुहिक्का अच्छति, सो मणति कओ तुम्मं आणीबाओ, ताए कहियं जाते परिहरिया, तेण सावरण तेसिं कहियं - दुरात्मा । तुमं समाहिं मायाहिं समं वोच्छा, मोइतातो, अद्वितीय अभ्माणं मारेतुमारद्धा, धम्मो कहिओ, पव्वतिया व 1 ॥ वितियं घ्याए समं वसेज्जा, जहा गुब्विणीए मज्जाए वाणियतो दिसाजतं गतो, घूया य जागा, सा य दिष्णा अनत्थ नगरे, सो पडिएन्तो तंमि नगरे वासारचे ठिओ, धृयाए समं घडिओ, बत्ते बासारने गतो सभषणं, धूयाकरणं, दारियाए पिता आगतोति दारिया आणिज्जतु जब पितरं पेच्छतिति आणीया, तं ददतुं विछता मिला, तीए जप्पा मारिनो, इयरो पञ्चतिनो 2 ॥ सनियं-एगा गोट्टी, एस्थ एगस्स गोडिल्लयस्स माया उन्मामति, तो सा रति उम्माअतिलस्स पास जाति, मासाए गोट्टीए दिट्ठा, नहिं रति ण सं जाता, तहिं प्राप्ता अणिमछिलयं पुचस्स परिवाडी जाया, पावियो विस्मर्ण जन्म वाणि पोताणि, विभाए मज्जाए में पोता दिट्ठा, पुट्ठो कसो एते ?, कातु नो किरिया, विलक्खो जातो, तुर्ये स्थूलमैथुनविरतिः प्रमा ॥ 289 ॥
Page #292
--------------------------------------------------------------------------
________________ चूर्णिः 79 प्रत्या- 13 णिवेगणं पवनियो 3 ॥ उत्थं एगा मणिया, मा पढम व गुव्विणी,पस्या जाहे ताई मा थोवं माडिं लैमिस्सामित्ति [मा य तुर्ये स्थूलख्यान जमलपल्या दारर्फ दारियं न, गणिया व जा अप्पमूनिया सा बहुतरकं मोल लमति, चितेति-मा अतियोवं लमीहामि,] तो एते मैथुन विरतिः । डिकसका उज्झामि, पुल्वे नगरहारे दारिया अबरे दारता परिदृवियाणि, परिहवेता नाच पडियरिया जाब तम्मि गगरे दो वान्नि॥29॥ 4आयगा मित्ता, तेर्सि मवियवनाने एक्केण दारतो दिट्ठो एक्केण दारिया, पडियरिया दासी गना, जाहे ताणि महंतीभूयाणि ताहे नहिं वाणियएहि परम्परं वरणं कय, मम दारयस्म दारियं देहि, दिण्णा सा भगिणीभूता, ताहे सो दारतो गोडीए मिलितो, तं दारिय नाढायति,अण्णया मो दारतो नाए गणियाए जा से माता ताए समं पसनो, तेणं तस्स दारतो जातो, सावि गणियादारिया छहियामिति पञ्चतिता,ओहिणाणं से ममुप्पण्णं । अभया मिक्वं हिंडंती गणियाघरं गता,जा आमोगेति ताहे सम्बोहेमिति तं दारया गहाय परियति-भाया पुत्तो दियरो मन तुम जो तुझ पिया होति । सो मे पिना य माया पति जणणी सासु सवित्ती म॥शासंबुद्धो pnctito॥ अहवा हत्था वा से छज्जेज्ज अश्राओ वा कारणओ करिज्जेज्ज वा,जह मो सोमिलिओ वाणियदा-13 रतो, दोण वाणियगाणं घराणि ममोमियकाणि, मो सोमिलितो पासादाणं दुकयाचं कहुं दातुं ओयरति, तस्स सुहाए समं वसति, एवं बच्चति कालो, अण्णया नेणं वाणियएणं नायं, अरे घट्टयं कई, गूणं कद्वेणं कोई चडति, संसरंतो पडियरिओ, गहिओ वच्चकवे दो, स सन्थन्थो मीद खाति मुत्तं च पीवति, अष्णया कचपरयं वासारसे सोधिज्जति पाणियानुसारेणं णिद्धमणणं अप्पणिज्ज घरं गतो, दिवो णास णामेति दुम्मिगंधतो, तेणं संवादितो, ताहे वेज्जेहिं पोराणरूषो कतो समाणो पुणो पुणो तं व अविनायं पन्थेति, एवं निश्नि वाग, चउत्थियवारा बच्चघरए मकलबद्धो कालेण मतो । एते दोमा
Page #293
--------------------------------------------------------------------------
________________ प्रत्या ख्यान चूर्णिः । / 291 / / J इहलोइए, परलेओइए य णपुंगादि मर्चति । वियत्तम्स गुणा, इहलोए- कच्छे आमीराणि मडाणि, आनंदपुरतो विज्जातिओ दरिदो भूलिस्सरे उपवासे ठितो वरं मग्गति चाउब्वेज्जस्स मत्तमुलं देहि, वाणमंतरेण मण्णति कच्छे सावगाणि मज्जपतियाणि ताणं मतं करेदि, अक्खयं ते फलं होहिनि, दो तिमि वारा मणितो गतो कल दिनं ताण मतं दक्तिणं च मणति साहह किं सत्रच्चरणं ? जे तुभे देवस्य पुज्जाणि, तेहि भणियं यांतरं मेगुणस्स णिवसी कता, अण्णया कहवि अम्हं संजोगो कतो, तं च विचरीयं समाचरितं, जंदिवस एगम्य संदिवमं चितियस्म पोसहो, अम्हे घरं गयाणि कुमारगाणि चैत्र, विज्जातितो संबुद्धो । अहचा मुरंडयंतः पुरमहत्तरं, जथा मुरंडेणंतेपुरवालो अपुमंसो दूतो पेसितो, कयकज्जो पियतां, पूजितो, मणितो- अंतेपुरं पविम, भणति पवि किंचि अहं पूमं जातो, भणनि कई आइक्खति 1, वन्थिल्लावतिदेवताए बरो दिष्णो एवमादि । इहलोइए पहाणपुरिमत्तणं देवते पहाणातो अछरातो मणुयत्ते पहाणाउ मणुस्मितो विउला व पंचलक्खणा मोगा पियसंपयोगा य आसण्णमिद्धिगमणं वेति । जयणा पुणो- वज्जेज्जा मोहकरं परजुवतीदंसणादि मवियारं । एतेसु सयण्णजणो चरित्तपाणे विणासेति ॥ 1 ॥ तं च पंचानियारसुद्धं अणुपालेयस्त्रं, सदारसंतुस्स अंतिल्ला तिष्णि, परदार। विवज्जगस्स पंचवि मयपरिग्गहियापरिगहियातो, अण्णे मणति-सदारमं तुट्टस्म अंतिला तिमि सदारणियत्तस्स पंचवि, सत्य सोदानिं वा गच्छतो जच्चिरं कालं अण्णेण परिग्गहिता जाब नं पूरति ताव परदारतणं तेणं च ण कप्पति । अपरिग्गहिना णाम जा मातादीहिं ण परिग्गहिता, अच्चि कुलटा य मा, अण्णे पुण मणंति-देवपुलिया घडदासी वा एवमादि । सा पुण भाडीए वा अमाडीए वा गच्छति, जो भाडिए गच्छति तम्म जदि अष्णं पदमं माडी दिना मा ण चट्टति परनियसम्म गंतुं जा पुण तुर्ये स्थूलमैथुनविरतिः ॥ 29.1 ॥ 243
Page #294
--------------------------------------------------------------------------
________________ प्रत्या ख्यान चूर्णिः ॥ 292 ॥ अमाडीर गच्छति सा जति अण्णं संपति अज्ज अहं तुमए समं सुविस्तामि, ताए य पडिच्छितं, तस्स ण वट्टति अंतराइ काउण्। अंगे युक्त्वा सेसमनंगं, क्रीडा उपभोगः, आमकतोसकाओ पडिसेवणं ण वढति काउं । परवीवाहकरणं नाम कोति । अभिग्गदं गण्हति धूया गवि मम वसो तं अणुपालेति, कोति पुण एवं अभिग्गई अभिण्डति घूयाणवि मम चट्टति, सो तं अणुपालेति, कोति पुण एवं अभिग्ग गण्डति-शियलगाणं मोतुं अमेर्सिन कप्पति, ण बठ्ठति सावगस्स मणिउं- महंती दारिया दिज्जौ, गोधणे वा बसमो हुन्मौ एवमादि । कामभोगतिव्वामिणिवेसो णाम अच्चततिव्वत्रसायी तच्चिसे सम्मणेचि ण वहति सावगस्स तिच्त्रेणं अज्मवसाणेणं पडिसेविउं, दिया बंमचारी रातो परिमाणकडेण होतव्वं, दिवसओवि परिमाणं एवमादि विभासा, एवं विमासेज्जा, चिन्तेनेयं च णमो तेर्सि जेहिं तिषिहमस्वतं । तं अहम्ममूलं मुलं भवगम्भवासाणं ॥ 1 ॥ उत्थं गतं । याणि पंचमं तत् अपरिमयपरिग्गहं इत्यादि से य परिग्ग दुविहे सचिते अचिने य, विभागतो पुण गवो घणधमखेव पुरुप्पमुत्रष्णकुवितदुपदादिभेदेण, तत्थ वर्ण-मंडं, तं चउनिहं गणिमं घरिमं मेज्जं परिच्छेज्जं तत्थ गनिमं पूगफलादि धरिमं मंजिष्ठादि मेज्जं लक्खायततेल्लादि पारिच्छेज्जं परीक्ष्य मूलतः परिच्छिज्जते तच्च मणिपब्रहरिकादि, घण्णं सालिकोहवादि, खेसं सेतुं केतु उमयं च, सेतुं जत्थ सेकजं भवति, केतु हतरं उभयं सेकजमितरं च वत्युं खातं ऊसितं उभयं च खातं भूमिपरादि, ऊसितं जं उच्छरण कयं उभयं जं खातं ऊसितं च, रुप्यं सुवनं प्रतीतं, उपलक्षणं वेदं एवंजातियाग, कृषियं परोवक्खर कणगपारसलोहीदीहकडाहगादिणाणा विहं, दुपदं दामीदामसुगमारिनादि, उपदं वाहणरुकखादि, चतुष्पदं सहन्निवादि एवमादि, अड्डा 294 पचमे' परिग्रह प्रमाण ॥ 292 ॥
Page #295
--------------------------------------------------------------------------
________________ प्रस्था ख्यान चूर्णिः ॥ 293 ॥ णवेचालणेण अहासतीए वयं गछति, जावश्यस्त परिग्गहम्स आगारो कतो ततोऽविरतो सेसाजी अनंतातो परिहातो विरतो तेष सो विरथाविरतोति भनति । एवं पाणवहादिसुवि विरताविरयविमासा । परिग्गहे अस्स दोसा मेतुस्स गुणा, तम्य उदाहरणं- उद्धणंदो, कुमीतो उठ्ठीहिं विक्कियाता, मिमंतणए गमणं, पुत्तेहिं मेच्छियातो, जरक्खिज्र्ज्जती भग्गा, लोएण दिठ्ठा, रण्णो कहिवं, लुद्धणंदेणं, पाया मग्गा, साधतो पूजितो, एवं जया णमोक्कारे । लोहुदाहरणो वितियं- वाणिगणी वहाबिया, रमणा विक्किणांते, सण मणिया- एच्चितां पडिकतो नत्थि, अग्रम्स णीयाणि, तीए भणियं जं जोम्णं तं देहि, सो तुच्छ देति, दइओ जगतो पुच्छति, तीए मणिय अगत्य घर्3अयाणि, सो रको मूलं गतो, एरिसे अग्धे बर्हतगाण एतेसि मणिरयणार्ण एएण एसियं दिष्णं, सो विणासितो, सावगेण णच्छितंति पूतो एवमादि । जयणा पुण इमा- मावेज्जा संतोसं गहियमा दीणि अयाणमाणेण । एवं ( जाणमाणा ) गेण्डिस्लामो ण चिनेज्जा ॥ 1 ॥ तं च पंचातिधारविसुद्धं । ते य खेने वत्थुपमाणादिसु जं पमाणं गहितं तं ण वतिक्कमियन्वं, अहचा जं पणं गहितं ततो अहितं धारणिओ अप्पेज्जा पडिमुल्ले वा देज्जा, असमत्यो सं घण्णादि काउं ताहे खेलं वा वधुं वा देज्जा । एवं पक्रिलवित्थरो विमासियध्यो, सो य साबगो चिंतेज्जाजहा मए दब्वप्पमाणं जं गहितं तं अज्जापि न पुरेति, एसो य धारणितो तस ठाणे इमं देति तेन सोपि किल दव्वलेक्खने वेव इमं देति तं ममापि किल दव्वलेक्खमे चैव इमं एवं वतवत्थुप्पमाणातिक्कमणं कुर्णतो अतिषति, एवमादिविमासा, सम्वत्थ एसो विभागो u0 स च पुणी सयसहस्मे वा कोडीए वा सवं गणिज्जमाणं तस्स, एम व एक्को अतियारो, विभागे पदे पदे अतिसारो विमामिषवो एयाणं मृलप्पमाणे गहिते मंत्रहारं पिवासवाणं कयविषयम्स दिषे दिवे परिमाणं करोति जं पञ्चमे परिग्रहप्रार्थ ॥ 293 ॥ Spas
Page #296
--------------------------------------------------------------------------
________________ प्रत्या चूर्णिः ॥ 29 ॥ चरा न करोति तस्स पन्चक्दाति, आरंभपरिग्गहदमणबाइणादिएसु परसु विभासियव, जपाविहिं एत्व मावणा-महई दिग्वतं जह अप्पो लोभो जघ जी अप्पो प्रिग्घार्ण्भो। तह तह सुहं पषडति धम्मस्स य होति संसिद्धी ॥ 1 ॥ घना परिग्गहं उजिमऊण मूलमिह सव्वपावाणं । धम्मचरणं पवना मणेण एवं विधिमज्जा॥अणुव्वता स्म्त्ता। अहुणा गुणब्धयाणि, एपामणुव्रतानां माचनाभूतानि त्रीणि- दित्रिवत उवमोगव्रतं अणत्यदंडवतं, तत्व दिसासु बतं दिसम्बतं, तत्थ दिसि पाणादिवायवेरमणगुणनिमित्तं, मेसाण य विमासा, तं उइं एवाणिय (रेवतिय) नागपथ्वयादिसु अहे इंदपदकूवातिसु तिरियं चउद्दिसिं जोयणपरिमाणेणं जेनियं अणुपालेति गेण्डति, ततो परं जे तसथावरा तेर्सि दंडो णिक्खित्तो मवतीति, जतो-सत्तायगोलकापो पमत्तजीवो णिवारियप्पसरो । सव्वस्थ किं न कुज्जा पापं नक्कारणाणुगतो! ॥ 1 ॥ एते गुणदोसे जाऊण जतियच्वं । एवं-जत्थस्थि सातवीला विसासु मह पेलवंतहिं क्ज्ज्। कुज्जा णातिपसंग, सेसासुविसत्तिओ मतिमं ॥ 1 ॥ तस्स य पंचयारा, मंजं पमाणं गहितं तत्य जदा विलग्गो मवति, जा तस्स उवरि मक्कर्3e पक्मती वा बत्थं आमरणं वा घेणु वच्चज्जा एत्य मे ण कप्पति पयर्ड, जाहे पडियं अण्णेण वा आणीय । ताहे कप्पति , एवं पुन अट्टावते हेमकूडसमतसुपतिओजितचित्रकूडांजणगमंदरादिसु पम्वएमु मवेज्जा, एवं अहिवि कूला-121 | दिसु विमासा, तिरियपि जं परिमाणं तं पातिवरियवं, तिविहेणवि करणे बुद्धी ण कायच्या, का पुण सा खेतबुद्धी, वेष। ॥ 294 ॥ पुख्वेण अप्पतरं जोयणपरिमाणं कसं अवरेण बहुतरं, सो पुष्वेण गतो जाव तं परिमाणं जाव तत्थ एवं महंण अग्पति परेण अग्पतित्ति ताहे पुम्पदिसिच्चएहितो जाणि अम्महियाणि नाणि अवरदिसाए ओसारेचा पुग्वणं नेतुं गच्छति, एस खेनवुद्धी,
Page #297
--------------------------------------------------------------------------
________________ समर्म । मोगमानं सियनि बोलीणो होज्जा णियत्तियच्वं । सतिअंतरद्धा णाम सरणं स्मृतिः अन्तर्दानं जातं विस्सरितं पमाण होति, जति वीमा- ख्यान रितं न गंतव्यं, जाए दिमाए सव्वातो वा, अहवा सती णाम लामतो. ताए दिसाए अंते करेऊण अण्णस्स इत्ये विसज्जेति, सतचूर्णिः पत्वितस्स लामहू~ पणन्ति ण वदति, अह अणाणाए गतो जं परेण लई तंग लएति उरेणं तं लरविति । किं च चिंतेयन्वं। च णमो साहणं जे सदा णिरारंभा । विहरति विप्पमुक्का गामागरमंडितं वसुहं ॥ 1 ॥ ॥ 295 // उपभोगपरिभोगवयं णाम भुज पालनाम्यवहारयोः सति उवमोगो पुणो पुणो परिमोगो, बत्यामरणादणं पुष्पतंनोलाईण । य एवं विमासा, सो दुविडो-मोयणता कम्मतो य,मायणतो सावगेण उस्सग्मेणं सावज्जभोयणं वज्जेयच्वं, असति सचित्तं परिहरितव्यं, असति पदुसावजं मज्जमसर्पयुचरमादि, गुणदोसा विमामितन्या, सच्चस्थ जयणाए पट्टितम्ब, भोगुवमोगे मोतुं jeNa'samatyo घोऽघुणा नेहिं । अवमेसे बज्जेज्जा बहुसावज्जे य सविसेसं ॥ 1 ॥ पुप्फफलेहि रसेहि य पहुनमपाणेहिं अजसहाणेहिं । मज्जेहि य मंसेहि य विरमज्जा अत्तहियकामो ॥ 2 ॥ जयस्थि सत्तबीला उपभोगो पेलयो तु तहियं तु|कुज्जा णाद्विपसंग सेसेसुवि सत्तितो णिउण॥शा एयरस अतिपारा सचित्ताहारे सचित्तपडिबद्धाहारे अदोलिय0| दुबोलिय. तुच्छोसहि, तन्थ उस्सग्गेण सावतो जत्य सचित्तासका भवति तं सचित्तं, त प जति, इपरो मूलकंदबहुबीयाणि अलगपुढविकायमादीणि, ण चयंनो परिमियाण अभिम्गहविससं पगरेति 1-2 तथा अबोलितं ण बट्टति, इमिति अबोलिन, दुपईड् उलितं सचिचपडियदं जथा खठरो विडेलओ पकाणि फलाणि, अचित्त कडाई सचित्तातो मिजातो एवमादि । तुच्छासही ण । बद्दति जेण बहुणावि आहारो ण मनि, एम दोसो। अहवा जदा किर अचित्तो ण होज्जा तो मतं पच्चक्खातितम्ब, ण पति 3-455 HEMISHERS C 1 // 29 // ** *
Page #298
--------------------------------------------------------------------------
________________ प्रत्या ख्यान चूर्णिः ॥ 296 ॥ वाहे तुच्छाजो ओसहीतो परिहरति, jar3A मुग्गसिंगातो चनगारिया इत्पादित धेर उदाहरणं, सत्तरक्ततो मुग्गसिंगाओ खाति, राया णिग्गतो, खातं पेच्छति, ततो पडिनियतो तहवि खायति, वलयाणे कूर्ड कर्म, रमा पोई फलावियं कतियातो खनियातो होज्जा, गवरि फेणो, किंचिवि णत्थि, ar3अवा केसिंचि केति अतियारा जहासंभवं जोज्जा, अभिग्गहविनेसेण बा होज्जा । इमं च अयं मोयणतो असणे अनंतकार्य अलगादि मंसादि, पाणमि रसगदसमज्जादि, खादिमे उडुम्बरवडपिप्परिपिलक्खुमादीस महुमादिसु सादिमे मत्तितो वयं, जो पुण अभिग्गहविसेसेणं उपभोगपरिभोगविहिपरिमाणं करे ति सो उन्क्लनिवावणविहिपरिमाणं करेति, एवं दंतत्रणविहे य फलविहे य अभंगण तेल्लविहे य, उच्चलणविहे य एसि मज्जणजलवत्थवि0 विलेवणनिही आभरणविहे पुप्फविहे धूवविहे, मोयण विहिपरिमाणं करेमाणो मिज्जाविधि परिहीखज्जगविही ध्यावेही बोप्पड विही माहुरग विही परिजेमणग बिही पाणियविधी सागविडी एवमादिविहि मनुमांसविहीपरिमाणं करंति, अबसेसे पच्चक्खामिति । कम्मे अकम्मो न तरति जीवितं ताहे सावज्जाणि परिहरौ बहुसावज्जाणि वा तत्थ पारस कम्मा ण समावरियब्वा, इंगाले दाहऊण विक्किमति, तत्य छक्कायाण वधो, तस वट्टति, अहवा लोहकारादि 1 वणकम्मे जो वर्ण किणति, पच्छा रुक्से हिंदिऊण जीवति तेण मुल्लेणं, एवं (ख) डिगादीनि पडिसिद्धा मति 2 सांगडिगरोणं जीवति तत्थ एवं वहादी दोसा 3 माडगकम्मं एस णं मंडीवक्खरेण माडएणं वहति परायं अमाण वा माडणं सगडबलदेहिं एवमादि 4 फोडितो उक्खणणं, इलेणवि भूमी फोडिज्मति 5 दंतशणिज्जे पुलिदाणं मोल्लं देति पुरुषं चैव दन्ते देहिति, पच्छा ते मारेति अविरति सो वाणियतो एहितिति एवं मग्गे रम्ये संखार्ण जीवति, एवं चमरादीर्ण, ण वकृति, पुष्याणीतं किणंतिषीलक्खावाणिज्जेवि एस चैव गमगो, तत्थ किर किमिगा होति, किमिया फि(प) रुधिरस्स वा सप्तमं भोगोष भोजनानं ॥ 196 ॥
Page #299
--------------------------------------------------------------------------
________________ वाटरमयाणिज्ज कल्लाउछुप्रादीणं वाद ससाण बघो 13 अनर्थदण्डविरतिः (4 रुपगतणं उता यादीण नवादी गायोसा मार % प्रत्या- 18|विसवाणिज्जतेण नहगाणं विराहणादरमवाणिज्ज कल्लागतणं, तत्थ सुरादीहिं बहु दोसा मारणकोसणं एवमादी9 केसवाणि- ख्यान- जं दासादी घणु विकिणति10 जन्तपीलणकम तेल्लियजंने उच्छुआदीणं चकादी, ण वदति 11 जिल्लछणं बडितफरणं 12 वणदव चूणि देति, तत्य रक्खडा, उसरापहे दडे पच्छा तरुणगत्तर्ण उद्देतित्ति वा,तत्थ मयसहस्साण वधो 13 सरसोसेनि तलामादी पच्छा चा॥297॥ * विज्जति 14 असतीतो पोमेंना माडिं लाइति 15 / एत्रमादी ग बट्टति । तथा-सम्वेसिं साधूणं णमामि जेणाहियंति णातूण । तिविहेण कामभोगा चत्ता एवं विचिंतेज्जा ॥ 1 ॥ अनर्याय आत्मानं येन दंडयति सो अणत्थादंडो, सो य मम्वत्थ जोएतम्रो, जो निरन्थएण दंडिज्जति कम्मबंध गरे *वकृति, सो उठिवहो-अबझाणं, जहा तम्स कोकणगस्स, वाये वायंते चिंतेति-किह वल्लराणि इमेज्जा, पमादायरित कसाएहिं जगत्यि काति बुद्धी अप्पणो परस्स वा, तेण अणत्याए ण बद्दति, एवं इस्थिकहादिविमासा, इंदियनिमित्तं च विमासा एवमादिप्प मादा, हिंसप्पदाणं आयुधं अग्गी विसमफलमादीणि, ण बट्टति सनषायगाणि दातुं, पावकम्म ण वकृति उवदिसिउं जहा (किम) सहिचाणि एवं जहा कसिन्जंति गोणा एवं दमिज्जति तहा 'अलं पासायथंभाण' इत्यादि, एसो उ अणुवउत्ताणं मवति, तम्हा सम्वत्थ उनौत्तेणं भवितव्वं । सबवण्मु जहासंभवं योज्जोयमिति दोसगुणविभासा कायच्या, जतो-मद्वेण तं ण पंधति । जमणट्टेणेति थोवबहभावा । अट्टे कालादीया णियामगा ण तु अणडाए ॥ 1 ॥ तम्हा जदियव्यं, कज्जं अहिगिच्च गिही कामं कम्मं सुभासुम कुन्न्ति। परिहरियव्वं पावं णिरत्यमियरं च सत्तीए ॥1॥सेताई कसह गोणे दावमह एमादि सावगजणस्स । उपनिसिङ जो कप्पनि जागियजिणषषणसारस्स ॥ 2 ॥ सस्स पचावारा कंदप्पेत्ति ॥ 297 ॥ रकमान
Page #300
--------------------------------------------------------------------------
________________ प्रत्मा ख्यान चूर्णिः । / 298 / / अट्टहासे वा ण ववृति, जदि णाम हमियन्वं तो इमिति विहसितं कीरति 1 कुक्कुतियं ण वारिसाणि मासति जहा लोगस्स हासम्म - प्पज्जति, एवं गतीए ठाणेणं वा एवमादि विमासा 2 मोहरिओ मुद्देण अरियणो जहा कुमारामच्चेणं, रम्रो तुरियं किंपि कज्जं जायं को सिग्घओ होज्जति ? कुमारामच्चा मणंति- अमुगो चारुमडा, पत्थविओ, कुमारामच्चस्स पदोसमानमो, एएण एवं कयंति, तेण रुद्वेण कुमारामच्चो मारिओ अहवा एगो राया, देवी से अतिरितया कालगमा सो यमुद्धो, सो ती वियोग दुखितो ण सरीरडिति करेति, एवं जहा णमोकारे अमच्चकहाणगे, तेण धुत्रेण वायालेण मुहेण अरी आणितो, एवमादि 3 संजुत्तधिगरणगं सगढाणि जुत्ताणि चैव सह उबगरणेहिं अच्छंति पच्छा अहिगरणं सत्ताणं, पुल्वं चैत्र कए कज्जे विसंजोइज्जंति, पच्छा न दुरुस्संति, अम्मीवि जाहे गिहन्थेहिं उद्दवंति ताहे उद्दीवौ, गावीओ घणे ण पसरावेइ पढमं, इलेण वा ण वाहेइ पढमं, एवं वावहलपरशुमादि विभासा एवमाई 5 एसा विधी, उब मोगातिरित्तयं नाम जदि तेल्लामलए बहुगे गेण्डर तो पहुगा ण्हाणया बच्चेति तस्स लोलियाए, अष्णेवि अण्हाषयगा व्हायंति पच्छा पूयरगआउवहो, एवं पुप्फर्तबोलमाइविभासा । एवं बकृति विधी सावगस्स उपभोगे- न्हाणे धरे व्हाइतव्वं, नन्थि तेल्लामलए घंसेता सब्बे झाडेऊण ताहे तलागार्दाणं तडे निविडो अंजलीए पदाति, एवं जेसु य पृष्फेसु कुंषुमादीणि ताणि परिहरति, एवमादि दिमासा, चिन्तेयव्वं च नमो असत्यगा ( रिगसम्बा ) I जेहिं पावार्ति साइहिं वज्जिताइं निरस्थगाई व सवाई ॥ 1 ॥ एते तिमि गुणवया । "इयाणि सिवानाणि, शिक्षा नाम यथा शक्षकः पुनः पुनर्विद्यामभ्यसति एवममाणि चत्तारि सिक्खावयाणि पुणो पुणो अम्भसिज्जति, अणुब्वयगुणन्त्रयाणि एकसि गहियाणि चैव, एताणि सिक्खावयाणि सामातियं देसावगामियं पोसहवासो अहा (AE. अनर्थदण्डविरतिः ॥ 298 / /
Page #301
--------------------------------------------------------------------------
________________ प्रत्याख्यान चूर्णिः ॥ 29 ॥ % % / संविमागो, तत्थ सामातियं नाम सावज्जोगपरिवज्जणं णिवज्जजोगपरिसेवणं च, तं सावरण कह काय ?, सो दुविहो- शिक्षाबत सामायिक इविपत्तो अण इपत्तो य, जो सो अणिधिपत्तो सो चैयघर वा साधुसमी वा घरे वा पोसहसालाए वा जत्य वा चीसमति । | अच्छति वा णिवावारो सम्वस्थ करति सच, चउसु ठाणेमु णियमा कायन्वं, तंजहा-बेतियघरे साहुमूले पोसहसालाए वा घरेलू वा आवासं करेंतोति, तत्थ जदि साहुसगासे करति तन्थ का विही, जदि पारपरमयं णत्यि जैवि य केणै समं विवादो णस्थि जदि कस्सति ण धरति मा तेण अंछवियंछियं कडिज्जति, जदि धारणगं दट्टण ण गिण्हति मा पटिमज्जिद, जति य बावार ण बावारेति ताहे परे चेव सामातियं काऊण उवाहणातो मोत्तूर्ण सचित्तदवविरहितो बच्चति, पंचसमिओ तिगुत्तो । इरियाए उपउत्तो जहा साहू भासाए सावजं परिहरंतो एसणाए कहू~ लेछु वा पडिलेहित्तु पमज्जित्तु एवं आदाणणिक्षेवणे खेलसिं। पाणे ण विगिचति, निगिंचिन्तो वा पडिलेहिय पमज्जिय पंडिले, जत्थ चिट्ठति तत्थ गुत्तिणिरोध करेति,एताए विएइ गंना तिवि5 हण गमिऊग साघुणो पच्छा साधुसक्खिय सामातिय करेति-करोमि भंते ! सामाइयं दुविहं तिविहेणं जाद साहू पज्जुवासामिति काऊणं, jar3a चेतियाई अस्थि तो पढमं चंदति, माहूणं सगासातो रयहरणं निसज्ज वा मग्गति, अह घरे तो से ओग्गहितं रयहरणं अत्यि, तस्स असति पोचस्म अंतणं, पच्छा इरियावाहियाए पडिकमै, पच्छा आलोइत्ता वंदै आयरियादी जहारायणियाए, &ईपुणोषि गुरुं बंदित्ता पडिलेडेमा णिविट्ठो पुरा पढइ वा, एवं चेइएसुवि, असइ साहचेइयाणं पोसहसालाए सगिहे वा, एवं ॥ ॥ 299 ॥ सामाइ वा आचस्सयं वा करेइ, तन्थ नवरि गमणे नत्थि, मणइ-जाब णियम समाणमि । जो इविपत्तो सो किर एती सन्धिडीए एइ तो जणम्स अन्था हानि, आदिता प साहणो सप्परिसपरिग्गहेणं, जति सो कयमामातितो एति ताए आमहत्थिमादि %% 18
Page #302
--------------------------------------------------------------------------
________________ प्रत्या ख्यान चूर्णि ॥ 300 ॥ जंणेण य अहिगरणं पचति ताहे ण करेति कयसामातिएण य पाएहिं आगंतव्यं तेण ण करेति, जगतो साडुसमीचे करेति, जदि सो सावतो ण कोति उद्वेति, अह अहामइउति पूया कया होहित्ति मणति ताहे पुम्बरवियं आसणं कीरति, आयरिया उद्विता अच्छंति, तत्थ उट्टंतमणुते दोसा मासियब्वा, पच्छा सो हड्डिपत्तो सामातियं काऊण पडिकंतो वंदिता पुच्छति, सो य किर सामातियं करेंतो भौडं ण अवणेति, कुंडलाणि णाममुद्दे पुप्फर्त बोलपावारगमादि वोसिरति, अण्णे भणेति-मौडंपि अवणे, एसा विधी सामातियस्स । णणु जदि सो पंचसमितो तिगुतो जहा साहू तहा गणितो तो किं तिविद्धं तिविद्देण ण कीरति इतिरियं सामावियं 1, उच्यते, ण करेति, कीस, तस्स पंचसमियत्तणं पतिरियं ण आवकहियं, साहुस्स पुण आवकहितं, तस्स य पुव्वपवत्ता आरंभा गिहे पवति, तो सो ण वोसिरति सातिज्जति य, हिरण्यसुवण्णादिसु ममलं अस्थि चैव तेण तिविहं तिविहेण ण पठति । इमं च गाथासु पहुच्च साहुस्स य तस्स व विसर्ग - सिक्खा दुविहा (19* ) गाहा, सिक्खा दुबिहा- आलेवणसिक्खा ya1 गद्दणसिक्खा ya2, साहू आसेवणं सिक्खं दसविहचकवालसामायारिं सव्वं सव्वकालं अणुपालेड, सावतो देतं इत्तिरियं अणुपालेति, महणसिक्ख साहू जहणेणं अडपवयणमायातो सुत्तओवि अत्थतोवि उक्कोण दुवालसंगाणि, सावगस्स जहणणं तं वेत्र उकोसेणं छज्जीवणिकार्य सुततोवि अस्थओऽवि, पिंडेसणायणं ण सुत्ततो, अत्थतो पुण उल्लावेण सुणदि 1, अपिच गाथासूत्रप्रमाणात् चैपम्यमेव सामातियंमि तु कए (20) गाथा, श्रावकः सामाइके कते समणो इव, यदेतद्वचनं श्रवण व श्रावको भवति, एसा हि एकदेसोपमा, यथा चंद्रमुखी स्त्री इत्युक्ते यत् परिमांडल्यं चंद्रमसः सौम्यता कांतिश्च तदेकदेशो गृहवे, न तु सर्वात्मना चंद्रतुल्यं सुखं यस्याः सेयं चंद्रमुखी एवं साधुगुणानां एकदेशेन श्रावकस्योपमा क्रियतेऽनेनेति, यतः एकदेशः साधुगुणानां श्रावकस्य शिक्षावतेषु सामायिक ॥ 300 ॥ 10.8
Page #303
--------------------------------------------------------------------------
________________ 5 . // 30 // 5 * प्रत्या- 18| भवति, तेन पुन: सामायिक क्रियमाणे श्रापकस्य वहयो गुणा मवंतीति दर्शितमिति, एतेण गाहासुतोवदेशेणवि तिविहं तिविहेणं सामायिक ख्यान ण करेइर -उववायपि पडुच्च विसम,जहणणं सोधम्मे उक्कोसेणं मावगरम अच्चुते,साहुस्स जहण्णेणं सोहम्मे उक्कोसेणं मव्वट्ठसिद्धी3 / चूर्णिः ठिती सावगस्स जहणणं पलिओक्मे उकोसेण बावीमई सागराण, साहस्स जहणेण पलितपुहत्तं उकोमेणं तेत्तीसं सागरा 4 गतिपि पडच्च माधू पंचमंपि गतिं गम्छति सावया चत्तारि, अण्णे मणति-सावगम्म गतीतो चनारि, साधुस्स दोनि, अविरतस्स* एगा देवगती 5 कसाएमु माहुस्स पारसविधे कसाए ग्वविते (113) 6 बंधति साधुणो सनविहं वा अढविहं वा छब्विहं वा एगविह वा अबद्धंतो वा. उवासतो सस वा 7 वेदन्ति माहवो सत्त वा अट्ठ वा चत्तारि वा सावतो अट्ठ वेदेति 8 पडिवत्तीए साहू * नियमा रातीमोयणवेरमपद्याणि पंच महब्बयाणि, सावओ एग वा 2-3-4-5-अहवा साधु मामातियं एकमि पडिवो, सावतो । पुणो पुणो पडिवज्जति 9 माहम्म एगमि वते भग्गे सव्वाणि भज्जति, सावगस्म एगं चेच भज्जति 10 किं चान्यत-इदं च लाकारणं, जेण सावतो तिविधं तिविधण ण करेति सामातियं, सव्वति माणिऊण ॥ (21) ण सो सब्वतो विरतो तिवि-पट |हण करणजोगण तेण सो निविहं तिविहेणं सामातियं न करेतित्ति, एवं सामातियं कातव्यं । एत्थ जयणा-धम्ममाणोवगतो उव-| संतप्पा सुसाहुभूतो यासविदिय संवहओतहसंजमतोय साध्न्न्ण्॥1॥ इरिएसणभासामु य निवेवमि यतहा बिन उषसग्गे । कालमप्पमत्तो जा साहजणो तहा होज्जा ॥ 2 ॥ तस्स पंच अतियारा मणदुष्पणिहाण, पणिधी नाम ॥ ॥ 30 ॥ निरोधो मणसः, तं मणं ण मुटु निरोपति, चिंतेति पोसहिते-इमं च मुकयं धारे इमं दुकडयंति, वायादुप्पणिहाणं ण सुट्टे वायं सावज्जेण रुमनि इमं वा करेह इमं वा ममति सावज उवदिमति, कायदुप्पणिहाणं ण पडिलेहेति ण पमज्जति ण वा ठाणणि. 3 1954
Page #304
--------------------------------------------------------------------------
________________ प्रत्या ख्यान चूर्णिः ॥ 302 ॥ सयिणादिसु उल्लंघणमाति वा करेज्जा, ण वट्टति सामातियस्स, सतिअकरणया नाम अनं करोति, अहवा ण जाणति-किं सामातियं क क 1, विभा, ग्रामातियरस अणवद्वियस्स करणया णाम सामातियं काऊणं पुणो तक्खणं चेत्र पारंतो चैत्र वच्चति ण वट्टति एवं जदि चिरं अच्छति तो करेति, अहवा सव्वं वावारं काऊणं जाधे खणितो ताहे करेति तो से ण भज्जति, एवं विभासा । धन्ना जीधेसु दयं करेंति धना सुदिट्टपरमत्था । जावज्जीवं व दयं करेंति एवं च चिंतेज्जा ॥ 1 ॥ कतिया णु अहं दिषवं जावज्जीवं जहडिओ समणो । णिस्संगो बिहरिस्सं एवं च मणेण वितेज्जा ॥ 2 ॥ देसावगासियं नाम देशे अवकाशं ददातीति, पूर्व दिक्खु तं बहूणि जोयणाणि आसि, इदाणिं दिवसे दिवसे ओसारेति, जतियं जाहिहिति, राति तंपि उवारेति दिसं उवक्कमति, एस्थ दिडी विससप्पदितो, पुष्त्रं तस्स वारस जोयणाणि दिट्ठीए विसतो आसि, पच्छा तेण विज्जावातिएणं ओसारितो जोयणे ठवितो, एवं सावओ दिमित्रए बहुयं अवरज्झियातियो पच्छा देसावगासिएणं तंपि ओसारेति, अहवा विसदितो, अगदेणं एगाए अंगुलीए रुवियं विभासा । एवं सावओऽवि आवकहियातो दिसिव्वयातो दिणे दि ओसारेति जाव अज्ज घरातो ण णीमि गामणगरौज्जाणातो, अह जातितुकामो होति सो मणति - अज्ज पुरत्थिमेणं जोयणं दो तिथि जत्तिए वा जोमणे गंतुकामो, अण्णवरएणं दिवसेण तस्स आकारं करेति, किंचिमित्तविराहओति सेसाणं अविराहो, अण्णे मणंति एवं वसु जे पाणा ठविता ते पुणो दिवसे ओसारेति, एवं एगमुहुतं दिवस रातिं पंचामेव पक्वं वा । वनमिह धारे द जावनिये तुच्छर्3e कार्ल ॥ 1 ॥ पुढविदगजगणिमारुयवणस्सती तह तसेसु पाणेसु । आरंभमेगसो सव्वसो य सतीएं बज्जेज्जा ॥ 2 ॥ ण भणेज्ज रागदोसेहिं हसितं गवि गिह देशावका शिकं ॥302 ॥
Page #305
--------------------------------------------------------------------------
________________ प्रत्याख्यान चूर्णिः % ॥ 30 ॥ % % स्थसंबंधं । भासेन्ज धम्मसहियं मोणं च करेज्ज सत्तीए ॥3॥न्न् य गिहिज्ज अदितं किंचिधि असमिक्खियं देशावकाच दिनपि । भोयणमहवा वित्तं तु एगसो सचसो वाचि ॥4॥होज्ज् य परिमाणकडो सएबि दारंमि बंभ-12 शिकं यारी या ददधितिम पंउइयतो दुगुंडतो कामभोगाणं ॥ 5 ॥ संतेमुवि अत्धेसु तु नक्कालं तेसु न्नानितिन्न्हातो॥ | पच्छाए एगदेसं अहवा सव्यपि जो इत्थं ॥6॥न्नाऊन्न् जाव मोगे भोगे य अणुब्वयं तहिं कुज्जा । सत्तीए एगसो सन्धसो य गिहिमुञ्चतो मतिमं ॥7॥ई समत्ववियुषो चएज्ज तो दिवमित्तरं कालं । देसं उहिसितं मो पच्छारंभ प्रिह्रेज्जा॥ 8 ॥ देसावकासियं खलु णायव्वं अप्पकालियं एत्तो । एकमवि वयं कुज्जा पडिमं च नहा । ससत्तीए । ॥ 9 ॥ एयम्म पंच अथियारा- सतपि अवख्यतो जदिम कारेति तो विराहेति देसावगासिय, आणाति अन्न सतितं पस्थितं जथा असुगातो ठाणातो असुगं आणज्जा । संदेम दिसति सयणं वा मा अज्ज देसावगासियं जाव अमुर्ग खेनं गाम वा तत्थ परिमाएति अमुगो एतत्ति, एवमादि विमासा । अणे मणति-अमणुण्णपयोगे अमणुण्णा सद्दादी जाया तो सदेसस्स चेव म अच्चत्यं वच्चति जन्थ तेसि संपातो ण मपति, चितेइ वा-काहे पोसहो पूरिहिति तो अन्नत्थ वच्चीहामो इत्यादि, पेसवणं संतिपत्थियं मणति-एवं तत्य नेह, खेन वा गामं वा, सहाणुवातो गंधवं षट्कृति, सो तत्व ठितो ण सुणेति, ताहे तत्य अत्तणादि गंतूर्ण णिसामेति, अनियरति, अहवा सत्व ठितो जत्य सो आगच्छति, रूवाणुवातो तस्व संतो गई लोमंथियं वा पेच्छति । | देसावगासियस्संतो, एवं जामहत्विरायादि जया वा सो पेच्छति, नया गंडमंडाणि छिदति ताहे सो एति, पहिया पोग्गलक्वेयो पाम खते परोहडे वा तोतिणं पहाणेणं कण वा पावारेति,तरपण वाचति, मा किर देसावगासियं माज्जिहित्ति एवं ण कायव्यं । % *
Page #306
--------------------------------------------------------------------------
________________ प्रत्याख्यान चूर्षिः ॥ 204 ॥ एवं देसावगा सिते कए परेण पाणादिवायमुसावायादत्तादाणमेहुणपरिग्गहा य ते पच्चक्खाया भवति । एत्थ मावणा-सवे य सव्वसंगेहिं वज्जिता साहुणो न्न्म्ण्सेज्जा। सव्वेहिं जेहिं सव्वं सावज्जं सच्चओ चत्तं ॥ 1 ॥ पोसहोपवासो पोसह उवनासः, पोसह तिसरी पोर से अमुगं पहाणादि न करेति, सच्चे पहाणमद्दणत्रन्त्रगविलवणपुष्पगंधाणं तथा आमरणाण व परिच्चातो, अन्धावारपोसहो नाम देसे य सब्वे य, देसे असुगं वा बावारं ण करेमि सब्वे ववहारसेवाहलसगडघरपरिक्रम्ममातितो ण करेति, बंमचेरं 2 देसे दिवा रतिं वा एकसिं दो वा, सव्वे अहोरत्तं बंमयारी, आहारे 2 देसे अमुगा बिगती आयंबिलं वा एकसिं वा, सव्वे चउब्बिहो आहारो अहोरतं, जो देसे पोसहं करेइ सो सामातियं करेति वा ण वा, जो सव्वषोसहं करेति सो नियम करेति, जदि ण करेति वंचिज्जति । तं कहिं, चेतियघरे साधुमूले घरे वा पोसहसालाए वा तोम्मुकमणिसुवण्णो पढंतो पोत्थगं वा वार्यतो धम्मज्झाणं शियायति, जथा एते साहुगुणा अहं मंदभग्गो असमत्योति विभासा, सं सतितो करेज्जा तवो उ जो वनिओ समणघम्मे । देसावगासिएण व जुत्तो सामानिएणं वा ॥ 1 ॥ सब्बे कालपबेस पसन्धे जिणमए तहा जोगो । अदुमि पन्नरसीसु य नियमेण हवेज्ज पोसहितो ॥ 2 ॥ तस्मवि अतियारा दुप्पडिलेहियं वक्तुना सेज्जं दूरुहति करेति वा, दुप्पमज्जित करेति सेज्जं पोसहसालं वा, आदत्ते निक्खिवति वा, सुद्धे वा वत्थं भूमीए कातियभूमीए, कातियभूमीओ वा आगतो पुणरवि ण पडिलेइति, एवं अप्पलिहणाए वङ्गतरा दोसा, एते चैव उच्चारपावणेवि विभासियन्वा, पोसहस्स सम्मं अणणुपालणया शरीरं उपदेइति दाढीमासो वा केसा वा रोमरार्ति वा सिंगाराभिप्पाएणं संठवेति, वाहे वा सिंचति, अष्यावारे वाबारेति कयमकयं वा विर्चिवेति, मंगचेरे इहलोतिया पारलोइए वा पोषधो पवासः ॥ 304 ॥
Page #307
--------------------------------------------------------------------------
________________ यथा प्रत्याख्यान चूर्णिः *मोगे पत्थेति संबाधेति वा, अहवा महफरिसरसरूवगंधे वा अभिलमति बभचेरेण पोसहो कया पुज्जिहिति चैयामो भवरेणति, है आहारे एग सव्वं वा पन्धेति, बीयदिवसपारणगस्म वा आढत्तियं करेति इमं वा तिमं वत्ति, ण वद्दति । उग्गं तप्पंति तवं संविमागः ते तेर्सि णमो सुसाहणं । णिस्मंगा य सरीरवि साचओ चिंतए मतिमं ॥ 1 ॥ अहामविभागों णाम जदि अहाकम्मं देति ते माधुणं महब्बए भंजंति, हेडिलहि संजमट्ठाणेहिं उत्तारोति, तेण जाहा-॥ | कमेणं सो अहासविभागो न भवति, जो अहापवत्ताणं अण्णपाणबत्यओमहमेसज्जपीढफलगसज्जासंथारगादीण संविमागो सो अहासंचिमागो भवति, फामुएसणिज्जविभागानि भणियं होति, तेणं पोसहं पारतेणं साहणं अदातुं ण बट्टति पारेतुं, पुचि साहणं दातुं पच्छा पारितव्वं, काए विहीए दाय, जाहे देसकालो ताहे अप्पणो सध्यसरीरस्स विभूमं अविभूमं* 4 वाकाऊणं साहुपडिम्सयं गतो णिमनति-भिक्खं गण्हहसि. माहणं का पडिवत्ती, ताहे अन्नो पडलं अभो मायण पडिलेहेति, मा अंतरातियदोसा ठवियदोमा य भविम्मन्ति, सो जदि पढमाए पोरुमीए निमंतति अस्थि य नमोकारसित्ता ताहे घेप्पति, जदि त्षि ताहे ण घेप्पति, नं धरियव्वं होहित्ति, सो घणं लग्गेज्जा नाहे घेप्पति मंचिक्वाविज्जति, जो वा उग्घाडपोरिसीए पारेति पारणगइत्तो अभो वा नस्म विसज्जिज्जति, तेण मावएण मह गम्मति, संघाडतो वच्चति, एगोण बट्टति, साहू पुरतो सावगो पच्छा, तो घरं जाऊण आमणणं निमंति, जदि णिविट्ठो लटुं, जदिण णिविट्ठो विणतो पौत्तो, ताहे भत्तपाणं मयं देति अहवाल ॥ 305 ॥ |भाजणं घरेति, अहया ठितो अच्छति जाव दिन, साबसस च गेण्डिय पच्छेकम्मादिपरिहरणट्ठा, दाऊणं बंदिचा विसज्जेति, अपुगच्छति, पच्छा मयं भुजान, जं च किर माइणं ग दिणं तं सावएणं ण भोत्त, जहिं पुण माहू णस्थि तेग दमकालबेलाए 707
Page #308
--------------------------------------------------------------------------
________________ प्रत्या ख्वान चूर्णिः ॥ 306 ॥ दिसालोगो कायव्यो विसुद्वेण भाषेणं, जदि साहूणो होता तो णित्थारिओ होन्तो, एसा विही । NANI गंभयारीसु भतीए गिही अणुग्गह क्रूज्जा । पाविउकामो पवरं इह परलोगे य दाणफलं ॥ 1 ॥ तं च पंचतियारविसुद्धं दायव्वं, म पाणं वा कंदादीण ( भायणे निविखवति ) चाद्रा (1) एवं पिहितुंपि ण वट्टति, तं साहू ण गिव्हंति, कालातिकमा पर हिंडतित्ति ण उस्सारेय. उस्रेति वाण उस्सकावेयव्वं, जा वेला सच्चेव, अहवा जाहे ते डिंडिडं णियचा ताहे निमंतेति, ताहे किं तेण 1, उक्तं च-- अणागलं तु गोविंदा, वर्तमानं तु पांडवाः । अतिक्रान्तं धार्तराष्ट्रास्तेन ते प्रलयं गताः ॥ 1 ॥ काले दिन्नस्म पणयस्स अग्धो न तीरए कातुं । तस्सेवाकालपणामियस्म गेण्हतया नत्थि ॥ 2 ॥ परववदेसो नाम त्रिज्जमाणेवि अन्न ववदिसति अगस्त अस्थिति मम्मितो समणं, अहवा परेण दवावेति, अवज्जाए परं वा उद्दिस्सावेति- अमृगस्य पुत्रं हौ मयस्स जीवंतस्स वा मच्छरियता नाम मग्गिते रूसति, संतं वा मग्गितो न देवि, अनुरण वा दिनं अहं किं ता उणतरोई, अईपि देमि, तम्हा साहणं उवरि पसमचितेण दायध्वं । वरसाघुगुणसमिद्धं साधुजणं साधुवच्छलं पूए । तस्स उ भत्तीए होनि घम्मी ( एसो ) जिणपसत्यो ॥ 1 ॥ ते जं करेंति घीरा सुसाहुणो साधुवच्छलं धम्मं । नेसि भत्तीए गिहीबि होति घम्मेण संजुत्तो ॥ 2 ॥ कार्लमि वट्टमाणे अतीयकाले अणागते वेब । अणुजाणदि जीवदयं समणे भावेण बंदतो ॥ 3 ॥ तो मकारेयषा धुवेण वरधम्मचारिणो नियतं । कायच्चा जीवदया होति निस्सेसकामेण ॥ 4 ॥ धन्नो अणुग्गहीतो संपत्ती जं मए इमा पत्ता । चित्तं पत्तं मतिसुद्धता य एवंनि कल्लाणं ॥ 2 ॥ यथासंविभागः ॥306 ॥
Page #309
--------------------------------------------------------------------------
________________ pratyAkhyAna cUrNi // 307 // earer दुबास हित्यधम्मो । एत्थ पंच अणुध्वया तिष्णि गुणव्वया, एएर्सि दोण्हवि थिरीकरणानि चत्तारि सिक्खावयाणि इत्तिरियाणि, संमाणि अडवि आवकहियाणि गायन्त्राणि । एयस्स मूलं सम्मतं उक्तं च-द्वारं मूलं प्रतिष्ठानं, आधारो भाजनं निधिः । द्विषट्कस्यास्य धर्मस्य सम्यग्दर्शनमिष्यते ॥ 1 ॥ तं दुविहं निसग्गेण वा अभिगमेण वा, सिग्गो जहा सावगपुत्तन नुयाणं, अभिगमेणं जं सोऊणं पढिऊण य जायति, तस्स अतियारा पुञ्चमणिया । एस दुवालसत्रिहो, एक्कारस पडिमाओ अभिग्गहा य अणगे, एवं मए दायचं, भावणातो अणिच्चयातीतो, पच्छा किर पव्वतियच्वं, सो सावगधम्मे उज्जमितो भवति । / ताहे भत्तपच्चक्खाणं संथारसमणेण भवियन्वं अपच्छिमा मारणंतिया संलेहणाजुमणाराहणा, अपच्छिमग्गहणं मंगलार्थं, मरणति तज्जीवितपर्यंते भवा मारणांतिकी, संहेलणा दुविहा-दब्वे मावे य, दध्धे फलगादि मंसं सोणियं वा, मावे कोधादि, 'जुषी प्रीतिसेवनयो:' आग्रहणा अतियारविशुद्धया । तस्स मंत्र अतियारा- इहलांतियं रिद्धिं पत्थेति रायसिद्धिमादीणं, पारलोइया देवी होमित्ति पत्थेति जीवितासंसप्पओगो जीवितुं देवादीहिं पूजितो इच्छति, अणिहिं फासानीहिं पुट्ठो मरिमिच्छति, कामभोगासंसा जहा मदनेश कयं ॥ मी सावगघम्मो, अह इयाणि सव्युत्तरगुणपच्चक्खाणं, आह-किं सात्रगधम्मो मज्झे कतो, एसो सावगाणं, जंतं सव्वृत्तरगुणपच्चक्खाणं एत्थ किंचि सावगाणं सामनेति । तत्थ-पच्चत्रस्वाणं उत्तरगुणेम0 / / 1660 / / उत्तरगुणपच्चक्खाणं जं तं खमणादीयं अणेगविहं, आदिग्रहणेणं अभिग्गहणजोगा अणेगविहा, तं पुण इमं दसविहं, तंजहाअणागयमनित्रनं0 / / 20-23 / / 1661 / / संकेनं0 | 20-24 ॥ 1662 / / तत्थ अणागयं पच्चक्खाणं, जहा अणागयं तत्रं उपसंहारः संलेखना ॥ 307 ॥ 309
Page #310
--------------------------------------------------------------------------
________________ % प्रत्या- करेज्जा, पज्जोसमणागहणं एत्थ विकट्ठ कीरति, सन्चजहष्णो अदुमं, जहा पज्जोसमणाए तथा चाउम्मासिए छटुं पक्खिते अभ-18 उत्तरगुण: ख्यान 8 अण्णेसु य हाणाणुजाणातितेमु, तहि अंतराइयं होज्जा, गुरु-आयरिया एसिं मत्तपाणादिवेयावच्चं कायवं, किं, ते दाप्रत्याख्यान उवासंण करेंति, असह वा हाज्जा, जहा सिरितो, अहवा असा आणत्तिया होज्जा कायविता गामंतरादिसु सेहस्स आणेयध्वं, ॥ 308 ॥ है सरीरवतावडिगा चा, ताहे सो उबवासं च करति गुरुवेयावच्चं च ण सक्क्रति, जो अण्णो दोहवि समत्थो सो करेउ, जो वा । अण्णो असमत्थो उपवासस्स सो करेउ, पत्थिन वा लभेजा ण याणेज्जा वा विधि ताहे सो चर पुच्वं उबवास काऊण पच्छा दिवसं भुजेजा, तक्स्सी णाम खमतो तस्स कायचं होजा, किं तदा ण करेति', सो तीरं पत्तो पज्जोसवणा य उस्सरिया, असहुत्ति वा सयं पारावितो ताहे सयं हिंडेउं असमत्थो, जाणि अन्भासे तत्थ वच्चंतु, त्थि ण वा लब्मति सेस जहा गुमाम्म * विभासा, गेलनं-जाणति जथा तहिं दिवसे असहू होहामि, वेज्जेण वा भाणियं-अमुर्ग दिवस कीरहित्ति, अहवा सतं चेव जाणति समंडरोगातिएहिं तेहिं दिवसहि अमह भविस्सामि, सेसविमासा, जहा गुरुम्मि करणं कुलगणसंघादि आयरियगच्छे वा तहेव [विमासा । पच्छा सो अणागए काले करतूणं पच्छा जेमेज्जा पज्जोसवणादीहि तहेव सा अणागते काले भवति । अनिक्कन्तंडू णाम पज्जोसवणाए नवं तेहिं कारणहिं ण कीरति गुरुतबस्सिगिलाणकारणेहिं सो अतिक्कते करेति, तहेव विमासा । कोडिसहित 4णाम जत्थ कोणो कोणो य मिलति, गोसे आवासे पकए अमत्तट्ठो महिता, अहोरत्तं अपिछऊर्ण पच्छा पुणरवि अमन करति, ॥ 38 ॥ बीयढवणा पढमस्स य निट्ठवणा, एए दोणि कोणा एगत्य मिलिता , एवं अट्ठममादि दुहओ कोडीसहियं, जो चरिमदिवसो तस्सबि एगा कोडी,एवं आयंबिलं णिधिए य, एगासणएगठाणाणत्रि, अहबा इमो अपणो विही-अमत्तट्ठो कतो, आयंबिलेण पारिय, 2
Page #311
--------------------------------------------------------------------------
________________ अत्याख्यान चूर्णिः ॥ 309 ॥ पुणरवि अमनट्ठी कीरति आयंबिलेणं पारै, एत्थ संजोगा कायव्या णिवित्तीकादिसु सव्वेसु सरिसेसु विसरिसेसु य । णिपंटियं दश प्रत्यानाम नियमित, जहा एत्य काय, ऐया छिन पुर्व, एत्व अवका कागवति मासे अएको गाको दिषसे चतुत्वादि अहममातिशबानानि एवतिओ छद्रेण वा हट्ठो ताव करेनिच्चिय जदावि गिलाणो होति तयारि करेति च्चेव, गवर ऊसासो धरौ । गयं पच्चक्वाणं णियंटियं घीरपुरिसपन्नतं gipati'NagArA पदमसंघयणी अणीसाणा ॥ 1 ॥ इह परत्यय । अहवा न ममं। | असमस्थस्स अण्णो काहित्ति सरीर एव अपडिचद्धा, एयं पुण चाहसपुचीसु पढमसंययणेण म जिणकप्पेण य समं वोच्छिन, थेरापि तदा करन्ति । सह आगारहिं सागारं, ते आगारा उबरिं भनिहिति, तं पुण अमचट्ठी पच्चक्रवातो, ताहे आयरिएहि मण्णति-अमुर्ग गाम जातियवं, तण निवेदेतब्वं-मम अन्ज अमत्तट्ठो. जदि य समत्यो करेउ जातु य,ण तरति तो अमो वच्चौ, IRI । णत्वि असमत्थो ण वा तस्म कज्जस्स समत्यो ताहे से गुरू विसज्जेति, एवं किर तम्स तं जेमंतस्माबि अणमिलासस्स अमत्तढि। यस्स गिज्जरा जा सच्चेव पना भवति गुरुणिओएण, एवं उपूरलंभेचि विणस्पति अच्छत्तविभासा, जदि थोत्रं ताई जे णमोक्कार पोरुसिया तेर्सि विरज्जिजनि, जे वा असह विभासा, एवं गिलाणकज्जेसु अण्णतरेसु वा कारणेमु कुलगणसंघकज्जादिविमासा, |एवं जो मतपरिचायं करेति मागारकडमेतं । अणागारंणाम निम्मज्जाय,जथा एत्व आगारा न कायव्वा,एवं परिणिट्ठियंतस्स जहा नत्यि एत्य किंचिवित्ति महनरगादि आकाराण करति , अणामोगसहसकारे करज्जा, किं निमिन, कटु वा मुहे परिखवेज्जा. अणामांगण महसा चा नेण से आगारा कजति । तं कहं होज्जा, कंतारे जहा सिणवल्लीमाइपमु बत्ती न लम्मति, पडिणीएण वा पडिमिद्धं होजा, दृमिक्खं वा वट्टनि हिंडतस्मावि न लग्भनि, अहवाग जाणनि-अहं ण जीवामिति, ताहे SHAIRec
Page #312
--------------------------------------------------------------------------
________________ प्रत्याख्यान चूर्णिः दश प्रत्याख्यानानि ॥ 31 ॥ णिरागारं पच्चस्खाति । परिमाणकई नाम दत्ता, अन्ज मम एक्का वा 2, 3, 4, 5, 6, 7, 8, 9, 10, किं च दत्तीए पमाणं 1, छप्पर्कपि जदि एक्कमि छुम्मति एक्का दनी, डोविलयपि जदि बारे पफ्फोडेति तावयियातो दत्तीतो, एवं कब-TU |लेज एक्केण होहिं जाय पत्तीमा, दोहि ऊणगा कवलेहि परेहिं एगमादिरहिं 2, 3, 4, 5, 6, 7, मिक्खातो एगादियातो, दर्ष । अलग ओदणों सज्जगविही वा जहा अज्ज आयंबिलं काय अमुर्ग वा कूसणं सीहकेसरगा वा एवमादिविभासा, एवं परिमा कटं । जो असणस्स सनविहम्मवि वोसिरति, पाणगाण पुण विविहाणं खंडपाणगादाणं, खातिम णेगविहं फलमादि, सातिम गविह मधुमादि, तं सर्व वोसिरति । एवं निरवसेसं पच्चक्खाणं । साकेयं णाम केयमिति गृहल्याख्या, गृहवामिना प्रत्या ख्यानमिन्युक्तं भवति, द्वितीयोऽर्थः- केयं णाम चिण्डं पन्चक्खाणे जाव एवं ताच ण जेमिमित्ति । तत्थ गाथा अंगुह । 20-37 * ॥ 1674 / / सावतो पोरिमि परचक्खाइना खर्च गतो, घरे वा ठियस्स ण ताव सिज्मति, ताहे किर न बमृति ता अपचक्खा। जिस्स अच्छिउ~ ताहे अंगुढगमुटुं करेति जाव ण मुयामि ताव न जमिमिति जाव चा मुद्विमुयामि जाव वा गठिं न मुयामि एवं जाव घरंण पचिमामि जाव सेदो ण णस्सति जाव एवतियातो उस्मासा जाब एवतियातो नीसासा घिभागो पाणे मंचियाए चा जाव देवता जलंति नाव न संजामिति, ण केवलं मत्ते, अण्णेसुवि अभिग्गदविसेसेसु । अण्णे भणंति-सम्बंपि संकेतपच्चक्खाणे |साहुणावि कायध्वनि.पुण्णे काले कि अपरचक्लाणिणा अच्छियव्यंति ॥ असा नाम कालः, कालो यस्स परिमाणं तं कालेण अबरदंति कालपच्चक्खाणं, न्न्मोस्कार्पोरिसि0॥ 20-38 ॥ 1693 / / नमोक्कारपोरिमि पुरिमहं परिलमडादि अदभास मामा,नमद्देण दो दिवमा तिमि दिवमा मासे वा जाव छम्मामोति प्च्चासाति। 31 ॥
Page #313
--------------------------------------------------------------------------
________________ अल्याख्यान चूर्णिः । / 311 / / एवं अद्धापच्चक्खाणं, भणि सविहं । सीमो आह-जहा साहू पाणातिवार्य न करेति ण कारवेति करतंपि अष्णं ण समजापति एवं किं अभसडे पच्चक्खाए सयं ण जति अण्णेणवि ण झुंजावेति 1, उच्यते, एवं सयं चैव पालनीयं, दापि साहूणं दवाबेज्जा वा उवदिसेज्ज वा दाणं, मयं ण भुंजति, अण्णसिं आणता देति, संतं विरियं न निगृहेतव्यं, अणेण आणावेति जहा अमुगम्स आणेहिति, उवदेसो- तेणं पाणगस्म गएणं संखडी दिट्ठा, समं वा गएणं सुया व होज्जा, ततो मष्णति व अमस्य संखडिति उपदिशति, परिजिने गंतुंपि दवावेज्जा था, उपधि सेज्जा वा, जहा जहा साहूणं समाही अप्पणो य तहा दहा जश्य ॥ एयस्स दसविहस्स परचक्खाणस्म वा मत्तावीसतिविहम्स या taM0 पंच महम्वया दुवालसविहो सावगधम्मो दसविधं उत्तरगुणपच्चक्खाणं, एते सत्तावीस, एयम्म छव्विहा विसोही महणा जाणणा विषय0 अणुभास0 अणुपाल0 भावविसोद्दी हवति छठ्ठा, तन्थ सद्दहणासोही सव्वष्णूर्हि देमियं जं सत्तावीसाए अनतरं जहिं जिणकप्पो वा अहवा चाउज्जामो वा जहा दिवसतो वा रचीए वा मुभिक्खे वा दुब्मिक्खे वा पुल्यण्डे वा अनरण्डे वा चरिमकाले वा तं जो अवितहमेयं (ति सद्दहति तं) सदहणासुद्धं 1 | जाणणासु णाम जाणाति जिणकप्पियाणं एवं चाज्जामियाणं वा एवं सावगाण मूलगुणाण उत्तरगुणाण य तं जाणणासुद्धं 2 | विजयमुद्धं नाम जो कितिकम्मस्स जे गुणा ते अहीणमतिविना परंजिता ओणयकानो दोहित्र हत्थे रयहरणं महाय पंजलिउडो उपद्वति पचवावेतित्ति एवं विषयविमुद्धं 3 / अणुभामणामुद्धं गाम जं गुरु उच्चारति तं इमोबि मणियागं उच्चारेति प्रखरेहिं पएहि वंजणाणि अणुच्चारो पंजलिकडो अभिमुडो तं जाणः शुभामणामुद्धं, आयरिया मणंति-वोसिरति, सो मणति योनिगमि 4 | अणुपादामु णाम अप्रत्या ख्यानानि ॥ 319 ॥
Page #314
--------------------------------------------------------------------------
________________ *** प्रत्या ख्यान चूर्णिः ॥ 31 ॥ REAKIESNARADrx बायालीसं दोसा पडिसिद्धा णिच्च ते जो आवतीएविजय पडिसेवानि तं अणुपालणासुद्ध, का पुण आवति , कतारे दुम्मिले आतंके वा जो ण मजति त अणुपालणासुद्धं । आइ-गणु जे पालितं नदेव अमग्गमेव, यदेव णो भग्गं तदेव पालेति, उच्यते,पालितग्रहणे कृते यदभग्नग्रहणं क्रियने तन ज्ञाप्यते अक्चादतो यननया प्रतिसेवा तत्पालितमेव भवति, जम्हा अपायच्छित्ती मवतित्तिमा माषविसुई गाम रागणं एमो लोए पूएज्जइति एवं ahapi kareme to पुज्जीहामित्ति रागणं करेति, दोसेणं सह करेमि जहा लोगो बा हो होलिए दोसाय परिणामेणं, जो इहलोगद्याए कित्तिजसहेउ अण्णपाणवत्यलेणसयणहेउंचा ण करेति एवं माक्सुद्ध एते गुणा, पडिबक्खतो अमुद,अमैहणाए असुद्धं अजाणणाए अविणएणं अणणुमासणाए अणणुपालणाए भावतो असुर, अहवा 4 इमेहि कारणेहि भावतो अमुद्धं थंमा माणिज्जिद्दीहामि एसो माणिज्जति बहपि करेमि, कोहेणं अमनहू~ करेति- राडितो |णेच्छति जेमेङ,अणाभोगेणत्ति किंचि पच्चक्खायंति तहवि समुदिमति जिमिएणं संमरियं मसपच्चक्खाणंति, अणापुच्छा जेमेति ण आयरिए आपुति, अहवा अणापुच्छा सयमेव पचक्खाया, अहवा वारिज्जीहामि जथा तुमे अन्मत्तट्ठो पञ्चमखानापि, जहवा अमेति तो भणीहामि विम्सरितनि, असंतती णाम णत्थि एन्थ किंचिवि ता वरं पच्चक्खातनि पच्चक्साति, परिणामो पुग्वमणितो इहलोगादी, अहवा एसेच परिणामो थमादी,विदनाम परिन्नावान् , सो य जाणतो करणजुत्तो य, सोपमाणं, एचमादि जाणिऊण वा विधिकरणपदत्ता एन्ध पमाणं भणियं होति, असुद्धो वादोति अपि करेमि मा णिच्छुमीहामिति एएण अवाएणं पवाखावेति, ण वट्टति,तम्हा जाणनो एते दोसे परिहरति तेण सो पमाणं । णामणिको ग्तो। सुत्तालावगनिष्फमो सुत्ताणुगमो सुत्तफासियनिजुत्ती य एगनओ णिनि, तत्य सुनाणुगमे संधिया या सिलागो। संषिता सुने **SHASHISEX
Page #315
--------------------------------------------------------------------------
________________ प्रत्या ख्यान चूर्णिः ॥ 313 ॥ 1 णमोक्कारं परखानि सरे उगए चटप आहारं असणं पाणं वाइम सामिमं । एमेव पदच्छेदो, "अम भोजने" एवं लोगे. उत्तरे उ आसुं खुषां शमयतीत्यशनं पा पाने लोगे, उत्तरे उ प्राणानामुवग्रहं करेति तेन पानमिति भवति, खार मक्षणे खाज्जन इति खातिमं लोके, उत्तरे खमित्याकाशं तच्च मुखाकाशं तस्मिन्मायत इति खातिमं, 'स्वद आस्वादने लोके, उत्तरे गुणान् मात्रयति मानिनं, तस्य द्रव्यस्य परमाण्वादयो गुणानास्वादयमानाः सादयंती विनाशयतीत्यर्थः संयमगुणान् * वा स्वादी स्वादिमं, एगपदत्वाधास्ति विग्रहः आक्षेपयती आसु खुधं समेतिभि असणं, तेण पापि असणं वीरधयादि, फलाणि स्वातिमानि खुहं समेति, सामपि भट्टगुडादी खुषं समेति एवं सुवि विभासा, असर्णपि पाणाणुग्गहरं, एवं सम्यंपि खादिमादि, सव्वेसिपि गुणा सानिज्जति आचार्य आह--बाद, सर्सर् आहारों असणं0 / / 20-56 / / 1686 / / किंतु असणं पाणं खातिमं सातिमं एवं परुविए सुहं सहिउ~ आयरियपञ्चकमा वैतयाणं सुहं दाउ~ पञ्चवाणं तेर्सि आयरियन्स, जदि पुण असणंति करज्जा तो जया अमति पञ्चकवाइज्जति तो पाणयं अपरिचतयं, अपरिश्वनेऽतस्स ण बहुति पावगं काउं. रसत्रिगइओवि अपरिचयंतम्स न वहर्3a आहारे, अहवा जदि स असणंति करेजा तो पाणगं अपरिच्वयंतो तिविहमाहारं न परिच्चैहितिति दमविगतीनों वा परिचहितित्ति एवं विमासा, जम्हा एए दोसा तम्हा चउव्विहो अमणादिविभागो कज । इमं असणन्ति व्यवहर्तव्यं इमं पाणकमिति इत्यादि । तन्थ सीसो भन्निहिति- अण्णस्थ शिविसी ( वहि ) 0 / / 1689 / / सीसी अप उपति- मए पोरिमी पञ्चस्वायव्वनि, तो कहमवि महसा मणिपुरम पचखाइ, ताहे खा तत्थ कयरं पार्थ किं नात्र यंजणाणि यमाणं अह संकप्पियं, भण्णति-संकल्पियं, जं अणुवउत्तस्स बंजणुच्चारणं व आमरियम्म प्रत्याख्या नानि ॥ 3133 315
Page #316
--------------------------------------------------------------------------
________________ मलगा- ख्यान चूर्षिः ॥ 314 ॥ XXXNXXX नशाएं, ते सगरम तणा शमाग छलणा मा अणुवौनम्म, एवं अनेसुवि पच्चक्खाणेसु गायव्वं । तं पञ्चक्खाणं कयमवि 4 शुद्धिकारैमेहि कारणेहिं सुद्धं भवति, taM0 णानि स फासिय्ण्0॥ 1690 ॥ तत्थ कासियं च, फासियं नाम जदि सो कालो अमग्गपरिणामेण अन्त णीयो मवति, फासियं प्रत्याग्ज्यानाम अं अंतरान संडेति असुद्धपरिणामो वा अन्तं नेति 1 पालियं पुणो पुणो पडिजागरमाणेणं जहा तेणं महुरावाणियतणं निसह नगुणाः पुत्तोम्खेवतो समं अणुपालितो पच्छा निरंतरणं पीनी जाया उवसंहारो, वितिएणं पालितो, एवं जो पुणो 2 परिजागरति तण तं पालियं 2 मोमिनं नाम जो मत्तपाणं आणेत्ता पुन्वं दाऊणं समं भुजति दायध्वपरिणामेण वा, जदि पुण एक्कतो पुंजति ताहेण सोहियं भवति 3 पारियं च तीरिपंच, पारियं नाम जदि पुभमेनए फचरखाणे जेमेति, ताहे पारं नीतं जो तीरिवं, सीरियं पुण जे पुत्रविमानमेस अच्छति असणं निरुमति 4 किट्टियं अदि जमणवेलाए उकिनेति, जहा मए अगं पच सायन्ति, तुहिक्कएण भुजंतेणं न कड्डियं भवति, एवं सञ्बेहिं आराहिय अणुवालियं भवति 5 अनुपालिय नाम अनुम्मृत्यानुस्मृत्य । सीकरवचनं प्रत्याग्ल्यानं पालियच्वं 6 ॥ पच्चखाणेण के गुणा , ( 1691 ) आसबदाराणि पिहियाणि, छिमाणि ठतियाणिनि मणित होति, जीवस्स कम्मबनाए परिणममाणाण पोग्गलाण आगमो आसको तम्स दाराणि पासवदाराणिति, आसबदारेहि पिहितेहिं जा अआवसायतन्हा सा दोच्छिष्णा भवति, तहार योच्छिण्णाए प्रशमो भवति, आतुलमारे गस्थिति मणियं होति, एवं पदासौ प्रशान्तो भवति ॥ 31 ॥ तदा तस्स पसमवसेणं अतुकं मुह भवति, तेण ण दिडीमोहो वो भवति, नेण पञ्चपखाणं मुदं भवति, चशब्दाच्च सुदे
Page #317
--------------------------------------------------------------------------
________________ प्रत्याख्यान चूर्णिः । / 315 / / पञ्चकखाणे अतुला चारितधम्मपसूती, अतुलचरित्तधम्मपती अतुला कम्मनिज्जरा, अतुला ए वडमाणस्स अपुचकरणादी, ततो कम्मखतो, ततो केवलणानुष्यति, ततो कमेण य संसकम्मखतो, ततो संसारविप्पमोक्खो, ततो सिद्धणं, सिद्धस्स य अतुलं सोक्खं जब्वाचाई मवतीति एवं परचक्खाणे मोक्षोऽधिकाणित गुणोति तच पञ्चकखाणं दसविधे णमोकार पोरिसी पुरिम शासगट्टाणे य । 0 ॥ 1694 ॥ एएम आगारा दो उच्च सत्त0 ॥ 1695 ॥ तत्थ णमोकारस्स दुवे आगारा, तन्थ मच्छंतु ताव आगारा णमोकारप। व्यक्खाणं चेत्र ताव ण जाणामो णमोकारं काऊणं जेमेउं यद्धति तम्हा जेमणवेलाए माणियध्वं नमो अरहंताणं मत्यपुण वंद्रामो म्यमासमणा ! णमोकारं पारेमित्ति । तं पुण एवं पच्चक्खाणं---- नमोक्कारं पचाति सुरे उगते विहमाहारं असणं 4 अन्नत्यणाभोगणं सहसाकारणं बोसिरति । अणभोगो णाम एकान्नविस्मृतिः, विस्सरिएणं णमोकार अकाऊणं मुद्दे छूट होज्जा, संमरिते समाणे देतणगं खेलमलए जं इत्थे संपते पच्छा मुंजे, णमोकार काऊणं जमेति ता न मग्र्ग, सहसाकार णाम सहसा मुहे पक्खितं, छडति, जाणंदेवि तहेव विगिंचिता णमोकारं काऊ जति पच्छा, एवंपि किर जीवो जहाराभिमुओ नियतिओ भवति, तेण तव्हाच्छेदणे मिज्जरा 1 ॥ पोरिमीआगारा, पोरुमिं ताव न जाणामो, पुरुषनिष्पका पोरुषी, जदा किर उपभागो दिवसम्म गतो भवति तदा मरीरमा गच्छामा भवति, नीमे छ आगारा । आकार व्याख्या । / 315 / /
Page #318
--------------------------------------------------------------------------
________________ प्रस्थाख्वानचूर्णि ॥ 316 ॥ पोरुसिं पचवानि नउव्विपि आहारं असणं 4 अन्नस्थणा भोगणं सहसाकारणं पछत्रेण कालेण दिसामोडे साहवणं सव्वसमाहिवत्तियागारेणं दोसिरति । औरत् अस्कारा तडेब, पच्छण्णातो दिमाता मेहेहि रएहिं रेगुणा पब्बरण वा पुष्णेति कए पजिमितो होज्जा, जाहे णायं ताहे ठाति, जं मुंहे तं खल्लमल्लए, जं लंबणे तं पत्ते, पुणां संदिसावेति मिच्छादुकडन्ति करेति, जेमेति, अह एवं न करेति तोष जमेति तो मग्गं । दिमामूढो ण जागहिति हेमंते जहा पोरिसी, जाणति अवरण्हे वैति, साहुवयणेणं असे साहू मति उघाडा पोरुसी सां जमता मिणति अद्धजिमित वा अष्णे मिति तेण से कहिये जहा ण पूरितिथि, वहेब ठातितन्वं । समाधी पान से य पोली खागा, चक्खं उप्पनं तस्म अमस्स वा, तेण किंचि कायव्वं तस्म, ताहे परो विज्जे(इवे )ज्जा तम्म वा परमणणिमित्तं पाराविज्जति ओसहं वा दिज्ज्ति। एत्यंतरा पाए तब विवेगो2॥ पुरिमो नाम पुरिमं दिवसस्स अर्द्ध तस्स मत्त आगारा, ते चैव छ, महत्तरागारी सक्षमतो, सो जथा पुत्रं म्न्निओ3॥ पगामणगं नाम पुता भूमीतो ण बालिज्जति, संसाणि हत्थे पापाणि चालेज्जावि, तस्स अट्ठ आगारा-अणा भोगणं सहमकारणं सागारिणं आउंटणपसारपण गुरुअन्भुट्टाणेणं पारिद्वावणियागारेणं महत्तरयागारणं सव्वसमाधि0 / अणाभोगसहसकारे तहेव, मागारिर्य असमुद्दिस आगतं. जदि डोलेति परिच्छति जह थिरं ताहे सज्यायवाघावोति उट्ठेता अमत्थ गंनूणं समुदिमाने, हत्यं वा पायं वासंसि वा आउंटेज्जा वा पसारेज्ज वा ण मज्जति, अन्मुट्ठाणारिहो आपरितो वा जगतो अभुद्वेय तम्स, एवं समुट्ठियस्स पारिवारणिया जदि होज्जा करेति, महसरसमाहीतो तहेब 4॥ एकङ्काणे जं जया अंगुरंग ठवियं नहेब समुमित, आगारे से l, आकारव्याख्या ॥ 316 ॥
Page #319
--------------------------------------------------------------------------
________________ प्रत्यारूपान ॥ 317 ॥ लाउंटणपसारणं त्यि,सेमा मन नहब 5 / ड्याणिं आयंबिलं, वाव न जाणामा कि आयंबिलं किं अणायंबिलं च भवति?,आय- आकार चिसमिति सस्स गोरी नाम, दमकामागं नारिलेण य आहारा कीरति तम्हा आयंबिलति गोष्णं नाम, तं तिविह- व्याख्या ओवणं कुम्मासा सत्तुगा, तत्प आयंबिलं आयबिलपायोग्गं च, तत्थ तोदणो आयंबिलं च आयंबिलपाउग्गं च, आयंबिल सच कूरा, जाणि वा कुरविकरणाणि, पायोग्गं तंदुलकणियाता कुंडनो पिटुं बहुगा भरोलगा उंडेरगा मंडगा कलमादी, कुम्मासा जहा पुष्वं पाणितो आकडिजति पच्छा उक्खलीते चुणिज्जति ताहे परिहा कया सण्हा मझिगा थुल्ला, एते आयरिलं, आय-15 विसपायोग्गा पुण जे तस्म तुममीसा कणियातो कंकर्3अगा य एवमादी, मसुया जवाण वा गोधूमाण वा वीहीण वा एए आयंबिल,16 पायोग्गं पुण गोहमे भुजिता बाहुगा लाया जबजिया जे य जंतएणं ण तीरति पीडिउं रोहो, नस्स सेव कणिकाणाभी वा,एमाणि OM आयंबिलपओग्गाणि, तं निविषि आयंबिल उकांस ममिमं जहणं, दवतो कलमसालिकूरो उकोसो, जे वा जस्म पत्यं, उपए & वा रालको सामको वा जहण्णो, मेसा मज्झिमा । जो सो कलिमसालिकूरो सो रस पहुन्च तिविहो उकासे मझिमो जाग्यो, ते पेव तिविपि आयंत्रिलं णिज्जरागुणं पडुच्च तिविहं, उकासो णिज्जरागुणो मझो जहण्णाति, कई , कलमसालिकूरो दव्य। ओ उकोसं व फरिसण मुमुहिमति, रसनोवि उकोस. तस्सच्चएण आयामणवि उकोसं रसनो, बहणं थोवा णिज्जत्ति मणिय होति, सो व कलमोदणो जदा अण्णेहि दबतो उक्कोमो रसतो मज्झिमगुणतो मजिममं चेव, जेण दन्नतो उकोसो, इयाणि जो है ॥ 317 ॥ | माजिलमा तोदणाते दब्यतो मज्झिमा अविलेण रसओ उकोसा गुणतो मज्झं, ते चेव आयामेणं दब्बतो जहणं रसओ ममं गुन्नो। | मजा उण्होदयण दबजहणं ग्मजहणं गुणुकोस, बहुनिज्जरति भणियं दोनि, हवा उकोसए तिन्त्रि विभागा-उकोमुकोस उको
Page #320
--------------------------------------------------------------------------
________________ 3200 चूर्णिः प्रत्या- . समाजाम उकोसजहामं, पंजियायामउण्होदयादिहिं जहण्णा मजमा उकोसा णिज्जरावि, एवं मजिसमौकोसं 3, जहमसकोसं 3,18] आकारख्यानदएवं विसुवि मासियव्वं । छलणा णाम एगण आयंबिलं पक्षक्खायं, हिंडतेण सुक्कोदणो ण महितो,अण्णेण गवखीरेण णिमंतितो, व्याख्या पेण जागतो आलोतिय पजिमितो, गुरूहि भणिव-तुज्झ अज्ज आयंबिलं पच्चक्खाय, सो मणति-सच्चगं, to ki jememi IP // 318 // 18 मणति-जेण मे पञ्चसायं, जहा पाणातिवाए पच्चक्खाने ण मारिन्जति एवं आयंबिले पच्चस्खाते ण तं कीरति, एसा छतणाःई राणाम न्नाय्चा। पंचकुहंगा लोगो वेदा समतो अनाणं गिलाणं, कुंडगति एगेण आयंबिलस्स पञ्चक्खाय, हिंडतेण संखडीसमो-16 तिया, सो पडिग्गहं भरितनो आगनो. अण्णतो आलोतिनो भणिनो-तुझ आयंबिल पञ्चक्खायं, सच्चय स्खमासमणो !, एवं आर्यविलं लोगसत्याणि परिमिलियाणि अम्हेहिं, तत्थ नाब ण दिट्ठ आयंबिलं च, तहा चउसुवि संगोवंगेसु वेदेसु समयाचारपरिवार सकादीण, ग कहिंवि दिष्टं, तुम कनो आगनोत्ति, अण्णाणेण मणति-ण याणामि खमासमणो ! केरिसं तं आयंबिलं, AM 2ई बाणामि इसणाहिवि जिम्मिचिंति, तेण मए गहितं, मिच्छामि दुकर्ड, पुणो पेच्छामि, गिलाणकुडंगो भणति-मम अकारय आर्यविलंबलो पा उद्वेति अयं वा किंचि उद्दिसति ताहे ण तीरति करतुं । तम्स अट्ठ आगारा अणाभोग सहसक्कार0लेवालवेणं उक्वित्तविवेगेणं मिहत्थसंसट्टेणं पारिद्वावणियागारेणं महत्तरागारेणं सव्यसमाहिवत्तियागारेणं वोसिरति । / जगामोगसहसकारा तहेब, लेवालवे जदि मायणेणं पुज्यं लेवार्ड गहियं जा सहरिद सलिहियं, गति तेणे जाणेति ॥ 318 ॥ मजति, उक्वित्तविवेगो जं आयंपिले पडनि विगनिमादि त उनिखवित्ता परिद्वाविन्जनि य, गवरि मलिलो अण्णं वा आर्य CREASESISEX विति तेण मए माताह ण तीरति करण निहस्थसंसार
Page #321
--------------------------------------------------------------------------
________________ आधार ध्याख्या प्रत्या बिलबप्पाउमं जदि उद्धरितुं नीरनि, उद्धरिएणं ण हम्मति । गिरस्थसमले पाम जदि गिबत्थडोयलियमायणं वा लेखालेबा ख्यान सणादीहि तेण जदि ईमिनि लेवादीहिं देति ण भजनि, जदि बहुरमा आलिईखज्जति बहुतो ताहे ण कप्पति, परिष्द्यावणियचूर्णिः महत्वरगसमाहीतो तहेव 6 / / याणि अभसको । सम्म पंच आगारा- अणाभोग सहसक्कारा पारिठ्ठावणिया महयर ॥ 319 ॥ समाहित्ति, जति निविहस्म पच्च क्वानि विगिचणिय कप्पनि,जदि चउन्विहम्म पाणगं च नत्धि न वट्टनि,अदि पुण पाणगंपि उद्धरियं ताहे से कप्पति ॥ जदि तिबीम्स पचरदाति ताहे मे पाण गरम छ आगारा-लेवाडेण वा अलेबाडेन था अच्ण दावा पहलेण या समित्येण धा असित्धेण वा व्सिर्नि। युत्तत्था एते पदा छ्प्पि7॥ चरिमं दुबिई-मवचरिमं दिवसचरिमं च, तस्य भवचरिमं णाम जावीचं गतं,तस्म चत्तारि आगारा,दियमचरिमस्स अणाभोगो सहस्सकासे महत्तरागारो सव्वसमाहीतो, जापजीवकस्सवि एमेव चत्तारि 8 / अभिग्गहे अबाउडियम्म पच्चक्खाति, अणाभांगे महसक्कारो चोलपट्टएणं महचरग 3 दि सामधित्ति एते पंच, मेमाणं अभिग्गहाण एते चत्र चोलपवझं चत्वारि आगारा । निचिनीए गव आगारा, अहवा तस्य विगति चव न जाणामो,काय विगतिनि?,तत्थ नच विगनीती taM0वीरं दधि नवनीत सप्पिनेलं मई मजं गुलो पुग्गलत्ति, तत्थ पंच खीरामणि -गावणिं महिसीण उट्टाणं अजाणं एलियाणं,उहीणं दापि नस्थि नवनीतं घयं च, णवणीतघयवसा, चत्तारि खीरा, असतिकुमुंग-18 सरिसवतेल्लाणि, एयातो विगतीनो लेवाडामि पुण होति । दो विगडाकट्ठनिष्पणं उच्छमादि पिट्ठनिष्फणं फाणिया दोनि-दवगुडो य पिंहगुडो य, मणि तिगिण-मन्छियं कुत्तियं भामरं पोग्गलाण जलचर थलचरंखहचरं अहवा चम्म मंस सोणितं एयानी नव विग्तीतो,| ओगाहिमं च दसम नं जाहे कवाली अहिया ताहे पग ओगाहिमगं चलनं पच्चति,मफेण तेणेव धाएक चिनियं ततियंनि,मैमाणिज जोग ॥ 3
Page #322
--------------------------------------------------------------------------
________________ प्रत्या ख्यान चूर्णिः ॥ 320 ॥ 21. पचिकी वाहिता कप्पंति यदि णांति, अह एगं चेत्र जाहे तव सवं पूरेति ततो नितियं च कप्पति,लेवाडाणि मा त्रिगतीए दुविहा आगारा । पारिष्टाअट्ठ नव य, दवेसु अट्ठ अणाभोगो सहसरकारी लेवालेवा मिल्यो पारा महत्तरगासमाहिआकारेहिं बोसिरति । पहुचमग्वियं पाम जदि अंगुलीहिं गहाय मक्खेति तेण वा घरण वा थोरपणं ताहे निव्वीत. कस्स कप्पति, धाराए स धीगई मवति, सेसाणि पुष्त्रभणियाणी, ताणि आंगाहिमगगुलाणं, जं वा अधग्धरितं णत्रणीयं वयं वा तेर्सि नव आगारा, उक्तिविवेगंणं गतो, तत्थ जं हित्यसंस तस्म केरिसय ?, तस्समा विधी खारेण जदि कुसाणियतो करे लम्मति तस्स जदि कुंडगस्स ओदणातो चत्तारि अंगुलाई पुत्रं ताई निष्चितगयस्स कप्पति, पंचमं चारद्धं त्रिगती य, एवं दहिस्सावि, एवं विगडस्सवि, केसुबि देसेसु बिगडेणं मीसिज्जति ओदणो ओगाहिमओ वा फाणियगुलस्म णवणीयस्स अछामलगमेतं संसई, जदि बहुगाणिवि एप्पमाणाणि तो कप्पति, एक्कंपि बईन कप्पति । इदाणिं परिद्वावणिया आगारो तेसु तेसु ठाणेसु मणितो तो सो करूस दायब्वो ण वा दाययो केरिस वा पारिवाणेयं दायच्वं ण दायति, ते सधेवि दुविधा आयंबिलगो य अणार्थबिलगो य, आर्यबिलिओ आयंचिलितो चैत्र, अणायंचिलितो निध्वीयं एमासणगं एगट्टाणगं चउत्थं bar3e अट्टमं, दसमादियाणं ण वट्टति दातुं तस्स पेज्जे उन्हं वा देति, अत्रिय सो सदेवयतो होति । एक्को आयंबिलिओ एगो चउत्पभतितो कस्स दायव्वी, चउत्थमचियस्स दायव्वं, दोषि ते आयंबिलगा अमत्तद्विगा वा एगो वुड्रो एगो बालो, बालस्स दायव्वं, दोषि माला दोबि बुड्डा एगो सह एगो अस असस्स य दायचं, दोषि असहा एगो हिंडती एगो अहिंडगो, अहिंडयस्स दायन्त्रं, दोवि हिंडया दोषि वा अहिंडया एगो पाहुणगो एगो व्यतो, पाहुणगस्स दायव्वं एवं आयंविलिओवि, छट्टभत्तितो आयंबिलतोय अट्टममलितो आर्य ॥ 320 ॥
Page #323
--------------------------------------------------------------------------
________________ चूर्णिः & विलितोय एगढाणागैनो ग आयविलितो य निव्वीतो य आयविलियो य, एवं चउत्थमत्तिएणवि भंगा, एवं छट्ठमनिएणवि है। पारिष्टाप्रत्याख्यान । मैगा, एवं एगट्ठाणगतित्तणवि गर्व एगासणगत्तणवि एवं णिचीएणवि णायला, एवं आयंधिला मासियच्या जथाविधि, अण्णे 41 साथ पनिकी मणति-एस्कासंणगादिसु जेसु पारिट्ठावणियाकागे मणति सो कैसिंचि दायव्यो,केरिस वा पारिष्ठावाणिवं दायचं तदर्थमिदमुच्यते आयंबिलंणायंपिल । / 1706 / / एक्को आयंबिलितो एको य अणार्यविलिओ एतेसिं कस्स दायब्वं पारिठावणियं , ॥ 32 ॥ आयनिलियस्स दायब्वं, दोषि आयंरिलिया होज्जा, तेसि एको बालो एगो बूढो कस्स दायव्वं ?, बालस्स दायच्वं, दोवि वाला ऐगो संहू एगो असह, असहस्म दायब्ब, दोवि असहू एगो हिंडतो एगो अहिंडतो, अहिंस्पस्स दायचे, दोवि हिंडया एगो दीवि वा अहिंडया, एगो पाहुणो एमो वत्यचओ, पाहुणगस्स दायत्वं । एसा एगा आवलिया । अहवा दोवि वृद्धा होज्जा, | एत्थंवि सघुयादीहि जाच पाहुणतो, एवं उत्थमचीएणवि चालादी यष्वा, सयथवि असहमादी गेयध्वं । तहेव छमतीएवि । अममतियस्स पारिद्वावणिया ण दिज्जति. किं कारणं, तस्स तं सीजोणादि यच्छतस्स पढम पेज्जाति उण्डयं दिज्जति, से पुण विमई, केंति आयरिया अट्ठमा पमर्णप्ति केति दसमादि,जेमि अदुर्म अविय सेसि अट्टमेण य वायव्य, एवं एकासणतोवि, एंगठाणेषि, णिविषयएवि । इयाणि संजोगो आयंबिलिएणं चउत्थमत्तिएणयि, बालादी सहेष जाव पाहुणए, एवं आयंबिलिएप ईंईमुमतिएण य, एवं एक्कामण एगठाणणिवीया जाव हेच छद्रमतीएक णेयध्वं जाव णिव्यीयं, ताहे अहमेण जाव णिन्वीतं । * ॥ 32 ॥ साहे एक्कासंगएणवि एकठाणेषति । ते पुण पारिडावणिय जदि एवं भवेज्जा तो इज्जति-विहिमहितं चिहिमुत्तमेस, तस्थ विषिगहित मिक्खे हिंडतेहि अलुद्धेहिं संजोयणादोसविपनदेहि उग्गमिये, पच्छा मंडलीए पतरकडगच्छेबसीहखदिएण पा 321
Page #324
--------------------------------------------------------------------------
________________ प्रत्याख्यानचूर्णिः ॥ 322 ॥ KERS* समुदिई, एवंविधं गुरूहि अणुण्णायं मंदिसावेतुं आलियाए कप्पति मोतु, बीयभंगे तद्देन विधिगहितं, असं पुण काकसी-1BApa यालादिदोसदुई एरिर्स ण कपति, ततिए अविहिगदितं vIK2 उक्कोसमाणि गहियाणि, एवं मे कायन्वंति, अहवा कारणे असं परणादिमु गहिय, पच्छा मंडली रातिणिएण विधीए भुतं,एत्थवि आवलिया ण कप्पति,बउत्थे ण कप्पतित्ति । भावपचक्याणं गतं, | पचरयाणंति पदं समत्तं । पच्चकम्बाणेणः । / 1709 ॥ तेण पच्चक्खाणेण पञ्चक्खातो पच्चस्ताविततो पमूतिया मवंति, तत्थ पच्चखातओ आयरितो पच्चक्खावितओ सीसो, नत्थ भंगा-जाणनो जाणयस्स पच्चक्खानि सुद्धं पच्चक्खाणं, जाणतो अजाणयस्स जाणावेतु पनचक्खानि सुद्ध, अजाणतो जाणयस्स पच्चस्वाति ण मुद्ध, पभुसंदिहादिसु विभासा, अयाणगी अयाण-IM गस्स पच्चक्खाति असुद्धमेव । एल्थ गावीतो सीवीणियवीसमणत्याणेसु ओलोएन्तो जाणति गोवालो सामी घरे,तातो मुहं रक्सिज्जति, चितियं गोचालो ण याणति कह रक्खी , ततिए मामी पहितणडातोवि जाणति, चउत्थे सामी ण जाणनि जा गोवालोवि ण जाणवित्ति उपसंहारो कायचो,जाणतो जाणएणं पच्चक्खाविति सुद्ध1जाणतो अजाणएणं पचक्खावेति, केणति कारणेण पच्च। क्खावेततो तो सुद, अणिमिनं ण सुज्झति 2 अयाणतो जाणएणं पच्चक्खावेति सुद्धं 3 अयाणन्ते अयाणएणं ण सुद्धति 4 ॥ पच्चक्षायध्वयं पुण दविहं-दन्वंमि असणादी भावम्मि अण्णाणादित्ति ॥ इयाणि परिसा, सा पुर्व मणिया जहा हेट्ठा सामातियणिज्जुत्तीए सेलघणकुडगवालणिः ॥ 139 ॥ पुष्वमणिया गाथा, इह पुण सेमो मण्णाति, सा परिसा दुविझा-उवलाठविया अणुवठविया य, उवद्विताए कहेयवं, इयराए णदि, उपढिना दुविहा-संमोवहिता मिच्छोवहिताय, मिच्छावडिया झा॥322॥ गोविंदा, संमोवडियाणं कहेयन्वं, णनगणं, ममोवाट्टिया दुविहा- विणतोबहिना अविणतोबविता य, अविणतोवष्टियाए ण
Page #325
--------------------------------------------------------------------------
________________ प्रत्या ख्यान चूर्णि ॥ 323 ॥ वति, विणतोवहिना दविहा वरिखता य अवस्वित्ता य, स्वित्ता जा सुणेति सिन्वति वा पत्रमादिया, अवक्खित्ता ण कंचिति । kvn। arma kareti केवलं मुणेनि, अबक्खिचाए कहेयव्वं, जामा अवस्वित्ता सा दुविडा-उवौत्सा अणुवउत्ता य, अणुवउत्ता जा सुणेति ॥ विधिः अणण्णाणि य चिन्तेति, उबदत्ता जा निचिन्ता सुणति, उवउत्ताए कहेयच्वं, पच्चकवाणं एरिसियाए परिसाए कहेयव्वं, ण केवल पच्चरखाणं, मन्वं आवामयं सच मुयणाणं कहेयन्वं. काए विहीए कहेयची, पुलं माणय-सुत्तत्यो खालु प्द्ध्मोगा24॥ तत्य विसेसो जो आणाए गझो अन्थो मवति सो आणाए कहेतब्बो,जदि आणाए दिलुतो भवति तो दितेण कहेयन्बो भवति, अण्णहा कहणविधि विणामिया भवति, एत्थ वाणिबदारतो उदाहरणं, वाणिएण पुत्तो रयणपरिच्छितं सिक्खावितो,तस्स य बहुया रयणा, | मरतो मणति एते रयणा, इमस्स माणिकस्म एनियं मुलं, एयस्य य इमंति, त म सद्दहति, णचि तातो अलिस्कयं भणिहिति । एवं उवणतो वीपरागा हि सर्वज्ञा0सिलोगो,यो दृष्टान्तमाघ्योऽर्थो तत्व दिदुतो माणितब्बो, तत्व मातंगो उदाहरणं,एगेण हरितेण भोतिए सामारियठाणं पामिऊण भन्नति-अहो ते मुंदरं, तीए मणियं-जदि मम खन्तीए पासेज्जामि तो ते विम्हतो होन्तो, आवतो । वो गामं गतो जत्य से खंती, तेणं सा णिवातिया, सा कप्पट्ठी ?, भणनि-अकल्ला, तो जामो, एवं हउत्ति पड्डियाणी, तेण य ततो पत्तएणं अमत्थ मंस अन्नन्थ सुरा एवमादीणि वडिवाणि, एनो ण भवति. एम सउणो बाहरति, मणनि-मंस लेहि, महा गया, लई, एवं पुणो पत्नियावीया, नाहे ताए णायं महानमित्ती एस, ताहे पुणोचि सउणेण बाहरितं, ताहे कण्णा ठएनि, पुच्छति-कि ॥ 32 ॥ काठरसि?, भणनि-सउणो बाहरति जतं असोतन्वं, णिबंध करेति, भणति- अक्खामि, सउणो भणनि- जदि ते पडिमेवामि तो सातीए कप्पडीए अस्थि जीवितं, अहणवितो मरति, पडिस्सुयं. पडिसेविया, एवं उवणयविमासा ॥ पाणि फलं, तं विहं इह्लोए। मित्ती एम, ताहे पूणोनि साम, सउणो भणति जदिक लं, विहं इहलोए ।
Page #326
--------------------------------------------------------------------------
________________ प्रत्या ख्यान चूर्णि: ॥ 324 ॥ धम्मिलोदाहरणं, जहा वसुदेवहिंडीर, आतिसा आभोमहिमादिया घेप्पंति, परलोए दामण्णगादी, तत्थोदाहरण- रायपुरे नगरे एगो कुलपुनजातितो, नस्म जिणदामो मिलो, तण सो माहुमगामं नीनो, तेण मच्छयमसम्म पञ्चक्खाणं गहितं दृग्भक् मंससमाहारो लोगो जातो, इयरो साहिं महिलाए य विसिज्जमाणो गतो, उष्णो दहं, मच्छं दर्द पुणरावती जाया, एवं निभी दिवसे तिमी वारा गहिता मुक्का य, अणसणं काउं गयगिहे नगरे मणियारसेद्विपुनो दाम अगो नाम जातो, अवरिमस्स कुलं मारीतो चिच्छण्णं, तत्थेव मागवीतमत्थवाहस्स गिहे चिट्ठई, तत्थ य एगेण मिकखुणा संघाइल्लस्स कहियं एयस्स गीम्स एस दारगो अहिवति भविस्सति, सुयं मन्यवाण, पच्छन्नं चंडालाण अप्पितो, सेहिं दूरे तुं अंगुले च्छेतुं भेसिउं णिव्वीसओ कतो, नासन्तो तस्सेव गोसंधिएण गहितो पृत्तोत्ति, जोणत्थो जातो, अण्णया सागरपोतो तत्थेव गतो, नंद उचारणं परियणं पृच्छतिकस्स एस 1, कहिये अणाहोने इहागतो, हमो मोनि मीतो, लेहं दाउ घरं पावहिति विसज्जितो, गतो रायगिर्3अबाहिरपरिसरे । देवउले सुवति, सागरपोतया विना गामं कष्णा. तीए अमणियवावडाए दिडो, पितामहमूद्दियं दद वापति, एतस्म दारगम असोदियामक्खियपादस्स विसं दायन्त्रं, अणुस्मारफुमणं, कष्णमदाणं, पुणोवि मुदेति, नगरं पविट्टो, विसाणेण विवाहिया, आगतो सागरपोतो, माइपर अच्चणियविमज्जणं, सागरपुतमरणं सौं सागरपोतो हिदपुप्फालेण मतो, रण्णा दामण्णगो घरसामी कतो, मोगसमिद्धी, अभया पच्चावरण्हे मंगलिएहि पुरतो से उम्मीत अणुपुंम्बमावयंनावि अणत्या तस्स बहुगुणा होति । लहदुस्वच्छपुडतो जस्स करांतो वहनि पक्वं ॥ 1 ॥ सौं सवसहस्तं मंगलियाणं देति, एवं तिथि वारा तिमि सबसहस्वाणि, रण्णा सुर्य, पुच्छर्ण रमो सिद्धं तुद्रेण रमा मेट्ठी ठारितो । बोधिलामो पृणी धम्माणुद्वाणं देवलोगगमणं, एवमादि प्ग्लोए। अणुगमां दामचककथा ॥ 324 ॥
Page #327
--------------------------------------------------------------------------
________________ de0 lA0 फंड के अंथ मूल्य आचारप्रदीप: 1-8-0 | बावश्यकं मळयगिरिवृत्तियुतं । प्रत्याख्यानस्वरूपं कातंत्रविभ्रमा भावपतिकमणसूत्रवृत्तिः 2-0-0 | नवपदप्रकरणवृहद्वृत्तिः 4-1-0 पूर्वार्धम् 4.00 वानछत्रीसी विशेषणवती वीशवीसी मावश्यकटीपनं 1-12.0 | सेनाम:(प्रभोत्तररमाकर)1-0-0 नम्यादिसावना बकापदि । श्रीपालचरित्रं संस्कृते 0-14-0 कल्पसूत्रबोधिका 2-0-0 | विषयानुक्रम. 2-0-0 युक्तिप्रबोध (दिगंबरखनं) सूक्तमुक्तावली 2.0-0 | विचाररत्नाकरः 3-0- हमारे तर्फ से. तंदुलवेयालीयपयनो सटीक1-8-0 (क्षत्र)लोकप्रकाश:भागदूमरा2-8-0 पंचाशकादि अष्टशाखीमूल4-0-0 प्रकरणसमुषयः 1-4-. विशतिस्थानकचरित्रं 1-0-0 | समिति के ग्रंथ मृल्य । अनुयोगद्वार चूर्णि व हारि0 | उपदेशमाळामूळ मुपोषा समाचारी 0-8-0 विशेषगाया व विषयानुक्रम0-5-0 वृत्ति 2-0-0 वन्वारुवृत्ति 1-4-0 भीपालचरित्रं प्राकृते 1-4-0 विचारसारप्रकरणं .8. अमुद्रित विशेषावश्यक गाथा ! पंशकारियशशाबकासकायदि प्रवचनसारोद्वारा पूर्वाध 3.00 प्रवज्याविधानकुलकादि 0-6-0 नंदीचूर्णि व हारि0वृति.1-8-0 उत्तरार्थम् 4-0. अनुयोगद्वारसूत्र सटीक 2-8-0 ऐन्द्रस्तुत्यादि. 08-0-पता-धीऋषभदेवजी केशरीमलजी लोकप्रकाराः माग पहिला2-0.0 नंदीसूत्र सटीकं 2-4-0 ऋषिमापितसूत्रं 0-3-0 पेडी बजाजखाना, रतलाम. पंचवस्तुकमयः सटीकः 3-0-0 / पशपयना छायायुक्त 2-0-0 | ज्योविष्करंसकटीका 3-8-01
Page #328
--------------------------------------------------------------------------
________________ ख्यान चूर्णि ॥ 325 ॥ सम्मत्तो । गाणि म्या। ते य जहा पुच्वं, तत्थ दुवे नया-अजमायणणतोय करणणतो य । अज्मयणणतो णायम्मि गिणिह- दामभक #यब्वे ॥ 1718 ॥ करणणतो य सम्वेसिपि नयाणं0 ॥ 1719 / / पच्चक्खाणायणचुण्णी सम्मत्ता । / कवाः शुभ मवतु कल्याणमस्तु श्रीरस्तु । pre019shmaaH। यादृर्श पुस्तके दृष्टं तादृशं लिखितं मया । यदि शुद्धमशुद्ध वा,मम दोषो न दीयते 131 | ॥ 1 ॥ यावलवणसमुद्री यावनक्षत्रमंडितो मेरुः। यावचन्द्रादित्यौ, ताबदिदं पुस्तकं जयतु । / 2 / / जलाशेद तैलाद्रक्षेद्रवेच्छि पलबंधनात् । परहस्ते न दातव्या, एवं वदति पुस्तिका । / 3 ॥ saM0 1774 वर्षे पं. दीपविजयगणिना आवश्यकचूर्णिः । paM0 श्रीन्यायसागरगाणिम्यः प्रदत्ता ॥ ....... णि आवस्सगनिज्जुत्तिचुण्णी स्म्म्चा॥ 4475... पाह Pr . .... - ~.. .. ह्त्र.. FI . . . चना ,*" www ॥ 325 // ऋ आतुरे .